Book Title: Agam Sagar Kosh Part 02
Author(s): Deepratnasagar, Dipratnasagar
Publisher: Deepratnasagar
View full book text
________________
[Type text]
आगम-सागर-कोषः (भागः-२)
[Type text]
२३१॥
आचा०२९४१
कणगावलिवरमहावरो-कनकावलिवरमहावरः। कणगपट्ठा-कनकपृष्ठान्। कांश्चिदिति रूपकम्। ज्ञाता० कनकावलि-वरे समुद्रेऽपरार्द्धाधिपतिर्देवः। जीवा० ३६९।
कणगावलिवरावभासभद्दोकणगपिट्ठी- कनकपृष्ठिः। एतादृशो मृगः। ओघ. १५८ कनकावलिवरावभासमहाभद्रः। कनकावलिवरावभासे कणगपुरं- कनकपुरम्। प्रियचन्द्रराजधानी। विपा. ९५ दवीपे पूर्वार्धाधिपतिर्देवः। जीवा० ३६९। कणगप्पभा-धर्मकथायाः पञ्चमवर्गस्य
कणगावलिवरावभासमहाभद्दोषोडशममध्ययनम्। ज्ञाता० २५२।
कनकावलिवरावभासमहाभद्रः। कनकावलिवरावभासे कणगप्पभो-कनकप्रभः।
दवीपे अपरार्धाधिपतिर्देवः। जीवा० ३६९। घृतवरद्वीपेऽपरार्द्धाधिपतिर्देवः। जीवा० ३५४। कणगावलिवरावभासमहावरोकणगफल्लियं-कणगेण जस्स फुल्लिताओ दिण्णाओ तं | कनकावलिवरावभासमहावरः। कनकावलिवरावभासे कणगफुल्लियं| निशी० २५५ अ।
समद्रेऽपरार्द्धाधिपतिर्देवः। जीवा० ३६९। कणगफुसियाणि- कनकस्पृष्टानि। आचा० ३९४१ कणगावलिवरावभासवरो-कनकावलिवरावभासवरः। कणगरहे-कनकरथः। विजयपुरनगराधिपतिः। विपा० कनकावलिवरावभासे समुद्रे पूर्वार्धाधिपतिर्देवः। जीवा.
७५ तेतलिपुरनगरे राजा। ज्ञाता०१८४१ आव० ३७३। ३६९। कणगलता-चमरेन्द्रस्य सोमलोकपालस्य
कणगावलिवरावभासो-कनकावलिवरावभासः। द्वितीयाऽग्रमहिषी। स्था० २०४।
द्वीपविशेषः। समुद्रविशेषश्च। जीवा० ३६८। कणगलया-चमरेन्द्रस्य सोमलोकपालस्य
कणगावलिवरो-कनकावलिवरः। द्वीपविशेषः। दवितीयाऽग्रमहिषी। भग. ५०३।
समुद्रविशेषश्च। जीवा० ३६८ कनकावलिसम्द्रे कणगवत्थु-कनकवस्तु। द्विपृष्ठवासुदेवनिदानभूमिः। । पूर्वार्द्धाधिपतिर्देवः। जीवा० ३६९। आव० १६३
कणगावली-कनकावलिः। कनकमयमणिकमयो कणगसंताणे- कनकसन्तानकः। अष्टाशीत्यामेकादशो भूषणविशेषः। कल्पनया तदाकारं यत्तपस्तत्। महाग्रहः। सूर्य. २९४१
तपोविशेषः। औप० २९। तपोविशेषः। निशी. ३०६ आ। कणगसनामा-कनकेन सह एकदेशेन समानं नाम येषां ते कनकावली-कनक-मयमणिकरूप आभरणविशेषः। कनकसमाननामानः। सूर्य २९५)
तपोविशेषश्च। अन्त०२७। कनकमणिमयी। जीवा. कणगा-धर्मकथायाः पञ्चमवर्गस्य पञ्चदशमध्ययनम्। २५३। कनकावलिः-द्वीपविशेषः समुद्रविशेषश्च। जीवा. ज्ञाता०२५२ चमरेन्द्रस्य सोमलोकपालस्य
३६८१ सुवण्णमणिएहिं कणगावली। निशी० २५४ आ। प्रथमाऽग्रमहिषी। स्था० २०४। भग०४०३। भीमस्य कणतो-कनकः। रेखारहितो ज्योतिष्पिण्डः। ओघ. २०५१ राक्षसेन्द्रस्य तृतीया-ऽग्रमहिषी। स्था० २०४१ भग. ५०४। | कणपूपलिय-कणपूपलिकाः, कणिकाभिर्मिश्राः पूपलिकाः चतुरिन्द्रियजीव-विशेषाः। प्रज्ञा० ४२। जीवा. ३२१ कणपूपलिकाः। आचा० ३४९। कणगा-सण्हरेहा पगासविरहिता य। निशी. आ। कणय- कणकाः, बाणविशेषः। जम्बू० २०६। कणगाणि- कनकानि। कनकरसच्चरितानि। आचा० प्रहरणविशेषः। निशी. १७ आ। ३९४१
कणयमूलं- कनकमूलम्। बिल्वमूलम्। उत्त० १४२। कणगावलि-कनकावली। सौवर्णमणिकमयी। भग० ४७७ | कणयर- गुल्मविशेषः। प्रज्ञा० ३२ कणगावलिभद्दो-कनकावलिभद्रः। कनकवलिद्वीपे पूर्वा- कणविताणए-कणवितानकः। अष्टाशीत्यां दशमो ‘धिपतिर्देवः। जीवा० ३६९।
महाग्रहः। सूर्य० २९५) जम्बू० ५३४। अष्टाशीत्यां दशमो कणगावलिमहाभद्दो-कनकावलिमहाभद्रः।
महाग्रहः। स्था० ७८१ कनकावलिद्वीपेड-परार्द्धाधिपतिर्देवः। जीवा० ३६९। कणवीर-म्लेच्छविशेषः। प्रज्ञा० ५५
मुनि दीपरत्नसागरजी रचित
[17]
"आगम-सागर-कोषः" [२]

Page Navigation
1 ... 15 16 17 18 19 20 21 22 23 24 25 26 27 28 29 30 31 32 33 34 35 36 37 38 39 40 41 42 43 44 45 46 47 48 49 50 51 52 53 54 55 56 57 58 59 60 61 62 63 64 65 66 67 68 69 70 71 72 73 74 75 76 77 78 79 80 81 82 83 84 85 86 87 88 89 90 91 92 93 94 95 96 97 98 99 100 101 102 103 104 105 106 107 108 109 110 111 112 113 114 115 116 117 118 119 120 121 122 123 124 125 126 127 128 129 130 131 132 133 134 135 136 137 138 139 140 141 142 143 144 145 146 147 148 149 150 151 152 153 154 155 156 157 158 159 160 161 162 163 164 165 166 167 168 169 170 171 172 ... 200