________________
[Type text]
आगम-सागर-कोषः (भागः-२)
[Type text]
कडग्गिदाहणं-कटानां विदलवंशादिमयानामग्निः व्यव० १२३ । प्रत्युच्चारणे समर्थः कृतयोगी। निशी. कटाग्निः , तेन दाहनं कटाग्निदाहनम् कटेन
३२२ आ। चउत्थादितवे कतजोगा। निशी. २६ आ। परिवेष्टितस्य बाधनमित्यर्थः। सम० १२६।
गीतार्थेत्यर्थः। वेयावच्चे वा जेणऽण्णतावि कडो जोगो कडच्छुत्ता-दी। निशी. २०२ आ।
सो वा कडजोगी। निशी. २०१ आ। गार्हस्थ्ये येन कर्तनं कडच्छेअ-कटकच्छेदः। ओघ० १८७
कृतम्। बृह. ११६ आ। कृतयोगी-गीतार्थः। बह. १६५ कडच्छेज्जं-कटच्छेद्यम्। कटवत् क्रमच्छेद्यं वस्तु यत्र आ। विज्ञाने तत्तथा। इदं च व्यूतपटोद्वेष्टनादौ
कडड-वनस्पतिविशेषः। भग०८०४। भोजनक्रियादौ चोपयोगि। जम्बू. १३९।
कडणं-कटकमदः। बृह. १९ अ। कडच्छेज्ज-द्वासप्ततौ कलासु नवषष्टितमा कला। कडणा-ट्टिका। भग. ३७६| ज्ञाता०३६।
कडतड-कटतटम्। गण्डतटम्। ज्ञाता०६९। कडजुम्म- कृतयुग्मः। यो हि राशिचतुष्काऽपहारेण | कडपल्ला-उद्धदरा, धन्नभायणा। निशी. १७ आ। अपह्रियमा–णश्चतुःपर्यवसितो भवति स कृतयुग्मः। | कडपूतना- व्यन्तरीविशेषः। विशे० १०१९। स्था० २३७, २३८१ कृतं-सिद्धं-पूर्णम्, ततः परस्य कडपूयणसिवो-कडपूतनाशिवः। दशवै०१०४। राशिसंज्ञान्तरस्याऽभावेन त्र्योजःप्रभृविवदपूर्ण यद् | कडपूयणा- कटपूतना। महावीर स्वामिन उपसर्गकृद् युग्मम्-समराशिविशेषस्तत् कृत-युग्मम्। भग० ७४४। व्यन्तरी। आव० २१०। कटपूतनातौजसि एकत्रिशत् कृतयुग्मे नास्ति प्रक्षेपः। सूर्यः | तपस्विनामवन्दनकारिका व्यन्तरी। दशवै० ३८1 १६७
कडपोत्ती- यदि कटोऽस्ति ततस्तमन्तराले ददति, अथ कडजुम्मकडजुम्मे- यो राशिः सामयिकेन | स नास्ति ततः पोत्तिं-चिलिमिनीं ददति। ओघ. ९२ चतुष्काऽपहारेणाऽ-पह्रियमाणश्चतुष्पर्यवसितो भवति, | कडभू-रुक्खो। निशी० पू० १२२ अ। अपहारसमया अपि चतु-ष्कापहारेण चतुष्पर्यवसिता एव; | कडय-कटकम्। ओघ०१८०| पर्वततटम्। ज्ञाता०६३। असौ राशिः कृतयुग्म-कृतयुग्म इत्यभिधीयते। भग० | कडयपल्ललं-कटकपल्वलम्। ९६४
पर्वततटव्यवस्थितजलाशय-विशेषः। ज्ञाता०६७। कडजुम्मकलियोगे- कृतयुग्मकल्योजे सप्तदशादयः। कडलां-आभरणविशेषः। कनकनिगडः-निगडाकारः भग० ९६४
पादा-भरणविशेषः। सौवर्णः सम्भाव्यते, लोके च कडजुम्मतेओगे- यो राशिः प्रतिसमयं
'कडलां' इति प्रसिद्धः। जम्बू. १०६। चतुष्कापहारेणाऽपह्रिय-माणस्त्रिपर्यवसान्ते भवति, कडवल्लो-सट्टती। निशी०५९ अ। तत्समयाश्चतुष्पर्यवसिता एवाऽसौ अपह्रियमाणापेक्षया |
| कडवा-कराटिका। राज०५० त्र्योजः; अपहारसमयापेक्षया त् कृतयुग्म एव; इति कडवाई- कृतवादी। ईश्वरेण कृतोऽयं लोकः प्रधानादिकृतो कृतयुग्मत्र्योज इत्युच्यते। भग० ९६४।
वा, यथा च ते प्रवादिन आत्मीयमात्मीयं कृतवादं कडजुम्मदावरजुम्मे- पूर्वोक्तराशिभेदसूत्राणि
गृहीत्वोत्थिता-स्तथाकृतवादिनो भण्यन्ते। सूत्र. १२ तद्विवरणसूत्रेभ्यो-ऽवसेयानि। इह च सर्वत्रापि कडवाणि- इक्षुयोन्नलकादिदण्डकाः। आचा० ४११। अपहारकसमयापेक्षमाद्यं पदम्, अपह्रियमाणद्रव्यापेक्ष कडवालए-अजङ्गमत्वेन गृहपालकाः। बृह० १०५ अ० तु द्वितीयमिति। इह च तृतीयादारभ्यो-दाहरणानि कडसलागा-कटशलाका। आव० २२६) कृतयुग्मद्वापरे राशौ अष्टादशादयः। भग० ९६४१ कडसीस-कटशीर्ष। पलाशपत्रमयम्। बृह. २५३ अ। कडजोगिं- कृतो योगो-घटना ज्ञानदर्शनचारित्रैः सह येन
| कडहू-वृक्षविशेषः। बृह. वि०२८ आ। स कृतयोगी-गीतार्थः। ओघ. ९८।
कडा-पर्यायार्थतया प्रतिसमयमन्यथात्वाऽवाप्तेः कृताः। कडजोगी-कृतयोगी। सूत्रतोऽर्थतश्च छेदग्रन्थधरः। सम.१०९।
मुनि दीपरत्नसागरजी रचित
[14]
"आगम-सागर-कोषः" [२]