Book Title: Agam Sagar Kosh Part 02
Author(s): Deepratnasagar, Dipratnasagar
Publisher: Deepratnasagar

View full book text
Previous | Next

Page 14
________________ [Type text] आगम-सागर-कोषः (भागः-२) [Type text] कडग्गिदाहणं-कटानां विदलवंशादिमयानामग्निः व्यव० १२३ । प्रत्युच्चारणे समर्थः कृतयोगी। निशी. कटाग्निः , तेन दाहनं कटाग्निदाहनम् कटेन ३२२ आ। चउत्थादितवे कतजोगा। निशी. २६ आ। परिवेष्टितस्य बाधनमित्यर्थः। सम० १२६। गीतार्थेत्यर्थः। वेयावच्चे वा जेणऽण्णतावि कडो जोगो कडच्छुत्ता-दी। निशी. २०२ आ। सो वा कडजोगी। निशी. २०१ आ। गार्हस्थ्ये येन कर्तनं कडच्छेअ-कटकच्छेदः। ओघ० १८७ कृतम्। बृह. ११६ आ। कृतयोगी-गीतार्थः। बह. १६५ कडच्छेज्जं-कटच्छेद्यम्। कटवत् क्रमच्छेद्यं वस्तु यत्र आ। विज्ञाने तत्तथा। इदं च व्यूतपटोद्वेष्टनादौ कडड-वनस्पतिविशेषः। भग०८०४। भोजनक्रियादौ चोपयोगि। जम्बू. १३९। कडणं-कटकमदः। बृह. १९ अ। कडच्छेज्ज-द्वासप्ततौ कलासु नवषष्टितमा कला। कडणा-ट्टिका। भग. ३७६| ज्ञाता०३६। कडतड-कटतटम्। गण्डतटम्। ज्ञाता०६९। कडजुम्म- कृतयुग्मः। यो हि राशिचतुष्काऽपहारेण | कडपल्ला-उद्धदरा, धन्नभायणा। निशी. १७ आ। अपह्रियमा–णश्चतुःपर्यवसितो भवति स कृतयुग्मः। | कडपूतना- व्यन्तरीविशेषः। विशे० १०१९। स्था० २३७, २३८१ कृतं-सिद्धं-पूर्णम्, ततः परस्य कडपूयणसिवो-कडपूतनाशिवः। दशवै०१०४। राशिसंज्ञान्तरस्याऽभावेन त्र्योजःप्रभृविवदपूर्ण यद् | कडपूयणा- कटपूतना। महावीर स्वामिन उपसर्गकृद् युग्मम्-समराशिविशेषस्तत् कृत-युग्मम्। भग० ७४४। व्यन्तरी। आव० २१०। कटपूतनातौजसि एकत्रिशत् कृतयुग्मे नास्ति प्रक्षेपः। सूर्यः | तपस्विनामवन्दनकारिका व्यन्तरी। दशवै० ३८1 १६७ कडपोत्ती- यदि कटोऽस्ति ततस्तमन्तराले ददति, अथ कडजुम्मकडजुम्मे- यो राशिः सामयिकेन | स नास्ति ततः पोत्तिं-चिलिमिनीं ददति। ओघ. ९२ चतुष्काऽपहारेणाऽ-पह्रियमाणश्चतुष्पर्यवसितो भवति, | कडभू-रुक्खो। निशी० पू० १२२ अ। अपहारसमया अपि चतु-ष्कापहारेण चतुष्पर्यवसिता एव; | कडय-कटकम्। ओघ०१८०| पर्वततटम्। ज्ञाता०६३। असौ राशिः कृतयुग्म-कृतयुग्म इत्यभिधीयते। भग० | कडयपल्ललं-कटकपल्वलम्। ९६४ पर्वततटव्यवस्थितजलाशय-विशेषः। ज्ञाता०६७। कडजुम्मकलियोगे- कृतयुग्मकल्योजे सप्तदशादयः। कडलां-आभरणविशेषः। कनकनिगडः-निगडाकारः भग० ९६४ पादा-भरणविशेषः। सौवर्णः सम्भाव्यते, लोके च कडजुम्मतेओगे- यो राशिः प्रतिसमयं 'कडलां' इति प्रसिद्धः। जम्बू. १०६। चतुष्कापहारेणाऽपह्रिय-माणस्त्रिपर्यवसान्ते भवति, कडवल्लो-सट्टती। निशी०५९ अ। तत्समयाश्चतुष्पर्यवसिता एवाऽसौ अपह्रियमाणापेक्षया | | कडवा-कराटिका। राज०५० त्र्योजः; अपहारसमयापेक्षया त् कृतयुग्म एव; इति कडवाई- कृतवादी। ईश्वरेण कृतोऽयं लोकः प्रधानादिकृतो कृतयुग्मत्र्योज इत्युच्यते। भग० ९६४। वा, यथा च ते प्रवादिन आत्मीयमात्मीयं कृतवादं कडजुम्मदावरजुम्मे- पूर्वोक्तराशिभेदसूत्राणि गृहीत्वोत्थिता-स्तथाकृतवादिनो भण्यन्ते। सूत्र. १२ तद्विवरणसूत्रेभ्यो-ऽवसेयानि। इह च सर्वत्रापि कडवाणि- इक्षुयोन्नलकादिदण्डकाः। आचा० ४११। अपहारकसमयापेक्षमाद्यं पदम्, अपह्रियमाणद्रव्यापेक्ष कडवालए-अजङ्गमत्वेन गृहपालकाः। बृह० १०५ अ० तु द्वितीयमिति। इह च तृतीयादारभ्यो-दाहरणानि कडसलागा-कटशलाका। आव० २२६) कृतयुग्मद्वापरे राशौ अष्टादशादयः। भग० ९६४१ कडसीस-कटशीर्ष। पलाशपत्रमयम्। बृह. २५३ अ। कडजोगिं- कृतो योगो-घटना ज्ञानदर्शनचारित्रैः सह येन | कडहू-वृक्षविशेषः। बृह. वि०२८ आ। स कृतयोगी-गीतार्थः। ओघ. ९८। कडा-पर्यायार्थतया प्रतिसमयमन्यथात्वाऽवाप्तेः कृताः। कडजोगी-कृतयोगी। सूत्रतोऽर्थतश्च छेदग्रन्थधरः। सम.१०९। मुनि दीपरत्नसागरजी रचित [14] "आगम-सागर-कोषः" [२]

Loading...

Page Navigation
1 ... 12 13 14 15 16 17 18 19 20 21 22 23 24 25 26 27 28 29 30 31 32 33 34 35 36 37 38 39 40 41 42 43 44 45 46 47 48 49 50 51 52 53 54 55 56 57 58 59 60 61 62 63 64 65 66 67 68 69 70 71 72 73 74 75 76 77 78 79 80 81 82 83 84 85 86 87 88 89 90 91 92 93 94 95 96 97 98 99 100 101 102 103 104 105 106 107 108 109 110 111 112 113 114 115 116 117 118 119 120 121 122 123 124 125 126 127 128 129 130 131 132 133 134 135 136 137 138 139 140 141 142 ... 200