Book Title: Agam Sagar Kosh Part 02
Author(s): Deepratnasagar, Dipratnasagar
Publisher: Deepratnasagar

View full book text
Previous | Next

Page 12
________________ [Type text] आगम-सागर-कोषः (भागः-२) [Type text] कच्छवी-अन्ते तनुकं मध्ये पृथुलं पुस्तकम्। बृह० २१९ | पुष्करिणीनाम। जम्बू० ३३५।। आ। कज्जलमाणं-भरिज्जमाणं। निशी० ६४ अ। कच्छा- बन्धविशेषः। सम० १२७ स्था० ८० कक्षा- | कज्जलायमाणं-प्लाव्यमानम्। आचा० ३७९) उरोबन्धनम्। विपा०४७। इक्खपदी। निशी. ७० कज्जलेइ-कज्जलमिति। कज्जलं-दीपशिखापतितम। कच्छाणि-कच्छाः। नद्यासन्ननिम्नप्रदेशा जम्बू० ३२ मूलकवालुकादिवा-टिका वा। आचा० ३८२ कज्जसेणे-तृतीयायामवसर्पिण्यां भारतवर्षे पञ्चमः कच्छावईए-कच्छा एव कच्छका-मालुकाकच्छादयः कुलकरः। सम० १५० सन्त्य-स्यामतिशायिन इति। जम्बू० ३४६। कज्जोयए-अष्टाशीत्यां पञ्चदशो महाग्रहः। स्था० ७८। कच्छावईकुडे- कच्छावतीकूटम्। महाविदेहस्य | कज्जोवए- कार्योपगः। अष्टाशीत्यां षोडशो महाग्रहः। पद्मकूटस्य चतुर्थं कूटम्। जम्बू० ३४६। जम्बू० ५३४१ कच्छु-पामा। व्यव० १९२ | निशी. १२७ आ। | कटक-गिरिपादः। दुर्गः। व्यव० ४२आ। सैन्यम्। कच्छुभरि-गुच्छाविशेषः। प्रज्ञा० २३॥ नन्दी०१६१। सैन्य किलिज्जं वा। प्रश्न.६। कच्छुल्ल-कण्डूमान्। विपा०७४। पामावान्। बृह. २२२। उपकरणभेदः। आचा०६० आ। कण्डूतिमान्। प्रश्न० १६१। कटकमद- कटकमर्दैन मारणमादिश्य। स्था० ४१२। कच्छुल्लणारए- एतन्नाम्ना तापसः। ज्ञाता० २२० कटकितः-काष्ठादिभिः कुड्यादौ संस्कृतः। आचा० ३६१। कच्छू-कच्छू:-पामणा(मा)। जीवा० २८४, ३०८ आव. कटादिकाराः- छर्विकाः। प्रज्ञा० ५८१ ३७८ पामा बृह. २२२ अ। जम्बू. १७०| निशी०६अ। कटासनम्-कटासनमित्येतस्माच्छय्येति। आचा० ३२० व्यव. १९२। कटाहक-पात्रविशेषः। आचा० ३४६। कच्छोटकः- चरकः। भग. ५० कटुः- रसस्य द्वितीयभेदः। प्रज्ञा०७४। कच्छोटग-कच्छोटकः। आव०४१३। कटुकाः-सुण्ठ्यादिवत्। उत्त० ६७७। कज्ज-असिवादियं कज्जं भण्णति। निशी. ४२ आ। कटुका-औषधिविशेषः। उत्त०६५३। अपवादकारणम्। अहवा कज्जति णाण-दंसण-चरणा। कट्टू-खण्डम्। अनुत्त०५ निशी. १२ आ। कार्यः कर्तव्यः समपस्थितः। आचा० कट्टर-तीमनोन्मिश्रवृतवटिकारूपो भोज्वविशेषः। पिण्ड. ११६। अशिवादिनिस्तरणलक्षणः प्रयोजनः। व्यव० ९ । १७ अ। गृहकरण-स्वजनसन्मानादिकृत्यः। भग० ७३१) कट्टरादिकम्- क्वथितम्। बृह. २३४ आ।। कज्जइ-फलं भवतीत्यर्थः। भग. ३७३। क्रियते-व्यथते।। कट्टारिगा-शस्त्रविशेषः। क्षुरिका। निशी. ३०४ आ। यथा शूलं क्रियते-व्यथते (पीडयति)। आव०४३३। कट्ट - कृत्वा। उत्त०७०६, २४९, २५३। कज्जकोडुवं-कुटुम्बे भवं कौटुम्ब-स्वराष्ट्रविषये कार्यम्।। | कट्ठ-काष्ठम्। फलकादि। प्रश्न० १६०| कष्ट-दुःखम्। जीवा. १६६| ज्ञाता० १६७। काष्ठम्। आचा० ३३। श्रीपादिफलकादि। कज्जति-क्रियते। (कर्मकर्तरि) भवति। स्था० २४७। दशवै० १९३। स्थूलमायतमेव। स्था० ४६६। कृट्टिमम्। कज्जत्थोकरटिकास्थानम्-स्थानविशेषः। ओघ० १६२ आव०७६७ कज्जमाणा- क्रियमाणा-ईर्यापथिकीक्रियायाः प्रथमो कट्ठकम्मंताणि-काष्ठकर्मगृहाणि। आचा० ३६६। भेदः। आव०६१५५ कट्ठकम्म-कोट्टिमादि। निशी०७१ अ। काष्ठकर्मकज्जलंगी-कज्जलाङ्गी। कज्जलगृहम्। ज्ञाता०६। काष्ठनिकुट्टितं रूपकम्। अनुयो० १२। कज्जल-कज्जलं। मषी। भग. १०| कृष्णवर्णपरिणतः। काष्ठकर्मप्रतिमास्त-म्भदवारशाखादि। आचा०६१| प्रज्ञा.१० कट्ठकम्माणि-काष्ठकर्माणि-रथादीनि। आचा०४१४। कज्जलप्पभा-कज्जलप्रभा। अपरदक्षिणस्यां दारुमयपुत्रिकादिनिर्मापणानि। ज्ञाता० १८०| मनि दीपरत्नसागरजी रचित [12] "आगम-सागर-कोषः" [२]

Loading...

Page Navigation
1 ... 10 11 12 13 14 15 16 17 18 19 20 21 22 23 24 25 26 27 28 29 30 31 32 33 34 35 36 37 38 39 40 41 42 43 44 45 46 47 48 49 50 51 52 53 54 55 56 57 58 59 60 61 62 63 64 65 66 67 68 69 70 71 72 73 74 75 76 77 78 79 80 81 82 83 84 85 86 87 88 89 90 91 92 93 94 95 96 97 98 99 100 101 102 103 104 105 106 107 108 109 110 111 112 113 114 115 116 117 118 119 120 121 122 ... 200