Book Title: Agam 05 Ang 05 Bhagvati Vyakhya Prajnapti Sutra Part 07 Sthanakvasi
Author(s): Ghasilal Maharaj
Publisher: A B Shwetambar Sthanakwasi Jain Shastroddhar Samiti
View full book text
________________
भगवतीसूत्रे एए चेव छब्बीसं भंगा भाणियवा' एवमुक्तरीत्या एते चैव सर्वे पइविंशतिः भङ्गाः विकल्पाः भणितव्याः 'जाव अहवा इत्थीपच्छाकडा य, पुरिसपच्छा. कडा य, नपुंसगपच्छाकडा य बंधति' यावत् अथवा स्त्रीपश्चात्कृताश्च पुरुषपश्चास्कृतश्च नपुंसकपश्चात्कृतश्च बध्नन्ति, एवं पडविंशतितमो भङ्गः २६ । यावत्पदकथिताः मध्यगताः शेषा अष्टादशभङ्गाः प्रदश्यन्ते, तथाहि - यावत्पदेन-अथवा स्त्रीपश्चास्कृताश्च पुरुषपश्चात्कृताश्च बध्नति२६, अथवा स्त्रीपश्चात्कृतश्च पुरुषप. श्चात्कृताश्व बध्नन्ति ८, स्रीपश्चात्कृतश्च पुरुषपश्चात्कृतश्च वघ्नन्ति ९, अथवा स्त्रीपश्चात्कृताश्च पुरुषपश्चात्कृताश्च बध्नन्ति१०, अथवा स्त्रीपश्चात्कृतश्च
कर्म का बंध करता है। ' एवं एए चेव छब्बीसं भंगा भाणियव्वा' इस तरह से ये ही २६ भंग कहना चाहिये । 'जाव अवा इत्थीपच्छाकडा य, पुरिसपच्छाकड़ा य, नपुंसगपच्छाकडा य बंधंति' यावत् शब्द से यहां ये अवशिष्ट भंग ग्रहीत हुए हैं-जो अवेदक जीव कितनेक स्त्रीपश्चात्कृत होते हैं और कितनेक पुरुषपश्चाकृत होते हैं वे ऐर्यापथिक कर्म का धंध करते हैं ८, अथवा इनमें जो कोई एक स्त्रीपश्चात्कृत हो तथा कितनेक पुरुषपश्चात्कृत हों-तो ये सब भी ऐर्यापथिक कर्म का बंध करते हैं ९, अथवा-इनमें कितनेक स्त्रीपश्चात्कृत हों, कितनेक पुरुषपश्चात्कृत हों-तो वे भी इस ऐपिथिक कर्मका बंध करते हैं १०; अथवा इनमें कोई एक स्त्रीपश्चात्कृत हो, कोई एक नपुंसकपश्चात्कृत हो-तो ऐसा जीव भी इस ऐर्यापथिक कर्म का बंध करता है ११, अथवा चेव छब्बीसं भगा भाणियव्वा " A प्रमाणे मे०८ २६ १४८। ४९ .
" जाव अहवा इत्थी पच्छोकडा य, परिसपुच्छाकडा य, नसगपच्छाकहाय बधति " सूत्रमा मावता 'जाव ' ( यावत् ) ५४थी नायना मग ગ્રહણ કરવામાં આવ્યા છે. (૮) કેટલાક સ્ત્રી-પક્ષાકૃત હોય અને કોઈ એક પુરુષ પશ્ચાદ્ભૂત હોય એવાં અવેદક જીવો પણ ઐયંપથિક કર્મનો બંધ કરે છે. (૯) અથવા કેઇ એક સ્ત્રી-પશ્ચાદ્ભૂત હોય અને કેટલાક પુરુષ પશ્ચાસ્કૃત હોય એવાં અવેદક છે પણ ઐર્યાપથિક કમને બંધ કરે છે. (૧૦) અથવા કેટલાક પચાસ્કૃત હોય અને કેટલાક પુરુષ પશ્ચાદ્ભૂત હેય એવા છે પણ પથિક કમને બંધ કરે છે. (૧૧) અથવા કોઈ એક સ્ત્રીપશ્ચાસ્કૃત જીવ હોય અને કોઈ એક નપુંસક પશ્ચાદ્ભૂત જીવ હોય, તે તે પણ ઐર્યા
श्री. भगवती सूत्र : ७