Book Title: Agam Sagar Kosh Part 02
Author(s): Deepratnasagar, Dipratnasagar
Publisher: Deepratnasagar
View full book text
________________
आगम- सागर - कोषः ( भाग :- २)
[Type text )
कट्ठकरणं- काष्ठकरणम् । क्षेत्रम् । आव० २२७| आचा० ४२४|
कडुकारे - काष्ठकारः । शिल्पविशेषः । अनुयो० १४९ कणिप्फण्णं- काष्ठनिष्पन्नम्। मद्यविशेषः । आव ० ८५४|
कङ्कपाउयारा- काष्ठपादुकाकाराः । प्रज्ञा० ५८ कपेज्जा- मुद्गादियुषो घृततलितततण्डुलपेया वा ।
उपा०३ |
कट्ठमुद्दा काष्ठं-काष्ठमयः पुत्तलको न भाषते एवं सोऽपि मौनावलम्बी जातः । यद्वा मुखरन्ध्राच्छादकं काष्ठखण्डम, उभयपार्श्वच्छिद्रद्वयप्रेषितदवरकान्वितं मुखबन्धनं काष्ठामुद्रा निर० २७ कडुविरुढगो- काष्ठविरुद्धः । आव० ४१३५
कट्ठसगडिया- काष्ठानां शकटिका । गन्त्री । ज्ञाता० ७६ । कट्ठसेज्जा- काष्ठशय्या फलकादिशयनम् प्रश्न. १३७॥ कसेट्ठी- अर्थजातगृहणेऽयशः । बृह. १९१ अ कडहारा - त्रीन्द्रियजीवविशेषः । उत्त० ६९५५ प्रज्ञा० ४२॥ जीवा० ३२
कट्ठाओ - काष्ठात् - मध्यसारात् । प्रज्ञा० ३६ । कडावसेसो- काष्ठावशेषः । शुष्कवृक्षः। उत्त. ३०४१ कट्ठिया- काष्ठिकाः । औप० ६९ ।
को- काष्ठः-श्रेष्ठिविशेषः पारिणामिकीबुद्धी दृष्टान्तः ।
आव० ४२८
कडोले कृष्टः । हलविदारितः। पिण्ड० ८ कट्ठोल्लो– हलकृष्टो यः पृथिवीकायस्तत्क्षणादेव आर्द्र शुष्कश्च क्वचिन्मिश्रः पृथिवीकायः । ओध० १२९| कठिण - कठिनकम् । प्रश्न० १२८ |
कडंगर- फलशून्यधान्यम् । स्था० ४१९| कड छावणधूणादियाण एवमादि कडं भण्णति । निशी० २३० आ। कृतम्-सिद्धम्-पूर्णम् । भग० ७४५ । भावितम्संस्कृतम्। भग० ६९१| कट:- विदलवंशादिमयः । सम० १२६| कृतः -निष्पादितः - राद्धः । पिण्ड० ६५ | निष्ठितभक्तः । ओघ० १८८ | निकाचितम्सर्वकरणायोग्यत्वेन व्यवस्था - पितम्। भग. १०१ चतुष्कम्। सूत्र॰ ६७। निकाचितम् -सकलकरणाऽयोग्त्वेन व्यवस्थापितम् । प्रज्ञा० ४०३| कृतम् आ० ४१३॥ कर्तु प्रारब्धम्। पिण्ड० ६३ | कटम् ।
मुनि दीपरत्नसागरजी रचित
[Type text]
ओघ० १५३ | अनुयो० १५४| यत् पुनरुद्धरितं सत् शाल्योदनादिकं भिक्षाचरदानाय करम्बादिरूपतया कृतं तत् । पिण्ड० ७७| निष्ठितम् पक्वम्। निशी० ९२अ । कटः - भोजन - विधिः । आव ० ८५९ | धन्नभायणा । निशी. १४७ |
[13]
कडइत्तओ कटकस्वामी आव० ५६०१ कडओ - कटकः । काशीजनपदाऽधिपः । उत्त० ३७७ ॥ कडकरणं- कटकरणम् । कटनिवर्त्तकं - चित्राकरमयोमयं पाइल्लगादि । उत्त० १९५ कृतकरणम् - मुद्रा बृह० ३२ कडक्ख- कटाक्षः- आविर्भावकः । जम्बू. ४२॥ कडक्खचिट्ठिएहि कटाक्षचेष्टितैः।
-
श्रृङ्गाराविर्भावकक्रियाविशेषः कटाक्षचेष्टितम्। जं०
५२
कडग- कटकः । नितम्बभागः। जम्बू० १९६। गिरिनितम्बः । जम्बू० २३७ आव० ५६०| कटकेवंशदलमयम्। अनुत्त॰ ६ । कलाचिकाऽऽभरणम् । प्रज्ञा० ८८ जीवा० १६२, २५३ | अनीकम् । उत्त० ४३८ भूषणविधिविशेषः । जीवा. २६८ आक• ७५६| कलाचिकाऽऽभरणविशेषः । भग० ४७७ | कटकानिकङ्कणविशेषाः । उपा० २६| पर्वतैकदेशाः । ज्ञाता० २६| गण्डशैलाः । जाता १०० कटक भित्तिप्रदेशः जम्बू० २३०] वलयाकारं हस्ता-भूषणम्। आव ७०२॥ कृतकः-अपेक्षितव्यापारः स्वभावनिष्पतौ भावः । सूत्र० २८३ । खंधावारो । निशी० ५अ |
कडगतड- कटतटानि - वैभारगिरेरेकदेशतटानि । जाता० ३६|
कडगमहं- कटकमर्दम् आव० ६३२ | कटकमद: पर राष्ट्रे स्कन्धावारकृतो जनविमर्दः बृह. वि० ४६ अ निशी.
४५ आ
कडगमद्दो- पाककुम्भी । निशी॰ ६३२अ। पर विसयमाइणो, एस्सरण्णो अभिणिवेसेण अकारिणो वि गाग-रादिसव्वे विणासेइ ता एगेण कयमकज्जं सव्वे बालवादी जो जत्थ दीसइ सो तत्थ मारिज्जति एस कडगमद्दो सह तेण कारिणा मोत्तुं वा तं कारिं जो तस्सम आयरिओ गच्छो वा कुलं वा गणो वा तं वा वादेति निशी० प अ
कडगाई- कैतवानि । बृह० ८८अ
*आगम - सागर- कोषः " [२]

Page Navigation
1 ... 11 12 13 14 15 16 17 18 19 20 21 22 23 24 25 26 27 28 29 30 31 32 33 34 35 36 37 38 39 40 41 42 43 44 45 46 47 48 49 50 51 52 53 54 55 56 57 58 59 60 61 62 63 64 65 66 67 68 69 70 71 72 73 74 75 76 77 78 79 80 81 82 83 84 85 86 87 88 89 90 91 92 93 94 95 96 97 98 99 100 101 102 103 104 105 106 107 108 109 110 111 112 113 114 115 116 117 118 119 120 121 122 123 124 125 126 127 128 129 130 131 132 ... 200