Book Title: Agam Suttani Satikam Part 04 Samavayang
Author(s): Dipratnasagar, Deepratnasagar
Publisher: Agam Shrut Prakashan
Catalog link: https://jainqq.org/explore/003308/1

JAIN EDUCATION INTERNATIONAL FOR PRIVATE AND PERSONAL USE ONLY
Page #1 -------------------------------------------------------------------------- ________________ नमो नमो निम्मल दंसणस्स जगमरवा (सटीक) भागः-४ संशोधक सम्पादकश्चः नसागर Page #2 -------------------------------------------------------------------------- ________________ omwww nnanoonantmaramannermommanenormeormerammernama बालब्रह्मचारी श्री नेमिनाथाय नमः नमो नमो निम्मल दंसणस्स श्री आनंद-क्षमा-ललित-सुशील-सुधर्मसागरगुरूभ्योनमः [आगम सुत्ताणि (सटीक) भाग-४ समवायाङ्गसूत्रम् -: संशोधकः सम्पादकश्चः :मुनि दीपरत्नसागर ता. १४/४/२००० रविवार २०५६ चैत्र सुद ११ (४५- आगम सुत्ताणि-सटीकं मूल्य रू.११०००/ 卐 आगम श्रुत प्रकाशन ॥ - संपर्क स्थल "आगम आराधना केन्द्र'' शीतलनाथ सोसायटी विभाग-१, फ्लेट नं-१३, ४-थी मंझिल, व्हायसेन्टर, खानपुर, अहमदाबाद (गुजरात) 8888383838383838388888888888888888 8 888888888888 & Page #3 -------------------------------------------------------------------------- ________________ समवायाङ्गसूत्रम् समवायाङ्गसूत्रस्य विषयानुक्रमः मूलाङ्काः-३८३ मूलाङ्काः समवायः पृष्ठाङ्कः| मूलाङ्काः समपाप. | दणका प्रथम ५४ ५६ १३ | द्वितीय तृतीय | चतुर्थ पञ्चम ६० ६२ सप्तम ६८ ८-१० अष्टम ७० ११-१३ नवम ७२ १४-१८ | दशम ७३ १९ एकादश ७६ २०-२५ ७८ द्वादश त्रयोदश ५५-५९ | पञ्चविंशतितम २ ६०- | षड्विंशतितम | ६१- | सप्तविंशतितम | १४ ६२- अष्टाविंशतितम १५ / ६३- एकोनत्रिंशत्तम १७/६४-९९ | त्रिंशत्तम १८१००-१०१| एकत्रिंशतम | १९१०२-१०८] द्वात्रिंशतम २१ | १०९- त्रयस्त्रिंशतम २३ / ११०- चतुस्त्रिंशतम | १११- | पञ्चत्रिंशत् २८ | ११२- | षटत्रिंशत् ११३- | सप्तत्रिंशत् ३४ | ११४ ११४- | अष्टत्रिंशत् ३६ । ११५. ११५. | एकोनचत्वारिंशत | ४० ११६- । चत्वारिंशत् | ११७- | एकचत्वारिंशत् ४४ | ११८- | द्विचत्वारिंशत् ४६ | ११९- | त्रिचत्वारिंशत् ४७ / १२०- | चतुरचत्वारिंशत् ४९ १२१-१२३) पञ्चचत्वारिंशत् ५० | १२४- | षट्चत्वारिंशत् ५२ / १२५- | सप्तचत्वारिंशत् ५३ | १२६- | अष्टचत्वारिंशत् २६. ७८ ७९ २७-३१ चतुर्दश ३२-३७ पञ्चदश ३८-४१ | षोडश ७९ ८० ४२ सप्तदश ८० ४३-४५ ८१ + ४६-४९ ८२ अष्टादश एकोनविंसतितम विंशतितम एकविंशतितम ८३ ५०५१ । ८३ ५२. द्वाविंशति ८४ ८४ त्रयोविशतितम ५४- | चतुर्विशतितम ८५ Page #4 -------------------------------------------------------------------------- ________________ विषयानुक्रमः मूलाङ्काः १२७ एकोनपञ्चाशत् १२८ पञ्चाशत् १२९- एकपञ्चाशत् द्विपञ्चाशत् त्रिपञ्चाशत् १३० १३१ १३२ १३३ १३४ १३५ १३६ १३७ १३८ १३९ 980 १४१ १४२ १४३ १४४ १४५ १४६ १४७ १४८ - १४९ १५० १५१ १५२ समवायः चतुष्पञ्चाशत् पञ्चपञ्चाशत् षट्पञ्चाशत् सप्तपञ्चाशत् अष्टपञ्चाशत् एकोनषष्टि षष्टि एकषष्टि द्विषष्टि त्रिषष्टि चतुःषष्टि पञ्चषष्टि षट्षष्टि सप्तषष्टि अष्टषष्टि एकोनसप्तति सप्तति एकसप्तति द्विसप्तति त्रिसप्तति चतुःसप्तति पृष्टाङ्कः मूलाङ्काः १५३- पञ्चसप्तति ८६ १५४-१५५ षट् सप्तति ८६ १५६- सप्तसप्तति 940 अष्टसप्तति १५८ एकोनाशीति ८८ १५९ अशीति १६० ८९ १६१ ८९ १६२ १० १६३ ९१ १६४ ९१ १६५ ९१ १६६ १६७ १६८ ९४ १६९ ९५ १७० ९५ १७१ ९६ १७२ ९८ १७३- चतुर्नवति ९८ १७४ पञ्चनवति ९८ १७५ षण्णवति ९९ १७६ सप्तनवति १०० १७७ अष्टनवति १०२ १७८ नवनवति १०२ १७९ शत وار ८७ ८७ ८८ 22 13 3 ९२ ९४ समवायः एकाशीति द्वयशीति त्र्यशीति चतुरशीति पञ्चाशीति षडशीति सप्ताशीति अष्टाशीति एकोननवति नवति एकव द्विनवति त्रिनवति १८०-३८३ प्रकीर्णकः समवायः ३ पृष्टाङ्कः १०३ १०३ १०३ १०४ १०५ १०६ १०७ १०७ १०८ १०९ १११ 999 ११२ ११३ ११३ ११४ ११४ ११६ ११६ ११७ ११७ ११८ ११८ ११९ १२० १२१ १२१ Page #5 -------------------------------------------------------------------------- ________________ समवायाङ्गसूत्रम् - समवायाङ्गसूत्रम् (सटीक) - Page #6 -------------------------------------------------------------------------- ________________ રચ આર્થિક અનુદાતા -૫.પૂ. માલવભુષણ તપસ્વી આચાર્યદેવ શ્રી નવરત્નસાગર સૂરીશ્વરજી મ.સા.ની પ્રેરણાથી શ્રી લાલભાઈ દેવચંદ શાહ તરફથી - નકલ એક. -૫.પૂ. સરળ સ્વભાવી-શ્રીમદ્ ભગવતીસૂત્ર વ્યાખ્યાન પટુ આચાર્યદેવ શ્રી નરદેવસાગરસૂરીશ્વરજી મ.સા. તથા પૂજ્યશ્રીના શિષ્યરત્ન તપસ્વી ગણિવર્યશ્રી ચંદ્રકીર્તિસાગરજી મ.સા.ની પ્રેરણાથી શ્રી પુરુષાદાનીય પાર્શ્વનાથ શ્વે. મૂર્તિ. જૈન સંઘ, દેવકીનંદન સોસાયટી, અમદાવાદ તરફથી નકલ એક. -૫.પૂ. શાસન પ્રભાવક-ક્રિયારાગી આચાર્યદેવશ્રી વિજય ચકચંદ્ર સૂરીશ્વરજી મ.સા.ની પ્રેરણાથી એક સગૃહસ્થ તરફથી નકલ એક. -૫.પૂ. સાહિત્યપ્રેમી મુનિરાજ શ્રી સર્વોદય સાગરજી મ.સા.ની પ્રેરણાથી-“અચલગચ્છાધિપતિ પ.પૂ.આ.ભ.શ્રી ગુણસાગરસૂરીશ્વરજી મ.સા.ના શિષ્યરત્ન પ.પૂ. મુનિરાજ શ્રી ચારિત્રરત્નસાગરજી મ. ની ૧૯મી અઠ્ઠાઇ નિમિત્તે-શ્રી ચારિત્રરત્ન ફા.ચે.ટ્રસ્ટ તરફથી નકલ એક. -૫.પૂ. વૈયાવૃત્ત્વકારિકા સાધ્વી શ્રી મલયાશ્રીજી મ.સા.ના શિષ્યા વ્યવહાર વિચક્ષણા પૂ. સાધ્વી શ્રી હિતજ્ઞાશ્રીજી મ.ની પ્રેરણાથી જૈન આરાધના મંદિર-“જ્ઞાનખાતા” તરફથી નકલ એક. -૫.પૂ. સૌમ્યમૂર્તિ સાધ્વીશ્રી સૌમ્યગુણાશ્રીજી મ.ની પ્રેરણાથી પ.પૂ. ગુરુમાતા-વાત્સલ્યમૂર્તિ સા.શ્રી રત્નત્રયાશ્રીજી મ.ની પંચમી પુન્યતિથિ નિમિત્તે શ્રીમતી લીલમબેન પ્રાણલાલ પી. દામાણી તરફથી નકલ એક. -પ.પૂ. સ્વનામધન્યા સા. શ્રી સૌમ્યગુણાશ્રીજી તથા તેઓના શિષ્યા સા.શ્રી સમજ્ઞાશ્રીજીની પ્રેરણાથી-૨૦૫૩ના યશસ્વી ચાતુર્માસ નિમિત્તે શ્રી પાર્શ્વપદ્માવતી જૈન સંઘ, પારૂલનગર, અમદાવાદ તરફથી નકલ બે. -૫.પૂ. રત્નત્રયારાધકા સાધ્વીશ્રી સૌમ્યગુણાશ્રીજી તથા તેઓશ્રીના શિષ્યા સા. શ્રી સમજ્ઞાશ્રીજીની પ્રેરણાથી સંવત ૨૦૫૪ના નિર્મળ આરાધનામય ચાતુર્માસની સ્મૃતિમાં-ઘાટલોડિયા (પાવાપુરી) જૈન શ્વે. મૂર્તિ. સંઘ, અમદાવાદ તરફથી નકલ એક. www.jainelibrary org Page #7 -------------------------------------------------------------------------- ________________ -પ. પૂ. સાધ્વી શ્રી રત્નત્રયાશ્રીજી મ. ના પરમ વિનયા સા. શ્રી સૌમ્યગુણાશ્રીજીની પ્રેરણાથી તેઓના સંસારીભાઈશ્રી ઇન્દ્રવદનભાઈ દામાણીના અનુમોદનીય પુરુષાર્થથી “આગમ દીપ-સંપુટ’ના બદલામાં પ્રાપ્ત રકમમાંથી-નકલ ચાર, -પ.પૂ. પ્રશમરસનિમગ્ના સાધ્વીશ્રી પ્રશમશીલાશ્રીજી મ.ની પ્રેરણાથીસમેતશિખર તિર્થોદ્ધારિકા પ.પૂ. સાધ્વીશ્રી રંજનશ્રીજી મ. સા.ના | શિષ્યા અપ્રતિમ વૈયાવૃત્યકારિકા સા.શ્રી મલયાશ્રીજી તત શિષ્યા સા. શ્રી નરેન્દ્રશ્રીજી-તત્ શિષ્યા સા. શ્રી પ્રગુણાશ્રીજી મ.ના. આત્મશ્રેયાર્થેઅરિહંત ટાવર, જૈન સંઘ, મુંબઇ તરફથી નકલ એક. | -પ. પૂ. આગમોદ્ધારક આચાર્યદેવશ્રી ના સમુદાયવર્તી પ.પૂજ્ય ' વૈયાવૃત્યકારિકા સા. શ્રી મલયાશ્રીજી મ.ના શિષ્યા પૂ. સા. શ્રી કૈવલ્યશ્રીજી ! મ.ના શિષ્યા પૂ. સા. શ્રી ભવ્યાનંદશ્રીજી મ. સા.ના સુશિષ્યા મિષ્ટભાષી સાધ્વીશ્રી પૂર્ણપ્રજ્ઞાશ્રીજી મ. સા. તથા તેમના વિનિત શિષ્યા સા. શ્રી !! પૂર્ણદર્શિતાશ્રીજી તથા સા. પૂર્ણનંદીતાશ્રીજીની પ્રેરણાથી-સર્વોદય પાર્શ્વનાથ ચેરીટેબલ ટ્રસ્ટ, મુલુન્ડ મુંબઈ તરફથી નકલ એક. -પ.પૂ. વૈયાવૃત્યકારિકા સાધ્વીશ્રી મલયાશ્રીજી મ.ના પ્રશિષ્યા સા.' શ્રી ભવ્યાનંદશ્રીજીમ. ના સુવિનિતા સા. શ્રી કલ્પપ્રજ્ઞાશ્રીજી તથા કોકીલકંઠી સા. શ્રી કૈરવપ્રજ્ઞાશ્રજી ની પ્રેરણાથી -મેહુલ સોસાયટી, આરાધનાભવન, સુભાષનગર, વડોદરાની બહેનો તરફથી નકલ એક -શ્રી વિશાશ્રીમાળી તપગચ્છજ્ઞાતિ-જ્ઞાનખાતું, જૈન પાઠશાળા, જામનગર તરફથી નકલ બે. -શ્રી મંગળ પારેખનો ખાંચો-જૈન . મૂર્તિ. સંઘ, અમદાવાદ. તરફથી ૨૦૫૪ના ચાતુર્માસ નિમિત્તે નકલ બે. - શ્રી આકોટા જૈન સંઘ, વડોદરાની બહેનો તરફથી નકલ એક. -શ્રીમતી નયનાબેન રમેશચંદ્ર શાહ, વડોદરાની પ્રેરણાથી આગમોના સેટના બદલામાં પ્રાપ્ત રકમમાંથી નકલ પાંચ. શેષ સર્વે રકમ “અમારા” આજ પર્યન્ત પ્રકાશનોના બદલામાં પ્રાપ્ત થયેલી છે. For Private & Personal use only. Page #8 -------------------------------------------------------------------------- ________________ समवायः-१ नमो नमो निम्मल सणस्त पंचम गणघर श्री सुधर्मास्वामिने नमः ४ समवायाङ्गसूत्रं सटीकं चतुर्थं अङ्गसूत्रं मूलं + अयमदेवसूरि विरचिता वृत्तिः । श्रीवर्द्धमानमानम्य, समयवायाङ्गवृत्तिका । विधीयतेऽन्यशास्त्राणां, प्रायः समुपजीवनात् ।। ॥२॥ दुःसम्प्रदायादसदूहनाद्वा, भणिष्यते यद्वितथं मयेह । तद्धीधनैर्मानुकम्पयद्भिः , शोध्यं मतार्थक्षतिरस्तु मैव ।। 11 वृ. इह स्थानाख्यतृतीयाङ्गानुयोगानन्तरं क्रमप्राप्त एव समवायाभिधानचतुर्थाङ्गानुयोगो यतीति सोऽधुनासमारभ्यते, तत्र च फलादिद्वारचिन्तास्थानाङ्गानुयोगवत् क्रमादवसेया, नवरं समुदायार्थोऽयमस्य, समिति-सम्यक् अवेत्याधिक्येन अयनमयः-परिच्छेदोजीवाजीवादिविधपदार्थसार्थस्य यस्मिन्नसौ समवायः समवयन्ति वा समवतरन्ति संमिलन्ति नानाविधा आत्मादयो वा अभिधेयतया यस्मिन्नसौ समवाय इति । सच प्रवचनपुरुषस्याङ्गमिति समवायाङ्गम्, तत्र किल श्रीश्रमणमहावीरवर्द्धमानस्वामिनः सम्बन्धी पञ्चमो गणधर आर्यसुधर्मस्वामी स्वशिष्यं जम्बूनामनमभि समवायाङ्गार्थमभिधित्सुः भगवति धर्माचार्ये बहमानमाविर्भावयन स्वकीयवचने च समस्तवस्तुविस्तारस्वभावावभासिकेवलालोककलितमहावीरवचननिश्रिततयाऽविगानेन प्रमाणमिदमिति शिष्यस्य मतिमारोपयन्निदमादावेव सम्बन्धसूत्रमाह - (समवायः-१) मू. (१) सुयं मे आउसंतेणं भगवया एवमक्खायं-(इह खलु समणेणं भगवया महावीरेणं आइगरेणंतित्थगरेणं सयंसंबुद्धणंपुरिसुत्तमेणंपुरिससीहेणंपुरिसवरपुंडरीएणंपुरिसवरगंधहत्थिणा लोगुत्तमेणंलोगनाहेणं लोगहिएणं लोगपईवेणं लोगपजोअगरेणं अभयदएणंचखुदएणंमग्गदएणं सरणदएणं जीवदएणं धम्मदेसएणं धम्मनायगेणं धम्मसारहिणा धम्मवरचाउरंतचक्कवट्टिणा अप्पडिहयवरनाणसंणधरेणं वियदृच्छउमेणं जिणेणं जावएणं तिनेणं तारएं बुद्धणं वोहएणं मुत्तेणं मोयगेणं सव्वनुणा सव्वदरिसिणा सिवमयलमरुयमणंतक्खयमव्वाबाहमपुणरावित्तिसिद्धिगइनामधेयं ठाणं संपाविउकामेणं इमे दुवालसंगे गणिपिडिगे पन्नत्ते। तंजहा-आयारे १ सूयगडे २ ठाणे ३ समवाए ४ विवाहपन्नत्ती ५ नायधम्मकहाओ ६ उवासगदसाओ ७ अंतगडदसाओ ८ अनुत्तरोववाइदसाओ ९ पाहावागरणं १० विवागसुए Page #9 -------------------------------------------------------------------------- ________________ wr| समवायाङ्गसूत्रम्-१/१ ११ दिट्ठिवाए १२, तत्थणंजे से चउत्थे अंगे समवाएत्ति आहिते तस्सणं अयमढे पन्नत्ते, तंजहा एगे आया, एगे अणाया, एगे दंडे, एगे अदंडे, एगा किरिआ, एगा अकिरिआ, एगा अकिरिआ, एगे लोए, एगे अलोए, एगे धम्मे, एगे अधम्मे, एगे पुत्रे, एगे पावे, एगे बंधे, एगे मोक्खे, एगे आसवे, एगे संवरे, एगा वेयणा, एगा निजरा १८।। जंबुद्दीवे दीवे एगं जोयणसयसहस्सं आयामविक्खंभेणं पन्नत्ते, अप्पइहाणे नरए एगं जोयणसयसहस्सं आयामविक्खंभेणंपन्नते, पालएजाणविमाणेएगंजोयणसयसहस्संआयामवि क्खंभेणं पन्नते, सव्वट्ठिसिद्धे महाविमाणे एगंजोयणसयसहस्संआयामविक्खंभेणं पन्नत्ते। ___ अद्दानरखत्ते एगतारे पन्नत्ते, चित्तानक्खत्ते एगतारे पन्नत्ते, सातिनखत्ते एगतारे पन्नत्ते इमीसे णं रयणप्पभाए पुढवीए अत्थेगइयाणं नेरइयाणं एगं पलिओवमं ठिई पन्नत्ता, इमीसेणं रयणप्पहाए पुढवीए नेरइआणं उक्कोसेणं एगं सागरोवमंठिई पन्नत्ता, दोच्चाए पुढवीए नेरइयाणं जहन्नेणं एगसागरोवमं ठिई पन्नत्ता। असुरकुमाराणं देवाणं अत्थेगइयाणंएगंपलिओमंठिई पन्नत्ता, दोच्चाए पुढवीएनेरइयाणं जहन्नेणं एगं सागरोवमं ठिई पन्नत्ता। असुरकुमाराणं देवाणं अत्थेगइयाणं एगंपलिओघमंठिईपन्नत्ता, असुरकुमाराणं देवाणं उक्कोसेणं एगं साहियं सागरोवमं ठिई पन्नत्ता, असुरकुमारिंदवज्जियाणं भोमिज्जाणं देवाणं अत्थेगइआणंएगंपलिओवमंठिई पन्नत्ता, असंखिज्जवासाउयसनिपंचिंदियतिरिक्खजोणियाणं अत्यंगइआणं एगं पलिओवमं ठिई पन्नत्ता, असंखिज्जवासाउयगब्भवक्कंतियसंणिमणुयाणं अत्थेगइयाणं एगंपलिओवमं ठिई पन्नत्ता। वाणमंतराणं देवाणं उक्कोसेणं एगंपलिओवमंठिई पन्नत्ता, जोइसियाणं देवाणं उक्कोसेणं एग पलिओवमं वाससयसहस्समब्भहियं ठिई पनत्ता। __“सोहम्मे कप्पेदेवाणंजहन्नेणंएगंपलिओवमंठिई पन्नता, सोहम्मे कप्पे देवाणंअत्थेगइआणं एगं सागरोवं ठिई पन्नत्ता । ईसाणे कप्पे देवाणां जहन्नेणं साइरेगं एगं पलिओवमं ठिई पन्नत्ता, ईसाणे कप्पे देवाणं अत्यंगइयाणं एगं सागरोवमं ठिई पन्नत्ता। जे देवा सागरंसुसागरंसागरकंतंभवंमणुंमाणुसोत्तरं लोगहियं विमाणं देवत्ताए उववन्ना तेसिणं देवाणं उक्कोसे णं एगं सागरोवमं ठिई पन्नत्ता, तेणं देवा एगस्स अद्धमासस्स आणमंति वा पाणमंति वा उस्ससंति वा नीससंति वा, तेसिणं देवाणं एगस्स वाससहस्सस्स आहारट्ठे समुपजइ संतेगइया भवसिद्धियाजेजीवा ते एगेणंभवग्गहणेणंसिज्झिस्संति बुझिस्संतिमुच्चिस्संति परिनिव्वाइस्संति सव्वदुक्खाणमंतं करिस्संति। वृ. 'श्रुतम्'आकर्णितं 'मे' मया हे 'आयुष्मन् !' चिरजीवित ! जम्बूनामन् ! 'तेणं'ति योऽसौ निर्मूलोन्मूलितरागद्वेषादिविषमभावरिपुसैन्यतया भुवनभावावभासनसहसंवेदनपुरस्सराविसंवादिवचनतया च त्रिभुवनभवनप्राङ्गणप्रसर्पत्सुधाधवलयशोराशिस्तेनमहावीरेण भगवतासमग्रैश्वर्यादियुक्तेन ‘एव'मिति वक्ष्यमाणेन प्रकारेणाख्यातम्-अभिहितमात्मादिवस्तुतत्त्वमिति गम्यते । अथवा 'आउसंतेणं ति भगवतेत्यस्य विशेषणमायुष्मता चिरजीवितवता भगवतेति, For Priva Page #10 -------------------------------------------------------------------------- ________________ ७ समवायः - १ अथवा पाठान्तरेण मयेत्यस्य विशेषणमिदं आवसता मया गुरुकुले आमृशता वा संस्पृशता वा मया विनयनिमित्तं करतलाभ्यां गुरोः क्रमकमलयुगलमिति, यद्वा' आउसंतेणं' ति आजुषमाणेन वा प्रीतिप्रवणमनसेति, यदाख्यातं तदधुनोच्यते 'एगे आया' इत्यादि, कस्यांचिद्वाचनायामपरमपि सम्बन्धसूत्रमुपलभ्यते, यथा- 'इह खलु समणेणं भगवया' इत्यादि, तामेव च वाचनां वृहत्तरत्वाद्द्याख्यास्यामः, इदं च द्वितीयसूत्रं सङ्ग्रहरूप- प्रथमसूत्रस्यैव प्रपञ्चरूपमवसेयम्, अस्य चैवं गमनिका 'इह' अस्मिल्लोके निर्ग्रन्थतीर्थे वा, खलु वाक्यालङ्कारे अवधारेण वा, तथा च इहैव, न शाक्यादिप्रवचनेषु, श्राम्यति - तपस्यतीति श्रमणस्तेन, इदं चान्तिमजिनस्य सहसम्पन्नं नामान्तरमेव, यदाह - 'सहसं मुइयाए समणे' त्ति, भगवतेति पूर्ववत् महांश्चासौ वीरश्चेति महावीरस्तेन, इदं च महासात्त्विकतया प्राणप्रहाणप्रवणपरीषहोपसर्गनिपातेऽप्यप्रकम्पत्वेन पीयूषपानप्रभुभिराविर्भावितम् आह च- 'अयले भयभेरवाणं खंतिखमे परीसहोवसग्गाणं पडिमाणं पारए देवेहिं (से नामं) कए महावीरे' त्ति, कथम्भूतेनेत्याहआदौ प्राथम्येन श्रुतधर्ममाचारदिग्रन्थात्मकं करोति तदर्थप्रयाणकत्वेन प्रणयतीत्येवंशील आदिकरस्तेन । तथा तरन्ति येन संसारसागरमिति तीर्थं प्रवचनं तदव्यतिरेकादिह सङ्घस्तीर्थं तस्य करणशीलत्वात्तीर्थकरस्तेन, तीर्थकरत्वं च तस्य नान्योपदेशबुद्धत्वपूर्वकमित्यत आह-स्वयम्आत्मनैव नान्योपदेशतः सम्यग्बुद्धो हेयोपादेयवस्तुत्त्वं विदितवानिति स्वयंसम्बुद्धस्तेन - स्वयंसम्बुद्धत्वं चास्य न प्राकृ तस्येव संभाव्यं पुरुषोत्तमत्वादस्येत्यत आह-पुरुषाणां मध्ये तेन तेनातिशयेन रूपादिनोद्गतत्वाद्-उर्ध्ववर्त्तित्वादुत्तमः पुरुषोत्तमस्तेन, अथ पुरुषोत्तमत्वमेव सिंहाद्युपमानत्रयेणास्य समर्थयन्नाह - सिंह इव सिंहः पुरुषश्चासौ सिंहश्चेति पुरुषसिंहः, लोकेन हि सिंहे शौर्यमतिप्रकृ ष्टमभ्युपगतमतः शौर्ये स उपमानं कृतः । शौर्यं तु भगवतो बाल्ये प्रत्यनीकदेवेन भाप्यमानस्याप्यभीतत्वात् कुलिशकठिनमुष्टिप्रहारप्रहति प्रवर्द्धमानाशरीरकुब्जताकरणाच्च इत्यतस्तेन, तथा वरं च तत्पुण्डरीकं च वरपुण्डरीकंधवलं सहस्रपत्रं पुरुष एव वरपुण्डरीकं पुरुषवरपुण्डरीकं, धवलता चास्य भगवतः सर्वाशुभमलीमसरहत्वात् सर्वैश्च शुभैरनुभावैः शुद्धत्वादित्यतस्तेन । तथा वरश्चासौ गन्धहस्ती च वरगन्धहस्ती पुरुष एव वरगन्धहस्ती पुरुषवरगन्धहस्ती, यथा गन्धहस्तिनो गन्धेनैव सर्वगजा भज्यन्ते तथा भगवतस्तद्देशविहरणेन ईतिपरचक्रदुर्भिक्षजनडमरकादीनि दुरितानि शतयोजनमध्ये नश्यन्तीति अतस्तेन पुरुषवरगन्धहस्तिना । नभगवान् पुरुषाणामेवोत्तमः किन्तु सकलजीवलोकस्यापीत्यत आह-लोकस्य - तिर्यग्नरनारकनाकिलक्षणजीवलोकस्योत्तमः चतुस्त्रिं द्बुद्धातिशयाद्यसाधारणगुणगणोपेततया सकलसुरासुरखचरनरनिकरनमस्यतया च प्रधानो लोकोत्तमस्तेन । लोकोत्तमत्वमेवास्य पुरुस्कुर्वन्नाह लोकस्य सञ्जिभव्यलोकस्य नाथः प्रभुर्लोकनाथस्तेन नाथत्वं चास्य ‘योगक्षेमकृन्नाथ' इति वचनादप्राप्तस्य सम्यग्दर्शनादेर्योगकरणेन लब्धस्य तस्यैव पालनेन चेति, लोकनाथत्वं च तात्त्विकं तद्धितत्वे सति सम्भवतीत्याह- लोकस्य - एकेन्द्रियादिप्राणिगणस्य हितः-आत्यन्तिकतद्रक्षाप्रकर्षप्ररूपणं नानुकूलवर्ती लोकहितस्तेन, यदेतन्नाथत्वं हितत्वं Page #11 -------------------------------------------------------------------------- ________________ समवायाङ्गसूत्रम्-१/१ वा तद्भाव्यानां यथावस्थितसमस्तवस्तुस्तोमप्रदीपनेन नान्यथेत्याह लोकस्य-विशिष्टतिर्यग्नरामररूपस्यान्तरमितिरनिकरनिराकरणेन प्रकृष्टपदार्थप्रकाशकारित्वाप्रदीप इव प्रदीपो लोकप्रदीपस्तेन, इदं च विशेषणं द्रष्टुलोकमाश्रित्योक्तम् - अथ श्यलोकमाश्रित्याह-लोकस्य-लोक्यते इति लोक इतिव्युत्पत्त्या लोकालोकरूपस्य समस्तवस्तुस्तोमस्वभावस्याखण्डमार्तमण्डलमिव निखिलभावस्वभावावभासनसमर्थकेवलालोकपूर्वकप्रवचनप्रभापटलप्रवर्तेन प्रद्योतं-प्रकाशंकरोतीत्येवंशीलो लोकप्रद्योतकरस्तेन, ननु लोकनाथत्वादिविशेषणयोगी हरिहरहिरण्यगर्भादिरपि तत्तीर्थिकमतेन सम्भवतीति कोऽस्य विशेष इत्याशङ्कायां तद्विशेषाभिधानायाह नभयं दयते-प्राणापहरणरसिकोपसर्गकारिण्यपि प्राणिनि ददातीत्यभयदयः अभया वासर्वप्राणिभयपरिहारवती दया-घृणा यस्यासावभयदयो, हरिहरादिस्तु नैवमिति, तेनाभयदयेन, न केवलमसावपकारकारिणामप्यनर्थपरिहारमानं करोति अपित्वर्थप्राप्तिं करोतीति दर्शयन्नाह। चक्षुरिव चक्षु-श्रुतज्ञानं शुभाशुभार्थविभागकारित्वात्तद्दयते इति चक्षुर्दयस्तेन, यथा हि लोके चक्षुर्दत्त्वा वाच्चितस्थानमार्ग दर्शयन् महोपकारी भवतीत्येवमिहापीति दर्शयन्नाह मार्ग-सम्यग्दर्शनज्ञानचारित्रात्मकं परमपदपथं दयत इति मार्गदयस्तेन, यथा हि लोके चक्षुरुदघाटनं मार्गदर्शनंच कृत्वा चौरादिविलुप्ता निरुपद्रवं स्थानंप्रापयन् परमोपकारी भवति एवमिहापीति दर्शयन्नाह-शरणं-त्राणमज्ञानोपद्रवोपहतानां तद्रक्षास्थानं तच्च परमार्थतो निर्वाणं तद्दयत इति शरणदयस्तेन। यथा हि लोके चक्षुर्मार्गशरणदानात् दुःस्थानांजीवितव्यं ददाति एवमिहापीति दर्शयन्नाहजीवनं जीवो-भावप्राणधारणमरणधर्मत्वमित्यर्थस्तं दयत इति जीवदयो जीवेषु वा दया यस्य स जीवदयोऽतस्तेन, इदं चान्तरोक्तं विशेषणकदम्बकं भगवतो धर्ममयमूर्तित्वात्सम्पन्नमिति धर्मात्मकतामस्यान्य- विशेषणपच्चकेनाह-धर्म-श्रुतचारित्रात्मकं दुर्गतिप्रपतज्जन्तुधारणस्वभावं दयतेददातीति धर्मदयस्तेन, तद्दानं चास्य तद्देशनादेवेत्यत आह - धर्मम्-उक्तलक्षणंदेशयति-कथयतीतिधर्मदेशकस्तेन, धर्मदेशकत्वंचास्यधर्मस्वामित्वे सति न पूनर्यथा नटस्येति दर्शयन्नाह - धर्मस्य-क्षायिकज्ञानदर्शनचारित्रात्मकस्य नायकः-स्वामी यथावत्पालनाद्धर्मनायकस्तेन, तथा धर्मस्य सारथिर्धर्मसारथि, यथारथस्यसारथी रथंरथिकमश्वांश्चरक्षति एवं भगवांश्चारित्रधमङ्गिानां संयमात्मप्रवचनाख्यानां रक्षणोपदेशाद्धर्मसारथिर्भवतीति तेन धर्मसारथिना, तथा त्रयः समुद्राश्चतुर्थो हिमवान् एते चत्वारः अन्ताः-पर्यन्तास्तेषु स्वामितया भवतीति चातुरन्तः स चासौ चक्रवर्ती च चातुरन्तचक्रवर्ती वरश्चासौ पृथिव्याः चातुरन्तचक्रवर्ती चेति वरचातुरन्तचक्रवर्ती-राजातिशयः धर्मविषये वरचातुरन्तचक्रवर्ती धर्मवरचातुरन्तचक्रवर्ती, यथा हि पृथिव्यां शेषराजातिशायीवरचातुरन्तचक्रवर्ती भवति तथा भगवान्धर्मविषये शेषप्रणेतृणां मध्येसातिशयत्वात्तथोच्यतइतितेन धर्मवरचातुरन्तचक्रवर्तिना, एतच्च धर्मदायकत्वादिविशेषणपच्चकं प्रकृष्टज्ञानादियोगे सति भवतीत्यत आह - अप्रतिहते-कटकुड्यपर्वतादिभिरस्खलिते अविसंवादके वाअत एव क्षायिकत्वाद्वावरेप्रधाने ज्ञानदर्शने केवललक्षणे धरयतीति अप्रतिहतवरज्ञानदर्शनधरस्तेन, एवंविधसंवेदन Page #12 -------------------------------------------------------------------------- ________________ समवायः-१ संपदुपेतोऽपि छद्मवान् मिथ्योपदेशित्वानोपकारीति निश्छद्मताप्रतिपादनायास्याह, अथवा कथमस्यप्रतिहतसंवेदनत्वंसम्पन्नं? अत्रोच्यते, आवरणाभावाद, एतदेवाह-व्यावृत्तं-निवृत्तमपगतं छद्म-शठत्वमावरणं वा यस्य स तथा तेन व्यावृत्तछद्मना, मायावरणयोश्चाभावोऽस्य रागादिजयाजात इत्यत आहजयति-निराकरोतिरागद्वेषादिरूपानरातीनिति जिनस्तेन, रागादिजयश्चास्य रागादिस्वरूपतज्जयोपायज्ञानपूर्वक एव भवतीत्येतदस्याह-जानाति छाद्मस्थिकज्ञानचतुष्टयेनेति ज्ञापकस्तेन, अनन्तरमस्य स्वार्थसम्पत्त्युपाय उक्तःअधुना स्वार्थसम्पत्तिपूर्वकंपरार्थसम्पादकत्वं विशेषणषट्केनाह-तीर्ण इव तीर्ण, संसार-सागरमिति गम्यते, तेन, तथा तारयति परानप्युपदेशवर्त्तिन इति तारकस्तेन, तधा बुद्धेन जीवादि-तत्त्वं, तथा बोधकेन जीवादित्तत्वमेवापरेषां। तथा मुक्तेन बाह्याभ्यन्तरग्रन्थिबन्धनात्, मोचकेन तत एव परेषां, तथा मुक्तत्वेऽपि सर्वज्ञेन सर्वदर्शिना, न तु मुक्तावस्थायां दर्शनान्तराभिमतपुरुषेणेवभाविजडत्वेन, तथा शिवं सर्वाबाधारहितत्वात्। अचलं स्वाभाविकप्रायोगिकचलनहेत्वभावात । अरुजम-अविद्यमानरोगं, शरीरमनसोरभावात, अनन्तमनन्तार्थविषयज्ञानस्वरूपत्वात अक्षयम्-अनाशं साद्यपर्ययवसितस्थितिकत्वात्, अक्षतं वा परिपूर्णत्वात् पूर्णिमाचन्द्रमण्डलवत्, अव्याबाधमपीडाकारित्वात्। अपुनरावर्तकम्अविद्यमानपुनर्भवावतारं, तद्वीजभूतकर्माभावासिद्धिगतिरिति नामधेयं यस्य तत्सिद्धिगतिनामधेयं, तिष्ठति यस्मिन्कर्मकृद्विकाररहितत्वेनसदाऽवस्थितो भवति तत्स्थानंक्षीणकर्मणोजीवस्य स्वरूपंलोकाग्रंवा, जीवस्वरूपविशेषणानितुलोकाग्रस्याधेयधर्माणामाधारेऽध्यारोपादवसेयानि, तदेवंभूतं स्थानंसम्प्राप्तुकामेन-यातुमनसानतु तत्यासेन, तत्प्राप्तस्याकरणत्वेन प्रज्ञापनाऽभावात्, प्राप्तुकामेनेति यदुच्यते तदुपचाराद्, अन्यथा हि निरभिलाषा एव भगवन्तः केवलिनो भवन्ति, 'मोक्षे भवे च सर्वत्र, निस्पृहो मुनिसत्तम' इति वचनादिति । तदेवमगणितगुणगणसम्पदुपेतेन भगवता ‘इम' ति इदं वक्ष्यमाणतया प्रत्यक्षमासन्नं च द्वादशाङ्गानि यस्मिंस्तद् द्वादशाङ्ग गणिनः-आचार्यस्य पिटकमिव पिटकं गणिपिटकं, यथा हि वालझुकवाणिजकस्य पिटकं सर्वस्वाधारभूतं भवति एवमाचार्यस्य द्वादशाङ्गं ज्ञानादिगुणरत्नसर्वस्वाधारकल्पं भवतीति भावः। प्रज्ञप्तं तीर्थङ्करनामकर्मोदयवर्तितयाप्रायः कृतार्थेनापिपरोपकाराय प्रकाशितं, 'तद्यथे'त्युदाहरणोपदर्शने । आचार इत्यादि द्वादश पदानि वक्ष्यमाणनिर्वचनानीति कण्ठ्यानि, 'तत्थ णं'ति तत्र-द्वादशाङ्गे णमित्यलङ्कारे यत्तच्चतुर्थमङ्गं समवाय इत्याख्यातं तस्यायमर्थ-आत्मादि अभिधेयो भवतीति गम्यते, 'तद्यथेति वाचनान्तरद्वितीयसम्बन्धसूत्रव्याख्येति। इह च विदुषा पदार्थसार्थमभिदधता सक्रम एवासावभिघातव्य इति न्यायः, तत्राचार्य एकत्वादिसङ्ख्याक्रमसम्बन्धानर्थान् वक्तुकाम आदावेकत्वविशिष्टानात्मनश्च सर्वपदार्थभोजकत्वेन प्रधानत्वादात्मादीन् सर्वस्य वस्तुनः सप्रतिपक्षत्वेन सप्रतिपक्षान् ‘एगेआया' इत्यादिभिरष्टादशभि सूत्रैराह, स्थानाङ्गोक्तार्थानि चैतानि प्रायस्तथापि किच्चिदुच्यते। एक आत्मा, कथच्चिदिति गम्यते, इदंच सर्वसूत्रेष्वनुगमनीयं, तत्र प्रदेशार्थतया असङ्ख्या Page #13 -------------------------------------------------------------------------- ________________ १० समवायाङ्गसूत्रम्-१/१ तप्रदेशोऽपिजीवो द्रव्यार्थतया एकः, अथवा प्रतिक्षणंपूर्वस्वभावक्षयापरस्वरूपोत्पादयोगेनानन्तभेदोऽपिकालत्रयानुगामिचैतन्यमात्रापेक्षयाएक एव आत्मा, अथवा प्रतिसन्तानंचैतन्यभेदेनानन्तत्वऽप्यात्मनां सङ्ग्रहनयाश्रितसामान्यरूपपेक्षयैकत्वमात्मन इति। तथा नआत्माअनात्मा-घटादिपदार्थः, सोऽपिप्रदेशार्थतया सद्धेययासङ्घयेयानन्तप्रदेशोऽपि तथाविधैकपरिणामरूपद्रव्यापेक्षया एक एव, एवं संतानापेक्षयाऽपि, तुल्यरूपापेक्षया तु अनुपयोगलक्षणैस्वभावयुक्तत्वात्कथञ्चिभिन्नस्वरूपाणामपिधर्मास्तिकायादीनामनामनामेकत्वमवसेयमिति। तथा एको दण्डोदुष्प्रयुक्तमनोवाकायलक्षणो हिंसामानं वा, एकत्वं चास्य सामान्यनयादेशाद्, एवं सर्वत्रैकत्वमवसेयं । तथैकोऽदण्डः-प्रशस्तयोगत्रयमहिंसामानं वा। तथैका क्रिया कायिक्यादिका आस्तिक्यमानं वा । तथैका अक्रियायोगनिरोधलक्षणा नास्तिकत्वं वा। ___ तथैकोलोकः, त्रिविधोऽप्यसङ्ख्येयप्रदेशोऽपिवाद्रव्यार्थतया।तथाएकोऽलोकः, अनन्तप्रदेशोऽपिद्रव्यार्थतया, अथवैतेलोकालोकयोर्बहुत्वव्यवच्छेदनपरे सूत्रे, अभ्युपगम्यन्तेच कैश्चिद्बहवो लोकाः, अतस्तद्विलक्षणाअलोका अपि तावन्त एवेति, एवं सर्वत्र गमनिका कार्या। __नवरंधर्मो-धर्मास्तिकायः,अधर्म-अधर्मास्तिकायः, पुण्यं-शुभंकर्म,पापम्-अशुभं कर्म, बन्धो-जीवस्य कर्मपुदगलसंश्लेषः,सचैकःसामान्यतः, सर्वकर्मबन्धवयवच्छेदावसरेवापुनर्बन्धाभावाद्, अनेनोद्देशेन मोक्षाश्रवसंवरवेदनानिर्जराणामप्येकत्वमवसेयमिति।इहचानात्मग्रहणेन सर्वेषामनुपयोगवतामेकत्वंप्रज्ञाप्यपुनर्लोकादितया यदेकत्वप्ररूपणंतत्सामान्यविशेषापेक्षमवगन्तव्यमिति। एवं चात्मादीनांसकलशास्त्रपञ्चानमर्थानां प्रत्येकमेकत्वमभिधाय अधुनात्मपरिणामरूपाणामर्थानांतदेवाह-'जम्बू' इत्यादि सूत्रसप्तकमाश्रयविशेषाणांतथा 'इमीसेरयणे'त्यादिसूत्राष्टादशकमाश्रयिणां स्थित्यादिधर्माणांप्रतिपानपरंसुबोधं, नवरं 'जम्बुद्दीवेदी।' इह सूत्रे 'आयामविक्खंभेणं'ति क्वचित्पाठो दृश्यते, क्वचित्तु 'चक्क वालविक्खंभेणं ति तत्र प्रथमः सम्भवति, अन्यत्रापि तथा श्रवणात्, सुगमश्च, द्वितीयस्त्वेवं व्याख्येयः-चक्र वालविष्कम्भेन-वृत्तव्यासेन, इदं च प्रमाणयोजनमवसेयम्, यदाह॥१॥ “आयङ्गुलेण वत्थु उस्सेहपमाणओ मिणसु देहं। नगपुढविविमाणाई मिणसु पमाणंगुलेणं तु॥ तथा पालक-यानविमानं सौधर्मेन्द्रसम्बन्ध्याभियोगिकपालकाभिधानदेवकृतं वैक्रि यं, यानं-गमनं तदर्थं विमानं यायतेऽनेनेति यानं तदेव वा विमानं यानविमानं पारियानिकमिति यदुच्यते 'अत्थी' त्यादि, अस्ति-विद्यते एकेषां-केषाच्चिनैयिकाणामेकंपल्योपमं स्थितिरितिकृत्वा 'प्रज्ञप्ता' प्रवेदिता मया अन्यैश्च जिनैः, सा चतुर्थे प्रस्तटे मध्यमाऽवसेयेति, एवमेकं सागरोपमं त्रयोदशे प्रस्तटे उत्कृष्टा स्थिति इति। 'असुरिन्दवज्जियाणं ति चमरबलिवर्जितानां 'भोमेजाणं ति भवनवासिनां भूमौपृथिव्यां रत्नप्रभाभिधानायं भवत्वात्तेषामिति, तेषां चैकंपल्योपमं मध्यमा स्थितिर्यत उत्कृष्टा देशोने द्वे पल्योपमेसा, आह च-“दाहिण दिवड्ड पलियं दो देसूणुत्तरिल्लाणं"ति, असंखेजे'त्यादि, असङ्खये Page #14 -------------------------------------------------------------------------- ________________ समवायः - १ यानि वर्षाण्यायुर्येषां ते तथा ते च ते सज्ज्ञिनश्च समनस्कास्ते च ते पच्चेन्द्रियतिर्यग्योनिकाश्वेत्यसङ्ख्येयवर्षायुः सज्ज्ञिपञ्चेन्द्रियतिर्यग्योनिकास्तेषा केषाञ्चिद् ये हेमवतैरण्यवतवर्षयोरुत्पन्नास्तेषामेकं पल्योपमं स्थिति, एवं मनुष्यसूत्रमपि । नवरं गर्भे गर्भाशये व्युत्क्रान्ति-उत्पत्तिर्येषां ते गर्भव्युत्क्रान्तिका न समूर्च्छनजा इत्यर्थः । 'वाणमन्तराणं देवाणं’ति, देवानामेव न तु देवीनां, तासामर्द्धपल्योपमस्य प्रतिपादितत्वात्, 'जाइसियाणं देवाणं' ति चन्द्रविमानदेवानां न सूर्यादिदेवानां नापि चन्द्रादिदेवीनां, 'पलियं च सयसहस्सं चन्दाणवि आउयं जाण' इतिवचनात् । 'सोहम्मे कप्पे देवाणं' ति इह देवशब्देन देवा देव्यश्च गृहीताः, सौधर्मे हि पल्योपमाद्धीनतरा स्थितिर्जघन्यतोऽपि नास्ति, इयं च प्रथमप्रस्तटेऽवसेया, 'सोहम्मे कप्पे अत्थे गइयाणं देवाणं एगं सागरोवम मिति, अत्र देवानामेव ग्रहणं न तु देवीनां, उत्कृष्टतोऽपि तत्र तासां पञ्चाशत्पल्योपमस्थितिकत्वात्, तथा एकं सागरोपममिति मध्यमस्थित्यपेक्षया, उत्कर्षतस्तत्र सागरोपमद्वयसद्भावात्, प्रस्तटापेक्षया त्वेषा सप्तमे प्रस्तटे मध्यमावसेया । ११ 'ईसाणे कप्पे देवाण' मित्यत्र देवग्रहणेन देवा देव्यश्च गृह्यन्ते, यतस्तत्र सातिरेकपल्योपमादन्या जघन्यतः स्थितिरेव नास्ति, 'ईसाणे कप्पे देवाणं अत्येगइयाण' मित्यत्र देवानामेव ग्रहणं न देवीनां, तत्र तासामुत्कर्षतोऽपि पच्चपञ्चाशत्पल्योपमस्थितिकत्वादिति, तथा ये देवाः सागरंसागराभिधानमेवं सुसागरं सागरकान्तं भवं मनुं मानुषोत्तरं लोकहितमिह चकारोद्रष्टव्यः, समुच्चयस्य द्योतनीयत्वाद्, विमानं - देवनिवासविशेषमासाद्येति शेषः, देवत्वेन न तु देवीत्वेन तासां सागरोपमस्थितेरसम्भवात् उत्पन्ना-जातास्तेषां देवीनामेकं सागरोपमं स्थिति, एतानिच विमानानि सप्तमे प्रस्तटेऽवसेयानि । स्थित्यनुसारेण च देवानामुच्छ्वासादयो भवन्तीति तान् दर्शयन्नाह - 'ते 'मित्यादि, येषां देवानामेकं सागरोपमं स्थितिस्ते देवा णमित्यलङ्कारे अर्द्धमासस्यान्ते इति शेषः आनन्ति प्राणन्ति, एतदेव क्रमेण व्याख्यानयन्नाह उच्छ्वसन्ति निश्वसन्ति, वाशब्दाः विकल्पार्था, तथा तेषामेव वर्षसहस्रस्यान्ते इति शेषः, आहारार्थ- आहारप्रयोजनमाहारपुद्गलानां ग्रहणमाभोगतो भवति, अनाभोगतस्तु प्रतिसमयमेव विग्रहादन्यत्र भवतीति, गाथेह 119 11 - 'जस्स जइ सागरोवमाइं ठिइ तस्स तत्तिएहिं पक्खेहि । ऊसासो देवाणं वाससहस्सेहि आहारो ॥ त्ति सन्ति - विद्यन्ते 'एगइया' एके केचन 'भवसिद्धिय'त्ति भवा- भाविनी सिद्धि-मुक्तिर्येषां ते भवसिद्धिकाः-भव्याः ‘भवग्गहणेणं'ति भवस्य मनुष्यजन्मनो ग्रहणम्-उपादानं भवग्रहणं तेन सेत्स्यन्ति अष्टविधमहर्द्धिप्राप्तया भोत्स्यन्ते केवलज्ञाने तत्वं 'मोक्षन्ति' कर्मराशेः परिनिर्वास्यन्तिकर्मकृतविकारविरहाच्छीतीभविष्यन्ति, किमुक्तं भवति ? - सर्वदुःखानामन्तं करिष्यन्तीति । सामान्यनयाश्रयणादेकतया वस्तून्यभिधायाधुना विशेषनयाश्रयणाद्दित्वेनाह समवाय:- १ समाप्तः मुनि दीपरत्नसागरेण संशोधिता - सम्पादिता अभय देवसूरि विरचिता समावायाङ्गे प्रथम समवाय टीका परिसमाप्ता । Page #15 -------------------------------------------------------------------------- ________________ समवायाङ्गसूत्रम्-२/२ (समवायः-२) मू. (२) दो दंडा पन्नत्ता, तं.-अट्ठादंडे चेव अणट्ठादंडे चेव। दुवे रासी पन्नत्ता, तंजहा-जीवरासी चेव अजीवरासी चेव । दुविहे बन्धणे पन्नत्ते, तंजहा-रागबन्धणे चेव दोसबन्धणे चेव। पुवाफग्गुणीनक्खत्ते दुतारे पं० उत्तराफग्गुणी नक्खते दुतारे पं० पुव्वाभद्दवया नक्खत्ते दुतारे पं० उत्तराभद्दवया नक्खत्ते दुतारे पं०। इमीसे णं रयणप्पहाए पुढवीए अत्थेगइयाणं नेरइयाणं दो पलिओवमाइंठिई पं० दुचाए पुढवीए अत्थेगइयाणं नेरइयाणं दो सागरोवमाइं ठिई पं०। ___ असुरकुमाराणं देवाणं अत्थेगइयाणं दो पलिओवमाइं ठिई पं० असुरकुमारिंदवजियाणं भोमिजाणं देवाणं उक्कोसेणं देसूणाई दो पलिओवमाइंठिई पं०। असंखिज्जवासाउयसन्निपंचेंदियमाणुतिरिक्खजोणिआणं अत्थेगइयाणं दो पलिओवमाई ठिई पं० असंखिज्जवासाउयसन्नि० मुणास्साणं अत्थेगइयाणं देवाणं दो पलिओवमाइंठिई पं० । सोहम्मे कप्पे अत्थेगइयाणं देवाणं दो पलिओवमाइ ठिई पं० इसाणे कप्पे अत्थेगइयाणं देवाणं दो पलिओवमाइं ठिई पं० सोहम्मे कप्पे अत्थेगइयाणं देवाणं उक्कोसेणं दो सागरोवमाइं ठिई पं० ईसाणे कप्पे देवां उक्कोसेणं साहियाइंदो सागरोवमाइं ठिई पं०। सणंकुमारे कप्पे देवाणं जहन्नेणं दो सागरोवमाई ठिई पं० माहिंदे कप्पे देवाणं जहन्नेणं साहिंयाइं दोसागरोवमाइं ठिई प०। जे देवा सुभंसुभकंतं सुभवन्नं सुभगंधं सुभलेसंसुभफासंसोहम्मवडिंसगं विमाणं देवत्ताए उववन्ना तेसिणं देवाणं उक्कोसेणं दो सागरोवमाइंठिई पं० तेणं देवदोण्हं अद्धमासाणं आणमंति वा पाणमंति वा ऊससंति वा नीससंति वा तेसिणंदेवाणंदोहिं वाससहस्सेहिं आहारट्ठे समुप्पञ्जइ अत्थेगइया भवसिद्धिया जीवाजे दोहिं भवग्गहणेहिं सिज्झिस्संति बुझिस्संतिमुच्चिस्संति परिनिव्वाइस्संति सव्वदुक्खाणमंतं करिस्संति।। वृ. 'दो दंडे' त्यादि सुगममाद्विस्थानकसमाप्तेः, नवरमिह दण्डराशिबन्धनार्थं सूत्राणां त्रयं नक्षत्रार्थं चतुष्टयं स्थित्यर्थं त्रयोदशकमुच्छ्वासाद्यर्थं त्रयमिति, तत्रार्थेन-स्वपरोपकारलक्ष न प्रयोजनेन दण्डो-हिंसा अर्थदण्डः एतद्विपरीतोऽनर्थदण्ड इति । तथा रत्नप्रभायां द्विपल्योपमा स्थितिश्चतुर्थप्रस्तटेमध्यमा, द्वितीयायां द्वेसागरोपमे स्थिति षष्टप्रस्तटेमध्यमाज्ञेया, तथा असुरेन्द्रवर्जितभवनवासिनां वे देशोने पल्योपमे स्थितिरौदीच्यनागकुमारादीनाश्रित्यावसेया। यत आह-'दो देसूणुत्तरिल्लाणं ति, तथा असङ्खयेयवर्षायुषां पञ्चेन्द्रियतिरश्चां मनुष्याणां च हरिवर्षरम्यकवर्षजन्मनां द्विपल्योपमा स्थिरिति । समवायः-२ समाप्तः - मुनि दीपरत्नसागरेण संशोधिता सम्पादिता अभयदेवसुरिविरचिता समवायाङ्गे द्वितीय समवायटीका परिसमाप्ता। Page #16 -------------------------------------------------------------------------- ________________ समवायः - ३ १३ समवायः-३ मू. (३) तओ दंडा पं० तं० -मणदण्डे वयदंडे कायदंडे, तओ गुत्तीओ पं० तंजहा-मणगुत्ती वयगुत्ती कायगुत्ती । तओ सल्ला पं० | तं० - मायासल्लेणं नियाणसल्ले णं मिच्छादंसणसल्लेणं । तओ गारवा पं० तं० - इद्धीगारवेणं रसगारवेणं सायागारवेणं । तओ विराहणा पं० तं० - नाणविराहणा दंसणविराहणा चरित्तविराहणा । मिगसिरनक्खत्ते तितारे पं०, पुस्सनक्खत्ते तितारे पं जेट्ठानक्खत्ते तितारे पं अभीइनक्खत्ते तितारे पं सवणनक्खत्ते तितारे पं० अस्सिणिनक्खत्ते तितारे पं भरणीनक्खत्ते तितारे पं० । इमीसेणं रयणप्पभाए पुढवीए अत्थेगइयाणं नेरइयाणं तिन्नि पलिओवमाइं ठिई पं० दोच्चाए णं पुढवीए नेरइयाणं उक्कोसेणं तिन्नि सागरोवमाइं ठिई पं० तच्चाए णं पुढवीए नेरइयाणं जहन्नेणं तिन्नि सागरोवमाइं ठिई पं० । असुरकुमाराणं देवाणं अत्थेगइयाणं तिन्नि पलिओवमाइं ठिई पं० असंखिज्जवासाउयसन्निपंचिंदियतिरिक्खजोणियाणं उक्कोसेणं तिन्नि पलिओवमाइं ठिई पं० असंखिज्जवासाउयसन्निगब्भवक्कंतियमणुस्साणं उक्कोसेणं तिन्नि पलि ओवमाइं ठिई पं० । सोहम्मीसाणेसु अत्थेगइयाणं तिन्नि पलिओवमाई ठिई पं० सणकुमारमाहिंदेसु कप्पेसु अत्थेगइयाणं देवाणं तिन्नि सागरोवमाइं ठिई, पं० । जे देवा आभंकरं पभंकरं आभंकरपभंकरं चंदं चंदावत्तं चंदप्पभं चंदकंतं दंतवन्नं चंदलेसं चंदज्झयं चंदसिंगं चंदसिट्टं चंदकूडं चंदुत्तरवडिंसगं विमाणं तेवत्ताए उववन्ना तेसि णं देवाणं उक्कोसेणं तिन्नि सागरोवमाई टिई पं० ते णं देवा तिण्हं अद्धमासाणं आणमंति वा पाणमंति वा ऊससंति वा नीससंति वा तेसि णं देवाणं उक्कोसेणं तिहिं वाससहस्सेहिं आहारट्टे समुप्पज्जइ । संतेगइया भवसिद्धिया जीवा जे तिहिं भवग्गहणेहिं सिज्झिस्संति बुज्झिस्संति मुच्चिस्संति परिनिव्वाइस्संति सव्वदुक्खाणमंतं करिस्संति । वृ. 'तओ' इत्यादि सर्वं सुगमं, नवरमिह दण्डगुप्तिशल्यगौरवविराधनार्थं सूत्राणां पञ्चकं नक्षत्रार्थं सप्तकं, स्थित्यर्थं नवकम्, उच्छ्वासाद्यर्थं त्रयमिति । तथा दण्डयते चारित्रैश्वर्यापहारतोऽसारीक्रियते एभिरात्मेति दण्डाः- दुष्प्रयुक्तमनःप्रभृतयः मन एव दण्डो मनोदण्डो मनसा वा दुष्प्रयुक्तेनात्मनो दण्डो- दण्डनं मनोदण्डः एवमितरावपि तथा । गोपनानि गुप्तयः - मनः प्रभृतीनामशुभप्रवृत्तिनिरोधनानि शुभप्रवृत्तिकरणानि चेति । तथा तोमरादिशल्यानीव शल्यानि दुःखदायकत्वात् मायादीनि, तत्र माया - निकृति सैव शल्यं मायाशल्यं 'ण' मित्यलङ्कारे एवमितरे अपि । नवरं निदानं देवादिऋद्धीनां दर्शनश्रवणाभ्यामितो ब्रह्मचर्यादेरनुष्ठानान्ममैता भूयासुः इरत्यध्यवसायो मिध्यादर्शनम् - अतत्त्वार्थश्रद्धानमिति । तथा गौरवाणि-अभिमानलोभाभ्यामात्मनोऽशुभभावगुरुत्वानि तानि च संसारचक्रवाल Page #17 -------------------------------------------------------------------------- ________________ १४ समवायाङ्गसूत्रम्-३/३ परिभ्रमणहेतुकर्मनिदानानि, तत्र ऋध्या-नरेन्द्रादिपूज्याचार्यत्वादिलक्षणया गौरवम्, ऋद्धिप्राप्त्यभिमानतदप्राप्तिप्रार्थनाद्वारेणात्मनोऽशुभभावगौरवमित्यर्थः, एवंरसेनगौरवरसगौरवंसातया गौरवं सातगौरवं चेति। तथा विराधनाः-खण्डनाः, तत्र ज्ञानस्य विराघना ज्ञानविराघना-ज्ञानप्रत्यनीकतानिह्नवादिरूपा एवमितरे अपि। नवरं दर्शनं-सम्यग्दर्शनं क्षायिकादि चारित्रं सामायिकादीति । तथा असङ्ख्यातवर्षायुषां पञ्चेन्द्रियतिर्यगमनुष्याणां देवकुरुत्तरकुरुजन्मनां त्रीणि पल्योपमानीति, तथाआभङ्करप्रभङ्करं आमङ्करप्रभङ्करंचन्द्रंचन्द्रावर्तचन्द्रप्रभचन्द्रकान्तं चन्द्रवत्र चन्द्रलेश्यं चन्द्रध्वजं चन्द्रशृङ्गचन्द्रसृष्ट चन्द्रकूटं चन्द्रोत्तरावतंसकं विमानमित्यादि। समवायः-३ समाप्तः मुनि दीपलसागरेण संशोधिता सम्पादिता अभयदेवसूरि विरचिता समवायाज द्वितीयसमवाय टीका परिसमाप्ता। (समवायः-४) मू. (४) चत्तारिकसाया प० तं०-कोहकसाए माणकसाए मायाकसाए लोभकसाए। चत्तारिझाणा प० तं० -अट्टज्झाणे रुद्दज्झाणे धम्मज्झाणे सुक्कज्झाणे। चत्तारि विगहाओ प० तं० -इत्थिकहा भत्तकहा रायकहा देसकहा। चत्तारि सन्ना प० तं० -आहार० भय० मेहुण० परिग्गहसन्ना। चउविहेबधेप० तं०-पगइबंधेठिबन्धेअनुभावबन्धेपएसबन्धेचउगाउएजोयणेप०। अनुराहानक्खत्ते चउतारे प०, पुव्वासाढानक्खत्ते चउतारे प०, उत्तरासाढानक्खत्ते चउतारे प०। इमीसेणंरयणप्पभाए पुढवीए अत्थेगइयाणां नेरइयाणं चत्तारि पलिओवमाइंठिईप०, तच्चाएणंपुढवीए अत्येगइयाणं नेरइयाणं चत्तारि सागरोवमाइंठिई प०। असुरकुमाराणं देवायं अत्यंगइयाणं चत्तारि पलिओवमाइंठिई प०। सोहम्मीसाणेसुकप्पेसुअत्थेगइयाणंदेवाणंचत्तारिपलिओवमाइंठिईप, सणंकुमारमाहिदेसु कप्पेसु अत्येगइयाणं देवाणं चत्तारि सागरोवमाई ठिई प० । जे देवा किडिं सुकिलुि किट्ठियावत्तं किट्टिप्पभं किडिजुत्तं किट्ठिवन्न किहिलेसं किट्ठिज्झयं किढिसिंग किढिसिर्ट किट्टिकूडं किट्ठत्तरवडिंसगंविमाणंदेवताएउववन्ना तेसिणंदेवाणंउक्कोसेणं चत्तारि सागरोक्माइंठिईप तेणं देवा चउण्हऽद्धमासाणं आणमंति वा ऊससंति वा नीससंति वा तेसिं देवाणंचउहिं वाससहस्सेहिं आहारट्टे समुप्पाइ। अत्येगइआ भवसिद्धिया जीवाजे चउहिं भवग्गहणेहिं सिज्झिस्संतिजाव सव्वदुक्खाणं अंतं करिस्संति। वृ.चतुःस्थानकमपि सुगममेवानवरंकषायध्यानविकथासज्ज्ञावन्धयोजनार्थं सूत्राणां षट्कं, नक्षत्रार्थं त्रयं, स्थित्यर्थं षट्कं, शेषं तथैव । Page #18 -------------------------------------------------------------------------- ________________ समवायः-४ १५ अन्तर्मुहूर्त यावच्चित्तस्यैकाग्रता योगनिरोधश्च ध्यानं, तत्रार्तं मनोज्ञामनोज्ञे, वस्तुषु वियोगसंयोगादिनिबन्धनचित्तविक्लवलक्षणं रौद्रं हिंसानृतचौर्यधनसंरक्षणाभिसन्धानलक्षणं धर्म्यमाज्ञादिपदार्थस्वरूपपर्यालोचनैकाग्रता शुक्लं पूर्वगतश्रुतावलम्बनेन मनसोऽत्यन्तस्थिरता योगनिरोधश्चेति । तथा विरुद्धाश्चारित्रं प्रति स्त्र्यादिविषयाः कथा विकथाः। तथा सज्ञाः-असातवेदनीयमोहनीयकर्मोदयसम्पाद्या आहाराभिलाषादिरूपाश्चेतनाविशेषाः। तथा सकषायत्वाज्जीवस्यकर्मणो योग्यानांपुद्गलानांबन्धनं-आदानंबन्धः, तत्रप्रकृतयः कर्मणोऽशाभेदाः ज्ञानावरणीयादयोऽष्टौ तासांबन्धःप्रकृतिबन्धः तथास्थिति-तासामेवावस्थानं जघन्यादिभेदभिन्नंतस्या बन्धो-निवर्तनं स्थितिबन्धःतथा अनुभावो-विपाकस्तीव्रादिभेदोरसस्तस्य बन्धोऽनुभावबन्धः, तथा जीवप्रदेशेषु कर्मप्रदेशानामनन्तानन्तानां प्रतिप्रकृति प्रतिनियतपरिमाणानां बन्धः-सम्बन्धनं प्रदेशबन्ध इति। तथा कृष्टिसुकृष्टयादीनि द्वादश विमानानि पूर्वोक्तविमाननामानुसारवन्तीति । समवायः-४ समाप्तः मुनि दीपरत्नसागरेण संशोधिता सम्पादिता अभयदेवसूरि विरचिता समवायाङ्गे चतुर्थ समवाय टीका परिसमाप्त । (समवायः-५) मू. (५)पंच किरियाप० तं०-काइया अहिगरणिया पाउसिआपारितावणिया पाणाइवायकिरिया। पंच महव्वया प० तं० -सव्वाओ पाणाइवायाओ वेरमणं सव्वाओ मुसावायाओ वेरमणं सव्वाओ अदत्तादाणाओ वेरमणं सव्वाओ मेहूणाओ वेरमणं सव्वाओ परिग्गहाओ वेरमणं । पंच कामगुणा प० तं० -सद्दा रूवा रसा गंधा फासा। पंच आसवदारा प० तं०-मिच्छत्तं अविरई पमाया कसाया जोगा। पंच संवरदाराप तं-सम्मत्तं विरई अप्पमत्तया अकसाया अजोगया। पंच निजरट्ठाणा प०२०-पाणाइवायाओ वेरमणं मुसावायाओ वेरमणं अदिनादाणाओ वेरमणं मेहुणाओ वेरमणं परिग्गहाओ वेरमणं। पंच समिईओप०२०-ईरियासमिईभासासमिईएसणासमिईआयाणभंडमत्तनिक्खेवणास मिई उच्चारपासवणखेलसिंधाणजल्लपारिट्ठावणियासमिई। पंच अस्थिकाया प० तं० -धम्मस्थिकाए अधम्मत्थिकाए आगासथिए जीवत्थिकाए पोग्गलस्थिकाए। रोहिणीनक्खत्ते पंचतारे प०, पुनव्वसुनक्खत्ते पंचतारे प०, हत्यनक्खत्ते पंचतारे प०, विसाहानक्खत्ते पंचतारे प०, घणिट्ठानक्खत्ते पंचतारे प०। इमीसे णं रयणप्पभाए पुढवीए अत्थेगइयाणं नेरइयाणं पंच पलिओवमाइं ठिई प०, तच्चाए णं पुढवीए अत्धेगइयाणं नेरइयाणं पंच सागरोवमाइं ठिई प० । Page #19 -------------------------------------------------------------------------- ________________ १६ समवायाङ्गसूत्रम् - ५/५ असुरकुमाराणं देवाणं अत्थेगइयाणं पंच पलि ओवमाई ठिई प०, सोहम्मीसाणेसु कप्पेसु अत्थेगइयाणं देवाणंपंच पलिओवमाइं ठिई प०, सणकुमारमाहिंदेसु कप्पेसु अत्थेगइयाणं देवाणं पंच सागरोवमाइं टिई प० । जे देवा वायं सुवायं वायावत्तं वायप्पभं वायकंतं वायवन्नं वायेसं वायज्झयं वायसिंगं वायसिट्टं वायकूडं वाउत्तरवडिंसगं सूरं सुसूरं सूरावत्तं सूरप्पभं सूरकंतं सूरवन्नं सूरलेसं सूरज्झयं सूरसिंगं सूरसिद्धं सूरकूडं सूरुत्तरवडिंसगं विमाणं देवत्ताए उववन्ना तेसि णं देवाणं उक्कोसेणं पंच सागरोवमाइं ठिई प० ते णं देवा पंचण्हं अद्धमासाणं आणमंति वा पाणमंति वा ऊससंति वा नीससंति वा तेसि णं देवाणं पंचहिं वाससहस्सेहिं आहारट्ठे समुप्पज्जइ । संतेगइया भवसिद्धिया जीवा जे पंचहिं भवग्गहणेहिं सिज्झिस्संति जाव अंतं करिस्संति वृ. पञ्चस्थानकमपि सुगमं, नवरं क्रियामहाव्रतकामगुणाश्रवसंवरनिर्जरास्थानसमित्यस्तिकायार्थं सूत्राणामष्टकं, नक्षत्रार्थं पञ्चकं, स्थित्यर्थं षट्कं उच्छ्वासाद्यर्थं त्रयमेवेति । तथा क्रियाः - व्यापारविशेषाः तत्र कायेन निर्वृत्ता कायिकी, कायचेष्टेत्यर्थः, अधिक्रियते आत्मा निरकादिषु येन तदधिकरणं तेन निर्वृत्ता आधिकरणिकी खड्गादिनिर्वर्त्तनादिलक्षणेति, प्रद्वेषो - मत्सरस्तेन निर्वृत्ता प्राद्वेषिकी परितापनं-ताडनादिदुःखविशेषलक्षणं तेन निर्वृत्ता पारितापनिकी प्राणातिपातक्रिया प्रतीतेति । तथा काम्यन्ते-अभिलष्यन्ते इति कामास्तेच ते गुणाश्च पुद्गलधर्मा शब्दादय इति कामगुणाः कामस्य वा मदनस्योद्दीपका गुणाः कामगुणाः शब्दादय इति । तथा आश्रवद्वाराणि-कर्मोपादानोपाया मिथ्यात्वादीनि संवरस्य-कर्मानुपादानस्य द्वाराणिउपायाः संवरद्वाराणि-मिध्यात्वाद्याश्रवद्वारविपरीतानि सम्यक्त्वादीनि । तथा निर्जरा-देशतः कर्मक्षपणा तस्याः स्थानानि - आश्रयाः कारणानीतियावन्निर्जरास्थानानि-प्राणातिपातविरमणादीनि, एतान्येव च सर्वशब्दविशेषितानि महाव्रतानि भवन्ति, तानि च पूर्वसूत्राभिहितानी स्थूलशब्दविशेषितानि अणुव्रतानि भवन्ति, निर्जरास्थानत्वं पुनरेषां साधारणमिति तदिहैषामभिहितं । तथा समितयः-सङ्गताः प्रवृत्तयः, तत्रेर्यासमिति - गमने सम्यक् सत्त्वपरिहारतः प्रवृत्ति भाषासमिति-निरवद्यवचनप्रवृत्ति, एषणासमिति-द्विचत्वारिंशद्दोषवर्जनेन भक्तादिग्रहणे प्रवृत्ति, आदाने - ग्रहणे भाण्डमात्रयोरुपकरणपरिच्छदस्य निक्षेपणेअवस्थापने समिति सुप्रत्युपेक्षितादिसाङ्गत्येन प्रवृत्तिश्चतुर्थी, तथोच्चारस्य - पुरीषस्य प्रश्रवणस्य मूत्रस्य खेलस्य निष्ठीवनस्य सिंघाणस्यनासिका श्लेष्मणो जल्लस्य- देहमलस्य परिष्ठापनायां परित्यागे समिति-स्थण्डिलादिदोषपरिहारतः प्रवृत्तिरित पञ्चमी । अस्तिकायाः-प्रदेशराशयः धर्मास्तिकायादयो गतिस्थित्यवगाहोपयोगस्पर्शादिलक्षणाः स्थितिसूत्रेषु स्थितेरुत्कृष्टादिविभाग एवमनुगन्तवयः, यदुत - ॥ १ ॥ सागरमेगं १ तिय २ सत्त ३ दस य ४ सत्तरस ५ तह य बावीसा ६ । तेत्तीसं जाव ठिई सत्तसुवि कमेण पुढवीसु ॥ ॥२॥ ढमा ट्ठा सा बीयाए कणिट्टिया भणिया । तरतमजोगो एसो दस वाससहस्स रयणाए । Page #20 -------------------------------------------------------------------------- ________________ समवायः-५ ॥३॥तथा-'दो १ साहि २ सत्त ३ साहिय ४ दस ५ चोदस ६ सत्तरेव, अयराई। सोहम्मा जा सुक्को तदुवरि इक्किक्कमारोवे॥ ॥४॥पलियं १ अहियं २ दो सार ३ साहिय ४ सत्त ५ दस ६ चउद्दस७ (तहय)। सत्तरस ८ सहस्सारे तदुवरि इक्विक्कमारोवे॥ तथावातं सुवातमित्यादीनि द्वादश वाताभिलापेन विमान - नामानि तावन्त्येव सूराभिलापेनेति ॥ समवायः ५ समाप्तः मुनि दीपरलसागरेण संशोधिता सम्पादिता अभयदेवसूरि विरचित . समयवायाङ्गे पञ्चम समवाय स्यटीका परिसमाप्त । (समवायः-६) मू. (६) छ लेसाओ प०-कण्हलेसा नीललेसा काउलेसा तेउलेसा पम्हलेसा सुक्कलेसा। छजीवनिकाया प०२० -पुढवीकाएआऊकाएतेउकाएवाउकाएवणस्सइकाएतसकाए छविहे बाहिरे तवोकम्मे प तं-अनसने ऊनोयरिया वित्तीसंखेवो रसपरिचाओ कायकिलेसो संलीनया, छब्बिहे अभितरे तवोकम्मे प० तं०-पायच्छित्तं विनओ वेयावच्चं सज्झाओ झाणं उस्सग्गो। छछाउमत्थिया समुग्घायाप०२०-वेयणासमुग्धाए कसायसमुग्घाएमारणंतिअसमुग्घाए वेउव्वियसमुग्घाए तेयसमुग्घाए आहारसमुग्घाए। छविहे. अत्थुग्गहे प० तं० -सोइंदियअत्थुग्गहेचक्खुइंदियअत्थुग्गहे घाणिदिअअत्थुग्गहे जिमिंदिअ अत्थुग्गहे फासिंदिय अत्थुग्गहे नो इंदिय अत्थुग्गहे, कत्तियानक्खत्ते छतारे प० असिलेसा नक्खते छतारे प० । ईमीसेणंरयणप्पमाए पुढवीए अत्थेगइयाणं नेरइयाणंछ पलिओवमाइंठिई प०, तच्चाए णं पुढवीए अत्थेगइयाणं नेरइयाणंछ सागरोवमाइं ठिई प०।। असुरकुमाराणं देवाणं अत्थेगइयाणं छ पलिओवमाई ठिई प०, सोहम्मीसाणेसु कप्पेसु अत्थेगइयाणं देवाणंछ पलिओवमाइंठिईप०, सणंकुमारमाहिंदेसुअत्यंगइयाणंदेवाणंछसागरोवमाइं ठिई प०। जे देवा सयंभुंसयंभूरमणंघोसंसुघोसं महाघोसं किट्टियोसं वीरं सुवीरं वीरगतं वीरसेणियं वीरावत्तं वीरप्पभं वीरकंतंवीरवन्नं वीरलेसंवीरज्झयं विरसिंगंवीरसिट्ठवीरकूडं वीरुत्तरवडिंसगं विमाणं देवत्ताए उववन्ना तेसि णं देवाणं उक्कोसेणं छ सागरोवमाइं ठिई प, ते णं देवा छण्हं अद्धमासाणं आणमंतिवापाणमंति वा ऊससंति वा नीससंति वा तेसिणंदेवाणंछहिं वाससहस्सेहिं आहारट्टे समुप्पज्जइ । संतेगइया भवसिद्धिया जीवा जे छहिं भवग्गहणेहिं सिज्झिस्संति जाव सव्वदुक्खाणमंतं करिस्संति। वृ. षट्स्थानकमथ, तच्च सुबोधं, नवरमिह लेश्या १जीवनिकाय र बाह्या३ऽऽभ्यन्तरतपः 14 [2] Page #21 -------------------------------------------------------------------------- ________________ १८ समवायाङ्गसूत्रम्-६/६ ४समुद्घाता ५ऽवग्रहार्थानि सूत्राणि षट्, नक्षत्रार्थे द्वे, स्थित्यनिषट्, उच्छ्वासाद्ययंत्रयमेवेति तत्र लेश्यानां स्वरूपमिदं। ॥१॥ कृष्णादिद्रव्यसाचिव्यात्, परिणामोय आत्मनः । स्फटिकस्येव तत्रायं, लेश्याशब्दः प्रयुज्यते ।।इति, तथा बाह्यतपः-बाह्यशरीरस्य परिशोषणेन कर्मक्षपणहेतुत्वादिति, आभ्यन्तरंचित्तनिरोधप्राधान्येन कर्मक्षपणहेतुत्वादिति। तथा छद्मस्थः-अकेवली तत्रभवा बहून वेदनीयादिकर्मप्रदेशान् कालान्तरानुभवयोग्यानुदीरणाकरणेनाकृष्योदये प्रक्षिप्यानुभय निर्जरयति, आत्मप्रदेशैः संश्लिष्टान्शातयतीत्यर्थः, ते चेह वेदनादिभेदेन षडुक्ताः, तत्र वेदनासमुद्घातोऽसद्वेधकर्माश्रयः कषायसमुदघातः कषायाख्यचारित्रमोहनीयकर्माश्रयः मारणान्तिकसमुद्घातोऽन्तर्मुहूर्तशेषायुष्ककर्माश्रयो वैकुर्विकतैजसाहराकसमुद्घाताः शरीरनामकर्माश्रयाः, तत्र वेदनासमुद्घातसमुद्धत वेदनीयकर्मपुद्गलशाटनं करोति कषायसमुद्घातसमुद्धतः कषायपुद्गलशातं मारणान्तिकसमुद्घातसमुद्धत आयुःकर्मपुद्गलघातं वैकुर्विकसमुद्घातसमुद्धतस्तु जीवप्रदेशान् शरीराबहिनिष्काश्य शरीरविष्कम्भबाहल्यमात्रमायामतश्च सङ्खयेयानियोजनानिदण्डं निसृजति निसृज्य च यथास्थूलान् वैक्रियशरीरनामकर्मपुद्गलान्प्राग्बद्धान्शातयति, एवंतैजसाहारकसमुदघातावपिव्याख्येयाविति तथाअर्थस्य-सामान्यानिर्देश्यस्वरूपस्य शब्दादेः 'अवे'तिप्रथमंव्यञ्जनावग्रहानन्तरंग्रहणंपरिच्छेदनमाग्रहः, स चैकसामयिकोनैश्चयिको व्यावहारिकस्त्वसङ्ख्येयसामयिकः,सचषोढा ॥६॥ श्रोत्रादिभिरिन्द्रियैर्नोइन्द्रियेण च मनसा जन्यमानत्वादिति। स्थितिसूत्रे स्वयम्भवादीनि विंशतिर्विमानानीति॥ समवायः ६ समाप्तः मुनि दीपरलसागरेण संशोधिता सम्पादिता अभयदेवसूरि विरचिता समवायाङ्गे षष्ठसमवायटीका परिसमाप्ता। (समवायः-७ मू. (७) सत्तभयट्ठाणाप० तं०-इलोगभएपरलोगभए आदानभएअकम्हाभए आजीवभए मरणभए असिलोगभए। सत्त समुग्धाया प० तं०-वेयणासमुग्धाए कसायसमुग्धा मारणंतियसमुग्धाए वेउब्वियसमुग्धाएं तेयसमुग्धाए आहारसमुग्धाए केवलिसमुग्धाए। समणे भगवं महावीरे सत्त रयणीओ उद्धं उच्चत्तेणं होत्था। इहेवजंबुद्दीवे दीवेसत्तवासहरपव्वयाप० तं०-चुलहिमवंतेमहाहिमवंति निसढे नीलवंते रुप्पी सिहरी मन्दरे, इहेव जम्बुद्दीवे दीवे सत्त वासा प० तं० -भरहे हेमवते हरिवासे महाविदेहे रम्मए एरनवए एरवए। खीणमोहेणं भगवया मोहणिजवञ्जाओ सत्त कम्मपयडीओ वेएई। महानवखत्ते सत्ततारे प०, कत्तिआइआ सत्त नक्खत्ता पुव्वदारिआ प० महाइआ सत्त Page #22 -------------------------------------------------------------------------- ________________ समवाय: - ७ १९ नक्खत्ता दाहिणदारिआ प० अनुराहाइआ सत्त नक्खत्ता अवरदारिआ प० घणिट्ठाइआ सत्त नक्खत्ता उत्तरदारिआ प० । इमीसेणं रयणप्पभाए पुढवीए अत्थेगइयाणं नेरइयाणं सत्त पलि ओवमाइंठिईप० तच्चाए णं पुढवीए नेरइयाणं उक्केसेणं सत्त सागरोवमाइं ठिई प०, चउत्थीए णं पुढवीए नेरइयाणं जहन्नेणं सत्त सागरोवमाइं ठिई प० । असुरकुमाराणं देवाणं अत्थेगइयाणं सत्त पलिओवमाइं ठिई प०, सोहम्मीसाणेसु कप्पेसु अत्थेगइयाणं देवाणं सत्त पलिओवमाइं ठिई प०, सणकुमारे कप्पे अत्थेगइयाणं देवाणं उक्कोसेणं सत्त सागरोवमाई ठिई प०, माहिंदे कप्पे देवामं उक्कोसेणं साइरेगाइं सत्त सागरोवमाइं ठिई प०, बंभलोए कप्पे अत्थेगइयाणं देवाणं देवत्ताए उववन्ना तेसि णं देवाणं उक्कोसेणं सत्त सागरोवमाइं ठिई ते णं देवा सत्तण्हं अद्धमासाणं आणमंति वा पाणमंति वा ऊससंति वा नीससंति वा तेसि णं देवाणं सत्तहिं वाससहस्सेहिं आहारट्ठे समुप्पज्जइ । संतेगइया भवसिद्धिया जीवा जेण सत्तहिं भवग्गहणेहिं सिज्झिस्संति बुज्झिस्संति जाव सव्वदुक्खाणमंतं करिस्संति । वृ. तच्च कण्ठ्यं, नवरमिह भयसमुद्घातमहावीरवर्षघरवर्षक्षीणमोहार्थानि च सूत्राणि षट् नक्षत्रार्थानि पञ्च स्थित्यर्थानि नव उच्छ्वासाद्यर्थानि त्रीण्येवेति । तत्रेहलोकभयं यत्सजातीयात् परलोकभयं यद्विजातीयात् आदानभयं यद् द्रव्यमाश्रित्य जायते अकस्माद्भयं बाह्यनिमित्तनिरपेक्षं स्वविकल्पाज्जातं शेषाणि प्रतीतानि । नवरमश्लोकः-अकीगोर्त्तिरिति, समुद्घाताः प्राग्वत्, नवरं केवलिसमुद्घातो वेदनीयनामग्रोत्राश्रय इति, तथा रलि- वितताङ्गुलिर्हस्त इति, ऊर्ध्वोच्चत्वेन न तिर्यगुञ्वत्वेनेति, 'होत्था' - बभूवेति । तथा अभिजिदादीनि सप्त नक्षत्राणि पूर्वद्वारिकाणि-पूर्वदिशि येषु गच्छतः शुभं भवति, एवमश्विन्यादीनि दक्षिणद्वारिकाणि पुष्यादीन्यपरद्वारिकाणि स्वात्यादीन्युत्तरद्वारिकाणीति सिद्धान्तमतमिह तु मतान्तरमाश्रित्य कृत्तिकादीनि सप्त सप्त पूर्वद्वारिकादीनि भणितानि, चन्द्रप्रज्ञप्ती तु बहुतराणि मतानि दर्शितानीहार्थ इति, स्थितिसूत्रे समादीन्यष्टौ विमाननामानीति । समवायः - ७ समाप्तः मुन दीपरत्नसागरेण संशोधिता सम्पादिता अभयदेवसूरि विरचिता समवायाङ्गे सप्तम्समवायटीका परिसमाप्ता । समवायः - ८ मू. (८) अट्ठ मयट्ठाणा प० तं० -जातिमए कुलमए बलमए रूवमए तवमए सुयमए लाभमए इस्सरियमए । अट्ठ पवयणमायाओ प० तं० - ईरियासमिई भासासमिई आयाणभंडमत्तनिक्खेवणासमिई उच्चारपासवणखेलजल्लसिंघाणपारिट्ठावणियासमिई मणगुत्ती वयगुत्ती कायगुत्ती । वाणमंतराणं देवाणं चेइयरुक्खा अट्ठ जोयणाइं उद्धं उच्चतेणं प०, जंबू णं सुदंसणा अट्ठ 'जोयणाई उद्धं उच्चतेणं प०, कूडसामली णं गरुलावासे अट्ठ जोयणाई उद्धं उच्चत्तेणं प०, जंबुद्दीवस्स Page #23 -------------------------------------------------------------------------- ________________ २० णं जगई अट्ठ जोयणाई उद्धं उच्चत्तेणं प० । अट्ठसामइए केवलिसमुग्धाए प० तं० - पढमे समए दंड करेइ बीए समए कवाडं करेइ तइए समए मंथं करेइ चउत्थे समए मंथंतराई पूरेइ पंचमे समए मंथंतराइ पडिसाहरइ छट्टे समए मंथं पडिसाहरइ सत्तमे समए कवाडं पडिसाहरइ अट्टमे समए दंडं पडिसाहरइ ततो पच्छा सरीरत्थे भवइ । पासस्स णं अरहओ पुरिसादाणिअस्स अट्ठ गणा अट्ठ गणहरा होत्या, तं० । वृ. अथाष्टमस्थानकं व्याख्यायते, सुगमं चैतत्, नवरमिह मदस्थानप्रवचनमातृचैत्यवृक्षम्बूशाल्मलीजगतीकेवलिसमुद्घातगणधरनक्षत्रार्थानि सूत्राणि नव स्थित्यर्थानि षट् उच्छ्वासाद्यर्थानि त्रीणीति । समवायाङ्गसूत्रम् - ८/८ तत्र मदस्य- अभिमानस्य स्थानानि - आश्रयाः मदस्थानानि - जात्यादीनि, तान्येव मदप्रधानतया दर्शयन्नाह- 'जाइमए' इत्यादि, जात्या मदो जातिमद एवमन्यान्यपि, अथवा मदस्य स्थानानिमदाः मदस्थानानि, तान्येवाह - 'जाइमए' इत्यादि, शेषं तथैव । तथा प्रवचनस्य द्वादशाङ्गस्य तदाधारस्य वा सङ्घस्य मातर इव-जनन्य इव प्रवचनमातरःईर्यासमित्यादयो, द्वादशाङ्गं हि ता आश्रित्य साक्षात्प्रसङ्गतो वा प्रवर्त्तते, भवति च यतो यत्प्रवर्त्तते तस्य तदाश्रित्य मातृकल्पनेति, सङ्घपक्षे तु यथा शिशुर्मातरममुच्चन्नात्मलाभं लभते एवं सङ्घस्ताममुच्चन् सङ्घत्वं लभते नान्यथेतीर्यासमित्यादीना प्रवचनमातृतेति । 119 11. तथा व्यन्तरदेवानां चैत्यवृक्षाः तन्नगरेषु सुधर्मादिसभानामग्रतो मणिपीठिकानामुपरि सर्वरत्नमया छत्रचामरध्वजादिभिरलङ्कृता भवन्ति, ते चैवं श्लोकाभ्यामवगन्तव्याः । 'कलंबो उ पिसायाणं, वडो जक्खाण चेइयं । तुलसी भूयाणं भवे, रक्खसाणं तु कंडओ ॥ असोगो किन्नराणंच, किंपुरिसाण य चंपओ । नागरुक्खो भयंगाणं, गंधव्वाण य तुंबुरू ॥ तथा 'जम्बु' त्ति उत्तरकुरुष जम्बूवृक्षः पृथिवीपरिणामः सुदर्शनेति तन्नाम, एवं कूटशाल्मली वृक्षविशेषः, एष देवकुरुष गरुडजातीयस्य वेणुदेवाभिधानस्य देवस्यावास इति, जगती जम्बूद्वीपनगरस्य प्राकारकल्पा पालीति । ॥२॥ तथा पार्श्वस्यार्हतः त्रयोविंशतितमतीर्थकरस्य 'पुरिसादानीयस्स' त्ति पुरुषाणां मध्ये आदानीयः-आदेयः पुरुषादानीयस्तस्याष्टौ गणाः समानवाचनाक्रियाः साधुसमुदायाः अष्टौ गणधराः -तन्नामकाः सूरयः, इदं चैतत्प्रमाणं स्थानाङ्गे पर्युषणाकल्पे च श्रूयते, केवलमावश्यके अन्यथा, तत्र ह्युक्तम्- 'दस नवगं गणाण माणं जिणिंदाणं 'ति, कोऽर्थः । मू. (९) सुमेय सुभघोसे य, वसिट्टे बंभयारि य । सोमे सिरिधरे चेव, वीरभद्दे जसे इय ॥ वृ. प्रार्श्वस्य दश गणाः गणधराश्च तदिह द्वयोरल्पायुष्कत्वादिना कारणेनाविवक्षाऽनुगन्तव्येति, 'सुभे' इत्यादि श्लोकः । मू. (१०) अट्ठ नक्खत्ता चंदेणं सद्धिं पमद्दं जोगं जोएंति, तं० - कत्तिया १ रोहिणी २ Page #24 -------------------------------------------------------------------------- ________________ समवायः - ८ रयव्वसू ३ महा ४ चित्ता ५ विसाहा ६ अनुंराहा ७ जेट्ठा ८ । इमीसेणं रयणप्पहाए पुढवीए अत्थेगइयाणं नेरइयाणं अट्ठ पलिओवमाइंठिई प० चउत्थीए पुढवीए अत्थेगइयाणं नेरइयाणं अट्ठ सागरोवमाई ठिई प० । २१ असुरकुमाराणं देवाणं अत्थेगइयाणं अट्ठ पलिओवमाइं ठिई प० सोहम्मीसाणेसु कप्पेसु अत्थेगइयाणं देवाणं अट्ठ पलिओवमाइं ठिई प० बंभलोए कप्पे अत्थेगइयाणं देवाणं अट्ठ सागरोवमाइं ठिई प० । जे देवा अच्चिं १ अच्चिमालिं २ वइरोयणं ३ पभंकरं ४ चंदाभं ५ सूराभं ६ सुपइट्टाभं ७ अग्गिच्चाभं ८ रिट्ठाभं ९ अरुणाभं १० अरुणुत्तरवडिंसगं ११ विमाणं देवत्ताए उववन्ना तेसि णं देवाणं उक्कोसेणं अट्ठ सागरोवमाइं ठिई प० ते णं देवा अट्ठण्हं अद्धमासाणं आणमंति वा पाणमंति वा ऊससंति वा नीससंति वा तेसि णं देवाणं अट्ठहिं वाससहस्सेहिं आहारट्टे समुप्पज्जइ । संतेगइया भवसिद्धिया जीवा जे अट्ठहिं भवग्गहणेहिं सिज्झिस्संति बुज्झिस्संति जाव अतं करिस्संति । वृ. तथा अष्टौ नक्षत्राणि चन्द्रेण सार्धं प्रमर्द्द-चन्द्रः मध्येन तेषां गच्छतीत्येवंलक्षणं योगंसम्बन्धंयोजयन्ति-कुर्वन्ति, अत्रार्थेऽभिहितं लोकश्रियां- 'पुनव्वसु रोहिणी चित्ता मह जेट्ठनुराह कित्तिय विसाहा । चंदस्स उभयजोग" न्ति, यानि दक्षिणोत्तरयोगीनि तानि प्रमर्द्दयोगीन्यपि कदाचिद्भवन्ति, यतो लोकश्रीटीकाकृतोक्तम्- “एतानि नक्षत्राण्युभययोगीनि चन्द्रस्योत्तरेण दक्षिणेन च युज्यन्ते, कदाचिच्चन्द्रेण भेदमप्युपयान्ती' ति, तथार्च्चिरादीन्येकादश विमाननामानीति समवायः -८ समाप्तः मुनि दीपरत्नसागरेण संशोधिता सम्पादिता अभयदेवसूरि विरचिता समवायाङ्गे अष्टम् समवायटीका परिसमाप्ता । समवाय: -९ मू. (११) नव बंभचेरगुत्तीओ प० तं०-नो इत्थीपसुपंडगसंसत्ताणि सिज्जासणाणि सेवित्ता भवइ १ नो इत्थीणं कहं कहित्ता भवइ २ नो इत्थीणं गणाइं सेवित्ता भवइ ३ नो इत्थीणं इंदियाणि मनोहराई मनोरमाइं आलोइत्ता निज्झाइत्ता भवइ ४ नो पणीयरसभोई ५ नो पाणभोयणस्स अइमायाए आहारइत्ता ६ नो इत्थीणं पुव्वरयाइं पुव्वकीलिआइं समरइत्ता भवइ, नो सद्दाणुवाई नो रूवाणुवाई नो गन्धाणुवाई नो रसाणुवाई नो फासाणुवाई नो सिलोगाणुवाई ८ नो सायासोक्खपडिबद्धे याविभवइ ९ नव बंभचेरअगुत्तीओ प० तं० इत्थीपसुपंडगसंसत्ताणं सिज्जासणाणं सेवणया जाव सायासुक्खपडिबद्धे याविभवइ, नव बंभचेरा प० तं० । वृ. अथ नवमस्थानकं सुखावबोधं, नवरमिह ब्रह्मगुप्त १ तदगुप्ति २ बह्मचर्याध्ययन ३ पार्श्वोर्थं ४ सूत्राणां चतुष्टयं ज्योतिष्कार्थं त्रयं मत्स्य १ भौम २ सभा ३ दर्शनावरणार्थं ४ चतुष्टयं स्थित्याद्यर्थानि तथैव । तत्र ब्रह्मचर्यगुप्तयो मैथुनविरतिपरिरक्षणोपायाः नो स्त्रीपशुपण्डकैः संसक्तानि सङ्कीर्णानि शय्यासनानि-शयनीयविष्टराणि वसत्यासनानि वासेवयिता भवतीत्येका १ नो स्त्रीणां कथाः Page #25 -------------------------------------------------------------------------- ________________ २२ समवायाङ्गसूत्रम्-९/११ कथयिता भवतीति द्वितीया २ नो स्त्रीगणान् स्त्रीसमुदायान् सेवयिता- उपासयिता भवतीति तृतीया ३ नो स्त्रीणामिन्द्रियाणि-नयननाशावंशादीनि मनोहराणि आक्षेपकरत्वात् मनोरमाणि रम्यतयाऽऽलोकयिता-द्रष्टा निर्ध्याता- तदेकाग्रचित्ततया द्रष्टैव भवतीति चतुर्थी ४ नो प्रणीतरसभोजी गलत्स्नेह रसबिन्दुकस्य भोजनस्य भोजको भवतीति पञ्चमी ५ नो पानभोजनस्यातिमात्रम् - अतिप्रमाणं यथा भवत्येवमाहारकः सदा भवतीति षष्ठी ६ नो पूर्वरतं पूर्वक्रीडितमनुस्मर्त्ता भवति रतं मैथुनं क्रीडितं स्त्रीभिः सह तदन्या क्रीडेति सप्तमी, ७नो शब्दानुपाती नो रूपानुपाती नो गन्धानुपाती नो रसानुपाती नो स्पर्शानुपाती नो श्लोकानुपाती कामोद्दीपकान् शब्दादीनात्मनो वर्णवादं च नानुपतति-नानुसरतीत्यर्थ इत्यष्टमी ८ नो सातसौख्यप्रतिबद्धश्चापि भवति सातात्-सातवेदनीयादुदयप्राप्तद्यत्सौख्यं तत्तथा, अनेन च प्रशमसुखस्य व्युदास इति नवमी ९ । सत्थपरिन्ना लोगविजओ सीओसणिज्ज सम्मत्तं । आवंति धुत विमोहा उवहाणसुयं महपरिन्ना ॥ मू. (१२) वू. इदं च व्याख्यानं वाचनाद्वयानुसारेण कृतं, प्रत्येकवाचनयोरेवंविधसूत्रभावादिति, तथा कुशलानुष्ठानं ब्रह्मचर्यं तत्प्रतिपादकान्यध्ययनानि ब्रह्मचर्याणि तानि चाचाराङ्गप्रथमश्रुतस्कन्धप्रतिबद्धानीति । मू. (१३) पासे णं अरहा पुरिसादानीए नव रयणीओ उद्धं उच्चत्तेणं होत्था, अभीजीनक्खत्ते साइरेगे नव मुहुत्ते चन्देणं सद्धिं जोगं जोएइ, अभीजियाइया नव नक्खत्ता चंदस्स उत्तरेणं जोगं जोएंति तं० - अभीजि सवणो जाव भरणी, इमीसे णं रयणप्पभाए पुढवीए बहुसमरमणिज्जाओ भूमिभागाओ नव जोयणसए उद्धं आबाहाए उवरिल्ले तारारूवे चारं चरइ, जंबूद्दीवे णं दीवे नवजोयणिआ मच्छा पविसिंसु वा ३, विजयस्स णं दारस्स एगमेगाए बाहाए नव नव भोमा प० वाणमंतराणं देवाणं सभाओ सुहम्माओ नव जोयणाई उद्धं उच्चत्तेणं प० । दंसणावर णिज्जस्स णं कम्मस्स नव उत्तरपगडीओ प० तं०- निद्दा पयला निद्दानिद्दा पयलापयला थीणद्धी चक्खुदंसणावरणे अचक्खुदंसणावरणे ओहिंदंसणावरणे केवलदंसणावरणे । इमीसे णं रयणप्पभाए पुढवीए अत्थेगइयाणं नेरइयाणं नव पलिओवमाई ठिई प०, चउत्थीए पुढवीए अत्थेगइयाणं नेरइयाणं नव सागरोवमाइं ठिई प०, असुरकुमाराणं देवाणं अत्थेगइयाण नव पलिओवमाइं ठिई प०, सोहम्मीसाणेसु कप्पेसु अत्थेगइयाणं देवाणं नव पलिओवमाइं ठिई प०, बंभलोए कप्पे अत्थेगइयाणं देवाणं नव सागरोवाइं ठिई प० । जे देवा पम्हं सुपम्हं पम्हावत्तं पम्हप्पभं पम्हकंतं पम्हवन्नं पम्हलेसं पम्हज्झयं पम्हसिंगं पम्हसिहं पम्हकडं पम्हुत्तरवडिंसगं सुजं सुसुखं सुज्ञ्जवित्तं सुज्ञ्जपमं सुज्जकंतं सुज्ञ्जवन्नं सुज्ञ्जलेसं सुजज्झयं सुज्झसिंगं सुज्झसिहं सुज्जकूडं सुजुत्तरवडिंगसगं रुइल्लावत्तं रुइल्लप्पमं रुइल्लकंतं रुइल्लवन्नं रुइल्ललेसं रुइल्लज्झयं रुइल्लसिद्धं रुइल्लकूडं रुइल्लुत्तरवडिंसगं विमाणं देवत्ताए उववन्ना तेसि णं देवाणं नव सागरोवमाइं ठिई प०, ते णं देवा नवण्हं अद्धमासाणं आणमंति वा पाणमंति वा ऊससंति वा नीससंति वा तेसि णं देवाणं नवहिं वाससहस्सेहिं आहारट्टे समुप्पज्जइ । संतेगइया भवसिद्धिया जीवा जे नवहिं भवग्गहणेहिं सिज्झिस्संति जाव सव्वदुक्खाणमंत करिस्सति । Page #26 -------------------------------------------------------------------------- ________________ समवाय: - ९ वृ. तथा अभिजिन्नक्षत्रं साधिकान्नव मुहूर्त्ताश्चन्द्रेण सार्द्ध योगं-सम्बन्धं योजयति-करोति, सातिरेकत्वं च तेषां चतुर्विंशत्या मुहूर्त्तस्य द्विषष्टिभागानां षष्ट्या च द्विषष्टिभागस्य सप्तषष्टिभागानामिति, तथा अभिजिदादीनि नव नक्षत्राणि चन्द्रस्योत्तरेण योगं योजयन्ति, उत्तरस्यां दिशि स्थितानि दक्षिणाशास्थितचन्द्रेण सह योगमनुभवन्तीति भावः । बहुसमरमणिज्जाओ इति अत्यन्तसमोबहुसमोऽत एव रमणीयो रम्यस्तस्माद्भूमिभागान्न पर्वतापेक्षया नापि श्वभ्रापेक्षयेति भावः, रुचकापेक्षयेति तात्पर्यम्, 'आबाहाए' त्ति अन्तरे कृत्वेति शेषः 'उवरिल्ले' त्ति उपरितनं तारारूपं तारकजातीयं चारं-भ्रमणं चरति-करोति । २३ 'नवजोयणिय'त्ति नवयोजनायामा एव प्रविशन्ति, लवणसमुद्रे यद्यपि पञ्च्चयोजनशतिका मत्स्याः सम्भवन्ति तथापि नदीमुखेषु जगतीरन्ध्रौचित्येनैतावतामेव प्रवेश इति, लोकानुभावो वाऽयमिति, विजयद्वारस्य-जम्बूदीपसम्बन्धिनः पूर्वदिग्व्यवस्थितस्य 'एगमेगाए 'त्ति एकैकस्यां 'बाहाए' त्ति बाहौ पार्श्वे भौमानि-नगराणीत्येके विशिष्टस्थानानीत्यन्ये, तथा व्यन्तराणां सभा सुधर्मा नव योजनानि ऊर्द्धमुच्चत्वेन तथा पक्ष्मादीनि द्वादश सूर्यादीन्यपि द्वादशैव रुचिरादीन्येकादश विमाननामानीति । समवाय: - ९ समाप्तः मुनि दीपरत्नसागरेण संशोधिता सम्पादिता अभयदेवसूरि विरचिता समवायाने नवम समवाय टीका परिसमाप्ता । समवायः -१० मू. (१४) दसविहे समणधम्मे प० खंती १ मुत्ती २ अज्जवे ३ मद्दवे ४ लाघवे ५ सच्चे ६ संजमे ७ तवे ८ चियाए ९ बंभचेरवासे १० । दस चित्तसमाहिट्ठाणा प० तं०-धम्मचिंता वा से असमुप्पन्नपुववा समुप्पज्जिज्जा सव्वं धम्मं जाणित्तए १ सुमिणदंसणे वा से असमुप्पन्नपुव्वे समुप्पज्जिज्जा अहातच्चं सुमिणं पासित्तए २ सन्निनाणे वा से असमुप्पन्नपुव्वे समुप्पज्जिज्जा पुव्वभवे सुमरित्तए ३ देवदंसणे वा से असमुप्पनपव्वे समुपज्जिज्जा दिव्वं देविद्धिं दिव्वं देवजुइं दिव्वं देवानुभावं पासित्तए ४ ओहिनाणे वा से असमुप्पन्नपव्वे समुप्पज्जिज्जा ओहिणा लोगं जाणित्तए ५ ओहिदंसणे वा से असमुप्पन्नपुव्वे समुप्पज्जिज्जा ओहिणा लोगं पासित्तए ६ मणपज्जवनाणे वा से असमुप्पन्नपुव्वे समुप्पज्जिज्जा जाव मनोगए भावे जाणित्तए ७ केवलनाणे वा से असमुप्पन्नपुच्वे समुप्पज्जिज्जा केवलं लोगं जाणित्तए ८ केवलदंसणे वा से असमुप्पन्नपव्वे समुपज्जिज्जा केवलं लोयं पासित्तए ९ केवलिमरणंवा मरिज्जा सव्वदुक्खप्पहीणाए १० मंदरे णं पव्वए मूले दस जोयणसहस्साइं विक्खंभेणं प० । अरिहा णं अरिट्ठनेमी दस धणूइं उद्धं उच्चत्तेणं होत्था, कण्हे णं वासुदेवे दस धणू उड्ड उच्चत्तेणं होत्था, रामेणं बलदेवे दस धूइं उद्धं उच्चत्तेणं होत्था । दस नक्खत्ता नाणवुद्धिकरा प० तं० । मू. (१५) मिगसिर अद्दा पुस्सो तिनि अ पुव्वा य मूलमस्सेसा । हत्थो चित्तो य तहा वुद्धिकाराई नाणस्स ॥ Page #27 -------------------------------------------------------------------------- ________________ २४ समवायाङ्गसूत्रम्-१०/१५ वृ.दशमं स्थानकं सुबोधमेव तथापि किच्चिल्लिख्यते, इह पञ्चविंशतिसूत्राणि, तत्र लाघवं द्रव्यतोऽल्पोपधिता भावतो गौरवत्यागः त्यागः सर्वसङ्गानां संविग्नमनोज्ञसाधुनां वा ब्रह्मचर्येण वसनम्-अवस्थानं ब्रह्मवर्यवास इति, तथा चित्तस्य-मनसः समाधि-समाधानं प्रशान्तता तस्य स्थानानि-आश्रया भेदा वा चित्तसमधिस्थानानि।। तत्र धर्मा-जीवादिद्रव्याणामुपयोगोत्पादायः स्वभावास्तेषां चिन्ता-अनुप्रेक्षा धर्मस्य वाश्रुतचारित्रात्मकस्यसर्वज्ञभाषितस्य हरिहरादिनिगदितधर्मेभ्यःप्रधानोऽयमित्येवंचिन्ताधर्मचिन्ता, वाशब्दो वक्ष्यमाणसमाधिस्थानान्तरापेक्षया विकल्पार्थः । __'स'इतियः कल्याणभागीतस्यसाघोरसमुत्पन्नपूर्वा-पूर्वस्मिन्ननादौअतीतेकालेऽनुपजाता तदुत्पादेडपार्द्धपुद्गलपरावर्तान्ते कल्याणस्यावश्यंभावात् समुत्पद्येत-जायेतसः, किंप्रयोजनाय चेयमत आह-सर्व-निरवशेषधर्म-जीवादिद्रव्यस्वभावमुपयोगोत्पादादिकंश्रुतादिरूपंवा 'जाणित्तए' ज्ञपरिज्ञयाज्ञातुंज्ञात्वाच प्रत्याख्यानपरिज्ञयापरिहरणीयकर्मपरिहर्तुम्, इदमुक्तंभवति-धर्मचिन्ता धर्मज्ञानकारणभूता जायत इति। इयं च समाधेरुक्तलक्षणस्य स्थानमुक्तलक्षणमेव भवतीति प्रथम, तथा स्वप्नस्यनिद्रावशविकल्पज्ञानस्य दर्शनं-संवेदनं स्वप्नदर्शनं तद्वा कल्याणप्राप्तिसूचकमसमुत्पन्नपूर्वं समुत्पद्यते, तद्यथा भगवतोमहावीरस्यास्थिकग्रामे शूलपाणियक्षकृतोपसर्गावसाने, किंप्रयोजनं चेदं? इत्याह-'अहातचं सुमिणंपासित्तए'त्तियथा-येन प्रकारेण तथ्यः-सत्यो यथातथ्यः-सर्वथा निर्व्यभिचार इत्यर्थः तं स्वप्नं स्वप्नफलमुपचारात्तंद्रष्टुं ज्ञातुम्, अवश्यंभाविनो मुक्त्यादेःशुभस्वप्नफलस्यदर्शनाय साधोः स्वप्नदर्शनमुपजायत इति भावः, क्वचित् 'सुजाणं ति पाठः, तत्रावितथमवश्यंभाविसुयानं-सुगतिंद्रष्टुं-ज्ञातुंसुज्ञानंवाभाविशुभार्थपरिच्छेदंसंवेदितुमिति, कल्याणसूचकावितथस्वप्रदर्शनाच्च भवति चित्तसमाधिरिति चित्तसमाधिस्थामिदं द्वितीय, तथा सूज्ज्ञानं सज्ज्ञा सा च यद्यपि हेतुवाददृष्टिवाददीर्धकालिकोपदेशभेदेन क्रमेण विकलेन्द्रियसम्यग्दृष्टिसमनस्कसम्बन्धित्वात्रिधाभवतितथापीह दीर्घकालिकोपदेशसञ्ज्ञा ग्राह्येति,सायस्यास्तिस सञीसमनस्कस्तस्य ज्ञानं सज्ञानं, तच्चेहाधिकृतसूत्रान्यथानुपपत्तेर्जातिस्मरणमेव, तद्वा ‘से' तस्यासमुत्पन्न पूर्वं समुत्पद्येत, कस्मै प्रयोजनाय? इत्याह-'पुव्वभवेसुमरित्तए'त्ति पूर्वभवान् स्मर्तु, स्मृतपूर्वभवस्य चसंवेगात्समाधिरुत्पद्यते इति समाधिस्थानमेतत् तृतीय मिति, तथा देवदर्शनं वा 'से' तस्यासमुप्तपन्नपूर्वं देवद्युति-विशिष्ट शरीराभरणादिदीप्तं दिव्यं देवानुभावं-उत्तमवैक्रियकरणादिप्रभावंद्रष्टुम्, एतद्दर्शनायेत्यर्थः, देवदर्शनाच्चागमार्थेषुश्रद्धानदाढर्यं धर्मेबहुमानश्च भवतीति ततश्चित्तसमाधिरितिदेवदर्शनंचित्तसमाधिस्थानमिति चतुर्थं, तथा अवधिज्ञानं वा 'से' तस्यासमुत्पन्नपूर्वं समुत्पद्येत, किमर्थं इत्याहअवधिना-मर्यादया नियतद्रव्यक्षेत्रकालभावरूपेण लोकं ज्ञातुं लोकज्ञानायेत्यर्थः, भवति च विशिष्टज्ञानाच्चित्तसमाधिरिति पञ्चमंतदिति, एवमवधिदर्शनसूत्रमपीति षष्ठं, तथा मनःपर्यज्ञानं वा 'से' तस्यासमुत्पन्नपूर्वं समुत्पद्येत, किमर्थं अत आह 'मनोगते भावे जाणित्तए' अर्द्धतृतीयद्वीपसमुद्रेषु सज्ञिजनां पञ्चेन्द्रियाणां पर्याप्तकानां मनोगतान् भावान् ज्ञातुम्, एतदज्ञानायेत्यर्थ इतिसप्तमं, तथा केवलज्ञानं वा से' तस्यासमुत्पन्नपूर्व Page #28 -------------------------------------------------------------------------- ________________ समवायः-१० २५ समुत्पद्येत, केवलः-परिपूर्ण लोक्यते-दृश्यते केवलालोकेनेति लोको-लोकालोकस्वरूपं वस्तु तद् ज्ञातुं केवलज्ञानस्य च समाधिभेदत्वा चित्तसमाधिस्थानता, इह चामनस्कतया केवलिनश्चित्तं चैतन्यमवसेयमित्यष्टमं । एवं केवलदर्शसूत्रं नवरं द्रष्टुमिति विशेष इति नवमं, तथा केवलिमरणं वा म्रियेत-कुर्यात् इत्यर्थः-, किमर्थं अत आह-'सर्वदुःखप्रहाणायेति, इदं तु केवलिमरणं सर्वोत्तमसमाधिस्थानमेवेति दशममिति। मू. (१६) अकम्मभूमियाणं मणुआणं दसविहा रुक्खा उवभोगत्ताए उवत्थिया प० तं०। वृ.तथा अकर्मभूमिकानां-भोगभूमिजन्मनां मनुष्याणां दशविधा ‘रुक्ख'त्ति कल्पवृक्षाः 'उवभोगत्ताए'त्ति उपभोग्यत्वाय 'उवस्थिय'त्ति उपस्थिता-उपनता इत्यर्थः । मू. (१७) मत्तंगया य भिंगा तुडिअंगा दीवजोइ चित्तंगा चित्तरसा मणिअंगा गेहागारा अनिगिणा य। वृ.तत्रमत्ताङ्गकाःमद्यकारणभूताः 'भिंग'त्तिभाजनदायिनः ‘तुडियंग'तितूर्याङ्गसम्पादकाः 'दीव'त्ति दीपशिखाः-प्रदीपकार्यकारिणः 'जोइ'त्तिज्योति-अग्निस्तत्कार्यकारिण इति चित्तंग'त्ति चित्राङ्गाः पुष्पदायिनः चित्ररसा-भोजनदायिनः मण्यङ्गाः-आभरणदायिनः गेहाकाराः-भवनत्वेनोपकारिणः ‘अनिगिण'त्ति अनग्नत्वं-सवस्त्रत्व तद्धेतुत्वादनग्नाइति। मू..(१८)इमीसेणं रयप्पभाए पुढवीए अत्थेगइयाणंनेरइयाणंजहन्नेणं दस वाससहस्साई ठिई प०। इमीसे णं रयणप्पभाए पुढवीए अत्यंगइआणं नेरइयाणं दस पलिओवमाइं ठिई प०, चउत्थीए पुढवीएदस निरयावाससयसहस्साइप, चउत्थीए पुढवीएअत्थेगइयाणं उक्कोसेणं दस सागरोवमाइंठिई पं, पंचमीए पुढवीए अत्थेगइयाणं नेरइयाणंजहन्नेणं दस सागरोवमाइं ठिईप। असुरकुमाराणं देवाणं अत्थेगइयाणंजहन्नेणं दस वाससहस्साइंठिईप०, असुरिंदवजाणं भोमिजाणं देवाणं अत्थेगइयाणं जहन्नेणं दस वाससहस्साई ठिई प०, असुरकुमाराणं देवाणं अत्थेगइयाणं दस पलिओवमाई ठिई प०, बायरवणस्सइकाइ णं उक्कोसेणं दस वाससहस्साइं ठिईप०, वाणमंतराणं देवाणं अत्थेगइयाणं जहन्नेणं दस वाससहस्साइंठिईप०, सोहम्मीसाणेसु कप्पेसु अत्थेगइयाणं देवाणं दस पलिओवमाई ठिई प०, बंभलोए कप्पे देवाणं उक्कोसेणं दस साग-रोवमाइंठिई प० सोहम्मीसाणेसु कप्पेसुअत्थेगइयाणं देवाणं दस पलिओवमाइं ठिई प०, बंभलोए कप्पे देवाणं उक्कोसेणं दस सागरोवमाइं ठिई प०, लांतए कप्पे देवाणं अत्थेगइयाणं जहन्नेणं दस सागरोवमाइंठिई प० । जे देवा घोसं सुघोसंमहाघोसंनंदिघोसं सुसरं मनोरमरम्मरमणिजं मंगलावत्तंबंभलोगवडिंसगं विमाणं देवत्ताए उववन्ना तेसिणं देवाणं उक्कोसेणं दस सागरोवमाइंठिई प, ते णं देवा दसण्हं अद्धमासाणं आणमंति वा पाणमंति वा ऊससंति वा नीससंति वा तेसिणं देवाणं दसहिं वाससहस्सेहिं आहारट्टे समुप्पञ्जइ ॥ संतेगइआ भवसिद्धिया जीवा जे दसहिं भगग्गहणेहिं सिज्झिस्संति बुझिस्संति मुच्चिस्संति परिनिव्वाइस्संति सव्वदुक्खाणमंतं करिस्संति । वृ. घोषादीन्येकादश विमाननामानीति । समवायः-१० समाप्तः मुनिदीपरत्नसागरेण संशोधिता सम्पादिता अभयदेवसूरि विरचिता समवायाङ्गे दशम समवाय टीका परिसमाप्ता। Page #29 -------------------------------------------------------------------------- ________________ समवायाङ्गसूत्रम्-११/१९ (समवायः-११) मू. (१९) एक्कारस उवासगपडिमाओप०-दसणसावए १ कयव्वयकंमे २ सामाइअकडे ३ पोसहोववासनिरए४ दियाबंभयारी रत्ति परिमाण कडे ५ दिवाओराओविबंभयारी असियाई विअडभोई मोलिकडे ६ सचित्तपरिणाए ७ आरंभपरिणाए ८ पेसपरिण्णाए ९ उद्दिट्ठभत्तप रिण्णाए, १० समणभूए ११ आवि भवइ समणाउसो! लोगंताओ इक्कारसएहिं एक्कारेहिं जोयणसएहिं अबाहाए जोइसंते पन्नत्ते, जंबूदीवे दीवे मंदरस्स पव्वयस्स एकारसहिं एक्कवीसेहिं जोयणसएहिं जोइसे चारं चरइ । __ समणस्सणं भगवओ महावीरस्सएक्कारसगणहरा होत्या, तं०-इंदभूई अग्गिभूई वायुभूई विअत्ते सोहम्मे मंडिए मोरियपुत्ते अकंपिए अयलभाए मेअज्जे पभासे। मूले नक्खत्ते एक्कारसतारे प०, हेडिमगेविजयाणं देवाणं एक्कारसमुत्तरंगेविजविमाणसतं भवइत्तिमक्खायं। मंदरे णं पव्वए धरणितलाओ सिहरतले एक्कारभागपरिहीणे उच्चत्तेणं प० । इमीसे णं रयणप्पभाए पुढवीए अत्थेगइयाणं नेरइयाणं एक्कारस पलिओवमाइं ठिई प० पंचमीए पुढवीए अत्थेगइयाणं नेरइयाणं एक्कारस सागरोवमाइंठिईप० । असुरकुमाराणं देवाणं अत्थेगइयाणं एकारस पलिओवमाइं ठिई प०, सोहम्मीसाणेसु कप्पेसु अत्थेगइयाणं देवाणं एक्कारस पलिओवमाई ठिई प०, लंतए कप्पे अत्यंगइयाणं देवाणं एक्कारस सागरोवमाई ठिई प०, जे देवा बंभं सुबंभं बंभावत्तं बंभप्पभं बंभकंतं बंभवन्नं बंभलेसं बंभज्झयं बंभसिंगं बंभसिटुं बंभकूडं बंभुत्तरवडिंसगं विमाणं देवत्ताए उववन्ना तेसिणं देवाणं एक्कारस सागरोवमाइं ठिई प० । तेणं देवा एकारसण्हं अद्धमासाणं आणमंति वा पाणमंति वा ऊससंति वा नीससंति वा तेसिणं देवाणं एक्कारसण्हं वाससहस्साणं आहारट्टे समुप्पज्जइ।। संतेगइआ भवसिद्धिआ जीवा जे एक्कारसहिं भवग्गहणेहिं सिन्झिस्संति बुझिस्संति मुच्चिस्संति परिनिव्वाइस्संति सव्वदुक्खाणमंतं करिस्संति। वृ.अथैकादशस्थानं, तदपिगतार्थं, नवरमिह प्रतिमाद्यर्थानि सूत्राणि सप्त स्थित्याद्यर्थानि तुनवेति, तत्रोपासन्ते-सेवन्ते श्रमणान्येतेउपासकाः-श्रावकास्तेषांप्रतिमाः-प्रतिज्ञाः अभिग्रहरूपाः उपासकप्रतिमाः, तत्र दर्शन-सम्यक्त्वं तत्प्रतिपन्नः श्रावको दर्शनश्रावकः, इह च प्रतिमानां प्रक्रान्तत्वेऽपि प्रतिमाप्रतिमावतोरभेदोपचाराप्रतिभावतो निर्देशः कृतः। __एवमुत्तरपदेष्वपि, अयमत्र भावार्थः-सम्यग्दर्शनस्य शङ्कादिशल्यरहितस्याणुव्रतादिगुणविकलस्ययोऽभ्युपगमः साप्रतिमा प्रथमेति, तथा कृतम्-अनुष्ठितंव्रतानाम्-अनुव्रतादीनां कर्म-तच्छ्रवणज्ञानवाञ्छाप्रतिपत्तिलक्षणंयेन प्रतिपन्नदर्शनेन स कृतव्रतकर्माप्रतिपन्नाणुव्रतादिरिति भावइतीयं द्वितीया, तथा सामायिकं-सावद्ययोगपरिवर्जननिरवद्ययोगासेवनस्वभावं कृतं-विहितं देशतो येन स सामायिककृतः, आहिताग्न्यादिदर्शनात्, क्तान्तस्योत्तरपदत्वं, तदेवमप्रतिपन्नपौषधस्य दर्शनव्रतोपेतस्य प्रतिदिनमुभयसन्ध्यंसामायिककरणंमासत्रयंयावदिति तृतीया प्रतिमेति, तथा पोषं-पुष्टिं कुशलधर्माणां धत्ते यदाहारत्यागादिकमनुष्ठानं तत्पौषधं तेनोपवसनम् Page #30 -------------------------------------------------------------------------- ________________ समवाय: - 99 २७ अवस्थानमहोरात्रं यावदिति पौषधोपवास इति, अथवा पौषधं - पर्वदिनमष्टम्यादि तत्रोपवासःअभक्तार्थः पौषधोपवास इति, इयं व्युत्पत्तिरेव, प्रवृत्तिस्त्वस्य शब्दस्याहारशरीरसत्काराब्रह्मचर्यव्यापारपरिवर्जनेष्विति, तत्र पौषधोपवासे निरतः आसक्तः पौषधोपवासनिरतः सः, एवंविधस्य श्रावकस्य चतुर्थी प्रतिमेति प्रक्रमः । अयमत्र भावः - पूर्वप्रतिमात्रयोपेतः अष्टमीचतुर्दश्यमावास्यापौर्णमासीष्वाहारपौषधादि चतुर्विधं पौषधं प्रतिपद्यमानस्य चतुरा मासान् यावच्चतुर्थी प्रतिमा भवतीति, तथा पञ्चमीप्रतिमायामष्टम्यादिषु पर्वस्वेकरात्रिकप्रतिमाकारी भवति, एतदर्थं च सूत्रमधिकृतसूत्रपुस्तकेषु न दृश्यते दशादिषु पुनरुपलभ्यते इति तदर्थ उपदर्शितः, तथा शेषदिनेषु दिवा ब्रह्मचारी ' रत्ती 'ति रात्रौ किं ? अत आह-परीमाणं स्त्रीणां तद्भोगानां वा प्रमाणं कृतं येन स परिमाणकृत इति, अयमत्र भावो-दर्शनव्रतसामायिकाष्टम्यादिपषधोपेतस्य पर्वस्वेकरात्रिकप्रतिमाकारिणः शेषदिनेषु दिवा ब्रह्मचारिणो रात्रावब्रह्मपरिमाणकृतोऽस्नानस्यारात्रिभोजिनः अबद्धकच्छस्य पञ्च मासान् यावत्पच्चमी प्रतिमा भवतीति, उक्तं च - 119 11 अट्टमीचउद्दसीसु पडिमं ठाएगराईयं । असिणाणवियडभोई मउलियडो दिवसबंभयारी य । रत्तिं परिमाणकडो पडिमावज्जेसु दियहेसु ॥ त्ति तथा दिवापि रात्रावपि ब्रह्मचारी 'असिणाइ' त्ति अस्नायी स्नानपरिवर्जकः, दिवापि चाप्रकाशदेशे न भुङ्क्ते - अशनाद्यभ्यवहरतीति विकटभोजी 'मोलिकडे ' त्ति अबद्धपरिधानकच्छ इत्यर्थः, षष्ठी प्रतिमेति प्रकृतं, अयमत्र भावः - प्रतिमापञ्चकोक्तानुष्ठानयुक्तस्य ब्रह्मचारिणः षण्मासान् यावत्षष्ठी प्रतिमा भवतीति, तथा 'सचित्त' इति सचेतनाहारः परिज्ञातः- तत्स्वरूपादिपरिज्ञानात्प्रत्याख्यातो येन स सचित्ताहारपरिज्ञातः श्रावकः सप्तमी प्रतिमेति प्रकृतं, इयमत्र भावना पूर्वोक्तप्रतिमाषट्कानुष्ठानयुक्तस्य प्रासुकाहारस्य सप्त मासान् यावत्सप्तमी प्रतिमा भवतीति, तथा आरम्भः पृथिव्याद्युपमर्द्दनलक्षणः परिज्ञातः- तथैव प्रत्याख्यातो येनासावारम्भपरिज्ञातः श्राद्धोऽष्टमी प्रतिमेति, इह भावना-समस्तपूर्वोक्तानुष्ठानयुक्तस्यारम्भवर्जनमष्टौ मासान् यावदष्टमी प्रतिमेति, तथा प्रेष्याः - आरम्भेषु व्यापारणीयाः परिज्ञाताः तथैव प्रत्याख्याता येन स प्रेष्यपरिज्ञातः श्रावको नवमीति, भावार्थश्चेह पूर्वोक्तानुष्ठायिनः आरम्भं परैरप्यकारयतो नव मासान् यावन्नवमी प्रतिमेति, तथा उद्दिष्टं तमेव श्रावकमुद्दिश्य कृतं भक्तम् - ओदनादि उद्दिष्टभक्तं तत्परिज्ञातं येनासावुद्दिष्टभक्तपरिज्ञातः प्रतिमेति प्रकृतं । इहायं भावार्थ- पूर्वोदितगुणयुक्तस्याधाकर्मिकभोजनपरिहारवतः क्षुरमुण्डितशिरसः शिखावतो व केनापि किञ्चिद्गृहव्यतिकरे पृष्टस्य तज्ज्ञाने सति जानामीति अज्ञाने च सति न जानामीति ब्रुवाणस्य दश मासान् यावदुत्कर्षेण एवंविधविहारस्य दशमी प्रतिमेति, तथा श्रमणोनिर्ग्रन्थस्तद्वद्यस्तदनुष्ठानकरणात् स श्रमणभूतः, साधुकल्प इत्यर्थः, चकारः समुच्चयेऽपि सम्भावने, भवति श्रावक इति प्रकृतं, हे श्रमण ! हे आयुष्मन् ! इति सुधर्मस्वामिनो जम्बूस्वामिनमामन्त्रयोक्तं इत्येकादशीति, इह चेयं भावना-पूर्वोक्तसमग्रगुणोपेतस्य क्षुरमुण्डस्य कृतलोचस्य वा गृहीतसाधुनेपथ्यस्य ईर्यासमित्यादिकं साधुधर्ममनुपालयो भिक्षार्थं गृहिकुलप्रेवशे सति श्रमणोपासकाय Page #31 -------------------------------------------------------------------------- ________________ २८ समवायाङ्गसूत्रम्-११/१९ प्रतिमाप्रतिपन्नाय भिक्षां दत्तेति भाषमाणस्य कस्त्वमिति कस्मिंश्चित्पृच्छति प्रतिमाप्रतिपन्नः श्रमणोपासकोऽहमिति ब्रुवाणस्यैकादश मासान् यावदेकादशीप्रतिमां भावतीति । पुस्तकान्तरे त्वेवं वाचना-दंसणसावए प्रथमा कयवयकम्मे द्वितीया कयसामाइएतृतीया पोसहोववासनिरए चतुर्थी राइभत्तपरिण्णाए पञ्चमी सचित्तपरिण्णाए षष्ठी दिया बंभयारी राओ परिमाणकडे सप्तमी दियाविराओविबंभयारी असिणाणए याविभवति वोसट्ठकेसरोमनहे अष्टमी आरंभपरिण्णा, पेसणपरिन्नाए नवमी उदिट्ठभत्तवज्जए दशमी समणभूएयाविभवइत्तिसमणाउसो एकादशीति, क्वचित्तुआरम्भपरिज्ञात इतिनवमीप्रेष्यारम्भपरिज्ञातइतिदशमी उद्दिष्टभक्तवर्जकः श्रमणभूतश्चैकादशीति। तथा जम्बूद्वीपे २ मन्दरस्य पर्वतस्यैकादश ‘एगवीस'त्ति एकविंशतियोजनाधिकानि योजनशतानि 'अबाहाए' अबाधया व्यवधानेन कृत्वेति शेषः ज्योतिषं-ज्योतिश्चक्रंचार-परिभ्रमणं चरति-आचरति, तथा लोकान्तात्णमित्यलङ्कारे एकादशशतानि एक्कारेत्तिएकादशयोजनाधिकानि अबाधया-बाधारहितया कृत्वेतिशेषःजोतिसंतेति ज्योतिश्चक्रपर्यन्तःप्रज्ञप्त इति, इदंचवाचनान्तरं व्याख्यातं, उक्तंच॥१॥ “एक्कारसेक्कवीसा सय एक्काराहिया य एक्कारा। मेरुअलोगाबाहं जोइसचक्कं चरइ ठाइ।। इति अधिकृतवाचनायां पुनरिदमनन्तरं व्याख्यातमालापकद्वयं व्यत्ययेनाऽपि दृश्यते, 'बिमाणसयं भवतित्तिमक्खाय'ति इह मकारस्यागमिकत्वादयमों-विमानशतं भवतीतिकृत्वा आख्यातं-प्ररूपितं भगवता अन्यैश्च केवलिभिरिति सुधर्मस्वामिवचनं, तथा 'मंदरे णं पव्वए धरणितलाओ सिहरतले एक्कारसभागपरिहीणे उच्चत्तेण पन्नत्ते' अस्यायमर्थः-मेरुभूतलादारभ्य शिखरतलमुपरिभागं यावद्विष्कम्भापेक्षयाऽङ्गलादेरेकादशाभागेनैकादशभागेन परिहीणोहानिमुपगतः उच्चत्वेन-उपर्युपरि प्रज्ञप्तः, इयमत्र भावना-मन्दरो भूतले दश योजनसहस्राणि विष्कम्भतः, ततश्चोच्चत्वेनाङ्गुले गतेऽङ्गुलस्यैकादशभागो विष्कम्भतो हीयते, एवमेकादशस्वमुलेष्वङ्गुलं हीयते, एतेनैव न्यायेनैकादशसु योजनेषु योजनं एवं एकादशसहस्रेषु सहस्रं ततो नवनवत्यां योजनसहस्रेषु नव सहाणि हीयन्ते, ततो भवति सहस्रं विष्कम्भः शिखरे इति, अथवा धरणीतलात्-धरणीतलविष्कम्भात्सकाशाच्छिखरतलं-शिखरविष्कम्भमाश्रित्य मेरुरेकादशभागे परिहीणोभवति, कस्यैकादशभागेन? इत्याह-'उच्चत्तेणं तिउच्चवस्य, तथाहि-मेरोरुञ्चत्वंनवनवति सहस्राणि तदेकादशभागोनव तैींनो मूलविष्कम्भापेक्षयाशिखरतले, शिखरस्य साहरिकत्वात्, दशसाहसिक्रत्वाच्च मूलविष्कम्भस्येति । ब्रह्मादीनि द्वादश विमाननामानि । समवायः-११ समाप्तः (समवाय :-१२) मू. (२०) बारस भिक्खुपडिमाओ पन्नत्ताओ, तंजहा-मासिआभिक्खुपडिमा दोमासिअ. भिक्खुपडिमा तिमासिआ भिक्खुपडिमा चउमासिआ भिक्खुपडिमा पंचमासिआभिक्खुपडिम, छमासिया भिक्खुपडिमा सत्तमासिमा भिक्खुपडिमा पढमा सत्तराइंदिआ भिक्खुपडिमा दोच्च Page #32 -------------------------------------------------------------------------- ________________ समवायः-१२ सत्तराइंदिआभिक्खुपडिमा तच्च सत्तराइंदिआभिक्खुपडिमा अहोराइआ भिक्खुपडिमा एगराइया भिक्खुपडिमा। दुवालसविहे सम्भोगे प० तं० वृ.द्वादशस्थानमथ, तच्च सुगम, नवरंस्थितिसूत्रेभ्योऽर्वागेकादश सूत्राण्याह, तत्र भिक्षूणां विशिष्टसंहननश्रुतवतां प्रतिमाः-अभिग्रहा भिक्षुप्रतिमाः तत्र मासिक्यादयः सप्तमासिक्यन्ताः सप्तमासेनमासेनोत्तरोत्तरं वृद्धा एकैकाभिर्भक्तपानदत्तिभिश्चेति, तथा सप्तरात्रिन्दिवानि-अहोरात्राणि यासु ताः सप्तरात्रिन्दिवास्ताश्च तिस्रो भवन्तीति, सप्तानामुपर्यष्टमी प्रथमा सप्तरात्रिन्दिवा एवं नवमी द्वितीया दशमी तृतीया, आसां च तिसृणामप्यनुष्ठानकृतो विशेषः, तथाहि-अष्टम्यां चतुर्थभक्तं तपः ग्रामादेर्बहिरवस्थानमुत्तानादिकं च स्थानमिति, नवम्यां तु उत्कटुकाद्यासनेन विशेषः, दशम्यां वीरासनादिना, तथाअहोरात्रप्रमाणाऽहोरात्रिकी एकादशी, सा चषष्ठभक्तेन भवतीति विशेषः, एकरात्रिकी-रात्रिप्रमाणा, साचाष्टमभक्तपर्यन्तरात्रौ प्रलम्बभुजस्य संहतपादस्येषदवनतकायस्यानिमेषनयनस्येति । मू. (२१) उवहीसुअभत्तपाणे, अंजलीपग्गहेत्तिय। दायणे य निकाए अ, अब्भुट्ठाणेति आवरे । वृ. तथा सम्-एकीभूय समानसमाचाराणां साधूनां भोजनं सम्भोगः। स चोपध्यादिलक्षणविषयभेदात् द्वादशधा, तत्र ‘उवही'त्यादिरूपकद्वयं, तत्रोपधिर्वस्त्रपात्रा- दिस्तं सम्भोगिकः सम्भोगिकेन सार्द्धमुद्गमोत्पादनैषणादोषैर्विशुद्धं गृहणन् शुद्धः अशुद्धं गृहणन् प्रेरितः प्रतिपन्नप्रायश्चित्तो वारत्रयं यावत्सम्भोगार्हश्चतुर्थवेलायां प्रायश्चित्तं प्रतिपद्यमानोऽपि विसम्भोगार्ह इति, विसम्भोगिकेन-पार्श्वस्थादिना वा संयत्या वा सार्द्धमुपधिं शुद्धमशुद्धं वा निष्कारणं गृहणन प्रेरितः प्रतिपन्नप्रायश्चित्तोऽपि वेलात्रयस्योपरिन सम्भोग्यः, एवमुपधेः परिकर्म परिभोगं वा कुर्वन् सम्भोग्यो विसम्भोग्यश्चेति, उक्तंच॥१॥ “एगंव दो व तिन्नि व आउटुंतस्स होइ पच्छित्तं । आउटुंतेवि तओ परेण तिण्हं विसंभोगो। त्ति 'सुयत्ति' सम्भोगिकस्यान्यसांभोगिकस्य वोपसम्पन्नस्य श्रुतस्य वाचनाप्रच्छनादिकं विधिना कुर्वन्तथा शुद्धः, तस्यैवाविधिनोपसम्पन्नस्यानपसम्पन्नस्य वापार्श्वस्थादेर्वा स्त्रिया वा वाचनादि कुर्वंस्तथैव वेलात्रयोपरि विसम्भोग्यः, तथा 'भत्तपाणे'त्तिउपधिद्वारवदवसेयं, नवरमिह भोजनं दानंच परिकर्मपरिभोगयोः स्थानेवाच्यमिति, तथा 'अंजलीपग्गहेत्तिय' इहेतिशब्दा उपदर्शनार्थाः चकाराः समुच्चयार्था, तत्रोपलक्षणत्वादअलिप्रग्रहस्यवन्दनादिकमपीह द्रष्टव्यं, तथाहि-सम्भोगिकानामन्यसम्भोगिकानां वा संविग्नानां वन्दनकं-प्रणाममञ्जलिप्रग्रहं सम्भोग्यो विसम्भोग्यश्चेति, तथा 'दायणेय'त्तिदानं, तत्र सम्भोगिकः सम्भोगिकायऽन्यसम्भोगिकाय वा शिष्यगणंयच्छन्शुद्धः निष्कारणं विसम्भोगिकस्यपार्श्वस्थादेर्वा संयत्वा वातं यच्छंस्तथैव सम्भोग्यो विसम्भोग्यश्चेति,तथा निकाएय'त्ति निकाचनंछन्दनं निमन्त्रणमित्यनान्तरं, तत्रशय्योपध्याहारैः शिष्यगणप्रदानेन स्वाध्यायेन च सम्भोगिकः सम्भोगिक निमन्त्रयन् शुद्धः, शेषं तथैव, तथा अब्भुट्ठाणेत्ति यावरे'त्ति अभ्युत्थानमासनत्यागरूपमित्यपरं सम्भोगासम्भोगस्थानमित्यर्थः, तत्राभ्युत्थानं Page #33 -------------------------------------------------------------------------- ________________ समवायाङ्गसूत्रम्-१२/२१ पार्श्वस्थादेः कुर्वस्तथैवासम्भोग्यः, उपलक्षणत्वादभ्युत्थानस्य किङ्गरतां च प्राघूर्णकग्लानाद्यवस्थायं किं विश्रामणाद करोमीतयेवंप्रश्नलक्षणां तथाऽम्यासकरणं-पार्श्वस्थादिधर्माच्युतस्य पुनस्तत्रैव संस्थापनलक्षणं, तथा अविभक्तिं च-अपृथग्भावलक्षणां कुर्वन्नशुद्धोऽसम्भोग्यश्चापि, एतान्येव यथाऽऽगमं कुर्वन् शुद्धः सम्भोग्यश्चेति । मू. (२२) किअकम्मरस य करणे, वेयावच्चकरणे इअ । समोसरणं संनिसिज्जा य, कहाए अ पबन्धणे ॥ ३० वृ. तथा 'किइकम्मरस य करणे' त्ति कृतिकरम्-वन्दनकं तस्य करणं-विधानं तद्विधिना कुर्वन् शुद्धः, इतरथा तथैवासम्भोग्यः, तत्र चायं विधि-यः साधुर्वातेन स्तब्धदेह उत्थानादि कर्तुमशक्तः स सूत्रमेवास्खलितादिगुणोपेतमुच्चारयति, एवमावर्त्तशिरोनमनादि यच्छक्नोति तत्करोत्येवं चाशठप्रवृत्तिर्वन्दनविधिरिति भावः, तथा 'वेयावच्चकरणे इय'त्ति वैयावृत्त्यआहारोपधिदानादिना प्रश्रवणादिमात्रकार्पणादिनाऽधिकरणोपशमनेन सहायदानेन वोपष्टम्भकरणं तस्मिंश्च विषये सम्भोगासम्भोगौ भवत इति । तथा 'समोसरणं' ति जिनस्रपनरथानुयानपट्टयात्रादिषु यत्र बहवः साधवो मिलन तत्समवसरणं, इह च क्षेत्रमाश्रित्य साधूनां साधारणोऽवग्रहो भवति, वसतिमाश्रित्य साधारणोऽसाधारणश्चेति, अनेनचान्येऽप्यवग्रहाउपलक्षिताः, ते चानेके, तद्यथा-वर्षावग्रह ऋतुबद्धावग्रहो वृद्धावासावग्रश्चेति, एकैकश्चायं साधारणावग्रहः प्रत्येकावग्रहश्चेति द्विधा, तत्र यत् क्षेत्रं वर्षाकल्पाद्यर्थं युगपत् यादिभि साधुभिः भिन्नगच्छस्थैरनुज्ञाप्यते स साधारणो यत्तु क्षेत्रमेके साधवोऽनुज्ञाप्याश्रिताः स प्रत्येकावग्रह इति, एवं चैतेष्ववग्रहेषु आकुट्टया अनाभाव्यं सचित्तं शिष्यमचित्तं वा वस्त्रादि गृहणन्तोऽनाभोगेन च गृहीतं तदनर्पयन्तः समनोज्ञा अमनोज्ञाश्च प्रायश्चित्तिनो भवन्त्यसंभोग्याश्च, पार्श्वस्थादीनां चावग्रह एव नास्ति तथापि यदि तत् क्षेत्रं क्षुल्लकमन्यत्रैव च संविग्ना निर्वहन्ति ततस्तत् क्षेत्रं परिहरन्त्येव, अथ पार्श्वादीनां क्षेत्रं विस्तीर्णं संविग्नाश्चान्यत्र न निर्वहन्ति ततस्तत्रापि प्रविशन्ति सचित्तादि च गृहणन्ति प्रायश्चिन्तिनोऽपि न भवन्तीति, आह च 11911 “समणुन्नमसमणुन्ने अदिन्नणाभव्वगिण्हमाणे वा । सम्भोग वीसुकरणं इयरेय अलंभ पेल्लंति ॥ तथा 'सन्निसिज्जा य'त्ति सन्निषद्या- आसनविशेषः, सा च सम्भोगासम्भोगकारणं भवति, तथाहिसंनिषद्यागत आचार्यो निषद्यागतेन सम्भोगिकाचार्येण सह श्रुतपरिवर्त्तनां करोति शुद्धः, अथामनोज्ञपार्श्वस्थादिसाध्वीगृहस्थैः सह तदा प्रायश्चित्ती भवति, तथा अक्षनिषद्यां विनाऽनुयोगं कुर्वतः शृण्वतश्च प्रायश्चित्तं, तथा निषद्यायामुपविष्टः सूत्रार्थो पृच्छति अतिचारान् वाऽऽलोचयति यदि तदा तथैवेति । तथा 'कहाए य पबंधणे 'त्ति कथा - वादादिका पञ्चधा तस्याः प्रबन्धनं- प्रबन्धेन करणं कथाप्रबन्धनं, तत्र सम्भोगासम्भोगौ भवतः, तत्र मतमभ्युपगम्य पच्चावयवेन त्र्यवयवेन वा वाक्येन यत्तत्समर्थनं स छलजातिविरहितो भूतार्थान्वेषणपरोवादः, स एव छलजातिनिग्रहस्थानपरो जल्पः, यत्रैकस्य पक्षपरिग्रहोऽस्ति नापरस्य सा दूषणमात्रप्रवृत्ता वितण्डा, तथ प्रकीर्णकथा Page #34 -------------------------------------------------------------------------- ________________ समवायः - १२ चतुर्थी, सा चोत्सर्गकथा द्रव्यास्तिकनयकथा वा, तथा निश्चयकथा पञ्चमी, सा चापवादकथा पर्यायास्तिकनयकथा वेति, तत्राद्यास्तिः कथाः श्रमणीवर्जे सह करोति, श्रमणीभिस्तु सह कुर्वन् प्रायश्चित्ती, चतुर्थवेलायां चालोचयन्नपि विसम्भोगार्ह इति रूपकद्वयस्य संक्षेपार्थ विस्तरार्थस्तु निशीथपञ्चमोद्देशक भाष्यादवसेय इति । ३१ मू. (२३) दुवालसावत्ते कितिकम्मे ष० तं० - वृ. तथा 'दुवालसावत्ते किइकम्मे' त्ति द्वादशावर्त कृतिकर्म-वन्दनकं प्रज्ञप्तं, द्वादशावर्त्ततामेवास्यानुवदन् शेषांश्च तद्धर्मानभिधित्सुः रूपकमाह मू. (२४) दुओणयं जहाजायं, कितिकम्मं बारसावयं । चउसिरं तिगुत्तं च, दुपवेसं एगनिक्खमणं ॥ वृ. 'दुओए' त्यादि, अवनतिरवनतम् उत्तमाङ्गप्रधानं प्रणमनमित्यर्थः, द्वे अवनते यस्मिंस्तद्वयवनतं, तत्रैकं यदा प्रथममेव 'इच्छामि खमासमणो! वंदिउं जावणिज्जाए निसीहियाए 'त्ति अभिधायावग्रहानुज्ञापनायावनमतीति, द्वितीयं पुनर्यदाऽवग्रहानुज्ञापनायैवावनमतीति, यथा जातं-श्रमणत्वभवनलक्षणं जन्माश्रित्य योनिनिष्क्रमणलक्षणं च तत्र रजोहरणमुखवस्त्रिकाचोलपट्टमात्रया श्रमणो जातो रचितकरपुटस्तु योन्या निर्गत एवंभूत एव वन्दते तदव्यतिरेकाद्वा यथाजातं भण्यते, कृतिकर्म-वन्दनकं 'बारसावयं' ति द्वादशावत्ता:-सूत्राभिधानगर्भा कायव्यापारविशेषाः यतिजनप्रसिद्धा यस्मिंस्तद् द्वादशावर्त्त, तथा 'चउसिरं 'ति चत्वारि शिरांसि यस्मिंस्तचतुः शिरः प्रथमप्रविष्टस्य क्षामणाकाले शिष्याचार्यशिरोद्वयं पुनरपि निष्क्रम्य प्रविष्टस्य द्वयमेवेति भावना । तथा 'तिगुत्तं' ति तिसृभिर्गुप्तिभिर्गुप्तः पाठान्तरेऽपि तिसृभिः (श्रद्धाभिः) गुप्तिभिरेवेति, तथा 'दुपवेसं 'ति द्वौ प्रवेशौ यस्मिंस्तद् द्विप्रवेशं तत्र प्रथमोऽवग्रहमनुज्ञाप्य प्रविशतो द्वितीयः पुनर्निर्गत्य प्रविशत इति, 'एगनिक्खमणं' ति एकं निष्क्रमणमवग्रहादावश्यिक्या निर्गच्छतः, द्वितीयवेलायां ह्यवग्रहान्न निर्गच्छति, पादपतित एव सूत्रं समापयतीति । मू. (२५) विजया णं रायहाणी दुवालस जोयणसयसहस्साइं आयामविक्खंभेणं पन्नत्ता रामेणं बलदेवे दुवालस वाससयाइं सव्वाउयं पालित्ता देवत्तं गए। मंदरस्स णं पव्वयस्स चूलिआ मूले दुवालस जोयणाइं विक्खंभेणं पन्नत्ता । जंबूदीवस्स णं दीवस्स वेइआ मूले दुवालस जोयणाइं विक्खभेणं पन्नत्ता, सव्वजहनिआ राई दुवालसमुहुत्तिआ पत्रत्ता, एवंदिवसोऽवि नायव्वो । सव्वट्टसिद्धस्स णं महाविमापास्स उवरिल्लाओ थुभिअग्गाओ दुवालस जोयणाई उद्धं उप्पइआ ईसिपब्भारनामपुढवी पन्नत्ता । इसिपब्भाराए णं पुढवीए दुवालस नामघेज्जा पन्नत्ता, तंजहा - ईसित्ति वा इसिपब्भाराति वा तणूइ वा तणूयतरित्ति वा सिद्धित्ति वा सिद्धालएत्ति वा मुत्तीति वा मुत्तालएत्ति वा बंभेत्ति वा बंभवडिसएत्ति वा लोकपडिपूरणेत्ति वा लोगग्गचूलिआइ वा, इमीसे णं रयणप्पभाए पुढवीए अत्थेगइ आणं नेरइयाणं बारस पनिओवमाई ठिई प०, पंचमीए पुढवीए अत्थेगइयाणं नेरइयाणं बारस सागरोवमाइं ठिई प० । असुरकुमाराणं देवाणं अत्थेगइयाणं देवाणं बारस सागरोवमाइं ठिई प० Page #35 -------------------------------------------------------------------------- ________________ ३२ समवायाङ्गसूत्रम्-१२/२५ जे देवा महिंद महिंद महिंदज्झयं कंबु कंबुग्गीवं पुखं सुपुंखं महापुंखं पुंडं सुपुंडं महापुंड नरिंदं नरिंदकंतं नरिंदुत्तरवडिंसगं विमाणं देवत्ताए उववन्ना तेसि णं देवाणं उक्कोसेणं बारस सागरोवमाइंठिई प० ते.णं देवा बारसण्हं अद्धमासाणं आणमंति वा पाणमंति वा उस्ससंति वा नीससंति वा तेसिणं देवाणं बारसहिं वाससहस्सेहिं आहारट्टे समुप्पजइ । संतेगइआ भवसिद्धिआजावीजे बारसहिंभवग्गहणेहिं सिज्झिस्संतिबुझिस्संतिमुच्चिस्संति परिनिव्वाइस्संति सव्वदुक्खाणमंतं करिस्संति। वृ. तथा 'विजयराजधानी' असङ्ख्याततमे जम्बूद्वीपे आद्यजम्बूद्वीपविजयाभिधानपूर्वद्वाराधिपस्य विजयाभिधानस्य पल्योपमस्थितिकस्य देवस्य सम्बन्धिनीति, तथा रामोनवमो बलदेवः 'देवत्वं गए'त्ति देवत्वं-पच्चमदेवलोके देवत्वं गतः। तथा सर्वजघन्या रात्रिरुत्तरायणपर्यन्ताहोरात्रस्य रात्रि, साचद्वादशमौहूर्तिका चतुर्विशतिघटिकाप्रमाणा, एवं 'दिवसोऽवि त्तिसर्वजघन्यो द्वादशमौहूर्तिक एवेत्यर्थः, सच दक्षिणायनपर्यन्त दिवस इति ॥ माहेन्द्रमाहेन्द्रध्वजम्बुकम्बुग्रीवादीनि त्रयोदश विमाननामानीति। समवायः - १२ समाप्तः (समवाय:-१३) मू. (२६) तेरस किरियाठाणा प०तं० -अट्ठादंडे अणट्ठादंडे हिंसादंडे अकम्हादंडे दिट्ठिविपरिआसिआदंडे मुसावायवत्तिए अदिन्नादानवत्तिए अज्झथिए मानवत्तिए मित्तदोसवत्तिए मायावत्तिए लोभवत्तिए इरिआवहिए नामं तेरसमे। . सोहम्मीसाणेसुकप्पेसुतेरस विमाणपत्थडा प०, सोहम्मवडिंसगेणं विमाणेणं अद्धतेरसजोयणसयहस्साई आयामविक्खंभेणं प०, एवं ईसाणवडिंसगेवि। - जलयरपंचिंदिअतिरिक्खजोणिआणं अद्धतेरस जाइकुलकोडीजोणीपमुहसयसहस्साई प०, पाणाउस्स णं पुव्वस्स तेरस वत्थू प०, गब्भ वक्कंति अपंचेंदिअतिरिक्खजोणिआणं। तेरसविहेपओगेप०२० -सच्चमणपओगेमोसमणपगेसच्चामोसमणओगेअसच्चामोसमणपओगे सच्चवइपओगे मोसवइपओगे सच्चामोसवइपओगे असच्चामोसवइपओगे ओरालिअसरीकायपओगे ओरालिअमीससरीरकायपओगे वेउव्विअसरीरकायपओगे वेउव्विअमीससरीरकायपओगे कम्मसरीरकायपओगे। सूरमंडलं जोयणेणं तेरसेहिं एगसहिभागेहिं जोयणस्स ऊणं प। इमीसे णं रयणप्पभाए पुढवीए अत्थेगइयाणं नेरइयाणं तेरस पलिओवमाइं ठिईप०, पंचमीए पुढवीए अत्यंगति याणं नेरइयाणं तेरस सागरोवमाइं ठिई प, असुरकुमाराणं देवाणं अत्थेगइयाणं तेरस पलिओवमाइं ठिई प०। सोहम्मीसाणेसु कप्पेसु अत्थेगइआणं देवाणं तेरस पलिओवमाइं ठिईप०, लंतए कप्पे अत्थेगइआणं देवाणं तेरस सागरोवमाइंठिईप०, जे देवा वजंसुवजं वज्जप्पभं वजकंतं वज्जवण्णं वजलेसं वञ्जसिंगंवज्जसिटुं वजकूडं वजुत्तरवडिंसगंवइरंवइरावत्तं वइरप्पभंवइरकंतंवइरवण्णं वइरलेसंवइररूवंवइरसिंगंवइरसिटुं वइरकूडं वइरुत्तरवडिसंगलोगंलोगावत्तं लोगप्पमलोगकंतं Page #36 -------------------------------------------------------------------------- ________________ समवायः - १३ ३३ लोगवण्णं लोगलेसं लोगरूवं लोगसिंगं लोगसिद्धं लोगकूडं लोगुत्तरवडिंसगं विमाणं देवत्ताए उववन्ना तेसि णं देवाणं उक्कोसेणं तेरस सागरोवमाइं ठिई प० । ते णं देवा तेरसहिं अद्धमासेहिं आणमंति वा पाणमंति वा उस्ससंति वा नीस्ससंति वा तेसि णं देवाणं तेरसहिं वाससहस्सेहिं आहारट्ठे समुप्पज्जइ । संतेगइआ भवसिद्धिआ जीवा जे तेरसहिं भवग्गहणेहिं सिज्झिस्संति बुज्झिस्संति मुच्चिस्संति परिनिव्वाइस्संति सव्वदुक्खाणमंतं करिस्संति । वृ. अथ त्रयोदशस्थानके किञ्चिल्लिख्यते, इह स्थितिसूत्रेभ्योऽर्वागष्ट सूत्राणि, तत्र करणं क्रिया-कर्मबन्धनिबन्धनचेष्टा तस्याः स्थानानि - भेदाः पर्यायाः क्रियास्थानानि । तत्रार्थाय-शरीरस्वजनधर्मादिप्रयोजनाय दण्डः त्रसस्थावरहिंसा अर्थदण्डः क्रियास्थानमितिप्रक्रमः १ तद्विलक्षणोऽनर्थदण्डः २ तथा हिंसामाश्रित्य हिंसितवान् हिनस्ति हिंसिष्यति वा अयं वैरिकादिर्मामित्येवंप्रणिधानेन दण्डो-विनाशनं हिंसादण्डः ३ तथाऽकस्माद्-अ -अनभिसंधिनोऽन्यवधाय प्रवृत्त्या दण्डः-अन्यस्य विनाशोऽकस्माद्दण्डः ४ तथा दृष्टे:-बुद्धेर्विपर्यासिका विपर्यासिता वाष्टिविपर्यासिका दृष्टिविपर्यासिता वा मतिभ्रम इत्यर्थः तया दण्डः प्राणिवधो दृष्टिविपर्यासिकादण्डो दृष्टिविपर्यासितादण्डोवा, मित्रादेरमित्रादिबुद्धया हननमिति भावः ५ तथा मृषावादःआत्मप- रोभयार्थमलीकवचनं तदेव प्रत्ययः कारणं यस्य दण्डस्य स मृषावादप्रत्ययः ६ एवमदत्तादान- प्रत्ययोऽपि ७ तथा अध्यात्मनि-मनसि भव आध्यात्मिको बाह्यनिमित्तानपेक्षः शोकाभि भव इति भावः ८ तथा मानप्रत्ययो - जाय्तादिमदहेतुकः ९ तथा मित्रद्वेषप्रत्ययः-मातापित्रादीनामल्पेऽप्यपराधे महादण्डनिर्वर्त्तनमितिभावः १० मायाप्रत्ययो मायानिबन्धनः ११ एवं लोभप्रत्ययोऽपि १२ एर्यापथिकः केवलयोगप्रत्ययः कर्मबन्धः- उपशान्तमोहादीना सातवेदनीयबन्धः १३ । तथा 'विमाणपत्थड 'त्ति विमानप्रस्तटा उत्तराधर्यव्यवस्थिताः, तथा 'सोहम्मवडिंसए' त्ति सौधर्मस्य देवलोकस्यार्द्धचन्द्राकारस्य पूर्वापरायतस्य दक्षिणोत्तरविस्तीर्णस्य मध्यभागे त्रयोदशप्रस्तटे शक्रावासभूतं विमानं सौधर्मावतंसकं सौधर्मदेवलोकस्यावतंसकः - शेखरकः स इव प्रधानत्वात् इत्येवं यथार्थनामकमिति, णंकारो वाक्यालङ्कारे, अर्द्धत्रयोदशं येषु तान्यर्द्धत्रयोदशानि तानि च तानि योजनशतसहस्राणि चति विग्रहः सार्द्धानि द्वादशेत्यर्थः, तथाऽर्द्धत्रयोदशानि जाती - जलच- रपञ्चेन्द्रियतिर्यग्गती कुलकोटीनां योनिप्रमुखानिउत्पत्तिस्थानप्रभवानि यानि शतसहस्राणि तानि तथोच्यन्त इति । तथा 'पाणाउस्स' त्तियत्र प्राणिनामायुर्विधानं सभेदमभिधीयते तव्प्राणायुर्द्वादशं पूर्वं तस्य त्रयोदश वस्तूनि - अध्ययनवद्विभागविशेषाः, तथा गर्भे गर्भाशये व्युत्क्रान्ति- उत्पत्तिर्येषां ते गर्भव्युत्क्रान्तिकाः, तेच ते पच्चेन्द्रियतिर्यगयोनिकाश्चेति विग्रहः, प्रयोजनं- मनोवाक्कायानां व्यापारणं प्रयोगः स त्रयोदशविधः, पच्चदशानां प्रयोगाणां मध्ये आहारकाहारमिश्रलक्षणकायप्रयोगद्वयस्य तिरश्चामभावात्, तौ हि संयमिनामेव स्तः, संयमश्च संयतमनुष्याणामेव न तिरश्चामिति, तत्र सत्यासत्योभयानुभयस्वभावाश्चत्वारो मनः प्रयोगाः वाक्प्रयोगाश्चेति अष्टौ पुनरौदारिकादयः पच्च कायप्रयोगाः एवं त्रयोदशेति, तथा सूरमण्डलस्य - आदित्यविमानवृत्तस्य योजनं 4 3 Page #37 -------------------------------------------------------------------------- ________________ ३४ समवायाङ्गसूत्रम् - १३/२६ सूरमण्डलयोजनं तत् 'ण' मित्यलङ्गारे त्रयोदशभिरेकषष्टिभागैर्येषां भागानामेकषष्ट्या योजनं भवति तेर्भागैर्योजनस्य सम्बन्धिभिरूनं-न्यूनं प्रज्ञप्तमष्टचत्वारिंशद् योजनभागा इत्यर्थः । वज्राभिलापेन द्वादश वइराभिलापेन लोकाभिलापेन चैकादश विमानानीति । समवाय: १३ - समाप्तः समवाय: १४ मू. (२७) चउद्दस भूअग्गामा प० तं० -सुहुमा अपज्जत्तया सुहुमा पज्जत्तया बादरा अपजत्तया बादरा पज्जत्तया बेइंदिआ अपज्जत्तया बेइंदिया पज्जत्तया तेदिआ अपजत्तया तेंदिया पज्जत्तया चउरिदिआ अपजत्तया चउरिदिया पजत्तया पंचिंदिआ असन्निअपजत्तया पंचिंदिआ असन्निपजत्तया पंचिंदिआ सन्निअपज्जत्तया पंचिंदिआ सन्निपजत्तया । चउदस पुव्वा प० तं० । वृ. अथ चतुर्दशस्थानकं सुबोधं, नवरमिहाष्टौ सूत्राण्यर्वाक् स्थितिसूत्रादिति, तत्र चतुर्दश ‘भूतग्रामाः’भूतानि-जीवाः तेषां ग्रामाः- समूहाः भूतग्रामाः, तत्र सूक्ष्माः सूक्ष्मनामकर्मोदयवर्त्तित्वात् पृथिव्यादय एकेन्द्रियाः, किंभूता ?- अपर्याप्तकाः तत्कर्मोदयादपरिपूर्णस्वीयपर्याप्तय इत्येको ग्रामः, एवमेते एव पर्याप्तकाः- तथैव परिपूर्णस्वकीयपर्याप्तय इति द्वितीयः, एवं बादरा बादरनामकर्मोदयात् पृथिव्यादय एव, तेऽपि पर्याप्तेतरभेदाद् द्विधा, एवं द्वीन्द्रियादयोऽपि, नवरं पच्चेद्रियाः सञ्ज्ञिनो मनः पर्याप्त्युपेता इतरे त्वसञ्ज्ञिन इति । मू. (२८) उप्पायपुव्वमग्गेणियं च तइयं च वीरियं पुव्वं । अत्थीनत्थिपवायं तत्तो नाणप्पवायं च ॥ वृ. तथा 'उप्पायपुव्वे' त्यादि गाथात्रयं, तथा 'उप्पायपुव्वमग्गेणियं च 'त्ति यत्रोत्पादमाश्रित्य द्रव्यपर्यायाणां प्ररूपणा कृता तदुत्पादपूर्वं यत्र तेषामेवाग्रं- परिमाणमाश्रित्य तदग्रेणीयं, 'तइयं च वीरियं पुव्वं 'ति यत्र जीवादीनां वीर्यं प्रोच्यते प्ररूप्यते तद्वीर्यप्रवादं 'अत्थीनत्थिपवायं 'ति यद्यथा लोके अस्ति नास्ति च तद्यत्र तथोच्यते तदस्तिनास्तिप्रवादं 'तत्तो नाणप्पवायं च 'त्ति यत्र ज्ञानं-मत्यादिकं स्वरूपभेदादिभिः प्रोच्यते तत् ज्ञानप्रवादमिति १ । मू. (२९) सच्चप्पवायपुव्वं तत्तो आयप्पवायपुव्वं च । कम्मप्पवायपुव्वं पच्चक्खाणं भवे नवमं ॥ वृ. सच्चप्पवायपुव्वं ति यत्र सत्यः- संयमः सत्यं वचनं वा सभेदं सप्रतिपक्षं च प्रोच्यते तत्सत्यप्रवादपूर्वं ततः 'आयप्पवायपुव्वं च 'त्ति यत्रात्मा जीवोऽनेकनयैः प्रोच्यते तदात्मप्रवादमिति, 'कम्मप्पवायपुव्वं' ति यत्र ज्ञानावरणादि कर्म प्रोच्यते तत्कर्मप्रवादमिति, 'पच्चक्खाणं भवे नवमं ति यत्र प्रत्याख्यानस्वरूपं वर्ण्यते तत्प्रत्याख्यानमिति । मू. (३०) विज्जाअणुप्पवायं अवझपाणाउ बारसं पुव्वं । तत्तो किरियविसालं पुव्वं तह बिंदुसारं च ॥ वृ. 'विजाअणुप्पवायं 'ति यत्रानेकविधा विद्यातिशया वर्ण्यन्ते तद्विद्यानुप्रवादं, 'अवंझपाणाबारसं पुव्वं 'ति यत्र सम्यग्ज्ञानादयोऽवन्ध्याः सफला वर्ण्यन्ते तदवन्ध्यमेकादशं, यत्र प्राणा Page #38 -------------------------------------------------------------------------- ________________ समवायः - १४ जीवा आयुश्चानेकधा वर्ण्यन्ते तत्प्राणायुरिति द्वादशंपूर्वं, 'तत्तो किरियविसालं'ति यत्र क्रियाःकायिक्यादिकाः विशाला-विस्तीर्णा सभेदत्वादभिधीयन्ते तत् क्रियाविशालं 'पुव्वं तह बिंदुसारं च' त्ति लोकशब्दोऽत्र लुप्तो द्रष्टव्यः, ततश्च लोकस्य बिन्दुरिवाक्षरस्य सारं-सर्वोत्तमं यत्तल्लोकबिन्दुसारमिति ३। मू. (३१) अग्गेणीअस्सणंपुवस्स चउद्दस वत्थूप०, समणस्सणं भगवओ महावीरस्स चउद्दस समणसाहस्सीओ उक्कोसिआ समणसंपया होत्था। कम्मविसोहिमग्गणं पडुच्च चउदस जीवट्ठाणा प० तं० -मिच्छदिट्ठी सासायमसम्मदिट्ठी सम्मामिच्छदिट्ठी अविरयसम्मद्दिट्ठी विरयाविरए पमत्तसंजए अप्पमत्तसंजए निअट्टीबायरे अनिअट्टिबायरे सुहमसंपराए उवसामए वा खवए वा उवसंतमोहे खीणमोहे सजोगी केवली अयोगी केवली। भरहेरवयाओणंजीवाओचउद्दस चउद्दस जोयणसहस्साइंचत्तारिअएगुत्तरेजोयणसए छच्च एगूणवीसे भागे जोयणस्स आयामेणं प०।। एगमेगस्सणंरन्नो चाउरंतचक्कवट्टिस्स चउद्दस रयणा प०२०-इत्थीरयणे सेणावइरयणे गाहावइरयणे पुरोहियरयणे वड्डइरयणे आसरयणे हत्थिरयणे असिरयणे दंडरयणे चक्करयणे छत्तरयणे चम्मरयणे मणिरयणे कागिणिरयणे । जंबुद्दीवे णं दीवे चउद्दस महानईओ पुव्वावरेण लवणसमुदं समप्पंति, तं० गंगा सिंधु रोहिआ रोहिअंसा हरी हरिकंता सीआ सीओदा नरकन्ता नारिकांता सुवन्नकूला रुप्पकूला रत्ता रत्तवई। इमीसे णं रयणप्पभाए पुढवीए अत्थेगइयाणं नेरइयाणं चउदस पलिओवमाइंठिई प०, पञ्चमीएणंपुढवीए अत्थेगइयाणं नेरइयाणंचउद्दस सागरोवमाइंठिईप, असुरकुमाराणं देवाणं अत्थेगइयाणं चउद्दस पलिओवमाइंठिई प० । । ___ सोहम्मीसाणेसु कप्पेसुअत्थेगइयाणं देवाणं चउद्दस पलिओवमाइं ठिईप०, लंतए कप्पे देवाणं अत्थेगइयाणं चउद्दस सागरोवमाइंठिईप०, महासुक्के कप्पे देवाणं अत्थेगइयाणं जहन्नेणं चउदस सागरोवमाइंठिईप०।जे देवा सिरिकंतंसिरिमहिअंसिरिसोमनसंलंतयंकाविट्ठ महिंदकंतं महिंदुत्तरवडिंसगं विमानं देवत्ताए उववन्ना तेसिंणं देवाणं उक्कोसेणं चउद्दस सागरोवमाइं ठिई प० ते णं देवा चउद्दसहिं अद्धमासेहिं आणमंति वा पाणमंति वा उस्ससंति वा नीससंति वा तेसिणं देवाणं चउद्दसहिं वाससहस्सेहिं आहारटे समुप्पजइ। संतेगइआ भवसिद्धिआ जीवा जे चउद्दसहिं भवग्गहणेहि सिज्झिस्संति बुज्झिस्संति मुच्चिस्संति परिनिव्वाइस्संति सव्वदुक्खाणमंतं करिस्संति। वृ. तथा 'चोद्दस वत्थूणि त्ति द्वितीय पूर्वस्य वस्तूनि-विभागविशेषाः तानि च चतुर्दश मूलवस्तूनि, चूलावस्तूनितु द्वादशेति, तथा 'साहस्सिओ'त्तिसहस्राण्येव साहस्त्र्यं, तथा 'कम्मविसोही त्यादि कर्मविशोधिमार्गणां प्रतीत्य-ज्ञानावरणादिकर्मविशुद्धिगवेषणामाश्रित्य चतुर्दश जीवस्थानानि-जीवभेदाः प्रज्ञप्ताः, तद्यथा-मिथ्या-विपरीतादृष्टिर्यस्यासौ मिथ्याष्टि-उदितमिथ्यात्व Page #39 -------------------------------------------------------------------------- ________________ समवायाङ्गसूत्रम्-१४/३१ २८ मोहनीयविशेषः, तथा 'सासायणसम्मदिहि'त्ति सहेषत्तवश्रद्धानरसास्वादनेन वर्तते इति सास्वादनः,घण्टालालान्यायेन प्रायःपरित्यक्तसम्यकत्वः तदुत्तरकालं षडावलिकः,तथा चोक्तम् ॥१॥ “उवसमसंमत्ताओ चयओ मिच्छं अपावमाणस्स। सासायणसंमत्तं तदंतरालंमि छावलियं ॥ इति सास्वादनश्चासौ सम्यग्दृष्टिश्चेति विग्रहः, 'सम्मामिच्छदिट्ठि'त्ति सम्यक् च मिथ्या च दष्टिरस्येति सम्यग्मिथ्याष्टि-उदितदर्शनमोहनीयविशेषः, तथाऽविरतसम्यग्दृष्टिर्देशविरतिरहितः विरताविरतो-देशविरतः श्रावक इत्यर्थः,प्रमत्तसंयतः-किच्चियादवान् सर्वविरतः,अप्रमत्तसंयतःसर्वप्रमारहितः सएव, नियट्टी' इह क्षपकश्रेणिमुपशमश्रेणिवा प्रतिपन्नोजीवः क्षीणदर्शनसप्तक उपशान्तदर्शनसप्तको वा निवृत्तिबादर उच्यते, तत्र निवृत्तिः-यदुणस्थानकं समकालप्रतिपन्नानां जीवानामध्यवसायभेदः तप्रधानो बादरो-बादरसम्परायो निवृत्तिबादरः, 'अनियट्टिबायरे'त्ति अनिवृत्तिबादरः, स च कषायाष्टकक्षपणारम्भान्नपुंसकवेदोपशमनारम्भाच्चारभ्य बादरलोभखण्डक्षपणोपशमने यावद्भवतीति, 'सुहुमसंपराए'त्ति सूक्ष्मः-सञ्जवलनलोभासङ्खयेयखण्डरूपः सम्परायः-कषायो यस्य स सूक्ष्मसम्परायो-लोभानुवेदक इत्यर्थः । अयं च द्विवध इत्याह-उपशमको वा-उपशमेणीप्रतिपन्नः क्षपको वा-क्षपकश्रेणिप्रतिपन्न इति दशमं जीवस्थानमिति, तथा उपशान्तः-सर्वथानुदयावस्थो मोहो-मोहनीयं कर्म यस्य स उपशान्तमोहः, उपशमवीतरागइत्यर्थः, अयं चोपशमश्रेणिसमाप्तावन्तर्मुहूर्तंभवति, ततः प्रच्यवत एवेति,तथा क्षीणो-निःसत्ताकीभूतोमोहोयस्यसतथा, क्षयवीतराग इत्यर्थ, अयमप्यन्तर्मुहूर्तमेवेति, तथा सयोगी केवली-मनःप्रभृतिव्यापारवान् केवलज्ञानीति, तथाऽयोगी केवली-निरुद्धमनःप्रभृतियोगः शैलेशीगतो इस्वपञ्चाक्षरोद्गिरणमात्रं कां यावदिति चतुर्दशं जीवस्थानमिति। . _ 'भरहे' इत्यादि, भरतैरावतयोर्जीवा, इह भरतमैरवतं चारोपितगुणकोदण्डाकारं यतस्य योर्जीवे भवतः, तत्र भरतस्य हिमवतोऽर्वागनन्तरप्रदेशश्रेणिर्जीवा एरावतस्य च शिखरिणः परतोऽनन्तरप्रदेशश्रेणीति भरतैरावतजीवा। चाउरंतचक्कवट्टिस्स'त्ति चत्वारोऽन्ता-विभागा यस्यां सा चतुरन्ता भूमि तत्र भवः स्वामितयेति चातुरन्तः स चासौ चक्रवर्ती चेति विग्रहः, रत्लानि-स्वजातीयमध्ये समुत्कर्षवन्ति वस्तूनीति, यदाह-"रत्नं निगद्यते तज्जातौ जातौ यदुत्कृष्ट" मिति, 'गाहावइत्ति गृहपतिःकोष्ठागारिकः 'पुरोहिय-'त्तिपुरोहितः-शान्तिकर्मादिकारी ‘वड्डइत्ति वर्द्धकिः-रथादिनिर्मापयिता मणि-पृथिवापरिणामः काकिणी-सुवर्णमयी अधिकरणीसंस्थानेति, इह सप्ताद्यानि पञ्चेन्द्रियाणि शेषाण्येकेन्द्रियाणीति, श्रीकान्तमित्यादीन्यष्टौ विमाननामानीति । समवायः - १४ समाप्तः (समवायः-१५) मू. (३२) पन्नरस परमाहम्मिआ प० तं०। वृ. अथ पच्चदशस्थानके सुगमेऽपि किच्चिल्लिख्यते, इह स्थितेराक् सप्त सूत्राणि, तत्र परमाश्च तेऽधार्मिकाश्च संक्लिष्टपरिणामत्वात्परमाधार्मिकाः-असुरविशेषाः, येतिसृषु पृथिवीषु Page #40 -------------------------------------------------------------------------- ________________ समवाय:- १५ नारकान् कदर्थयन्तीति, तत्रांबेत्यादि श्लोकद्वयं एते च व्यापारभेदेन पच्चदश भवन्ति । अंबे अंबरिसी चेव, सामे सबलेत्ति आवरे । रुद्दोवरुद्दकाले अ, महाकालेत्ति आवरे ।। मू. (३३) वृ तत्र 'अंबे' त्ति यः परमाधार्मिकदेवो नारकान् हन्ति पातयति बध्नाति नीत्वा चाम्बरतले विमुच्चति सोऽम्ब इत्यभिधीयते १, 'अम्बरिसी चेव' त्ति यस्तु नारकान्निहतान् कल्पनिकाभिः खण्डशः कल्पयित्वा भ्राष्ट्रपाकयोग्यान् करोति सोऽम्बरिषीति २, 'सामे' त्तियस्तु रज्जुहस्तप्रहारादिना शातनपातनादि करोति वर्णतश्च श्यामः स श्याम इति ३, 'सबलेत्ति यावरे' त्ति शबल इति चापरः परमाधार्मिक इति प्रक्रमः, स चान्त्रवसाहृदयकालेयकादीन्युत्पाटयति वर्णतश्च शबलः कर्बुर इत्यर्थः ४, 'रुद्दोवरुद्दे'त यः शक्तिकुन्तादिषुनारकान् प्रोतयति स रौद्रत्वाद्रौद्र इति ५, यस्तु तेषामङ्गोपाङ्गानि भनक्ति सोऽत्यन्तरौद्रत्वादुपरौद्र इति ६, 'काले' त्ति यः कण्ड्वादिषु पचति वर्णतः कालश्च स कालः ७, महाकाल इति चापरः परमाधार्मिक इति प्रक्रमः, स च श्लक्ष्णमांसानि खण्डयित्वा खादयति वर्णतश्च महाकाल इति ८ । मू. (३४) असिपत्ते धनु कुम्भे, वालुए वेअरणीति अ । खरस्सरे महाघोसे, एते पन्नरसाहिआ ॥ वृ. 'असिपत्ते' त्ति असिः खङ्गस्तदाकारपत्रवद्वनं विकुर्व्य यस्तत्समाश्रितान् नारकानसिपत्रपातनेन तिलशश्छिनत्ति सोऽसिपत्रः ९, 'धनु' त्ति यो धनुर्विमुक्तार्द्धचन्द्रादिबाणैः कर्णादीनां छेदन- भेदनादि करोति स धनुरिति १०, 'कुंभे 'त्ति यः कुम्भादिषु तान् पचति स कुम्भः ११, 'वालु'त्ति यः कदम्बपुष्पाकारासु वज्राकारासु वैक्रियवालुकासु तप्तासु चणकानिव तान् पचति स वालुका इति १२, 'वेयरणी इय'त्ति वैतरणीति च परमाधार्मिकः, स च पूयरुधिरत्र - पुताम्रादिभिरतिता- पात्कलकलायमानैर्भृतां विरूपं तरणं प्रयोजनमस्या इति वैतरणीति यथार्थां नदीं विकुर्व्य तत्तारणेन कदर्थयति नारकानिति १३, 'खरस्सरे' त्ति यो वज्रकण्टकाकुलं शाल्मलीवृक्षं नारकमारोप्य खरस्वरं कुर्वन्तं कुर्वन् वा कर्षति स खरस्वर इति १४, 'महाघोस' त्ति यो भीतान् पलायमानान् नारकान् पशूनिव वाटकेषु महाघोषं कुर्वन्निरुणद्धि स महाघोष इति १५, 'एवमेव पन्नरसाहिय'त्ति 'एव' मित्यम्बादिक्रमेणैते परमाधार्मिकाः पच्चदशाख्याताः कथिता जिनैरिति । मू. (३५) नमी णं अरहा पन्नरस घणूइं उड्डुं उच्चत्तेणं होत्था । ३७ घुवराहू णं बहुलपक्खस्स पडिवए पन्नरसभागं पन्नरसभागेणं चंदस्स लेसं आवरेत्ताणं चिट्ठति, तंजहा- पढमाए पढमं भागं बीआए दुभागं तइआए तिभागं चउत्थीए चउमागं पञ्चमीए पच्चभागं छट्टीए छभागं सत्तमीए सत्तभागं अट्ठमीए अट्ठभागं नवमीए नवभागं दसमीए दसभागं एक्कारसीए एक्कारसभागं बारसीए बारसभागं तेरसीए तेरसभागं चउद्दसीए चउद्दसभागं पन्नरसेसु पन्नरसभागं, ते चेव सुक्कपक्खस्स य उवदंसेमाणे उवदंसेमाणे चिट्ठति, तंजहा- पढमाए पढमं भागं जाव पन्नरसेसु पन्नरसभागं, छ नक्खत्ता पन्नरसमुहुत्तसंजुत्ता प० तं० । वृ. 'धुवराहू ण' मित्यादि, द्विविधो राहुः भवति-पर्वराहुध्रुवराहुश्च तत्र यः पर्वणिपौर्णमास्याममावास्यायां वा चन्द्रादित्ययोरुपरागं करोति स पर्वराहुः, यस्तु चन्द्रस्य सदैव सन्निहितः सच्चरति स ध्रुवराहुः, आह च - Page #41 -------------------------------------------------------------------------- ________________ ३८ 119 11 समवायाङ्गसूत्रम्-१५/३५ 'किण्हं राहुविमाणं निच्चं चंदेण होइ अविरहिअं । चउरंगुलमप्पत्तं ट्ठा चंदस्स तं चरइ ॥ त्ति ततोऽसौ ध्रुवराहुः 'ण' मित्यलङ्कारे बहुलपक्षस्य प्रतीतस्य 'पाडिवयं' ति प्रतिपदं - प्रथमतिथिमादौ कृत्वेति वाक्यशेषः पञ्चदशभागं पञ्चदशभागेनेति वीप्सायां द्विर्वचनादि यथा पदं पदेन गच्छतीत्यादिषु, प्रतिदिनं पञ्चदशभागं पञ्चदशभागमिति भावः, चन्द्रस्य प्रतीतस्य श्यामिति लेश्या - दीप्तिस्तत्कारणत्वात् मण्डलं लेश्या तामावृत्य- आच्छाद्य तिष्ठति, एतदेव दर्शयन्नाह-‘तद्यथे’त्यादि 'पढमाइ' त्ति प्रथमायां तिथ्यां प्रथमं भागं पच्चदशंशालक्षणं चन्द्रलेश्याया आवृत्य तिष्ठतीति प्रक्रमः, अनेन क्रमेण यावत् 'पढमाइ' त्ति प्रथमायां तिथ्यां प्रथमं भागं पच्चदशांशलक्षणं चन्द्रलेश्याया आवृत्य तिष्ठतीति प्रक्रमः, अनेन क्रमेण यावत् 'पन्नरसेसु' त्ति पञ्चदशसुदिनेषु पञ्चदसं पञ्चदशभागमावृत्य तिष्ठति, 'तं चेव'त्ति तमेव पञ्चदशभागं शुक्लपक्षस्य प्रतिपदादिषु चन्द्रलेश्याया उपदर्शयन् २- पच्चदशभागतः स्वयमपसरणतः प्रकटयन् प्रकटयन् तिष्ठति ध्रुवराहुरिति । इह चायं भावार्थं षोडशभागीकृतस्य चन्द्रस्य षोडशभागोऽवस्थित एवास्ते, ये चान्ये भागास्तान् राहुः प्रतिदिनमेकैकं भागं कृष्णपक्षे आवृणोति शुक्लपक्षे तु विमुच्चतीति, उक्तं च ज्योतिष्करण्डके || 9 || 'सोलसभागे काऊण उडुवई हायएत्थ पन्नरसं । तत्तियमेत्ते भागे पुणोवि परिवहई जोण्हा ॥ इति, ननुचन्द्रविमानस्य पञ्चैकषष्टिभागन्यूनयोजनप्रमाणत्वात् राहुविमानस्य च ग्रहविमानत्वेनार्द्धयोजनप्रमाणत्वात्कथं पञ्चदशैर्दिनैश्चन्द्रविमानस्य महत्त्वेनेतरस्य च लघुत्वेन सर्वावरणं स्यात्? इति, अत्रोच्यते, यदिदं ग्रहविमानानामर्द्धयोजनमिति प्रमाणं तव्यायिकमिति राहोर्ग्रहस्य योजनप्रमाणमपि विमानं सम्भाव्यते, लघीयसोऽपि वा राहुविमानस्य महता तमिरश्मिजालेन तस्यावरणान्न दोष इति । तथा षड् नक्षत्राणि पञ्चदश मुहूर्तान् यावच्चन्द्रेण सह संयोगो येषा तानि पञ्चदश- मुहूर्त्तसंयोगानि, तद्यथा - 119 11 'सयभिसया भरणीओ अद्दा अस्सेस साइ जेट्ठा य । एएछन्नक्खत्तापन्नरसमुहुत्तसंजुत्ता ॥ संयुक्तं संयोग इति, तथा 'चेत्तासोएसु मासेसु' त्ति, स्थूलन्यायमाश्रित्य चैत्रेऽश्वयुजि च मासे पच्चदशमुहूर्ती दिवसो भवति रात्रिश्च निश्चयतस्तु मेषसङ्क्रान्तिदिने तुलासंक्रान्तिदिने चैवं दृश्यमिति । पू. (३६) सतभिसय भरणि अद्दास असलेसा साई तहा जेट्ठा । एते छन्नक्खत्तापन्नरसमुहुत्तसंजुत्ता ॥ चेत्तासोएसु णं मासेसु पनरसमुहुत्तो दिवसो भवति, एवं चेत्तमासेसु पन्नरसमुहुत्ता राई भवति । विज्जा अणुप्पवायस्स णं पुव्वस्स पन्नरस वत्थू पन्नत्ता । मू. (३७) मणूसाणं पन्नरसविहे पओगे प० तं० - सच्चमणपओगे मोसमणपओगे सच्चमोसमणपओगे असच्चामोसमणपओगे सच्चवइपओगे मोसवइपओगे सच्चमोसवइपओगे Page #42 -------------------------------------------------------------------------- ________________ समवाय: - १५ ओरालिअमीससरीरकायपओगे असच्चामोसवइपओगे ओरलिअसरीरकायपओगे वेउव्वियसरीरकायपओगे वेउव्विअ- मीससरीरकायपओगे आहारयसरीरकायप्पओगे आहारयमीससरीरकायप्पओगे कम्मय- सरीरकायपओगे । इमीसे गं रयणप्पभाए पुढवीए, अत्थेगइआणं नेरइआणं पन्नरस पनिओवमाइं ठिई प०, पंचमीए पुढवीए अत्थेगइयाणं नेरइआणं पन्नरस सागरोवाइं ठिई प० । असुरकुमाराणं देवाणं अत्थेगइयाणं पन्नरस पलिओवमाइंठिई प० सोहम्मीसाणेसु कप्पे सु अत्थेगइआणं देवाणं पन्नरस पलिओवभाई ठिई प०, महासुक्के कप्पे अत्थेगइ आणं देवाणं पन्नरस सागरोवमाइं ठिई प० । जे देवानंद सुनंदं णंदावत्तं नंदप्पभं नंदकंतं नंदवन्नं नंदलेसं नंदज्झयं नंदसिगं नंदसिट्ठ नंदकूडं नंदुत्तरवडिंसगं विमाणं देवत्ताए उववन्ना तेसि णं देवाणं उक्कोसेणं पन्नरस सागरोवमाई ठिई प० ते णं देवा पन्नरसण्हं अद्धमासाणं आणमंति वा पाणमंति वा उस्ससंति वा नीससंति वा तेसि णं देवाणं पन्नरसहिं वाससहस्सेहिं आहारट्टे समुप्पज्जइ । संतेगइआ भवसिद्धिआ जीवा जे पन्नरसहिं भवग्गहणेहिं सिज्झिस्संति बुज्झिस्संति मुच्चिस्संति परिनिव्वाइस्संति सव्वदुक्खाणमंतं करिस्संति । ३९ वृ. 'पओगे' त्ति प्रयोजनं प्रयोगः सपरिस्पन्द आत्मनः क्रियापरिणामो व्यापार इत्यर्थः, अथवा प्रकर्षेण युज्यते-संयुज्यते सम्बध्यतेऽनेन क्रियापरिणामेन कर्मणा सहात्मेति प्रयोगः, तत्र सत्यार्था लोचननिबन्धनं मनः सत्यमनस्तस्य प्रयोगो - व्यापारः सत्यमनः प्रयोगः । एवं शेषेष्वपि, नवरमौदारिकशरीरकायप्रयोग औदारिकशरीरमेव पुद्गलस्कन्धसमुदायरूपत्वेनोपचीयमानत्वात् कायस्तस्य प्रयोग इति विग्रहः, अयं च पर्याप्तकस्यैव वेदितव्यः, तथौदारिकमिश्रकायप्रयोगः अयं चापर्याप्तकस्येति, इह चोत्पत्तिमाश्रित्योदारिकस्य प्रारब्धस्य प्रधानत्वादौदारिकः कार्मणेन मिश्रः, यदा तु मनुष्यः पच्चेन्द्रियतिर्यङ बादरवायुकायिको वा वैक्रियं करोति तदौदारिकस्य प्रारम्भकत्वेन प्रधानत्वादौदारिको वैक्रियेण मिश्रो यावद्वैक्रियपर्याप्तया न पर्याप्तिं गच्छति, एवमाहारकेणाप्यौदारिकस्य मिश्रताऽवसेयेति, तथा वैक्रियशरीरकायप्रयोग वैक्रियपर्याप्तकस्य, तथा वैक्रियमिश्रशरीरकायप्रयोगस्तदपर्याप्तकस्य देवस्य नारकस्य वा कार्मणेनैव लब्धिवैक्रियपरित्यागे वा औदारिकप्रवेशाद्धायामौदारिकोपादानाय प्रवृत्तैर्वैक्रियाप्राधान्यादौदारिकेणापि मिश्रतेत्येके, तथा आहारकशरीरकायप्रयोगस्तदभिनिर्वृत्तौ सत्यां तस्यैव प्रधानत्वात्, तथा आहारकमिश्रशरीरकायप्रयोगः औदारिकेण सहाहारकपरित्यागेनेतरग्रहणायोद्यतस्य । एतदुक्तं भवति यदाहारकशरीरीभूत्वा कृतकार्य पुनरप्यौदारिकं गृहणाति तदाऽऽहारकस्य प्रधानत्वादौदारिकप्रवेशं प्रति व्यापारभावाद्यावत् सर्वथैव न परित्यजत्याहारकं तावदौदारिकेण सह मिश्रतेति । आह-न तत्तेन सर्वथा मुक्तं पूर्वनिर्वर्त्तितं तिष्ठत्येव तत्कथं गृहणाति ?, सत्यं, तथाप्यौदा - रिकशरीरोपादानार्थं प्रवृत्त इति गृहणात्येव, तथा कार्मणशरीरकायप्रयोगो विग्रहे समुद्घातगतस्य च केवलिनस्तृतीयचतुर्थपञ्चमसमयेषु भवतीति । समवायः - १५ समाप्तः मुनदीपरत्नसागरेण संशोधिता सम्पादिता अभयदेवसूरि विरचिता समवायाङ्गे पञ्चदश समवायस्य टीका परिसमाप्ता । Page #43 -------------------------------------------------------------------------- ________________ ४० समवायाङ्गसूत्रम्-१६/३८ (समवायः-१६) मू. (३८) सोलसय गाहासोलसगापं० तं०-समए वेयालिए उवसग्गपरिना इत्थीपरिना निरयविभत्ती महावीरथुई कुसीलपरिभासिए वीरिए धम्मे समाही मग्गे समोसरणे आहातहिए गंथे जमईए गाहासोलसमे सोलसगे। सोलस कसाया पं० तं० -अनंतानुबंधी कोहे अनंतानुबंधी माणे अनंतानुबंधी माया अनंतानुबंधी लोभे अपच्चक्खाणकसाए कोहे अपञ्चक्खाणकसाए माणे अपञ्चक्खाणकसाए माया अपञ्चक्खाणकसाए लोभे पच्चक्खाणावरणे कोहे पच्चक्खाणावरणे माणे पञ्चाक्खाणावरणा माया पच्चक्खाणावरणे लोभे संजलणे कोहे संजलणे माणे संजलणे माया संजलणे लोभे। मंदरस्स णं पव्वयस्स सोलस नामधेया पं० तं० - - वृ.अथषोडशस्थानकमुच्यतेसुगमंचेदं, नवरंगाथाषोडशकादीनि स्थितिसूत्रेभ्यआरात्सप्त सूत्राणि, तत्रसूत्रकृताङगस्य प्रथमश्रुतस्कन्धे षोडशाध्ययनानि तेषांचगाथाभिधानं षोडशमिति गाथाभिधानमध्ययनं षोडशं येषां तानि गाथाषोडशकानि, तत्र ‘समए'त्ति नास्तिकादिसमयप्रतिपादनपरमध्ययनं समय एवोच्यते, वैतालीयच्छन्दोजातिबद्धं वैतालीयम्, एवं शेषाणां यथाभिधेयं नामानि, 'समोसरणेत्तिसमवसरणंत्रयाणांत्रिष्टयधिकानांप्रवादिशतानां मतपिण्डनरूपं, 'अहातहिए'त्ति यथा वस्तु तथा प्रतिपाद्यते यत्र तद्यथातथिकं, ग्रन्थाभिधायकं ग्रन्थः, 'जमिइए'त्ति यमकीयंयमकनिबद्धसूत्रं गाहे तिप्राक्तनपच्चदशाध्ययनार्थस्य गानाद्गाथा गाथा वा तप्रतिष्ठाभूतत्वादिति। मू. (३९) मंदरमेरुमणोरम सुदंसण सयंपभेय गिरिराया। . रयणुच्चय पियदसण मज्झेलोगस्सनाभी य। वृ.मेरुनामसूत्रेगाथा श्लोकश्च मज्झेलोगस्सनाभीय'त्ति लोकमध्ये लोकनामिश्चेत्यर्थः। मू. (४०) अत्थे अ सूरिआवत्ते सूरिआवरणेत्ति अ। उत्तरे अदिसाई अ, वडिंसे इअसोलसमे ।। वृ. 'उत्तरेय'त्तिभरतादीनामुत्तरदिगवर्तित्वाद्, यदाह-सव्वेसिं उत्तरो मेरु'त्ति 'दिसाइ य' ति दिशामादिदिंगादिरित्यर्थ 'वडिंसे इय'त्ति अवतंसः-शेखरः स इवावतंस इति। मू. (४१) पासस्स णं अरहतो पुरिसादानीयस्स सोलस समणसाहस्सीओ उक्कोसिआ समण संपदा होत्था। आयप्पवायस्सणं पुव्वस्स णं सोलस वत्थू प० । चमरबलीणंउवारियालेणे सोलस जोयणसहस्साइंआयामविक्खंभेणंप, लवणे णं समुद्दे सोलस जोयणसहस्साई उस्सेहपरिवुड्डीए प० । इमीसे णं रयणप्पभाए पुढवीए अत्यंगइयाणं नेरइयाणं सोलस पलिओवमाइंठिई प०, पंचमाए पुढविए अत्गइयाणं देवाणं सोलस सागरोवमाठिती प० । असुरकुमाराणं देवाणं अत्धेगइयाणं सोलस पलिओवमाइंठिईप०, सोहम्मीसाणेसुकप्पेसु अत्थेगइयाणं देवाणं सोलस पलिओवमाइं ठिई प०, महासुक्के कप्पे देवाणं अत्थेगइयाणं सोलस सागरोवमाइंठिई प०। Page #44 -------------------------------------------------------------------------- ________________ समवायः-१६ - ४१ जे देवा आवत्तं विआवत्तं नंदिआवत्तं महानंदिआवत्तं अंकुसं अंकुसपलंबं भदं सुभदं महाभदं सव्वओभदं भदुत्तरवडिंसगं विमाणं देवत्ताए उववन्ना तेसिणं देवाणं उक्कोसेणं सोलस सागरोवमाइंठिई प० तेणं देवा सोलसहिं अद्धमासाणं आणमंति वा पाणमंति वा उस्ससंति वा नीससंति वा तेसिणं देवाणं सोलसवाससहस्सेहिं आहारट्टे समुप्पज्जइ । संतेगइआ भव्वसिद्धिआ जीवा जे सोलसहिं भवग्गहणेहिं सिज्झिस्संति बुझिस्संति मुच्चिस्संति परिनिव्वाइस्संति सव्वदुक्खाणमंतंकरिस्संति। वृ. 'पुरिसादाणीय'त्ति पुरुषाणां मध्ये आदेयस्येत्यर्थः । तथा आत्मप्रवादपूर्वस्य सप्तमस्य, तथा चमरबल्योर्दक्षिणोत्तरयोरसुरकुमारराजयोः, 'उवारियालेणे'त्ति चमरचच्चाबलीचञ्चाभिधानराजधान्योर्मध्यभागे तद्भवनयोर्मध्योन्नताऽवतरत्पार्श्वपीठरूपे आवतारिकलयने षोडश योजनसहस्राण्यायामविष्कम्भाभ्यां वृत्तत्वातयोरिति।तथालवणसमुद्रेमध्यमेषुदशसुसहस्रेषुनगरप्राकारइव जलमूर्ध्वंगतंतस्य चोत्सेधवृद्धि षोडश सहस्राणि अत उच्यते-लवणसमुद्रः षोडश योजनसहस्राण्युत्सेधपरिवृद्धया प्रज्ञप्त इति, आवर्तादीन्येकादश विमाननामानि । समवायः-१६ समाप्तः (समवायः-१७) मू. (४२) सत्तरसविहे असंजमे प० तं० -पुढविकायअसंजमेआउकायअसंजमेतेउकायअसंजमे वाउकायअसंजमे वणस्सइकायअसंजमे बेइंदिअअसंजमे तेइंदियअसंजमे चउरिदियअसंजमे पंचिंदअअसंजमे अजीवकायअसंजमे पेहाअसंजमे उवेहाअसंजमे अवहट्टअसंजमे अप्पमञ्जणाअसंजमे मणअसजमे वइअसंजमे कायअसंजमे।। सत्तरसविहे संजमे प० तं० -पुढवीकायसंजमे आउकायसंजमे तेउकायसंजमे वाउकायसंजमेवणस्सइकायसंजमे बेइंदिअसंजमे तेइंदिअसंजमेचउरिदिअसंजमेपंचिंदिअसंजमे अजीवकाय-संजमेपेहासंजमेउवेहासंजमेअवहटुसंजमे पमज्जणासंजमेमणसंजमेवइसंजमेकायसंजमे माणुसत्तरेणंपव्वए सत्तरसएक्कवीसे जोयणसएउटुंउच्चत्तेणं प०, सव्वेसिपिणं वेलंधरअनुवेलंधरणागराईणं आवासपव्वया सत्तरसएक्कवीसाइंजोयणसयाइंउडं उच्चत्तेणं प०, लवणे णं समुद्दे सत्तरस जोयणसहस्साइंसव्वग्गेणं प० ।। इमीसे णं रयणप्पभाए पुढवीए बहुसमरमणिजाओ भूमिभागाओ सातिरेगाइं सत्तरस जोयणसहस्साई उद्धं उप्पतित्ता ततो पच्छा चारणाणं तिरिआ गती पवत्तति। चमरस्स णं असुरिंदस्स असुररन्नो तिगिछिकूडे अप्पायपव्वए सत्तरस एक्कवीसाइं जोयणसयाइंउटुंउच्चत्तेणं प०, बलिस्सणं असुरिंदस्सरुअगिंदे उप्पायपव्वए सत्तरस एक्कवीसाइं जोयणसयाइं उडं उच्चत्तेणं प०। सत्तरसविहे मरणे प०-आवीईमरणे ओहिमरणे आयंतियमरणे वलायमरणे वसट्टमणे अंतोसल्लमरणे तब्भवमरणे बालमरणे पंडितमरणे बालपंडितमरणे छउमत्थमरणे केवलिमरणे वेहाणसमरणे गिद्धपिट्ठमरणे भत्तपञ्चक्खाणमरणे इंगिणिमरणे पाओवगमणमरणे। Page #45 -------------------------------------------------------------------------- ________________ ४२ समवायाङ्गसूत्रम्-१७/४२ सुहमसंपराए णं भगवं सुहुमसंपरायभावे वट्टमाणे सत्तरस कम्मपगडीओ निबंधतितंआभिनिबोहियनाणावरणे सुयनाणावरणे ओहिनाणावरणेमणपज्जवनाणावरणे केवलनाणावरणे चक्खुदसणावरणे अचक्खुदसणावरणे ओहीदंसणावरणे के वलदसणावरणे सायावेयणिज्जं जसोकित्तिनाम उच्चागोयं दानंतरायं लाभंतरायं भोगंतरायं उवभोगंतरायं वीरिअअंतरायं। इमीसे णं रयणप्पभाए पुढवीए अत्थेगइआणं नेरइयाणं सत्तरस पलिओवमाई ठिई प०, पंचमीए पुढवीए अत्थेगइयाणं नेरइयाणं उक्कोसेणं सत्तरस सागरोवमाइंठिईप०, छट्ठीए पुढवीए अत्गइआणं जहन्नेणं सत्तरस सागरोवमाइं ठिई प०। असुरकुमाराणंदेवाणंअत्थेगइआणं सत्तरस पलिओवमाइंठिईप० सोहम्मीसाणेसुकप्पेसु अत्थेगइआणं देवाणं सत्तरस पलिओवमाइं ठिई प०, महासुक्के कप्पे देवाणं उक्कोसेणं सत्तरस सागरोवमाइंठिई प०, सहस्सारे कप्पे देवाणं जहन्नेणं सत्तरस सागरोवमाइंठिई प०। . जेदेवा सामाणंसुसामाणं महासामाणं पउममहापउमंकुमुदं महाकुमुदंनलिणं महानलिणं पोंडरीअंमहापोंडरीअंसुक्कं महासुक्कं सीहं सीहकंतं सीहवीअंभाविअंविमाणं देवत्ताए उववन्ना तेसिणं देवाणं उक्कोसेणं सत्तरस सागरोवमाई ठिईप, तेणंदेवा सत्तरसहिं अद्धमासेहिं आणमंति वा पाणमंति वा उस्ससंति वा नीससंति वा तेसिंणं देवाणं सत्तरसहिं वाससहस्सेहिं आहारट्ठे समुप्पजइ। __संतेगइया भवसिद्धिआ जीवा जे सत्तरसहिं भवग्गहणेहिं सिज्झिस्संति बुझिस्संति मुचिस्संति परिनिव्वाइस्संति आहारढे समुप्पजइ। वृ.अथ सप्तदशस्थानकं, तच्च व्यक्तं, नवरमिह स्थितिसूत्रेभ्योऽर्वाग्दश, तथा अजीवकाया-संयमो-विकटसुवस्त्रर्णबहुमूल्यवपात्रपुस्तकादिग्रहणं, प्रेक्षायामसंयमो यः स तथा, सच स्थानोप- करणादीनामप्रत्युपेक्षणमविधिप्रत्युपेक्षणं वा, उपेक्षाऽसंयमोऽसंयमयोगेषु व्यापारणं संयमयोगेष्वव्यापारणं वा, तथा अपहत्यासंयमः अविधिनोच्चारादीनां परिष्ठापनतो यः सतथा, अप्रमार्जनाऽसंयमः-पात्रादेरप्रमार्जनयाऽविधिप्रमार्जना वेति, मनोवाक्कायानामसंयमास्तेषामकुशलानामुदीरणानीति । असंयमविपरीतः संयमः। वेलन्धरानुवेलन्धरावासपर्वतस्वरूपं क्षेत्रसमासगाथाभिरवगन्तव्यं, एताश्चैताः॥१॥ “दस जोयणसाहस्सा लवणसिहा चक्कवालओ रुंदा। ___ सोलससहस्स उच्चा सहस्समेगंतु ओगाढा ॥ ॥२॥ देसूणद्धजोयण लवणसिहोवरि दगंतु कालदुगे। अतिरेगं २ परिवड्डइ हायए वावि ॥ अभंतरियं वेलंधरंति लवणोदहिस्स नागाणं । बायालीससहस्सा दुसत्तरि सहस्स बाहिरियं॥ ॥४॥ सट्ठी नागसहस्सा धरंति अग्गे दगं समुद्दस्स । वेलंधर आवासा लवणे य चउदिसिं चउरो॥ ॥५॥ पुवदिसा अणुकमसो गोथुम १ दगभास २ संख ३ दगसीमा ४ । गोथुभे १ सिवए २ संखे ३ मनोसिले ४ नागरायाणो॥ Page #46 -------------------------------------------------------------------------- ________________ समवाय:- १७ ॥६॥ ॥७॥ 112 11 अनुवेलंधरवासा लवणे विदिसासु संठिआ चउरो । कक्कोडे १ विजुप्प २ केलास ३ ऽरुणप्पभे ४ चेव ॥ कक्कोडय कद्दमए केलासऽ रुप्पमेत्थ (नाग) रायाणो । बायालीससहस्से गंतुं उयहिंमि सव्वेवि ॥ चत्तारि य जोयणसए तीसे कोसं च उग्गया भूमी । सत्तरस जोयणसए इगवीसे ऊसिआ सव्वे । । त्ति ४३ ‘चारणाणं’ति जङ्घाचारणानां विद्याचारणानां च 'तिरिअ' त्ति तिर्यग् रुचकादिद्वीपगमनायेति, तिगिञ्छिकूट उत्पातपर्वतो यत्रागत्य मनुष्यक्षेत्राभिगमनायोत्पतति, स चेतोऽसङख्याततमेऽरुणोदयसमुद्रेर दक्षिणतो द्विचत्वारिंशतं योजनसहस्राण्यतिक्रम्य भवति, रुचकेन्द्रोत्पातपर्वत- स्त्वरुणोदयसमुद्र एव उत्तरतो एवमेव भवतीति । 'आवीईमरणे' त्ति आ समन्ताद्वीचय इव वीचयः - आयुर्दलिकविच्युतिलक्षणावस्था यस्मिंस्तदावीचि अथवा वीचि - विच्छेदस्तदभावादवीचि, दीर्घत्वं तु प्राकृतत्वात्तदेवंभूतं मरणमावीचिमरणं-प्रतिक्षणमायुर्द्रव्यविचटनलक्षणं, तथाऽवधिः मर्यादा तेन मरणमवधिमरणं, यानि हि नारकादिभवनिबन्धनतयाऽऽयुःकर्मदलिकान्यनुभूय म्रियते यदि पुनस्तान्येवानुभूय मरिष्यति तदा तदवधिमरणमुच्यते, तद्रव्यापेक्षया पुनस्तदग्रहणावधिं यावज्जीवस्य मृतत्वादिति, तथा ‘आयंतियमरणे’त्तिआत्यन्तिकमरणं यानि नारकाद्यायुष्कतया कर्मदलिकान्यनुभूय म्रियते मृतश्च न पुनस्तान्यनुभूय मरिष्यतीति, एवं यन्मरणं तद्व्यापेक्षया अत्यन्तभावित्वादात्यन्तिकमिति, 'वलायमरणे' त्ति संयमयोगेभ्यो वलतां भग्नव्रतपरिणतीना व्रतिनां मरणं वलन्मरणं तथा वशेनइन्द्रियविषयपारतन्त्रयेण ऋता बाधिता वशार्त्ताः स्निग्धदीपकलिकावलोकनात् शलभवत् तथाऽन्तः - मध्ये मनसीत्यर्थः शल्यमिव शल्यमपराधपदं यस्य सोऽन्तः शल्यो- लज्जाभिमानादिभिरनालोचितातीचारस्तस्य मरणम् अन्तःशल्यमरणं । तथा यस्मिन् भवे-तिर्यगमनुष्यभवलक्षणे वर्त्तते जन्तुस्तुद्भवयोग्यमेवायुर्बद्धा पुनः तत्क्षयेण म्रियमाणस्य यद्भवति तत्तद्भवमरणं, एतच्च तिर्यगमनुष्याणामेव न देवनारकाणां तेषां तेष्वेवोत्पादाभावदिति, तथा बालाइव बालाः-अविरतास्तेषां मरणं बालमरण, तथा पण्डिताःसर्वविरतास्तेषां मरण पण्डितमरणम्, बालपण्डिताः- देशविरतास्तेषां मरणं बालपण्डितमरणं, तथा छद्मस्थमरणम्- अकेवलिमरणं, केवलिमरणं तु प्रतीतं, 'वेहासमरणं' ति विहायसि - व्योमनि भवं वैहायसं, विहायोभवत्वं च तस्य वृक्षशाखाद्युद्धद्धत्वे सति भावात्, तथा गृद्धैः पक्षिविशेषैरुपलक्षणत्वाच्छकुनिकाशिवादिभिश्च स्पृष्टं-स्पर्शन यस्मिंस्तद्गृध्रस्पृष्टम् अथवा गृध्राणां भक्ष्यं पृष्ठमुपलक्षणत्वादुदरादि यत्र तद्गृघ्रपृष्ठम्, इदंच करिकरभादिशरीरमध्यपातादिना गृध्रादिभिरात्मानं भक्षयतो महासत्त्वस्य भवति, तथा भक्तस्य-भोजनस्य यावज्जीवं प्रत्याख्यानं यस्मिंस्तत्तथा इदं च त्रिविधाहारस्य चतुर्विधाहारस्य वा नियमरूपं सप्रतिकर्म च भक्तपरिज्ञेति यद्रूढम्, तथा इङ्ग्यते प्रतिनियतदेश एव चेष्टयतेऽस्यामनशनक्रियायामितीङ्गिनी तथा मरणमिङ्गिनीमरणम्, तद्धि चतुर्विधाहारप्रतयाख्यातुर्निष्प्रतिकर्मशरीर स्येङ्गितदेशाभ्यन्तरवर्त्तिन एवेति, तथा पादपस्येवोपगमनम्-अवस्थानं यस्मिन् तत्पादपोपगमनं तदेव मरणमिति विग्रहः, इदं च यथा Page #47 -------------------------------------------------------------------------- ________________ ४४ समवायाङ्गसूत्रम्-१७/४२ पादपः क्वचित् कथच्चिद् निपतितः सममसममिति चाविभावयन्निश्चलमेवास्ते तथा यो वर्तते तस्य तद्भवतीति। तथा सूक्ष्मसम्परायः उपशमकः क्षपको वा सूक्ष्मलोभकषायकिट्टिकावेदको भगवान्पूज्यत्वात् सूक्ष्मसम्परायभावे वर्तमानः-तत्रैव गुणस्थानकेऽवस्थितः नातीतारागतसूक्ष्मसम्परायपरिणाम इत्यर्थः सप्तदशकर्मप्रकृतीर्निबन्धाति विंशत्युत्तरेबन्धप्रकृतिशतेऽन्यानबध्नातीत्यर्थः, पूर्वतरगुणस्थानकेषु बन्धं प्रतीत्य तासां व्यच्छिन्नत्वात्, तथोक्तानां सप्तदशानां मध्यादेका साताप्रकृतिरुपशान्तमोहादिषुबन्धमाश्रित्यानुयाति, शेषाः षोडशेहैव व्यवच्छिद्यन्ते, यदाह - ॥१॥"नाणं ५ तराय १० दसगं देसण चत्तारि १४ उच्च १५ जसकित्ती १६। एया सोलसपयडी सुहुमकसायंमि वोच्छिन्ना ।। सूक्ष्मसम्परायात्परे न बन्धन्तीत्यर्थः, सामादीनि सप्तदश विमानानां नामानीति । समवायः-१७ समाप्तः (समवायः-१० मू. (४३) अट्ठारसविहे बंभे पं० २०-ओरालिए कामभोगे णेव सयं मणेण सेवइ नोवि अन्न मणेणं सेवावेइ मणेणं सेवंतं पिअनंन समणुजाणाइ ओरालिए कामभोगेणेव सयं वायाए सेवइनोवि अन्नं वायाए सेवावेइ वायाए सेवंतंपि अनंन समणुजाणाइ ओरालिएकामभोगे नेव सयंकायेणं सेवइ नोवि यऽन्नं कारणं सेवावेइ काएणं सेवंतंपि अन्नं न सम- गुजाणाइ, दिव्वे कामभोगे नेव सेयं मणेणं सेवइ नोवि अन्नं मणेणं सेवावेइ मणेणं सेवंतंपि अन्नं न समणुजाणाइ दिब्वेकामभोगेनेवसयंवायाए सेवइनोविअन्नवायाए सेवावेइ वायाएसेवंतंपिअन्ननसमणुजामाइ दिव्वे कामभोगे नेव सयं कारणं सेवइ नोवि अन्नं काएणं सेवावेइ काएणं सेवंतंपि अन्नं न समणुजाणाइ। अरहतो णं अरिट्टनेमिस्स अट्ठारस समणसाहस्सीओ उक्कोसिया समणसंपया होत्था। समणेणं भगवया महावीरेणं समणाणं निग्गंथाणं सखुड्डयविअत्ताणं अट्ठारस ठाणा प० वृ. अथाष्टादशस्थानकम्, इह चाष्टौ सूत्रामि स्थितिसूत्रेभ्योऽर्वाक् सुगमानि च, नवरं 'बभेत्तिब्रह्मचर्यं यथौदारिकामभोगान्-मनुष्यतिर्यकृसम्बन्धिविषयान् तथा दिव्यकामभोगान्देवसम्बन्धिन इत्यर्थः । तथा 'सुखुडडगवियत्ताणंति सह क्षुद्रकैर्व्यक्तैश्च ये ते सक्षुद्रकैर्व्यक्तैश्च येते सक्षुद्रकव्यक्ताः तेषां, तत्र क्षुद्रका-वयसा श्रुतेन वाऽव्यक्ताः, व्यक्तास्तु ये वयःश्रुताभ्यां परिणताः, स्थानानि-परिहारसेवाश्रयवस्तूनि। मू. (४४) वयछक्कं ६ कायछक्कं १२, अकप्पो १३ गिहिभायणं १४/ पलियंक १५ निसिजा १६ य, सिणाणं १७ सोभवजणं १८॥ वृ. 'व्रतषट्कं' महाव्रतानि रात्रिभोजनविरतिश्च ‘कायषट्कं' पृथिवीकायादि, अकल्पःअकल्पनीयपिण्डशय्यावस्त्रपात्ररूपः पदार्थ, 'गृहिभाजन'स्थाल्यादिपर्यको मञ्चकादि निषद्यास्त्रिया सहासनं 'स्नानं' शरीरक्षालनं 'शोभावर्जनं' प्रतीतं । मू. (४५) आयारस्सणं भगवतो सचूलिआगस्स अट्ठारस पयसहस्साइं पयग्गेण प० । Page #48 -------------------------------------------------------------------------- ________________ समवायः-१८ बंभीएणंलिवीए अट्ठारसविहे लेखविहाणेप तं-बंभीजवणी लियादोसाऊरिआखरोट्टिआ खरसाविआ पहाराइया उच्चत्तरिआ अक्खरपुट्ठिया भोगवयतां वेणतिया निण्हइयो अंकलिवि गणिअलिवी गंधव्वलिवी भूयलिवि आदंसलिवी माहेसरीलिवी दामिलिवी बोलिंदिलिवी अत्थिनस्थिप्पवायस्सणं पुव्वस्स अट्ठारस वत्थू प०। धूमप्पभाए णं पुढवीए अट्ठारसुत्तरंजोयणसयसहस्संबाहल्लेणं प०। पोसासाढेसुणं मासेसु सइ उक्कोसेणं अट्ठारस सागरोवमाइंठिई प० । असुरकुमाराणं देवाणं अत्थे गइयाणं अट्ठारस पलिओवमाइं ठिई प०, सोहम्मीसाणेसु कप्पेसु अत्थेगइआणं देवाणं अट्ठारस पलिओवमाइं ठिई प०, सहस्सारे कप्पे देवाणं उक्कोसेणं अट्ठारस सागरोवणाइंठिई प०, आणए कप्पे देवाणं अत्थेगइयाणंजहन्नेणं अट्ठारस सागरोवमाई ठिई प० । जे देवा कालं सुकालं महाकालं अंजणं रिडिं सालं सगाणं दुमं महादुम विसालं सुसालं पउमं पउमगुम्मं कुमुदं कुमुदगुम्मं नलिणं नलिणगुम्मं पुंडरीअं पुंडरीयगुम्मं सहस्सारवडिंसगं विमाणं देवत्ताए उववन्ना तेसिणं देवाणं अट्ठारस सागरोवमाइंठिई प० ते णंदेवाणं अट्ठारसेहिं अद्धमासेहिं आणमंति वा पाणमंति वा ऊससंति वा नीससंति वा तेसि णं देवाणं अट्ठारसवाससहस्सेहिं आहारट्टे समुप्पज्जइ। संतेगइआ भवसिद्धियाजे अट्ठारसहिं भवग्गहणेहिं सिज्झिस्संतिबुझिस्संतिमुच्चिस्संति परिनिव्वाइस्संति सव्वदुक्खाणमंतं करिस्संति। वृ.तथा 'आचारस्य' प्रथमाङ्गस्य सचूलिकाकस्य-चूडासमन्वितस्य, तस्य पिण्डैषणाद्याः पच्च चूलाः द्वितीयश्रुतस्कन्धात्मिकाः सचनवब्रह्मचर्याभिधानाध्ययनात्मकप्रथमश्रुतस्कन्धरूपः, तस्यैव चेदं पदप्रमाणं न चूलानां, यदाह॥१॥ “नवबंभचेरमइओ अट्ठारस पयसहस्सीओ वेओ। हवइ य सपंचचूलो बहुबहुतरओ पयग्गेणं ।त्ति यच्च सचूलिकाकस्येति विशेषणं तत्तस्य चूलिकासत्ताप्रतिपादनार्थं, न तु पदप्रमाणाभिधानार्थं, यतोऽवाचि नन्दीटीकाकृता । ‘अट्ठारसपयसहस्साणिपुणपढमसुयखंधस्स नवबंभचेरमइयस्स पमाणं, विचित्तत्थाणिय सुत्ताणिगुरूवएसओतेसिं अत्थोजाणियव्वो'त्ति, पदसहस्राणीह यत्रार्थोपलब्धिस्तत्पदं, ‘पदाग्रेणे'-ति पदपरिमाणेनेति । तथा 'बंभित्ति ब्राह्मी-आदिदेवस्य भगवतोदुहिता ब्राह्मी वा-संस्कृतादिभेदावाणीतामाश्रित्य तेनैव या दर्शिता अक्षरलेखनप्रक्रिया सा ब्राह्मीलिपि अतस्यस्या ब्राहम्या लिपेः 'ण' मित्यलङ्कारे लेखो-लेखनं तस्या विधानं-भेदो लेखविधानं प्रज्ञप्तं, तद्यथा-बंभीत्यादि, एतत्स्वरूपं न हष्टमिति न दर्शितं ॥ तथा यल्लोके यथास्ति यथा वा नास्ति अथवा स्याद्वादाभिप्रायस्तत्तदेवास्ति नास्ति वेत्येवं प्रवदंतीत्यस्तिनास्तिप्रवादं, तच्च चतुर्थं पूर्वं तस्य, तथा धूमप्रभा पच्चमी अष्टादशोत्तरं अष्टादशयोजन-सहाधिकमित्यर्थः, 'वाहल्येन' पिण्डेन, 'पोसासाढे' त्यादेरेवं योजना। __ आषाढमासे ‘सई' इति सकृदेकदा कर्कसङ्ग्रान्तावित्यर्थः उत्कर्षेण-उत्कर्षतोऽष्टादशमुहूर्तो दिवसोभवत, षट्त्रिंशदधिका इत्यर्थः, तथा पौषमासे सकृदिति-मकरसङक्रान्तौरात्रिश्चैवंविधेति, कालसुकालादीनि विंशतिर्विमानानि । समवायः-१८ समाप्तः Page #49 -------------------------------------------------------------------------- ________________ ४६ समवायाङ्गसूत्रम्-१९/४६ समवाय:- १९ मू. (४६) एगूणवीसं नायज्झयणा पं० तं० । वृ. अथैकोनविंशतितमस्थानं, तत्र स्थितिसूत्रेभ्यः पञ्च सूत्राणि सुगमानि च, नवरं ज्ञातानि - द्दष्टान्तास्तव्प्रतिपादकान्यध्ययनानि षष्ठाङ्गप्रथमश्रुतस्कन्धवर्त्तीनि । मू. (४७) उक्तिणाए संघाडे, अंडे कुम्मे अ सेलए। मू. (४८) तुंबे अ रोहिणी मल्ली, मागंदी चंदिमाति असमे । दावद्दवे उदगणाए मंडुक्के तेत्तलीइआ । नंदीफले अवरकंका आइन्ने सुंसमा इअ ।। अवरे अ पोण्डरीए नाए एगूणवी समे । 'वृ. 'उक्खित्ते' त्यादि सार्द्ध रूपकद्वयम् इदं च षष्ठाङ्गाधिगमादवसेयमति । मू. (४९) जंबूद्दीवे णं दीवे सुरिआ उक्कोसेणं एगूणवीस जोयणसयाई उड्डमहो तवयंति, सुक्केणं महग्गहे अवरेणं उदिए समाणे एगूणवीसं नक्खत्ताइं समं चारं चरिता अवरेणं अत्थमणं उवागच्छइ । जंबुद्दीवरसणं दीवस्स कलाओ एगूणवीसं छेअणाओ प०, एगूणवीसं तित्थयरा अगारवासमज्झे वसित्ता मुंडे भवित्ता णं अगाराओ अनगारिअं पव्वइआ । इमिसे णं रयणप्पभाए पुढवीए अत्येगइआणं नेरइआणं एगूणवीस पनिओवमाई ठिई प०, छट्टीए पुढवीएं अत्थेगइआणं नेरइयाणं एगूणवीससागरोवमाई ठिई प० । असुरकुमाराणं देवाणं अत्थेगइआणं एगूणवीसपलिओवमाइं ठिई प०, सोहम्मीसाणेसु कप्पेसु अत्थेगइयाणं देवाणं एगूणवीसं पलिओवमाइं ठिई प०, आणयकप्पे अत्थेगइ आणं देवाणं उक्कोसेणं एगूणवीससागरोवमाइं ठिईप०, पाणए कप्पे अत्येगइआणं देवाणं जहन्नेणं एगूणवीससागरोवमाइं ठिई प० ।। जे देवा आणतं पाणतं नतं विनतं घनं सुसिरं इंदं इंदोकंतं इंदुत्तरवडिंसगं विमाणं देवत्ताए उववन्ना तेसि णं देवाणं उक्कोसेणं एगूणवीससागरोवमाई ठिई प० ते णं देवा एगूणवीसाए अद्धमासाणं आणमंति वा पाणमंति वा उस्स संति वा नीससंति वा, तेसि णं देवाणं एगूणवीसाए वाससहस्सेहिं आहारट्टे समुप्पज्जइ । संतेगइआ भवसिद्धिया जीवा जे एगूणवीसाए भवग्गहणेहिं सिज्झिस्संति बुज्झिस्संति मुचिस्संति परिनिव्वाइस्संति सव्वदुक्खाणं अंतं करिस्संति । वृ. तथा 'जंबुद्दीवे णं' इत्यादी भावना सूर्यौ स्वस्थानादुपरि योजनशतं तपतोऽधश्चाष्टादश शतानि, तत्र च समभूतलेऽष्टौ भवन्ति, दश चापरविदेहे जगतीप्रत्यासन्नदेशे, जम्बूद्वीपापरविदेहे हि निम्नीभवत् क्षेत्रमन्तिमे विजयद्वारस्य देशे अधोलोकदेशमधिगतमिति, द्वीपान्तरसूर्यास्तूर्ध्व शतमधोऽष्टशतानि, क्षेत्रस्य समत्वादिति, तथा शुक्रसूत्रे 'नक्खत्ताई' ति विभक्तिपरणामान्नक्षत्रैः समं सह चारं चरणं चरित्वा - विधायेति । तथा 'कलाओ’'त्ति 'पंचसए छव्वीसे छच्च कला वित्थडं भरहवास' मित्यादेषु जम्बूद्वीपगणितेषु याः कला उच्यन्ते ता योजनस्यैकोनविंशतिभागच्छेदनाः एकोनविंशतिभागरूपा इति भावः । Page #50 -------------------------------------------------------------------------- ________________ समवायः-१९ ४७ "अगारमज्झे वसित्त'त्ति अगारं-गेहं अधिक-आधिक्येन चिरकालं राज्यपरिपालनतः आ-मर्यादया नीत्या वसित्वा-उषित्वा तत्र वासं विधायेति, अध्येष्टया प्रव्रजिताः, शेषास्तु पच्च कुमारभाव एवेत्याह च। ॥१॥ “वीरं अरिट्ठनेमिं पास मल्लिं च वासुपुत्रं च । एए भोत्तूण जिने अवसेसा आसि रायाणो।। समवायः-१९ समाप्तः (समवायः-२०) मू.(५०) वीसं असमाहिठाणा पं० २० -दवदवचारि यावि भवइ अपमज्जियचारि आवि भवइ दुप्पमजियचारि आवि भवइ अतिरित्तसज्जासणिए रातिणिअपरिभासी थेरोवघाइए भूओवघाइए संजलणे कोहणे पिट्ठिमंसिए अभिक्खणं २ ओहारइत्ताभवइनवाणं अधिकरणाणं अनुप्पन्नाणं उप्पाएत्ता भवइ पोराणाणं अधिकरणाणं खामिअविउसविआणं पुणोदीरत्ता भवइ ससरक्खपाणिपाए अकालसज्झायकारएयाविभवइ कलहकरे सद्दकरे झंझकरे सूरप्पमाणभोई एसणाऽसमिते आवि भवइ। मुणिसुव्वए णं अरहा वीसं धणूई उद्धं उच्चत्तेणं होत्था। सव्वेविअणंघनोदही वीसंजोयणसहस्साइंबाहल्लेणं प० । पाणयस्सणं देविंदस्स देवरन्नो वीसंसामाणिअसाहस्सीओ प० । नपुंसयवेयणिजस्सणं कम्मस्स वीसं सागरोवमकोडाकोडीओ बंधओ बंधठिई प० । पच्चक्खाणस्स णं पुव्वस्स वीसंवत्थू । उस्सप्पिणिओसप्पिणिमंडले वीसं सागरोवमकोडाकोडीओ कालो प० । इमीसेणं रयणप्पमाए पुढवीए अत्थेगइयाणं नेरइयाणं वीसंपलिओवमाइंठिईप, छट्ठीए पुढवीए अत्थेगइयाणं नेरइयाणं वीसं सागरोवमाइं ठिई प० । असुरकुमाराणं देवाणं अत्थेगइयाणवीसंपलिओवमाइंठिईप०, सोहम्मीसाणेसुकप्पेसु अत्थेगइयाणंदेवाणं वीसं पलिओवमाइंठिईप०, पाणते कप्पे देवाणंउक्कोसेणं वीसंसागरोवमाई ठिई प०, आरणे कप्पे देवाणं जहन्नेणं वीसं सागरोवमाइं ठिई प०। जे देवा सायं विसायं सुविसायं सिद्धत्थं उप्पलं भित्तिलं तिगिच्छं दिसासोवत्थियं पलंबं रुइलंपुष्फंसुपुप्फंपुप्फावत्तंपुप्फपभंपुप्फकंतं पुष्फवन्नं पुप्फलेसं पुप्फज्झयं पुप्फसिंगंपुप्फसिद्धं पुप्फत्तरवडिंसगंविमाणं देवत्ताए उववन्ना तेसि णं देवाणं उक्कोसेणं वीसंसागरोवमाइंठिई प०, तेणं देवा वीसाए अद्धमासाणं आणमंति वा पाणमंति वा उस्ससंति वा नीससंति वा, तेसिणं देवाणं वीसाए वाससहस्सेहिं आहारट्टे समुप्पज्जइ। । संतेगइआभवसिद्धिआजीवाजेवीसाएभवग्गहणेहिं सिज्झिस्संति बुझिस्संतिमुचिस्संति परिनिव्वाइस्संति आहारट्ठे सव्वदुक्खाणमंतं करिस्संति। वृ. अथ विंशतितमस्थाने किच्चिल्लिख्यते, तत्र स्थिसूत्रेभ्योऽर्वाक् सप्त सूत्राणि । तत्र समाधानं समाधि-चेतसः स्वास्थ्यं मोक्षमार्गेऽवस्थानमित्यर्थःनसमाधिरसमाधिस्तस्याः Page #51 -------------------------------------------------------------------------- ________________ ४८ समवायाङ्गसूत्रम्-२०/५० स्थानानि-आश्रयभेदाः पर्याया वा असामाधिस्थानानि, तत्र ‘दवदवचारित्ति यो हि द्रुतं द्रुतं चरति-गच्छति सोऽनुकरणशब्दतो दवदवचारीत्युच्यते, चापीत्युत्तरसमाधिस्थानापेक्षया समुच्चयार्थः, भवतीतिप्रसिद्ध सचद्रुतंद्रुतंसंयमात्मनिरपेक्षो व्रजन्नात्मानंप्रपतनादिभिरसमाधौ योजयतिअन्यांश्चसत्त्वान्ध्नन्नसमाधौ योजयति, सत्त्ववधजनितेनचकर्मणा परलोकेऽप्यात्मानमसमाधौयोजयति, अतोद्रुतगन्तृत्वमसमाधिकारणत्वादसामाधिस्थानम्, एवमन्यत्रापि यथायोगमवसेयं १, तथा अप्रमार्जितचारी २ दुष्प्रमार्जितचारी च ३ स्थाननिषीदनत्वगवर्तनादिष्वाल मादिविराधनां लभते, तथाऽतिरिक्ता-अतिप्रमाणा शय्या-वसतिरासनानाच-पीठकादीनि यस्य सन्ति सोऽति-रिक्तशय्यासनिकः, सच अतिरिक्तायांशय्यायां घङ्घशालादिरूपायामन्येऽपि कार्पटिकादय आवसन्ति इति तैः सहाधिकरणसम्भावादात्मपरावसमाधौ योजयतीति, एवमासनाधिक्येनापिवाच्यमिति४, तथा रालिकपरीभाषी' आचार्यादिपूज्यपुरुषपराभवकारी स चात्मानमन्यांश्चा-समाधौ योजयत्येव ५। तथा स्थविरा-आचार्यादिगुरवः तानाचारदोषेणशीलदोषेणचज्ञानादिभिर्वोपहन्तीत्येवंशील स एव चेति स्थविरोपघातिकः ६, तथा भूतानि-एकेन्द्रियास्ताननर्थत उपहन्तीतिभूतोपघातिक ७, तथा सञ्जवलतीति सञ्जवलनः-प्रतिक्षणरोषणः ८, तथा क्रोधनः-सकृत् क्रुद्धोऽत्यन्तक्रुद्ध भवति ९, तथा पृष्ठिमांसाशिकः-पराङ्मुखस्य परस्यावर्णवादकारी १०। ___अभिक्खणंअभिक्खणंओहारयित्त'त्तिअभीक्ष्णमभीक्ष्णवधारयिता-शङ्कितयास्याप्यर्थस्ट निशङ्कितस्यैवमेवायमित्येवं वक्ता, अथवाऽवहारयिता-परगुणानामपहारकारी,यथा आदासा दिकमपि परं भणति-दासस्त्वं चौरस्त्वमित्यादि ११, तथाऽधिकरणानां-कलहानां यन्त्रादीन वोत्पादयिता १२, पोराणाणं तिपुरातनानांकलहानां क्षमितव्यवशमितानां-मर्षितत्वेनोपशान्तान पुनरुदीरयिता भवति १३, तथा 'सरजस्कपाणिपादो यः सचेतनादिरजोगुण्डितेन हस्तेन दीयमान भिक्षांगृह्णाति, तथा योऽस्थण्डिलादेः स्थण्डिलादौसङ्क्रामन्न पादौ प्रामार्टि अथवा यस्तथाविध कारणे सचित्तादिपृथिव्यां कल्पादिनाऽनन्तरितायामासनादि करोति स सरजस्कपाणिपाद इति १४।तथा अकालस्वाध्यायादिकारकः प्रतीतः १५, तथा कलहकरः कलहहेतुभूतकर्तव्यकारी १६, तथा शब्दकरः' रात्रौ महताशब्देनोल्लाप स्वाध्यायादिकारको गृहस्थभाषामाषको वा १७, तथा 'झञ्झाकरो' येन येन गणस्य भेदो भवति तत्तत्करो, येनवागणस्य मनोदुःखंसमुत्पद्यतेतद्भाषी १८,तथा 'सूरप्रमाणभोजी सूर्योदयादस्यमर यावदशनपानाद्यभ्यवहारी १९, एषणाअसमितश्चापि भवति-अनेषणांनपरिहरति, प्रेरितश्चास साधुभि कलहायते, तथाऽनेषणीयमपरिहरन् जीवोपरोधे वर्त्तते, एवं चात्मपरयोरसमाधि करणादसमाधिस्थानमिदं विंशतितमिति २०। तथा धनोदधयः-सप्तपृथिवीप्रतिष्ठानभूताः, सामानिकाः-इन्द्रसमानर्द्धयः साहस्यः सहस्राणि, बन्धतो-बन्धसमयादारभ्य बन्धस्थितिः स्थितिबन्ध इत्यर्थः । प्रत्याख्याननामकं पूर्वं नवमं, सातादीनि चैकविंशतिर्विमाननामानीति । समवायः-२० समाप्तः मुनि दीपरलसागरेण संशोधिता सम्पादिता अभयदेवसूरि विरचिता समवायाङ्गे विंशतितम समवायस्प टीका परिसमाप्ता। Page #52 -------------------------------------------------------------------------- ________________ समवायः - २१ समवायः - २१ मू. (५१) एक्कवीसं सबला पन्नत्ता, तंजहा - हत्थकम्मं करेमाणे सबले मेहुणं पडिसेवमाणे सबले राइभोअणं भुंजमाणे सवले आहाकम्मं भुंजमाणे सबले सागारियं पिंडं भुंजमाणे सबले उद्देसियं कीयं आहट्टु दिज्रमाणं भुंजमाणे सबले अभिक्खणं पडियाइक्खेत्ता णं भुंजमाणे सबले अंतो छण्हं मासाणं गणाओ गणं संकममाणे सबले अंतो मासस्स तओ दगलेवे करेमाणे सबले अंतो मासस्स तओ माईठाणे सेवमाणे सबले रायपिंडं भुंजमाणे सबले । आउट्टिआए पाणाइवायं करेमाणे सबले आउट्टिआए मुसावायं वदमाणे सबले आउट्टिआए अदिन्नादाणं गिण्हमाणे सबले आउट्टिआए अनंतरहिआए पुढवीए ठाणं वा निसीहियं वा चेतेमाणे सबले एवं आउट्टिआ चित्तमंताए पुढवीए एवं आउट्टिआ चित्तमंताए सिलाए कोलावासंति वा दारुए ठाणं वा सिजं वा निसीहियं वा चेतेमाणे सबले जीवपइट्टिए सपाणे सबीए सहरिए सउत्तिङ्गे पणगदगमट्टीमक्कडासंताणए तहप्पगारे ठाणं वा सिज्जं वा निसीहियं वा चेतेमाणे सबले आउट्टिआए मूलभोअणं वा कंदभोअणं वा तयाभोयणं वा पवालभोयणं वा पुष्फभोयणं वा फलभोयणं हरियभोयणं वा भुंजमाणे सबले अंतो संवच्छरस्स दस दगलेवे करेमाणे सबले अंतो संवच्छरस्स दस माइठाणाइ सेवमाणे सबले अभिक्खणं २ सीतोदयवियडवग्घारियपाणिणा असणं वा पाणं वा खाइमं वा साइमं वा पडिगाहित्ता भुंजमाणे सबले । निअट्टिबादरस्स णं खवितसत्तयस्स मोहणिजस्स कम्मस्स एक्कवीस कम्मंसा संतकम्मा प० तं० -अपच्चक्खाणकसाए कोहे अपच्चक्खाणकसाए माणे अपच्चक्खाणकसाए माया अपच्चक्खाणकसाए लोभे पच्चक्खाणावरणकसाए कोहे पच्चक्खाणावरणकसाए माणए पच्चक्खाणावरणकसाए माया पच्चक्खाणावरणकसाए लोभे इत्थिवेदे पुंवेदे नपुंवेदे हासे अरति रति भय सोग दुगुंछा । एकमेक्काए णं ओसप्पिणीए पंचमछट्टाओ समाओ एक्कवीसं एक्कवीसं वाससहस्साइं कालेणं प० तं० - दूसमा दुसमदूसमा, एगमेगाए णं उस्सप्पिणीए पढमबितिआओ समाओ एक्कवीसं एक्क वीसं वाससहस्साइं कालेणं प० तं० - दूसमदूसमाए दूसमाए य । इसे रयणप्पा पुढवीए अत्थेगइयाणं नेरइयाणं एकवीसपलि ओवमाइं ठिई प०, छट्टीए पुढवीए अत्थेगइयाणं नेरइयाणं एकवीस सागरोवमाइं ठिई प० । असुरकुमाराणं देवाणं अत्थेगइयाणं एगवीसपलिओवमाई ठिई प०, सोहम्मीसाणेसु कप्पेसु अत्थेगइयाणं देवाणं एक्कवीसं पलिओवमाई ठिई प०, आरणे कप्पे देवाणं उक्कोसेणं एक्कवीसं सागरोवमाई ठिई प०, अच्चुते कप्पे देवाणं जहन्त्रेणं एक्कवीस सागरोवमाइं टिई प० । जे देवा सिरिवच्छं सिरिदामकंडं मल्लं किट्टं चावोन्नतं अरन्नवडिंसगं विमाणं देवत्ताए उववन्ना तेसि णं देवाणं एक्कवीसं सागरोवमाइं ठिई प०, ते णं देवा एक्कवीसाए अद्धमासाणं आणमंति वा पाणमंति वा उस्ससंति वा नीससंति वा, तेसि णं देवा एक्कवीसाए वाससहस्सेहिं आहारट्ठे समुप्पज्जइ संतेगइया भवसिद्धिआ जीवा जे एक्कवीसाए भवग्गहणेहिं सिज्झिस्संति वुज्झिस्संति 4 4 ४९ Page #53 -------------------------------------------------------------------------- ________________ समवायाङ्गसूत्रम्-२१/५१ मुच्चिस्संति परिनिव्वाइस्संति सव्वदुक्खाणमंतं करिस्संति। वृ. अथैकविंशतितमस्थानकं, तत्र चत्वारि सूत्राणि स्थितिसूत्रैविना सुगमानि । नवरंशबलं-कर्बुरचारित्रं यैः क्रियाविशेषैर्भवतितेशबलास्तद्योगात्साधवोऽपि, ते एवंतत्र हस्तकर्म-वेदविकारविशेषं कुर्वन्नुपलक्षणत्वात्कारयन् वा शबलो भवत्येकः १ एवं मैथुनं प्रतिसेवमानोऽतिक्रमादिभिस्त्रिभिःप्रकारैः२ तथा रात्रिभोजनं दिवागृहीतं दिवाभुक्तमित्यादिभिश्चतुर्भिर्भङ्गकैरतिक्रमादिभिश्चभुञ्जानः ३तथाआधाकर्म४ सागारिकः-स्थानदाता तत्पिण्डं ५ औद्देशिकंक्रीतमाहृत्य दीयमानं भुञ्जानः उपलक्षणत्वात्पामिच्चाच्छेद्यानिसृष्टग्रहणमपीह द्रष्टव्यमिति ६, यावत्करणोपात्तपदान्येवमर्थतोऽवगन्तव्यानि, अभीक्ष्णं २ प्रत्याख्यायाशनादि भुआनः७अन्तः षन्नांमासानामेकतो गणादगणमन्य सङ्क्रामन ८ अन्तर्मासस्यत्रीनुदकलेपान कुर्वन, उदकलेपश्चनाभिप्रमाणजलावगाहमिति, ९, अन्तर्मासस्य त्रीणिमायास्थानानि, स्थानमितिभेदः १०। राजपिण्डंभुञ्जानः ११,आकुट्टयाप्राणातिपातं कुर्वन्, उपेत्यपृथिव्यादिकं हिंसन्नित्यर्थः १२, आकुट्टया मृषावादं वदन् १३, अदत्तादानं गृहणन् १४, आकुट्टयैवानन्तर्हितायां पृथिव्यां स्थानं वा नैषेधिकं वा चेतयन् कायोत्सर्गं स्वाध्यायभूमिं वा कुर्वन्नित्यर्थ १५ एवमाकुट्टया सस्निग्धसरजस्कायां पृथिव्यां सचित्तवत्यां शिलायां लेष्टौ वा कोलावासे दारुणि, लोका-धुणाः तेषामावासः १६ अन्यस्मिंश्च तथाप्रकारे सप्राणे सबीजादौ स्थानादि कुर्वन् १७ आकुट्टया मूलकन्दाति भुञ्जानः १८ अन्तः संवत्सरस्यदशोदशलेपान कुर्वन १९ तथाऽन्तः संवत्सरस्य दश मायास्थानानिच २० तथा अभीक्ष्णं-पौनःपुन्येन शीतोदकलक्षणं यद्विकटं-जलं तेन व्यापारितोव्याप्तो यः पाणि-हस्तः स तथा तेनाशनं प्रगृह्य भुञ्जानःशबलः इत्येकविंशतितमः२१ । तथा निवृत्तिबादरस्य-अपूर्वकरणस्याष्टमगुणस्थानवर्त्तिन इत्यर्थः,गंवाक्यालङ्कारे, क्षीणं सप्तकम्-अनन्तानुबन्धिचतुष्टयदर्शनत्रयलक्षणं यस्य स तथा। तस्य मोहनीयस्य कर्मणः एकविंशति कर्मांशा-अप्रत्याख्यानादिकषायद्वादशनोकषायनवकरूपा उत्तरप्रकृतयः सत्कर्म-सत्तावस्थं कर्म प्रज्ञप्तमिति। तथा श्रीवत्सं श्रीदामगण्डमाल्यं कृष्टिंचापोन्नतंआरणावतंसकंचेतिषड्विमाननामानीति समवायः-२१ समाप्तः (समवायः-२२) मू. (५२) बावीसंपरीसहाप० तं०-दिगिंगछापरीसहे पिवासापरीसहे सीतपरीसहे उसिणपरीसहे दंसमसगपरीसंहे अचेलपरीसहे अरइपरीहे इत्थीपरीसहे चरिआपरीसहेनिसीहियापरीसहे सिजापरीसहे अक्कोसपरीसहे वहपरीसहे।जायणा परीसहे अलाम परीसहे रोग परीसहे तणफास परीसहे जल्लपरीसहे सक्कारपुरकार परीसहे पन्ना परीसहे अन्नाण परीसहे दंसण परीसहे । दिट्ठिवायस्सणं बावीसं छिन्नछेयणइयाइंससमयसुत्तपरिवाडीए बावीसं सुत्ताइं अछिन्नछेयणइयाइं आजीवियसुत्तपरिवाडीए बावीसंसुत्ताइंतिकणइयाइंतेरासिअसुत्तपरिवाडीएबावीसं सुत्ताइंचउक्कणइयाइं समयसुत्तपरिवाडीए। Page #54 -------------------------------------------------------------------------- ________________ समवायः - २२ बावीसविहेपोग्गलपरिणामेपतं-कालवन्नपरिणामेनीलवनपरिणामेलोहियवन-परिणामे हालिद्दवनपरिणामे सुकिल्लवनपरिणामे सुभिगंधपरिणामे दुन्भिगंधपरिणामेतित्तरस-परिणामे कडुयरसपरिणामेकसायरसपरिणामे अंबिलरसपरिणामेमहुररसपरिणामेकक्खडफास-परिणामे मउयफासपरिणामे गुरुफासपरिणामेलहुफासपरिणामे सीतफासपरिणामे उसिणफास-परिणामे निद्धफासपरिणामे लुक्खफासपरिणामे अगुरुलहुफासपरिणामे गुरुलहुफासपरिणामे इमीसेणं रयणप्पभाए पुढवीए अत्थेगइयाणं नेरइयाणं बावीसंपलिओवमाइंठिई प०, छट्ठीए पुढवीए उक्कोसेणं बावीसं सागरोवमाईं ठिई प०, अहेसत्तमाए पुढवीए अत्थेगइयाणं नेरइयाणं जहन्नेणं बावीसं सागरोवमाई ठिई प०। . ____ असुरकुमाराणं देवाणं अत्थेगइयाणंबावीसंपलिओवमाइंठिईप० सोहम्मीसाणेसुकप्पेसु अत्थेगइयाणं देवाणं बावीसं पलिओवमाइं ठिई प०॥ जे देवा महियं विसूहियं विमलं पभासं वणमालं अचुतवडिंसगं विमाणं देवत्ताए उववन्ना तेसिणं देवाणं उक्कोसेणं बावीसंसागरोवमाई ठिई प०, तेणं देवाणंबावीसाए अद्धमासएणं आणमंति वा पाणमंति वा उस्ससंति वा नीससंति वा, तेसिणं देवाणं बावीस वाससहस्सेहिं आहारट्टे समुप्पज्जइ। संतेगइया भवसिद्धियाजीवाजे बावीसंभवग्गहणेहिं सिज्झिस्संतिबुझिस्संतिमुच्चिस्संति परिनिव्वाइस्संति सव्वदुक्खाणमंतं करिस्संति । वृ. द्वाविंशतितमंतु स्थानं प्रसिद्धार्थमेव, नवरं सूत्राणि षट् स्थितेराक् । तत्र मार्गाच्यवननिर्जरार्थं परिषह्यन्ते इति परीषहाः, 'दिगिछत्ति बुभुक्षा सैव परीषहो दिगिञ्छापरीषह इति, सहनं चास्य मर्यादानुल्लङ्घनेन, एवमन्यत्रापि १, तथा पिपासा-तृट् २ शीतोष्णे प्रतीते ३-४ तथा दंशाश्च मशकाश्च दंशमशका उभयेऽप्येते चतुरिन्द्रिया महत्त्वा महत्वकृतश्चैषां, विशेषोऽथवा दंशो-दंशनं भक्षणमित्यर्थ, तत्प्रधाना मशका दंशमशकाः, एते चयूकामत्कुणमत्कोटकमक्षिकादीनामुपलक्षणमिति ५ तथा चेलानां-वस्त्राणांबहुधननवीनावदातसुप्रमाणानां सर्वेषां वाऽभावः अचेलत्वमित्यर्थ ६ अरति मानसो विकारः ७ स्त्री प्रतीता ८ 'चर्या' ग्रामादिष्वनियतविहारित्वं ९ 'नैषेधिकी' सोपद्रवेतरा च स्वाध्यायभूमि १० 'शय्या' मनोज्ञाम-नोज्ञवसति संस्तारको वा ११। _ 'आक्रोशो' दुर्वचनं १२ वधो' यष्ट्यादिताडनं १३ ‘याचना' भिक्षणं तथाविधे प्रयोजने मार्गणं वा १४ अलाभरोगौ प्रतीतौ १६ तृणस्पर्श संस्तारकाभावे तृणेषु शयनास्य १७ 'जल्लः' शरीवस्त्रादिमलः १८ सत्कारपुरुस्कारौ च वस्त्रादिपूजनाभ्युत्थानादिसंपादनेन सत्कारेण वा पुरस्करणं-सन्माननं सत्कारपुरस्कारः १९ ज्ञान-सामान्येन मत्यादि क्वचिदज्ञानमिति श्रूयते २० दर्शनं सम्यग्दर्शनं, सहनंचास्य क्रियादिवादिनांविचित्रमतश्रवणेऽपि निश्चलचित्ततया धारणं २१ 'प्रज्ञा' स्वयं विमर्शपूर्वको वस्तुपरिच्छेदो मतिज्ञानविशेषभूत इति २२। टिवादो' द्वादशाङ्गः, सच पच्चधा-परिकर्म १ सूत्र २ पूर्वगत ३ प्रथमानुयोग४ चूलिका ५ भेदात्, तत्र दृष्टिवादस्य द्वितीये प्रस्थाने द्वाविंशति सूत्राणि, तत्र द्रव्यपर्यायनयाद्यर्थसूचनात् सूत्राणि, 'छिन्नच्छेयणइयाइंति इह यो नयः सूत्रं छिन्नं छेदेनेच्छति स छिन्नछेदनयः यथा 'धम्मो मंगलमुक्किट्ठ'मित्यादिश्लोकः सूत्रार्थतः छेदनयस्थितो न द्वितीयादिश्लोकानपेक्षते, इत्येवं यानि Page #55 -------------------------------------------------------------------------- ________________ ५२ समवायाङ्गसूत्रम्-२२/५२ सूत्राणि छिन्नछेदनयवन्ति तानि छिन्नछेदनयिकानि तानि च स्वसमया-जिनमताश्रिता या सूत्राणां परिपाटि-पद्धतिस्तस्यां स्वसमयपरिपाट्यां भवन्ति तया वा भवन्तीति, तथा 'अछिन्नच्छेयणइयाई' ति इह योनयः सूत्रमच्छिन्नं छेदेनेच्छति सोऽच्छिन्नछेदनयो । यथा 'धम्मो मंगलमुक्किट्ठ' मित्यादिश्लोकोऽर्थोतो द्वितीयादिश्लोकमपेक्षमाण इत्येवं यान्यच्छिन्नच्छेदनयवन्ति तान्यछिन्नच्छेदनिकानि ताना चाऽऽजीविकसूत्रपरिपाट्यां-गोशालकमतप्रतिबद्धसूत्रपद्धत्यां तया वा भवन्ति, अक्षररचनाविभागस्थितानप्यर्थतोऽन्योऽन्यं प्रेक्षमाणानि भवन्तीति भावना, तथा 'तिकणइयाइं 'ति नयत्रिकाभिप्रायाच्चिन्त्यन्ते यानि तानि नयत्रिकवन्तीति त्रिकनयिकानीत्युज्यन्ते, ' त्रैराशिकसूत्रपरिपाट्या' इह त्रैराशिका गोशालकमतानुसारिणोऽभिधीयन्ते यस्मात्ते सर्वं त्र्यात्मकमिच्छन्ति, तद्यथा - जीवोऽजीवो जीवाजीवश्चेति, तथा लोकोऽलोको लोकालोकश्चेत्यादि, नयचिन्तायामपि ते त्रिविधनयमिच्छन्ति, तद्यथाद्रव्यास्तिकः पर्यायास्तिकः उभयास्तिकश्चेति, एतदेव नयत्रयमाश्रित्य त्रिकनयिकानीत्युक्तमिति तथा 'चउक्कनइयाई'ति नयचतुष्काभिप्रायात्तैश्चिन्त्यन्ते यानि तानि चतुष्कनिकानि, नयचतुष्कं चैवंनैगमनयो द्विविधः सामान्यग्राही विशेषग्राहीच, तत्र यः सामान्यग्राही स सङग्रहेऽन्तभूतो विशेषग्राही तु व्यवहारे, तदेवं सङ्ग्रहव्यवहारऋजूसूत्राः शब्दादित्रयं चैक एवेति चत्वारो नया इति, 'स्वसमये' त्यादि तथैवेति । तथा पुद्गलानाम-अण्वादीनां परिणामो धर्मः पुद्गलपरिणामः, स च वर्णपच्चकगन्धद्वयरस- पच्चस्पर्शाष्टभेदाद्विंशतिधा, तथा गुरुलघुरगुरुलघु इति भेदद्वयक्षेपाद् द्वाविंशति, तत्र गुरुलघु द्रव्यं यत्तिर्यग्गामि वाटवादि अगुरुलघुर्यत् स्थिरं सिद्धक्षेत्रं घण्टाकारव्यवस्थितज्योतिष्कविमानादीति तथा महितादीनि षड् विमाननामानि । समवायः - २२ समाप्तः समवाय: - २३ मू. (५३) तेवीसं सुयगडज्झयणा प०, तं० - समए वेतालिए उवसग्गपरिन्ना थीपरिन्ना नरयविभत्ती महावीरथुई कुसीलपरिभासिए विरिए धम्मे समाही मग्गे समोसरणे आहत्तहिए गंथे जमईए गाथा पुंडरीए किरियाठाणा आहारपरिन्ना अपञ्चक्खाणकिरिआ अणगारसुयं अद्दइजं नालंदइज्जं । जंबुद्दीवे णं दीवे भारहे वासे इमीसे णं ओसप्पिणीए तेवीसाए जिणाणं सूरुग्गमणमुहुत्तंसि केवलवरनाणदंसणे समुप्पन्ने, जंबुद्दीवे णं दीवे इमीसे णं ओसप्पिणीए तेवीसं तित्थकरा पुव्वभवे एक्कारसंगिणो होत्था तं० -अजित संभव अभिनंदण सुमई जाव पासो वद्धमाणो य, उसभेणं अरहा कोसलिए चोद्दसपुव्वी होत्था, जंबुद्दीवे णं दीवे इमीसे ओसप्पिणीए तेवीसं तित्थंकरा पुव्वभवे मंडलिरायाणो होत्था तं० -अजित संभव अभिनंदन जाव पासो वद्धमाणो य, उसभेणं अरहा कोसलिए पुव्वभवे चक्कवट्टी होत्था । इसे रयणप्पभाए पुढवीए अत्येगइयाणं नेरइयाणं तेवीसं पलिओवमाइं ठिई प०, अहेसत्तमाए णं पुढवीए अत्थेगइयाणं नेरइयाणं तेवीसं सागरोवमाई ठिई प० । Page #56 -------------------------------------------------------------------------- ________________ ५३ समवायः - २३ असुरकुमाराणंदेवाणं अत्थेगइयाणं तेवीसंपलिओवमाइंठिईप, सोहम्मीसाणाणं देवाणं अत्थेगइयाणं तेवीसं पलिओवमाइं ठिई प०, हेट्ठिममज्झिमगेविजाणं देवाणं जहन्नेणं तेवीसं सागरोवमाइं ठिई प, जे देवा हेट्ठिमगेवेजयविमाणेसु देवत्ताए उववन्ना तेसि णं देवाणं उक्कोसेणं तेवीसं सागरोवमाइं ठिई प०। तेणं देवा तेवीसाए अद्धमासाणं आणमंति वा पाणमंति वा ऊससंति वा नीससंति वा, तेसिणं देवाणं तेवीसाए वाससहस्सेहिं आहारट्टे समुप्पज्जइ। संतेगइआ भवसिद्धियाजीवाजेतेवीसाएभवग्गहणेहि सिज्झिस्संतिबुझिस्संतिमुच्चिस्संति परिनिव्वाइस्संति सव्वदुक्खाणमंतं करिस्संति । समवायः-२३ समाप्तः (समवायः-२४ त्रयोविंशतिस्थानकं सुगममेव, नवरं चत्वारि सूत्राणि अर्वाक स्थितिसूत्रेभ्यः, तत्र सूत्र कृताङ्गस्य प्रथमे श्रुतस्कन्धे षोडशाध्ययनानि द्वितीये सप्त, तेषां चान्वर्थस्तदधिगमाधिगम्य इति मू. (५४) चउव्वीसंदेवाहिदेवा पतं-उसभअजितसंभवअभिनंदनसुमइपउमप्पहसुपासचंदप्पहसुविधिसीअलसिजंसवासुपुज्जविमलअणंतधम्मसंतिकुंथुअरमल्लीमुणिसुव्वय नमिनेमीपासवद्धमाणा । चुल्लहिमवंत सिहरीणं वासहरपव्वयाणं जीवाओ चउव्वीसं चउव्वीसं जोयणसहस्साइं नवबत्तीसे जोयणसए एगं अट्ठत्तीसइभागं जोयणस्स किंचविसेसाहिआओ आयामेणं प०। चउवीसं देवठाणा सइंदया प०, सेसा अहमिंदा अनिंदा अपुरोहिआ, उत्तरायणगते णं सूरिए चउवीसंगुलिए पोरिसीछायं निव्वत्तइत्ता णं निअट्टति। गंगासिंधूओणंमहानदीओपवाहे सातिरेगेणंचउवीसंकोसे वित्थारेणं प०, रत्तारत्तवतीओ णं महानदीओ पवाहे सातिरेगे चउवीसं कोसे वित्थारेणं पन्नत्ता। इमीसे णं रयणप्पभाए पुढवीए अत्थे चउवीसं पलिओवमाई अहेसत्तमाए पुढवीए अत्थेगइयाणं नेरइयाणं चउवीसं सागरोवमाइं ठिई प०। असुरकुमाराणं देवाणं अत्थेगइयाणं चउवीसं पलिओवमाई ठिई प०, सोहम्मीसाणे णं देवाणं अत्थेगइयाणं चउवीसं पलिओवमाइं ठिई प०, हेट्ठिमउवरिमगेवेज्जाणं देवाणं जहन्नेणं चउवीसं सागरोवमाइंठिई प०, जे देवा हेट्ठिममज्झिमगेवेञ्जयविमाणेसु देवत्ताए उववन्ना तेसि णं देवाणं उक्कोसेणं चउवीसं सागरोवमाइं ठिई प० । तेणं देवा चउवीसाए अद्धमासाणं आणमंति वा पाणमंति वा उससंति वा नीससंति वा, तेसि णं देवाणं चउवीसाए वाससहस्सेहिं आहारट्टे समुप्पजइ । संतेगइया भवसिद्धिया जीवा जे चउवीसाए भवग्गहणेहिं सिज्झिस्संति बुझिस्संति मुच्चिस्संति परिनिव्वाइस्संति सव्वदुक्खाणमंतं करिस्संति। वृ. चतुर्विशतिस्थानके षट् सूत्राणि स्थितेः प्राक्, सुगमानि च, नवरं देवानाम्-इन्द्रादीनामधिका देवाः पूज्यत्वाद्देवाधिदेवा इति, तथा 'जीवओ'त्ति जम्बूद्वीपलक्षणवृत्तक्षेत्रस्य वर्षाणां Page #57 -------------------------------------------------------------------------- ________________ ५४ समवायाङ्गसूत्रम्-२४/५४ वर्षधराणां ऋज्वी सीमा जीवोच्यते, आरोपितज्याधनुर्जीवाकल्पत्वात्, तयोश्च लघुहिमवच्छिखरिसत्कयोः प्रमाणं २४९३२ अष्टत्रिंशद्भागश्च योजनस्य किचिद्विशेषाधिकः, अत्र गाथा - 119 11 'चउवीस सहस्साई नव य सए जोयणाण बत्तीसे । चुल्लहिमवंतजीवा आयामेणं कलद्धं च ॥ कलार्द्धमिति-एकोनविंशतिभागस्यार्द्ध, तच्चाष्टत्रिंशद्भाग एव भवतीति । चतुर्विंशतिर्देवस्थानानि-देवभेदाः, दश भवनपतीनां, अष्टौ व्यन्तराणां, पञ्च ज्योतिष्कानां, एकं कल्पोपपन्नवैमानिकानां, एवं चतुर्विंशति, सेन्द्राणि चमरेन्द्राद्यधिष्ठितानि शेषाणि च ग्रैवेयकानुत्तरसुरलक्षणानि अहं अहं इत्येवमिन्द्रा येषु तान्यमिन्द्राणि, प्रत्यात्मेन्द्रकाणीत्यर्थः । अत एव अनिन्द्राणि-अविद्यमाननायकानि अपुरोहितानि - अविद्यमानशान्तिकर्मकारीणि, उपलक्षणपरत्वादस्याविद्यमानसेवकजनानीति, तथोत्तरायणगतः सर्वाभ्यन्तरमण्डलप्रविष्टः सूर्यकर्कसङक्रान्तिदिन इत्यर्थः । चतुर्विंशत्यङ्गुलिकां पौरुष्यां प्रहरे भवा छाया पौरुषीया तां छाया हस्तप्रमाणशङ्कोरिति गम्यते, 'निर्वर्त्य' कृत्वा णं वाक्यालङ्कारे 'निवर्तते' सर्वाभ्यन्तरमण्डलात् द्वितीयमण्डलमागच्छति, आह च-'आसाढमासे दुपये' त्यादि । ‘पहव' इति यतः स्थानान्नदी प्रवहति - वोढुं प्रवर्त्तते, स च पद्मदात्तोरणेन निर्गम इह सम्भाव्यते, न पुनर्योऽन्यत्र प्रवहशब्देन मकरमुखप्रणालनिर्गमः प्रपातकुण्डनिर्गमो वा विवक्षितः, तत्र हि जंबूद्वीपप्रज्ञप्तयामिह च पञ्चविंशतिक्रोशप्रमाणा गङ्गादिनद्यो विस्तारतोऽभिहिताः । समवायः - २४ समाप्तः समवाय: - २५ मू. (५५) पुरिमपच्छिमगाणं तित्थगरणं पंचजामस्स पणवीसं भावणाओ पन्नत्ता, तं०ईरिआसमिई मणगुत्ती वयगुत्ती आलोयभायणभोयणं आदानमंडमत्तनिक्खेवणासमिई ५ अणुवीतिभासणया कोहविवेगे लोभविवेगे भयविवेगे हासविवेगे ५ उग्गहअणुन्नवणया उग्गहसीमजाणणया सयमेव उग्गहं अणुगिण्हणया साहम्मियउग्गहं अणुन्नविय परिभुंजणया साहारणभत्तपाणं अणुन्नविय पडिभुंजणया ५ इत्थीपसुपंडगसंसत्तगसयणासणवज्जणया इत्थीकहविवज्जणया इत्थीणं इंदियाणमालोयणवज्जणया पुव्वरयपुव्वकीलिआणं अणणुसरणया पणीताहारविवज्रणया ५ सोइंदियरागोवरई चक्खिदियरागोवरई धाणिदियरागोवरई जिब्भिदियरागोवरई फासिंदियरागोवरई ५ । मल्ली णं अरहा पणवीसं धणु उहुं उच्चत्तेणं होत्था, सव्वेवि दीहवेयङ्कपव्वया पणवीसं जोयणाणि उडुं उच्चत्तेणं प० पणवीसं पणवीसं गाऊआणि उव्विद्धेणं प०, दोच्चाए णं पुढवीए पणवीसं निरयावाससयसहस्सा प०। आयारस्स णं भगवओ सचूलिआयस्स पणवीसं अज्झयणा प० तं० । वृ. पञ्चविंशतिस्थानकमपि सुबोधं, नवरमिह स्थितेरर्वाग्नव सूत्राणि, तत्र “पंचजामस्सत्ति पच्चानां यामानां महाव्रतानां समाहारः पच्चयामं तस्य 'भावणाओ 'त्ति प्राणातिपातादि Page #58 -------------------------------------------------------------------------- ________________ समवायः - - २५ ५५ निवृत्तिलक्षणमहाव्रतसंरक्षणाय भाव्यन्ते इति भावनास्ताश्च प्रतिमहाव्रतं पञ्च पञ्चेति, तत्रेर्यासमित्याद्याः पच्च प्रथमस्य महाव्रतस्य, तत्रालोकभाजनभोजनं - आलोकनपूर्वं भाजने पात्रे भोजनंभक्तादेरभ्यवहरणम्, अनालोक्यभाजनभोजने हि प्राणिहिंसा सम्भवतीति तथा अनुविचिन्त्यभाषणतादिका द्वितीयस्य, तत्र विवेकः परित्यागः, तथा अवग्रहानुज्ञापनादिकास्तृतीयस्य तत्रावग्रहानुज्ञापना १ तत्र चानुज्ञाते सीमापरिज्ञानं २ ज्ञातायं च सीमायां स्वयमेव 'उग्गहण' मिति अवग्रहस्यानुग्रहणता पश्चात्स्वीकरणमवस्थानमित्यर्थः ३, साधर्मिकाणां गीतार्थसमुदायविहारिणां संविग्नामवग्रहो मासादिकालमानतः पच्चक्रोशादिक्षेत्ररूपः साधर्मिकावग्रहस्तं तानेवानुज्ञाप्य तस्यैव परिभोजनता अवस्थानं साधर्मिकाणां क्षेत्रं वसतौ वा तैरनुज्ञाते एव वस्तव्यमिति भावः ४, साधारणं सामान्यं यद्भक्तादि तदनुज्ञाप्याचार्यादिकं तस्य परिभोजनं चेति ५ । तथा स्त्र्यादिसंसक्त शयनादिवर्जनादिकाश्चतुर्थस्य, प्रणीताहारः अतिस्नेहवानिति, तथा श्रोत्रेन्द्रियरागोपरत्यादिकाः पच्चमस्य, अयमभिप्रायो-यो यत्र सजति यस्य तत्परिग्रह इति, ततश्च शब्दादौ रागं कुर्वता ते परिगृहीता भवन्तीति परिग्रहविरतिर्विराधिता भवति, अन्यथा त्वाराधितेति, वाचनान्तरे आवश्यकानुसारेण दृश्यन्ते । मू. (५६) यू. (५७) सत्थपरिन्ना लोगविजओ सीओसणीअ सम्मत्तं । आवंति धुयविमोह उवहाणसुयं महपरिन्ना ।। पिंडेसण सिजिरिआ भासज्झयणा य वत्थ पाएसा । उग्गहडिमा सत्तिक्कसत्तया विमुत्ती ॥ निसीहज्झयणं पणवीसइमं । पू. (५८) मू. (५९) मिच्छादिट्ठिविगलिंदिए णं अपजत्तए णं संकिलिट्ठपरिणामे नामस्स कम्मस्स पणवीसं उत्तरपयडीओ निबंधति - तिरियगतिनामं विगलिंदियजातिनां ओरालिअसरीरनामं तेअगसरीरणामं कम्मणसरीरनामं हुंडगसंठाणनामं ओरालिअसरीरंगगोवंगणामं छेवट्टसंघयणनामं वन्ननामं गंधनामं रसणामं फासनामं तिरिआणुपुव्विनामं अगुरुलहनामं उवधायनामं तसनामं बादरणामं अपज्जत्तयणामं पत्तेयसरीरनामं अथिरनामं असुभनामं दुभगनामं अनादेज्जनामं असजोकित्तिनामं निम्माणनामं २५ । गंगासिंधुओ णं महानदीओ पणवीसं गाऊयाणि पुहुत्तेणं दुहो धडमुहपवित्तिएगं मुत्तावलिहारसंठिएणं पतातेणं पडंति, रत्तारत्तवईओ णं महानदीओ पणवीसं गाऊयाणि पुहुत्तेणं मकरमुहपवित्तिएणं मुत्तावलिहारसंठिएणं पवातेण पडंति । लोगबिंदुसारस्स णं पुव्वस्स पणवीसं वत्थू प० । इमीसे णं रयणप्पभाए पुढवीए अत्थेगइयाणं नेरइयाणं पणवीसं पलिओवमाइं ठिई प०, असत्तमा पुढवीए अत्थेगइ आणं नेरइयाणं पणवीसं सागरोवमाइं ठिई प० । असुरकुमाराणं देवाणं अत्थेगइयाणं पणवीसं पलिओवमाई ठिई प०, सोहम्मासाणे णं देवाणं अत्थेगइआणं पणवीस पलिओवमाई ठिई प०, मज्झिमहेट्ठिमगेवेजाणं देवाणं जहनेणं पणवीसं सागरोवमाई ठिई प० । जे देवा हेडिमउवरिमवेज्जगविमाणेसु देवत्ताए उववन्ना तेसि णं देवाणं उक्कोसेणं पणवीसं Page #59 -------------------------------------------------------------------------- ________________ समवायाङ्गसूत्रम्-२५/५९ सागरोवमाइंठिई प०, ते णं देवा पणवीसाए अद्धमासेहिं आणमंति वा पाणमंति वा उस्ससंति वा नीस्ससंति वा, तेसिणं देवाणं पणवीसं वाससहस्सेहिं आहारट्टे समुप्पजइ । ____ संतेगइया भवसिद्धिया जीवा जे पणवीसाए भवग्गहणेहिं सिन्झिस्संति बुझिस्संति मुच्चिस्संति परिनिव्वाइस्संति सव्वदुक्खाणमंतं करिस्संति ॥ वृ तथा 'मिच्छदिट्ठी त्याति, मिथ्याद्दष्टिरेव तिर्यग्गत्यादिकाः कर्मप्रकृतीबंन्धाति न सम्यगष्टि, तासां मिथ्यात्वप्रत्ययत्वादितिमिथ्याष्टिग्रहणं, विकलेन्द्रियो-द्वित्रिचतुरिन्द्रियाणामन्यतमः,णमित्यलङ्कारे,पर्याप्तोऽन्याअपि बन्धातीत्यपर्याप्तग्रहणं, अपर्याप्तक एव ह्येताअप्रशस्ताः परिवर्तमानिका बन्धाति, सोऽप्येताः सङिक्लष्टपरिणामो बन्धातीतिसङिक्लष्टपरिणाम इत्युक्तम्, अयमपि द्वीन्द्रियाद्यपर्याप्तकप्रयोग्यंबन्धाति, तत्र 'विगलिंदियजाइनाम'ति कदाचित्द्वीन्द्रियजात्या सह पञ्चविंशति कदाचिद्वीन्द्रियजात्या एवमितरथाऽपीति। _ 'गंगा' इत्यादि पञ्चविंशतिगव्यूतानि पृथुत्वेन यःप्रपातस्तेनेतिशेषः, 'दुहओ'त्तिद्वयोर्दिशोः पूर्वतोगङ्गा अपरतः सिन्धुरित्यर्थः,पद्मदाद्विनिर्गते पञ्च २ योजनशतानि पर्वतोपरि गत्वादक्षिणाभिमुखेप्रवृत्ते घडमुहपवित्तिएणं ति घटमुखादिवपञ्चविंशतिक्रोशपृथुलजिबिकात्मकरमुखप्रणालात्प्रवृत्तेन मुक्तावलीनांमुक्तासरीणांयोहारस्तत्संस्थितेन प्रपातेन-प्रपतज्जलसंतातेन योजनशतोच्छ्रितस्य हिमवतोऽधोवर्तिनोः स्वकीययोः प्रपातकुण्डयोः प्रपततः, एवं रक्तारक्तवत्यौ, नवरं शिखरिवर्षधरोपरिप्रतिष्ठितपुण्डरीकहदाप्रपतत इति । तथा लोकबिन्दुसार-चतुर्दशपूर्वमिति । समवायः-२५ समाप्तः मुनि दीपरल सागरेण संशोधिता सम्पादिता अभयदेवसूरि विरचिता समवायाङ्गे पञ्चविंशतितमसमवाय टीका परिसमाप्ता। (समवायः-२६) मू. (६०) छव्वीसंदसाकप्पववहाराणं उद्देसणकाला प० तं०-दस दसाणंछ कप्पस्स दस ववहारस्स। अभवसिद्धियाणं जीवाणं मोहणिज्जस्स कम्मस्स छव्वीसं कम्मंसा संतकम्मा प० तं० - मिच्छत्तमोहणिज्जं सोलसकषाया इत्थीवेदे पुरिसवेदे नपुंसकवेदे हासंअरति रति भयं सोगंदुगुंछा इमीसे णं रयणप्पभाए पुढवीए अत्थेगइयाणं नेरइयाणं छव्वीसं पलिओवमाइं ठिई प० अहेसत्तमाए पुढवीए अत्थेगइयाणं नेरइयाणं छव्वीसं सागरोवमाईठिई प०। असुरकुमाराणं देवाणं अत्थेगइयाणं छव्वीसं पलिओवमाइं ठिई प०, सोहम्मीसाणे णं देवाणं अत्थेगइणाणं छव्वीसं पलिओवमाइंठिईप०, मज्झिममज्झिमगेवेजयाणं देवाणंजहन्नेणं छव्वीसं सागरोवमाइंठिई प०। जेदेवा मज्झिमहेडिमगेवेजयविमाणेसुदेवत्ताए उववन्ना तेसिणं देवाणं उक्कोसेणंछव्वीसं सागरोवमाइंठिई प०, ते णं देवा छव्वीसाए अद्धमासेहिं आणमंति वा पाणमंति वा ऊससंति वा नीससंति वा, तेसिणं देवाणं छव्वीसं वाससहस्सेहिं आहारढे समुप्पञ्जइ । Page #60 -------------------------------------------------------------------------- ________________ समवायः - २६ संतेगइया भवसिद्धिया जीवा जे छव्वीसेहिं भवग्गहणेहिं सिज्झिस्संति बुज्झिस्संति मुच्चिस्संति परिनिव्वाइस्संति सव्वदुक्खाणमंतं करिस्संति । बृ. षड्विंशतिस्थानकं व्यक्तमेव, नवरं उद्देशनकाला यत्र श्रुतस्कन्धेऽध्ययने च यावन्त्यध्ययनान्युद्देशका वा तत्र तावन्त एव उद्देशनकाला उद्देशावसराः श्रुतोपचाररूपा इति, तथा अभव्यानां त्रिपुञ्जीकरणाभावेन सम्यकत्वमिश्ररूपं प्रकृतिद्वयं सत्तायां न भवतीति षड्विंशतिसत्कर्मांशा भवन्तीति । ५७ समवायः - २६ समाप्तः समवायः-२७ मू. (६१) सत्तावीसं अनगारगुणा प तं - पाणाइवायाओ वेरमणं मुसावायाओ वेरमणं. अदिन्नादाणाओ वेरमणं मेहुणाओ वेरमणं परिग्गहाओ वेरमणं सोइंदियनिग्गहे चक्खिदियनिग्गहे धाणिंदियनिग्गहे जिब्भिदियनिग्गहे फासिंदियनिग्गहे कोहविवेगे मानविवेगे मायाविवेगे लोभविवेगे भावसच्चे करणसच्चे खमा विरगया मणसमाहरणया वयसमाहरणया कायसमाहरणया नाणसंपन्नया दंसणसंपन्नया चरित्तसंपन्नया वेयणअहियासणया मारणंतिय अहियासणया । जंबुद्दीवे दीवे अभिइवजेहिं सत्तावीसाए नक्खत्तेहिं संववहारे वट्टति, एगमेगे णं नक्खत्तमासे सत्तावीसाहिं राइंदियाहिं राइदियग्गेणं प० । सोहम्मीसाणेसु कप्पेसु विमाणपुढवी सत्तावीसं जोयणसयाइं बाहल्लेणं प० । वेयगसम्मत्तबन्धोवरयस्स णं मोहणिज्जस्सकम्मस्ससत्तावीसं उत्तरपगडीओ संत कम्मंसा प० । सावणसुद्धसत्तमीसुं णं सूरिए सत्तावीसंगुलियं पोरिसिच्छायं निव्वत्तइत्ता णं दिवसखेतं नियट्टेमाणे रयणिखेत्तं अमिनिवट्टमाणे चारं चरइ । इमीसे णं रयणप्पभाए पुढवीए अत्थेगइयाणं नेरइयाणं सत्तावीसं पलिओवमाइं ठिई प०, अहेसत्तमाए पुढवीए अत्येगइयाणं नेरइयाणं सत्तावीसं सागरोवमाई टिई प० । . असुरकुमाराणं देवाण अत्थेगइयाणं सत्तावीसं पलिओवमाई ठिई प०, सोहम्मीसाणेसु कप्पे अत्थेगइयाणं देवाणं सत्तावीसं पलिओवमाई ठिई प०, मज्झिमउवरिमगेवज्जयाणं देवाणं जहन्नेणं सत्तावीसं सागरोवमाइं टिईप, जे देवा मज्झिमगेवेज्जयविमाणेसु देवत्ताए उववन्ना तेसि णं देवाणं उक्कोसेणं सत्तावीसं सागरोवमाइं ठिई प० । ते णं देवा सत्तावीसाए अद्धमासेहिं आणमंति वा पाणमंति वा उस्ससंति वा नीससंति वा, तेसिणं देवाणं सत्तावीस वाससहस्सेहिं आहारट्टे समुप्पज्जइ । संतेगइया भवसिद्धिया जीवा जे सत्तावीसाए भवग्गहणेहिं सिज्झिस्संति बुज्झिस्संति मुच्चिस्संति परिनिव्वाइस्संति सव्वदुक्खाणमंतं करिस्संति । वृ. सप्तविंशतिस्थानमपि व्यक्तमेव केवलं षट् सूत्राणि स्थितेरर्वाक्, तत्र अनगाराणांसाधूनां गुणाः- चारित्रविशेषरूपाः अनगारगुणाः, तत्र महाव्रतानि पञ्च्चेन्द्रियनिग्रहाश्च पच्च क्रोधादिविवेकाश्चत्वारः सत्यानि त्रीणि, तत्र भावसत्यं शुद्धान्तरात्मता करणसत्यं यत्प्रतिलेखनाक्रियां Page #61 -------------------------------------------------------------------------- ________________ ५८ समवायाङ्गसूत्रम्-२७/६१ यथोक्तांसम्यगुपयुक्तः कुरुते योगसत्यं-योगानां-मनःप्रभृतीनामवितथत्वं१७क्षमा-अनभिव्यक्तक्रोधमानस्वरूपस्य द्वेषसज्ञितस्याप्रीतिमात्रस्याभावः, अथवाक्रोधमानयोरुदयनिरोधः,क्रोधमानविवेकशब्दाभ्यां तदुदयप्राप्तयोस्तयोनिरोधः प्रागेवाभिहित इति न पुनरुक्तताऽपीति १८ विरागताअभिष्वङ्गमात्रस्याभावः, अथवा मायालोभयोरनुदयो, मायालोभविवेकशब्दाभ्यां तूदयप्राप्तयोस्तयोर्निरोधःप्रागभिहितइतीहापिनपुनरुक्ततेति १९, मनोवाक्कायानांसमाहरणता, पाठान्तरतः समन्वाहरणता-अकुशलानां निरोधायः २२ ज्ञानादिसम्पन्नतास्तिः२५ वेदनातिसहनता शीताधतिसहनं २६ मारणान्तिकातिसहनताक्याणमित्रबुध्या मारणान्तिकोपर्गसहनमिति २७ __तथा जम्बूद्वीपे न घातकीखण्डादौ अभिजिद्वर्जे सप्तविंशत्या नक्षत्रैर्व्यवहारः प्रवर्तते, अभिजिन्नक्षत्रस्योत्तराषाढचतुर्थपादानुप्रवेशनादिति, तथा मासो नक्षत्रचन्द्राभिवर्द्धितऋत्वादित्यमासभेदात्पञ्चविधोऽन्यत्रोक्तः, तत्र नक्षत्रमासः-चन्द्रस्य नक्षत्रमण्डलभोगकाललक्षणः सप्तविंशति रात्रिन्दिवानि-अहोरात्राणि रात्रिन्दिवाणेति-अहोरात्रपरिमाणापेक्षयेदंपरिमाणं नतु सर्वथा, तस्याधिकत्वाद्, आधिक्चाहोरात्रसप्तषष्टिभागानामेकविंशत्येति, “विमाणपुढवी"त्ति विमानानां पृथिवी-भूमिका, तथा वेदकसम्यक्त्वबन्धः-क्षायोपशमिकसम्यक्त्वहेतभूतशुद्धदलितपुञ्जरूपा दर्शनमोहनीयप्रकृतिस्तस्य ‘उवरओ'त्ति प्राकृत्वादुद्वलको-वियोजकोजन्तः तस्य मोहनीयकर्ममोऽष्टाविंशतिविधस्यमध्ये सप्तविंशतिरुत्तरप्रकृतयः सत्कर्मांशाः सत्तायामित्यर्थः। एकस्योद्वलितत्वादिति, तया श्रावणमासस्य शुद्धसप्तम्यां सूर्य सप्तविंशत्यङ्गुलिकां हस्तप्रमाणशङ्कोरिति गम्यते पौरुषीं छायां निवर्त्य दिवसक्षेत्रं-रविकरप्रकाशमाकाशं निरर्द्धयन्प्रकाशहान्या हानि नयन् रजनीक्षेत्रम्-अन्धकाराक्रान्तमाकाशमभिवर्द्धयन्-प्रकाशहान्या वृद्धिं नयन् चारं चरति-व्योमण्डले भ्रमणं करोति, अयमत्र भावार्थः-इह किल स्थूलन्यायमाश्रित्य आषाढ्यांचतुर्विशत्यङ्गुलप्रमाणापौरुषीच्छाया भवति, दिनसप्तके सातिरेकंछायाऽङ्गुलं वर्द्धते, ततश्च श्रावणशुद्धसप्तम्यामङ्गुलत्रयंवर्द्धते, सातिरेकैकाविंशतितमदिनत्वात्तस्याः, तदेवमाषाढ्याः सत्कैरङ्गुलैः सह सप्तविंशतिरङ्गुलानि भवन्ति, निश्चयतस्तुकर्कसङ्क्रान्तेरारभ्ययत्सातिरेकैकविंशतितमं दिनं तत्रोक्तरूपा पौरुषीच्छाया भवति । समवायः-२७ समाप्तः (समवायः-२८) मू. (६२) अट्ठावीसविहे आयारपकप्पे प०२०-मासिआ आरोवणा सपंचराइमासिया आरोवणा सदसराइमासिआ आरोवणा एवं चेव दोमासिआ आरोवणा सपंचराईदोमासिया आरोवणा एवं तिमासिआआरोवणा चउमासिया आरोवणा उवधाइया आरोवणा अणुवधाइया आरोवणा कसिणाआरोवणा अकसिणाआरोवणा एतावताआयारपकप्पे एतावताव आयरियव्वे भवसिद्धियाणंजीवाणं अत्थेगइयाणं मोहणिज्जस्स कम्मस्स अट्ठावीसं कम्मंसा संतकम्मा प०२०-सम्मत्तवेअणिजं मिच्छत्तवेयणिजं सम्ममिच्छत्तवेयणिजंसोलस कसाया नवणोकसाया आभिनिबोहियणाणे अट्ठावीसइविहे प० तं० सोइंदियअत्थावग्गहे चक्खिदियअत्थावग्गहे धाणिंदियअत्थावग्गहे जिंभिदियअत्थावग्गहे फासिंदियअत्थावग्गहे नोइंदियअत्थावग्गहे Page #62 -------------------------------------------------------------------------- ________________ समवायः-२८ ५९ सोइंदियवंजणोग्गहे धाणिंदियवंजणोग्गहे जिब्भिदियवंजणोग्गहे फासिंदियवंजणोग्गहे सोर्तिदियईहा चक्खिदियईहाधाणिंदियईहा जिन्भिदियईहा फासिंदियईहा नोइंदियईहा सोतिंदियावाए चक्खिदियावाएधाणिदियावाए जिभिदियावाए फासिंदियावाए नोइंदियावाएसोइंदिअधारणा चक्खिदियधारणा धाणिदियधारणा जिभिदियधारणा फासिंदियधारणा नोइंदियधारणा। ईसाणेणंकप्पे अट्ठावीसंविमाणावाससयसहस्साप, जीवेणं देवगइम्मिबंधमाणे नामस्स कम्मस्सअट्ठावीसं उत्तरपगडीओनिबंधति, तं-देवगतिनामपंचिंदियजातिनामंवेउब्वियसरीरनामं तेयगसरीरनामंकम्मणसरीरनामं समचउरंससंठाणणामंवेउब्वियसरीरंगोवंगनामंवननामंगंधनामं रसनामं फासनामं देवानुपुवम्विनामं अगुरुलहुनाम उवधायनाम पराधायामं उस्सासनामं पसत्थविहायोगइणामंतसनामं बायरणामं पजत्तनामं पत्तेयसरीरनामं थिराथिराणं सुभासुभाणं आएजाणाएजाणंदोण्हं अन्नयरंएगेनामंनिबंधइजसोकित्तिनामंनिम्माणनामं, एवं चेवनेरइआवि, नाणत्तं अप्पसत्थविहायोगइणां हुंडगसंठाणणामं अथिरनामं दुब्भगनामं असुभनामंदुस्सरनामं अणादिज्जनामं अजसोकित्तीणामं निम्माणनामं । इमीसे णं रयणप्पभाए पुढवीए अत्थेगइयाणं नेरइयाणं अट्ठावीसं पलिओवमाइं ठिई प०, अहे सत्तमाए पुढवीए अत्थेगइयाणं नेरइयाणं अट्ठावीसं सागरोवमाइं ठिई प०। असुरकुमाराणं देवाणं अत्थेगइयाणं अट्ठावीसं पलिओवमाइं ठिई प०, सोहम्मीसाणेसु कप्पेसु देवाणं अत्थेगइयाणं अट्ठावीसंपलिओवमाइंठिई प०, उवरिमहेट्ठिमगेवेजयाणं देवाणं जहन्नेणं अट्ठावीसं सागरोवमाइं ठिई प०, जे देवा मज्झिमउवरिमगेवेजएसु विमाणेसु देवत्ताए उववन्ना तेसिणं देवाणं उक्कोसेणं अट्ठावीसं सागरोवमाइं ठिई प०।। तेणं देवा अट्ठावीसाए अद्धमासेहिं आणमंतिवा पाणमंति वा ऊससंति वा नीससंति वा, तेसिणं देवाणं अट्ठावीसाए वाससहस्सेहिं आहारट्टे समुप्पजइ । संतेगइया भवसिद्धिया जीवाजे अट्ठावीसाएभवग्गहणेहिं सिन्झिस्संति बुन्झिस्संति मुच्चिस्संति परिनिव्वाइस्संति सव्वदुक्खाणमंतं करिस्संति। वृ.अष्टाविंशतिस्थानकमपि व्यक्तं, नवरमिह पच्च स्थितेः प्राक् सूत्राणि, तत्र आचार:प्रथमाङ्गं तस्य प्रकल्पः-अध्ययनविशेषो निशीथमित्यपराभिधानं आचारस्य वा-साध्वाचारस्य ज्ञानादिविषयस्य प्रकल्पो-व्यवस्थापनमित्याचारप्रकल्पः, तत्र क्वचिद्ज्ञानाद्याचारविषये अपराधमापन्नस्य कस्यचित् प्रायश्चित्तं दत्तं, पुनरन्यमपराधविशेषमापनस्ततस्तत्रैव प्राक्तने प्रायश्चित्ते मासवहनयोग्यं मासिकं प्रायश्चित्तमारोपितमित्येवं मासिक्यारोपणा भवति, तथा पञ्चरात्रिकशुद्धियोग्यमासिकशुद्धियोग्यंचापराधद्वयमापन्नस्ततः पूर्वदत्ते प्रायश्चित्ते सपच्चरात्रिमासिकप्रायश्चित्तारोपणात्पञ्चरात्रमासिक्यारोपणा भवति, एवं मासिक्यारोपणाः षट् ६ एवं द्विमासिक्यः ६ त्रिमासिक्यः ६ चतुर्मासिक्योऽपि ६ चतुर्विशतिरारोपणाः, तथा सार्द्धदिनद्वयस्य पक्षस्य चोपधातनेन लघूनां मासादीनां प्राचीनप्रायश्चित्ते आरोपणा उपघातिकारोपणा, यदाह - “अद्धेण छिन्नसेसं पुव्वद्धेणं तु संजुयं काउं। देज्जा यलहुयदानं गुरुदानं तत्तियं चेव ।। यथा-मासार्द्ध १५ पञ्चविंशतिकार्द्धं च सार्द्धद्वादश सर्वमीलने सार्द्धसप्तविंशतिरिति Page #63 -------------------------------------------------------------------------- ________________ ६० समवायाङ्गसूत्रम्-२८/६२ लघुमासः, तथा मासद्वयार्द्ध मासो मासिकस्यार्द्ध पक्ष उभयमीलने सार्हो मास इति लघुद्विमासिकं २५ तथा तेषामेव सार्द्धदिनद्वयाद्यनुद्धातनेन गुरूणामारोपणाअनुद्धातिकारोपणा २६, तथा यवतोऽपराधानापन्नस्तावतीनांतच्छुद्धीनामारोपणा कृत्स्नारोपणा २७तथा बहूनपरधानापन्नस्य षण्मासान्तं तप इतिकृत्वा षण्मासाधिकं तपः कर्म तेष्वेवान्तर्भाव शेषमारोप्यते यत्र सा अकृतनारोपणेत्यष्टाविंशतिः २८ । एतच्च सम्यग निशीथविंशतितमद्देशकादवगम्यम, अत्रैव निगमनमाह-एतावांस्तावदा- चारप्रकल्पः, इह स्थानके आरोपणामाश्रित्य विवक्षितोऽन्यथा तद्वयतिरेकेणापितस्योद्घातिकानु-द्घातिकरूपस्य भावात्,अथवैतावानेवायं तावदाचारप्रकल्पः, शेषस्यात्रैवान्तर्भावात, तथा एतावत्तावदाचरितव्यमित्यपि। तथैव देवगतिसूत्रे स्थिरास्थिरयोः शुभाशुभयोरादेयानादेययोश्च परस्परं विरोधित्वेनैकदा बन्धाभावादन्यदन्यतरबध्नातीत्युक्तं, तत्र चैकशब्दग्रहणं भाषामात्र एवावसेयमिति । नारकसूत्रे विंशतिस्ता एव प्रकृतयोऽष्टानांतुस्थाने अष्टावन्या बन्धाति, एतदेवाह-एवं चेवे'त्यादि, नानात्वं-विशेषः । समवायः-२८ समाप्तः (समवायः-२९) मू. (६३) एगूणतीसइविहे पावसुयपसंगेणं प० तं० -भोमे उप्पाए सुमिणे अंतरिक्खे अंगेसरणेवंजणेलखणे, भोमे तिविहे प० तं०-सुत्तेवित्ती वत्तिए, एवं एकेक्वंतिविहं, विकहाणुजोगे विजाणुजोगे मंताणुजोगे जोगाणुजोगे अन्नतिथियपवत्ताणुजोगे। आसाढे णं मासे एगूणतीसराइंदिआईराइदियग्गेणं प०, भद्दवएणं मासे कत्तिएणंमासे पोसेणंमासे फग्गुणेणं मासेवइसाहेणंमासे, चंददिणेणंएगूणतीसंमुहुत्ते सातिरेगेमुहत्तग्गेणंप० जीवेणं पसत्थज्झवसाणजुत्ते भविए सम्मदिट्ठी तित्थकरनामसहिआओ नामस्स नियमा एगूणतीसं उत्तरपगडीओ निबंधित्ता वेमाणिएसु देवेसु देवत्ताए उववज्जइ।। __इमीसे णं रयणप्पभाए पुढवीए अत्थेगइयाणं नेरइयाणं एगूणतीसं पलिओवमाइं ठिई प०, अहे सत्तमाए पुढवीए अत्यंगइयाणं नेरइयाणंएगणीसंसागरोवमाइंठिई प०, असुरकुमाराणं देवाणं अत्थेगइयाणं एगूणतीसं पलिओवमाई ठिई प०। __सोहम्मीसाणेसु कप्पेसु देवाणं अत्थेगइयाणं एगूणतीसं पलिओवमाइं ठिई प, उवरिममज्झिमगेवेज्जयाणं देवाणं जहन्नेणं एगूणतसं सागरोवमाइ ठिई प०, जे देवा उवरिमहेट्ठिमगेवेजयविमाणेसु देवत्ताए उववन्ना तेसिणं देवाणं उक्कोसेणं एगूणतीसं सागरोवमाइं ठिई प०। तेणं देवा एगूणतीसाए अद्धमासेहिं आणमंति वा पाणमंति वा ऊससंति वा नीससंति वा तेसिणं देवाणं एगूणतीसं वाससहस्सेहिं आहारट्टे समुप्पज्जइ। संतेगइया भवसिद्धिजीवाजे एगूणतीसभवग्गहणेहिं सिन्झिस्संति बुझिस्संतिमुच्चिस्संति परिनिव्वाइस्संति सव्वदुक्खाणमंतं करिस्संति ।। वृ. एकोनत्रिशत्तमस्थानकमपि व्यक्तमेव, नवरंनवेह सूत्राणि स्थितेः प्राक्, तत्र पापोपादानानि श्रुतानि पापश्रुतानि तेषां प्रसङ्गः-तथाऽऽसेवनारूपः पापश्रुतप्रसङ्गः, स च पापश्रुता Page #64 -------------------------------------------------------------------------- ________________ समवायः - २९ नामेकोनत्रिंशद्विघत्वात् तद्विध उक्तः, पापश्रुतविषयतया पापश्रुतान्येवोच्यन्ते । अत एवाह- 'भोमे' त्यादि, तत्र भौमं भूमिविकारफलाभिधानप्रधानं निमित्तशास्त्रं, तथा 'उत्पातं ' सहजरुधिरवृष्ट्यादिलक्षणोत्पातफलनिरूपकं निमित्तशास्त्रं, एवं स्वप्नं-स्वप्नफलाविर्भावकं, ‘अन्तरिक्षम्’ आकाशप्रभवग्रहयुद्धभेदादिभावफलनिवेदकं अङ्गशरीरावयवप्रमाणस्पन्दितादिविकारफलोद्भावकं 'स्वरं' जीवाजीवादिकाश्रितस्वस्वरूपफलाभिधायकं व्यञ्जनंमषादिव्यञ्जनफलोपदर्शकं लक्षणं- लाञ्छनाद्यनेकविधलक्षणव्युत्पादकमित्यष्ौ, एतान्येव सूत्रवृत्तिवार्त्तिकभेदाच्चतुर्विंशति, तत्राङ्गवर्जितानामन्येषां सूत्रं सहप्रमाणं वृत्तिर्लक्षप्रमाणा वार्त्तिकंवृत्तेव्याखयानरूपं कोटिप्रमाणं, अङ्गस्य तु सूत्रं लक्षं वृत्ति कोटी वार्त्तिकमपरिमितमिति, तथा विकथानुयोगः-अर्थकामोपायप्रतिपादनपराणि कामन्दकवात्स्यायनादीनि भारतादीनि वा शास्त्राणि . २५ तथा विद्यानुयोगो - रोहिणीप्रभृतिविद्यासाधनाभिधायकानि शास्त्राणि २६ मन्त्रानुयोगश्चेटकाहिमन्त्रसाधनोपायशस्त्राणि २७ योगानुयोगो-वशीकरणादियोगाभिधायकानि हरमेखलादिशास्त्राणि २८ अन्यतीर्थिकेभ्यः - कपिलादिभ्यः सकाशाद्यः प्रवृत्तः स्वकीयाचारवस्तुतत्त्वानामनुयोगो-विचारः तत्पुरस्करणार्थ शास्त्रसन्दर्भ इत्यर्थ सोऽन्यतीर्थिकप्रवृत्तानुयोग इति २९ । ६१ तथाऽऽषाढादय एकान्तरिता षण्मासा एकोनत्रिंशद्रात्रिंदिवा इति-रात्रिदावसपरिमाणेन भवन्ति स्थूलन्यायेन, कृष्णे पक्षे प्रत्येकं रात्रिन्दिवस्यैकस्य क्षयाद्, आह च. "आसाढबहुलपक्खे भद्दवए कत्तिए य पोसे य । L 119 11 फग्गुणवइसाहेसु व बोद्धव्वा ओमरत्ताओ" ॥ इयमत्र भावना-चन्द्रमासो हि एकोनत्रिंशद्दिनानि दिनस्य च द्विषष्टिभागानां द्वात्रिंशत्, ऋतुमासश्चत्रिंशदेव दिनानि भवन्तीति चन्द्रमासापेक्षया ऋतुमासोऽहोरात्रद्विषष्टिभागानां त्रिंशता साधिको भवति, ततश्च प्रत्यहोरात्रं चन्द्रदिनमेकैकेन द्विषष्टिभागेन हीयते इत्यवसीयते, एवं द्विषष्टया चन्द्रदिवसानामेकषष्टयहोरात्राणां भवतीत्येवं सातिरेके मासद्वये एकमवमरात्रं भवतीति, विशेष- सित्वह चन्द्रप्रज्ञप्तेरवसेय इति, तथा 'चंददिणे णं' ति चन्द्रदिनं प्रतिपदादिका तिथि -, तच्चैकोनत्रिंशत् मुहूताः सातिरेकमुहूर्त्तपरिमाणेनेति कथं ?, यतः किल चन्द्रमास एकोनत्रिंसद्दिनानि द्वात्रिंसञ्च दिनद्विषष्टिभागा भवन्ति, ततश्चन्द्रदिनं चन्द्रमासस्य त्रिंशता गुणनेन मुहूर्त्तराशीकृतस्य त्रिंशता भागहारे एकोनत्रिंसन्मुहूर्त्ता द्वात्रिंशद्य मुहूर्तस्य द्विषष्टिर्भागा लभ्यन्त इति । तथा जीवः प्रशस्ताध्यवसानादिविशेषणो वैमानिकेष्वुत्पत्तुकामो नामकर्मण एकोनत्रिंशदुत्तरप्रकृतीर्बन्धाति, ताश्चेमाः- देवगतिः १ पच्चेन्द्रियजातिः २ वैक्रिययद्वयं ४ तैजसकार्मणशरीरे ६ समचतुरंस्र संस्थानं ७ वर्णादिचतुष्कं ११ देवानुपूर्वी १२ अगुरुलघु १३ उपघातं १४ पराघातं १५ उच्छ्वासं १६ प्रशस्तविहायोगति १७त्रसं १८ बादरं १९ पर्याप्तं २० प्रत्येकं २१ स्थिरास्थिरयोरन्यतरत् २२ शुभाशुभयोरन्यतरत् २३ सुभगं २४ सुस्वरं २५ आदेयानादेययोरन्यतरत् २६ यशः कीर्त्यशकीत्योरेकतरं २७ निर्माणं २८ तीर्थकरश्चेति । समवायः - २९ समाप्तः Page #65 -------------------------------------------------------------------------- ________________ ६२ समवायाङ्गसूत्रम्-३०/६४ (समवायः-३०) तीसंमोहणीयठाणा पं० २०। वृ. त्रिंशत्तमंस्थानक सुगमम्, नवरंस्थितेरर्वागष्टौ सूत्राणि, तत्रमोहनीयंसामान्येनाप्टप्रकारं कर्म विशेषतश्चतुर्थी प्रकृति तस्य स्थानानि-निमित्तानि मोहनीयस्थानानि, तथामू. (६५) जे यावि तसे पाणे, वारिमझे विगाहिआ। उदएण कम्मा मारेई, महामोहं पकुव्वइ ।। वृ. “जे यावी तसे' इत्यादि श्लोकः, यश्चापित्रसान्प्राणान्-स्त्र्यादीन्वारिमध्ये विगाह्यप्रविश्योदकेन शस्त्रभूतेन मारयति, कथं ?, आक्रम्य पादादिना स इति गम्यते मार्यमाणस्य महामोहोत्पादकत्वात्सङ्क्लिष्टचित्तत्वाच्च भवशतदुःखवेदनीयमात्मनोमहामोहंप्रकरोति-जनयति१ तदेवंभूतं त्रसमारणेनैकं मोहनीयस्थानमेवं सर्वत्रेति। मू. (६६) सीसावेढेण जे केई, आवेढेइ अभिक्खणं। तिव्वासुभयसमायारे, महामोहं पकुव्वइ । वृ. 'सीसा' श्लोकः, शीर्षावेप्टेन-आर्द्रचर्मादिमयेन यः कश्चिद्वेष्टयति स्त्र्यादिवसानिति गम्यतेअभीक्ष्ण-भृसं तीव्राशुभसमाचारःसइत्यस्यगम्यमानत्वात्स मार्यमाणस्य महामोहोत्पादकत्वेन आत्मनो महामोहं प्रकुरुत इति २। मू. (६७) पाणिणा संपिहित्ताणं, सोयमावरिय पाणिणं। ___अंतोदनंतं मारेइ, महामोहं पकुव्वइ॥ वृ.यावत्करणात् केषुचित्सूत्रपुस्तकेषुशेषमोहनीयस्थानाभिधानपराः श्लोकाः सूचिताः, केषुचित् दृश्यन्त एवेतिते व्याख्यायन्ते-पाणिना-हस्तेन संपिधाय-स्थगयित्वा, किंतत्? -'श्रोतो रन्ध्रमुखमित्यर्थ तथाआवृत्य-अवरुध्य प्राणिनंततः अन्तर्नदन्तं-गलमध्ये रवंकुर्वन्तं घुरघुरायमाणमित्यर्थः, मारयति स इति गम्यते, महामोहं प्रकरोतीति तृतीयं ३।' मू. (६८) जायतेयं समारज्म बहुं ओरंमिया जणं। अंतो धूमेण मारेई, महामोहं पकुव्वाइ॥ वृ. 'जाततेजसं' वैश्वानरं समारभ्य' प्रज्वाल्य बहुं प्रभूतं अवरुध्य महामण्डपवाटादिषु प्रक्षिप्य 'जन' लोकं अन्तः-मध्येघूमेन-वह्निलिङ्गेन अथवाअन्तधूमो यस्यासावन्तधूमस्तेनजाततेजसा विभक्तिपरिणामात् मारयति योऽसौ महामोहं प्रकरोति चतुर्थं ४ । मू. (६९) सिस्सम्मि जे पहणइ, उत्तमंगम्मि चेयसा । विमज्ज मत्थयं फाले, महामोहं पकुव्वइ॥ वृ.शीर्षेशिरसियःप्रहन्ति-खङ्गमुद्गरादिना प्रहरतिप्राणिनमिति गम्यते, किंभूते स्वभावतः शिरसि ?-'उत्तमाङ्गे सर्वावयवानां प्रधानावयवे तद्विघातेऽवश्यं मरणात् चेतसा-सङिक्लष्टेन मनसा न यथाकथच्चिदित्यर्थः तथा बिभज्य मस्तकं प्रकृष्टप्रहारदानेन स्फोटयति-विदारयति ग्रीवादिकं कायमपीति गम्यते, स इत्यस्य गम्यमानत्वात् महामोहं प्रकरोतीति पञ्चमं ५ । मू. (७०) पुणोपुणो पणिधिए हस्ति उवहसे ज्ञणं। फलेणं अहुवा दण्डेणं, महामोहं पकुव्वइ॥ Page #66 -------------------------------------------------------------------------- ________________ समवायः-३० वृ.पौनःपुन्येन प्रणिधिना-मायया यथा वाणिजकादिवेषंविधायगलकर्त्तकाः पथि गच्छता सह गत्वा विजने मारयति तथा हत्वा-विनाश्य इति गम्यते उपहसेत् आनन्दातिरेकात् ‘जनं' मूर्खलोकं हन्यमानं, केन हत्या ? -‘फलेन' योगभावितेन मातुलिङ्गादिना ‘अदुवा' अथवा दण्डेन प्रसिद्धेन स इति गम्यते, महामोहं प्रकरोतीति षष्ठम् । मू. (७१) गूढायारी निगूहिज्जा, मायं मायाए छायए। ___ असच्चवाई निण्हाई, महामोहं पकुव्वइ । वृ. 'गूढाचारी' प्रच्छन्नानाचारवान् निगृहयेत-गोपयेत्, स्वकीयं प्रच्छन्नं दुष्टमाचारं तथा मायांपरकीयांमाययास्वकीयया छादयेत्-जयेत्, यथा शकुनिमारकाश्छदैरात्मानमावृत्यशकुनीन् गृह्णन्तः स्वकीयमाययाशकुनिमायांछादयन्ति, तथा असत्यावादी निह्नवी' अपलापकः स्वकीयाया मूलगुणोत्तरगुणप्रतिसेवायाः सूत्रार्थयोर्वा महामोहं प्रकरोतीति सप्तमं । मू. (७२) धंसेइ जो अभूएणं, अकम्मं अत्तकम्मुणा । अदुवा तुम कासित्ति, महामोहं पकुव्वइ ।। ___ वृ. ध्वंसयति-छायया भ्रंशयति इति यः पुरुषोऽभूतेन-असद्भूतेन, कं ?-अकर्मकंअविद्यमानदुश्चेष्टितं आत्मकर्मणा-आत्मकृतऋषिधातादिनादुष्टव्यापारेण 'अदुवा' अथवा यदन्येन कृतं तदाश्रित्य परस्य समक्षमेवं त्वमकार्षीरेतन्महापापमिति वदति, वदिक्रियायाः गम्यमानत्वात्स इत्यस्यापि गम्यमानत्वात् महामोहं प्रकरोतीत्यष्टमं । मू. (७३) जाणमाणो परिसओ, सच्चामोसाणि भासइ। अक्खीणझंझे पुरिसे, महामोहं पकुव्वइ । वृ.जानानः यथाअनृतमेतत्परिषदः-सभायां बहुजनमध्ये इत्यर्थः, सत्यामृषाणि-किच्चित्सत्यानि बह्वसत्यानि वस्तूनि वाक्यानि वा भाषते ‘अक्षीणझञ्झः' अनुपरतकलहः यः स इति गम्यते, महामोहं प्रकरोतीति नवमं ९।। मू. (७४) अनायगस्स नयवं, दारे तस्सेव धंसिया। विउलं विक्खोभइत्ताणं, किच्चा णं पडिबाहिरं ।। मू. (७५) उवगसंतंपि झंपित्ता, पडिलोमाहिं वगुहिं। __ भोगभोगे वियारेई, महामोहं पकुव्वइ॥ वृ. अनायकः-अविद्यमाननायको राजा तस्य नयवान्-नीतिमानमात्यः स तस्यैव राज्ञो 'दारान्' कलत्रं द्वारं वा-अर्थागमस्योपायं ध्वंसयित्वा भोगभोगान् विदारयतीति सम्बन्धः, किं कृत्वा? -'विपुलं' प्रचुरमित्यर्थः, 'विक्षोभ्य' सामन्तादिपरिकरभेदेन संक्षोभ्य नायकं तस्य क्षोभं जनयित्वेत्यर्थः, 'कृत्वा' विधायणमित्यलङ्कारे प्रतिबाह्य-अनधिकारिणंदारेभ्योऽर्थागमद्वारेभ्यो वा, दारान्ाज्यंवा स्वयमधिष्ठायेत्यर्थः, तथा 'उपकसन्तमपि' समीपमागच्छन्तमपि, सर्वस्वापहारे कृतेप्राभृतेनानुलोमैः करुणैश्च वचनैरनुकूलयितुमुपस्थितमित्यर्थः, झम्पयित्वा-अनिष्टवचनावकाशं कृत्वा प्रतिलोमाभिः-तस्य प्रतिकूलाभिर्वाग्भि-वचनैरेताशस्ताशस्त्वमित्यादिभिरित्यर्थः, 'भोगभोगान्' विशिष्टान् शब्दादीन् विदारयति योऽसौ महामोहं प्रकरोतीति दशमं १०॥ मू. (७६) अकुमारभूए जे केई, कुमारभूएत्तिहं वए। इत्थीहिं गिद्धे वसए, महामोहं पकुव्वइ । Page #67 -------------------------------------------------------------------------- ________________ ६४ समवायाङ्गसूत्रम्-३०/७६ वृ.अकुमारभूतः अकुमारब्रह्मचारी सन्यःकश्चित्कुमारभूतोऽहंकुमारब्रह्मचारीअहमिति वदति, अथच स्त्रीषु गृद्धो-वशकश्च स्त्रीणामेवायत्त इत्यर्थः, अथवा 'वसति' आस्तेस महामोहं प्रकरोतीत्येकादशं ।११। मू. (७७) अबंभयारी जे केई, बंभयारीत्तिहं वए। गद्दहेव्व गवां मझे, विस्सरं नयई नदं ।। मू. (७८) अप्पणो अहिए बाले, मायामोसंबहुं भसे । इत्थीविसयगेहीए, महामोहं पकुव्वइ ।। वृ. अब्रह्मचारी मैथुनादनिवृत्तो यः कश्चित्तत्काल एवसेव्याब्रह्मचर्यं ब्रह्मचारी साम्प्रतमहमित्यतिधूर्ततया परप्रवचनाय वदति, तथा य एवमसोभावहं सतामनादेयं भणन् गर्दभ इव गवांमध्ये विस्वरंन वृषभवन्मनोज्ञंनदति-मुच्चति नदं-नादं शब्दमित्यर्थः, तथा य एवं भणन्नात्मनोऽहितो-न हितकारीवालोमूढोमायामृषाबहुशः-अनृतंप्रभूतंभाषते, यश्चैवं निन्दितं भाषते, कया?-स्त्रीविषयगुध्या हेतुभूतया स इत्थंभूतो महामोहं प्रकरोतीति द्वादशम् १२ । मू. (७९) जंनिस्सिए उब्वहइ, जससाहिगमेण वा । तस्स लुब्भइ वित्तम्मि, महामोहं पकुव्वइ॥ वृ.यंराजानं राजामात्यादिकंवा निश्रितं-आश्रितंउद्वहते-जीविकालाभेनात्मानं धारयति, कथं? -यशसा तस्य राजादेः सत्कोऽयमिति प्रसिध्या अभिगमनेन वा-सेवयाआश्रितराजादेस्तस्य निर्वाहकारणस्य राजादेनुभ्यति वित्ते' द्रव्ये यः सम महामोहं प्रकरोतीति त्रयोदशं १३ । मू. (८०) ईसरेण अदुवा गामेणं, अनिसरे ईसरीकए। तस्स संपयहीणस्स, सिरी अतुलमागया। मू. (८१) ईसादोसेण आविठे, कलुसाविलचेयसे । 'जे अंतराअंचेएइ, महामोहं पकुव्वइ । वृ. 'ईश्वरेण' प्रभुणा ‘अदुवा' अथवा 'ग्रामेण' जनसमूहेन अनीश्वर ईश्वरीकृतः तस्य पूर्वावस्थायामनीश्वरस्य सम्प्रगृहीतस्य पुरुस्कृतस्य प्रभ्वादिना श्रीः-लक्ष्मीरतुला-असाधारणा आगता-प्राप्ता अतुलं वा यथा भवतीत्येवं श्रीः समागता आगतश्रीकश्च प्रभ्वाद्युपकारकविषये ईर्ष्या-दोषेणाविष्टो-युक्तः कलुषेण-द्वेषलोभादिलक्षणपापेनाविलं-गडुलमाकुलं वा चेतो यस्य सतथा योऽन्तरायं-व्यवच्छेदजीवितश्रीभोगानां चेतयते' करोतिप्रभुत्वादेरसौ महामोहंप्रकरोतीति चतुर्दशं १४ । मू. (८२) सप्पी जहा अंडउडं, भत्तारं जो विहिंसइ। सेणावइंपसत्थारं, महामोहं पकुव्वइ॥ वृ. 'सी' नागी यथा 'अण्डउडं' अण्डककूटं स्वकीयमण्हकसमूहमित्यर्थ, अण्स्य वा पुटं-सम्बन्धदलद्वयरूपं हिनस्ति, एवं भतर-पोषयितारंयो विहिनस्ति सेनापति राजानंप्रशास्तारंअमात्यं धर्मपाठकं वा स महामोहं प्रकरोतीति, तन्मरणे बहुजनदुःस्थता भवतीति पञ्चदशं १५ मू. (८३) जे नायगंच रहस्स, नेयारं निगमस्स वा। सेटिं बहुरवं हंता, महामोहं पकुव्वइ । Page #68 -------------------------------------------------------------------------- ________________ समवायः-३० वृ.यो नायकं वा-प्रभुं राष्ट्रस्य राष्ट्रमहत्तरादिकमिति भावः, तथा 'नेतारं' प्रवर्तयितारं प्रयोजनेषु निगमस्य-वाणिजकसमूहस्य, कं?-श्रेष्ठिनं' श्रीदेवताङ्कितपट्टबद्धं, किंभूतं?-'बहुरवं' भूरिशब्दं प्रचुरयशमित्यर्थः हत्वा महामोहं प्रकुरुत इति षोडशं १६ । मू. (८४) बहुजणस्स नेयारं, दीवंताणंच पाणिणं । एयारिसं नरं हता, महामोहं पकुव्वइ ॥ वृ. 'बहुजनस्य' पच्चषादीनां लोकानां 'नेतारं' नायकं द्वीप इव द्वीपः-संसारसागरगतानामाश्वासस्थानं अथवा दीप इव दीपोऽज्ञानान्धकारावृतबुद्धिष्टिप्रसराणां शरीरिणां हेयोपादेश्यवस्तुस्तोमप्रकाशकत्वात् तं, अत एव त्राणं-आपद्रक्षणं प्राणिनामेतादृशं यादृशा गणधरादयो भवन्ति, 'नवरं' प्रावचनिकादिपुरुषं हत्वा महामोहं प्रकरोतीति सप्तदशं १७। मू. (८५) . उवट्टियं पडिविरयं, संजयं सुतवस्सियं।। वुकम्म धम्माओ भंसेइ, महामोहं पकुव्वइ । वृ. उपस्थितं प्रव्रज्यायां-प्रविव्रजिषुमितर्थः, 'प्रतिविरतं' सावधयोगेभ्यो निवृत्तं प्रव्रजितमेवेत्यर्थः 'संयतं' साधु ‘सुतपस्विनं' तपांसि कृतवन्तं शोभनं वा तपः श्रितं-आश्रितं कचित् जेभिक्खुंजगजीवणं'तिपाठः, तत्र जगन्ति-जंगमानिअहिंसकत्वेनजीवयतीतिजगज्जीवनस्तं विविधैः प्रकारैरुपक्रम्याक्रम्य व्यपक्रम्य बलादित्यर्थः, धर्मात्-श्रुतचारित्रलक्षणादभंशयति यः स महामोहं प्रकरोतीति अष्टादशं १८ । मू. (८६) तहेवानंतनाणीणं, जिणाणं वरदंसिणं। तेसिं अवनवं बाले, महामोहं पकुव्वइ॥ वृ. यथैव प्राक्तनं मोहनीयस्थानं तथैवेदमपि, अनन्तज्ञानिनां ज्ञानस्यानन्तविषयत्वेन अक्षयित्वेन वा जिनानां अर्हता वरदर्शिनां क्षायिकदर्शनत्वात् तेषां ये ज्ञानाद्यनेकातिशयसम्पदुपेतत्वेन भुवनत्रये प्रसिद्धाः ‘अवर्ण' अवर्णवादो वक्तव्यत्वेन यस्यास्ति सोऽवर्णवान्, यथा नास्ति कश्चित् सर्वज्ञो, ज्ञेयस्यानन्तत्वात्, उक्तंच॥१॥ “अज्ञविधावइ नाणं अज्जवि य अनंतओ अलोगोवि। ____ अजव न कोइ विउहं पावन्ति सव्वनुयं जीवो॥ ___ अह पावति तो संतो होइ अलोओनचेयमिटुंति त्ति। अदूषणं चैतद्, उत्पत्तिसमय एव केलज्ञानं युगपल्लोकालोकौ प्रकाशयदुपजायते, यताऽपवरकान्तर्वर्तिदीपकलिका अपवरकमध्यप्रकाशस्वरूपेत्यभ्युपगमादिति, बालः-अज्ञो महामोहं प्रकरोतीति एकोनविंशतितमं १९ । मू. (८७) नेयाइअस्स मग्गस्स, दुढे अवयरी बहुं। तंतिप्पयंतो भावेइ, महामोहं पकुव्वइ । वृ. 'नैयायिकस्य' न्यामनतिक्रान्तस्य ‘मार्गस्य' सम्यगदर्शनादेः मोक्षपथस्य दुष्टो द्विष्ठो वा अपकरोति' अपकारं करोतीति, 'बहु'अत्यर्थं पाठान्तरेणापहरति बहुजनं विपरिणमयतीति भावः, तंमार्ग 'तिप्पयंतो'त्ति निन्दयन् भावयति-निन्दया द्वेषेण वां वासयति आत्मानं परंच यः 45 Page #69 -------------------------------------------------------------------------- ________________ ६६ समवायाङ्गसूत्रम्-३०/८७ सम महामोहं प्रकरोतीति विंशतितमं २०।। मू. (८८) आयरियउवज्झाएहि, सुयं विणयंच गाहिए। ते चेव खिंसई बाले, महामोहं पकुव्वइ । वृ.आचार्योपाध्यायैर्यैः श्रुतं-स्वाध्यायंविनयंच-चारित्रं 'ग्राहितः' शिक्षितःतानेव खिंसति' निन्दति-अल्पश्रुता एते इत्यादि ज्ञानतः अन्यतीर्थिकसंसर्गकारिणइत्यादि दर्शनतः मन्दधर्माणः पार्श्वस्थादिस्थानवर्तिन इत्यादिचारित्रतः,यः सएवंभूतो बालोमहामोहंप्रकरोतीत्येकविंशतितमं २१। मू. (८९) आयरिउवज्झायाणं, सम्मं नो पडितप्पइ। अप्पडिपूयए थद्धे, महामोहं पकुब्वइ । वृ.आचार्यादीन् श्रुतदानग्लानावस्थाप्रतिचरणादिभिस्तर्पितवतः-उपकृतवतः सम्यक् नतान्प्रति तर्पयति' विनयाहारोपध्यादिभिर्न प्रत्युपकरोतीति, तथा अप्रतिपूजको-नपूजाकारी तथा 'स्तब्धो' मानवान् स महामोहं प्रकरोतीति द्वाविंशतितमं २२ । मू. (९०) अबहुस्सुए यजे केई, एणं पविकत्थई। सज्झायवायं वयइ, महामोहं पकुव्वइ॥ वृ. अबहुश्रुतश्च यः कश्चित् श्रुतेन ‘प्रविकत्थते' आत्मानं श्लाघते श्रुतवानहमनुयोगधरोऽहमित्येवं, अथवा कस्मिंश्चित्त्वमनुयोगाचार्यो वाचकोवेति पृच्छति प्रतिभणति आमं, स्वाध्यायवादं वदति विशुद्धपाठकोऽहमित्यादिकं यः स महामोहं-श्रुतालाभहेतुं प्रकरोतीति त्रयोविंशतितमं २३। ..मू. (९१). अतवस्सीए यजे केई, तवेण पविकत्थइ। . . सव्वलोयपरे तेणे, महामोहं पकुव्वइ ॥ वृ. 'अतवस्सीए' सुगम, पूर्वार्द्ध पूर्ववत्, नवरं 'सर्वलोकात्' सर्वजनात् सकाशात्परःप्रकृष्टः स्तेनः चौरोभाव चौरत्वात् महामोहं अतपस्विताहेतुंप्रकरोतीति चतुर्विशतितमं २४ । साहारणठ्ठा जे केई, गिलणम्मि उवहिए। पभून कुणई किचं, मज्झपि से न कुव्वइ॥ मू. (९३) सढे नियडीपन्नाणे, कसुलाउलचेयसे । - अप्पणो य अबोहीय, महामोहं पकुब्वइ॥ वृ. साधरणार्थमुपकारार्थं यः कश्चिदाचार्यदिग्लाने-रोगवति उपस्थिते' प्रत्यासन्नीभूते 'प्रभुः' समर्थ उपदेशेनौषधा-दिदानेन च स्वतोऽन्यतचोपकारं न करोति, कृत्यमुपेक्षते इत्यर्थः, केनाभिप्रायेणेत्याह-ममाप्येष न करोतिकिंचनापिकृत्यं समर्थोऽपिसन्विद्वेषेण, असमर्थो वाऽयं बालत्वादिना किं कृतेनास्य?, पुनरुपकर्तुमशक्तत्वादिति लोभेनेति, 'शठः' कैतवयुक्तः शक्तिलोपनानिकृति मायातद्विषयेप्रज्ञानंयस्यस तथा ग्लानःप्रतिचरणीयोमा भवत्वितिग्लानवेषमहं करोमीति विकल्पवानित्यर्थः, अत एव च कलुषाकुलचेताः आत्मनश्चाबोधिकोभवान्तराप्राप्तव्यजिनधर्मको ग्लानाप्रतिजागरेणा- ज्ञाविराधनात्, चशब्दात्परेषां चाबोधिकः अविद्यमाना बोधिरस्मादिति व्युत्पादनात्,येहि तदीयं ग्लानाप्रतिजागरणमुपलभ्य जिनधर्मपराङ्मुखा भवन्ति मू. (९२) Page #70 -------------------------------------------------------------------------- ________________ समवायः - ३० तेषा मबोधिस्तत्कृतेति स एवम्भूतो महामोहं प्रकरोतीति पचविंशतितमं २५ । जे कहाहिगरणाई संपउंजे पुणो पुणो । सव्वतित्थाण भेयाणं, महामोहं पकुव्वइ ॥ मू. (९४) ६७ वृ. कथा-वाक्यप्रबन्धः शास्त्रमित्यर्थस्तद्रूपाण्यधिकरणानि कथाधिकरणानि -कौटिल्यशास्त्रादीनि प्राण्युपमर्दनप्रवर्त्तकत्वेन तेषामात्मनो दुर्गताविधाकारित्वकरणात्, कथया वा क्षेत्राणि कृषत गामसूयतेत्यादिकया अधिकरणानि तथाविधप्रवृत्तिरूपाणि, अथवा कथा - राजकथादिका अधिकरणानिच-यन्त्रादीनि कलहा वा कथाधिकरणानि तानि सम्प्रयुक्ते पुनः पुनः एवं 'सर्वतीर्थभेदाय' संसारसागरतरणकारणत्वात् तीर्थानि ज्ञानादीनि तेषां सर्वथा नाशाय प्रवर्त्तमानः स महामोहं प्रकरोतीति षडविंशतितमं २६ । मू. (९५) जे अ आहम्मिए जोए, संपओजे पुणो पुणो । सहाहेउं सहीहेउं, महामोहं पकुव्वइ ॥ वृ. 'जे य आहम्मिए' कण्ठयम्, नवरं अधार्मिकयोगा-निमित्तवशीकरणादिप्रयोगाः किमर्थं ? - श्लाधाहेतोः - मित्रनिमित्तमित्यर्थः इति सप्तविंशतितमं २७ । मू. (९६) जे अ माणुस्सए भोए, अदुवा पारलोइए । तेऽतिप्पयंतो आसयइ, महामोहं पकुव्वइ ॥ वृ. यश्च मानुष्यकान् भोगान् अथवा पारलौकिकान् 'ते' त्ति विभक्तिपरिणामात्तैस्तेषु वा अतृप्यन्-तृप्तिमगच्छन् ‘आस्वादते' अभिलषति आश्रयति वा स महामोहं प्रकरोतीति अष्टाविंशतितमं २८ । मू. (९७) इड्डी जुई जसो वन्नो, देवाणं बलवीरियं । तेसिं अवन्नवं बाले, महामोहं पकुव्वइ ॥ वृ. ऋद्धिः -विमानादिसम्पत् द्युतिः - शरीराभरणदीप्ति यशः कीर्ति वर्ण- शुक्लादि शरीरसम्बन्धी देवानां वैमानिकादीनां बलं शारीरं वीर्यं जीवप्रभवं अस्तीत्यध्याहारः, तेषामिह अपेर्गम्यमानत्वात् तेषामपि देवानामनेकातिशायिगुणवतामवर्णवान्-अश्लाघाकारी अथवा ‘अवर्णवान्' केनोल्लापेन देवानामृद्धिर्देवाना द्युतिरित्यादि क्वा व्याख्येयं न किच्चिद्देवानामृदध्यादिकमस्तीत्यवर्णवादवाक्य- भावार्थ य एवम्भूतः स महामोहं प्रकरोतीति एकोनत्रिंशत्तमं २९ । मू. (९८) अपस्समाणो पस्सामि, देवे जक्खे य गुज्झगे। अन्नाणी जिणपूयट्टी, महामोहं पकुव्वइ ।। वृ. अपश्यनपि यो ब्रूते पश्यामि देवानित्यादिस्वरूपेण, अज्ञानी जिनस्येव पूजामर्थयते यः स जिनपूजार्थी, गोशालकवत्, स महामोहं प्रकरोतीति त्रिंशत्तमम् ३० । मू. (९९) थेरे णं मंडियपुत्ते तीसं वासाई सामन्नपरियायं पाउणित्ता सिद्धे बुद्धे जाव सव्वदुक्खप्पहीणे । एगमेगेणं अहोरत्ते तीसमुहुत्ते मुहुत्तग्गेणं प०, एएसि णं तीसाए मुहुत्ताणं तीसं नामधेज्जा प० तं०-रोद्दे सत्ते मित्ते वाऊ सुपीए ५ अभिचंदे माहिंदे पलंबे बंभे सच्चे १० आणंदे विजए विस्ससेणे पायावच्चे उवसमे १५ ईसाणे तठ्ठे भाविअप्पा वेसमणे वरुणे २० सतरिसभे गंधव्वे Page #71 -------------------------------------------------------------------------- ________________ समवायाङ्गसूत्रम्-३०/९९ अग्गिवेसायणे आतवे आवत्ते २५ तट्ठवे भूमहे रिसमे सव्वट्ठसिद्धे रक्खसे ३०। अरे णं अरहा तीसं घणुइं उद्धं उच्चत्तेणं होत्था, सहस्सारस्स णं देविंदस्स देवरन्नो तीसं सामाणियसाहस्सीओप, पासेणंअरहातीसंवासाइंअगारवासमझेवसित्ताअगाराओअणगारियं पव्वइए, समणे भगवं महावीरे तीसं वासाइं अगारवासमझे वसित्ता अगाराओ अणगारियं पव्वइए। रयणप्पभाएणं पुढवीएतीसंनिरयावाससयसहस्सा प०, इमीसेणंरयणप्पभाए पुढवीए अत्थेगइयाणं नेरइयाणंतीसं पलिओवमाइंठिईप, अहेसत्तमाए पुढवीए अत्थेगइयाणं नेरइयाणं तीसं सागरोवमाई ठिई प०। . __ असुरकुमाराणंदेवाणंअत्येगइयाणंतीसंपलिओवमाइंठिईप०, उवरिमउवरिमगेवेजयाणं देवाणं जहन्नेणं तीसं सागरोवमाइं ठिई प०। जे देवा उवरिममज्झिमगेवेजएसु विमाणेसु देवत्ताए उववन्ना तेसि णं देवाणं उक्कोसेणं तीसंसागरोवमाई ठिई प०, तेणं देवा तीसाए अद्धमासेहिं आणमंति वा पाणमंति वा उस्ससंति वा नीससंति वा, तेसिणं देवाणं तीसाए वाससहस्सेहिं आहारट्टे समुप्पज्जा । संतेगइया भवसिद्धियाजीवाजेतीसाएभवग्गहणेहिं सिन्झिस्संति बुझिस्संतिमुच्चिस्संति परिनिव्वाइस्संति सव्वदुक्खाणमंत करिस्संति। वृ. रौद्रादयो मुहूर्ताश्चादित्योदयादारभ्य क्रमेण भवन्ति, एतेषां च मध्ये मध्यमाः षट् कदाचिदिनेऽन्तर्भवन्ति कदाचिद्रात्राविति। समवायः-३० समाप्तः मुनि दीपरल सागरेण संशोधिता सम्पादिता अभयदेवसूरि विरचिता समवयानें त्रीशतम समवायस्य टीका परिसमाप्ता । (समवायः-३१) मू. (१००) एक्कतीसं सिद्धाइगुणा प तंजहा-खीणे आभिनिबोहियनाणावरणे खीणे सुयनाणावरणे खीणे ओहिनाणावरणे खीणे मणपज्जवनाणावरणे खीणे केवलनाणावरणे खीणे चक्खुदसणावरणे खीणे अचक्खुदंसणावरणे खीणे ओहिदसणावरणे खीणे केवलदसणावरणे खीणे निद्दाखीणे निद्दानिद्दा खीणे पयला खीणे पयलापयला खीणे थीणखी खीणे सायावेयणिज्जे खीणे असायवेयणिज्जे खीणे दंसणमोहणिज्जे खीणे चरित्तमोहणिजे खीणे नेरइआउए खीणे तिरिआउए खीणे मणुस्साउए खीणे देवाउए खीणे उच्चागोए खीणे निच्चागोए खीणे सुभनामे खीणे असुभनामे खीणे दानंतराए खीणे लाभंतराए खीणे भोगंतराए खीणे उवभोगंतराए खीणे वीरिअंतराए। वृ. एकत्रिंशत्तमं स्थानकं सुगम, नवरं सिद्धानामादौ-सिद्धत्वप्रथमसमय एव गुणाः सिद्धादिगुणाः, ते चाभिनिबोधिकावरणादिक्षयस्वरूपा इति। मू. (१०१) मंदरेणंपव्वए धरणितले एक्कतीसंजोयणसहस्साइंछच्चेवंतेवीसे जोयणसए किंचिदेसूणा परिक्खेवेणं प०। Page #72 -------------------------------------------------------------------------- ________________ समवायः-३१ । जयाणंसूरिए सव्वबाहिरियंमंडलं उवसंकमित्ता चारंचरइ तयाणंइहगयस्समणुस्सस्स एक्कतीसाए जोयणसहस्सेहिं अट्ठहि अ एक्कतीसेहिं जोयणसएहिं तीसाए सट्ठिभागे जोयणस्स सूरिए चक्खुप्फासंहव्वमागच्छइ, अभिवड्डिएणंमासे एक्कतीसंसातिरेगाइराइंदियाइराइंदियग्गेणं पा आइच्चे णं मासे एकतीसं राइंदियाइं किंचि विसेसूणाईराइंदियग्गेणं प०। इमीसे णं रयणप्पभाए पुढवीएअत्थेगइयाणं नेरइयाणं एकतीसंपलिओवमाइंठिई प०, अहेसत्तमाए पुढवीए अत्थेगइयाणं नेरइयाणं एक्कतीसं सागरोवमाइं ठिई प०। असुरकुमाराणंदेवाणं अत्थेगइयाणंएक्कतीसंपलिओवमाइंठिईप, सोहम्मीसाणेसुकप्पेसु अत्थेगइयाणं देवाणं एक्कतीसं पलिओवमाइं ठिईप, विजयवेजयंतजयंतअपराजिआणं देवाणं जहन्नेणं एकतीसं पलिओवमाइं ठिई प०, जे देवा उवरिमउवरिमगेवेज्जयविमाणेसु देवत्ताए उववन्ना तेसिणं देवाणं उक्कोसेणं एक्कतीसं सागरवमाइंठिई प०। तेणं देवा एकतीसाए अद्धमासेहिं आणमंतिवा पाणमंति वा उस्ससंति वा निस्ससंति वा, तेसिणं देवाणं एक्कतीसं वाससहस्सेहिं आहारट्टे समुप्पज्जा। संतेगइया भवसिद्धिया जीवा जे एक्कतीसेहिं भवग्गहणेहिं सिज्झिस्संति बुज्झिस्संति मुच्चिस्संति परिनिव्वाइस्संति सव्वदुक्खाणमंतं करिस्संति। . वृ.मन्दरोमेरु, सच धरणीतले दशसहविष्कम्भइतिकृत्वा यथोक्तपरिधिप्रमाणोभवतीति __ "जयाणं सूरिए" इत्यादि, किल सूर्यस्य चतुरशीत्यधिकं मण्डलशतं भवति, मण्डलंच ज्योतिष्कमार्गोऽभिधीयते, तत्रजम्बूद्वीपस्यान्तः अशीत्यधिकेयोजनशतेपच्चषष्टिसूर्यमण्डलानि भवन्ति, तथा लवणसमुद्रे त्रीणि त्रिंशदधिकानियोजनशतान्यवगायैकोनविंशत्यधिकंयोजनशते पञ्चषष्टि सूर्यमण्डलानि भवन्ति, तथा लवणसमुद्रे त्रीणि त्रिंशदधिकानि योजनशतान्यवगाबैकोनविंशत्यधिकंसूर्यमण्डलशतं भवति, तत्र सर्वबाह्य-समुद्रान्तर्गतमण्डलांपर्यन्तिमं, तस्य चायामविष्कम्भो लक्षं षट्शतानिच योजनानां षष्टयधिकानि, परिधिस्तु वृत्तक्षेत्रगणितन्यायेन त्रीणि लक्षाणि अष्टादश सहस्त्राणि त्रीणि शतानि पच्चदशोत्तराणि ३१८३१५, एतावतक्षेत्रमादित्योऽहोरात्रद्वयेनगच्छति, तत्रचषष्टिर्मुहूर्ताभवन्तीतिषष्ठया भागापहारेयल्लब्धं तन्महतगम्यक्षेत्रप्रमाणं भवति, तच्च पञ्च सहस्राणि त्रीणि च पच्चोत्तराणि शतानि पच्चदश योजनषष्टिभागाः एतच्च दिवसाढेन गुण्यते, यदा च सर्वबाह्ये मण्डले सूर्यश्चरति तदा दिनप्रमाणं द्वादश मुहूत्ताः तदर्द्ध च षट्, अतः षडभिर्मुहूर्तेर्गुणितं मुहूर्तगतिप्रमाणं चक्षुस्पर्शगतिप्रमाणं भवति, तत्र एकत्रिंशत्सहस्राणि अष्टौ च शतान्येकत्रिंशदधिकानि त्रिशच्च योजनषष्टिभागाः ३१८३१ । अभिवर्द्धितमासः-अभिवर्द्धितसंवत्सरस्य चतुश्चत्वारिंशदहोरात्रद्विषष्टिभागाधिकत्रयशीत्यधिकशतत्रयरूपस्य ३८३ // द्वादशो भागः, अभिवर्द्धितसंवत्सरश्चासौ यत्राधिकमासको भवति, तत्र त्रयोदशचन्द्रमासात्मकत्वाच्चन्द्रमासश्च एकोनत्रिंशता दिनानां द्वात्रिंशता च दिनद्विषष्टिभागानां भवतीति, 'साइरेगाई ति अहोरात्रस्य चतुर्विंशत्युत्तरशतभागानामेकविंशत्युत्तरशतेनाधिकानीति, आदित्यमासो येन कालेनादित्यो राशिं भुङ्क्ते किंचिविसेसूणाई ति अहोरात्रार्डेन न्यूनानीति । समवायः-३१ समाप्तः Page #73 -------------------------------------------------------------------------- ________________ ७० समवायाङ्गसूत्रम्-३२/१०२ (समवायः-३२) मू. (१०२) . बत्तीसंजोगसंगहा प० तं० - वृ. द्वात्रिंशतंस्थानकमपिव्यक्तं, नवरंयुज्यन्ते इति योगाः-मनोवाक्कायव्यापारः तेचेह प्रशस्ता एव विवक्षितास्तेषां शिष्याचार्यगतानामालोचनानिरपलापादिना प्रकारेण सङग्रहणानि सङग्रहाः प्रशस्तयोगसंग्रहाः प्रशस्तयोगसङग्रहनिमित्तत्वादालोचनादय एव तथोच्यन्ते, ते च द्वात्रिंशद्भवन्ति, तदुपदर्शकं श्लोकपच्चकं। मू. (१०३) -आलोयण १ निरवलावे २, आवईसुदढधम्मया ३। अनिस्सिओवहाणे ४ य, सिक्खा ५ निप्पडिकम्मया ६॥ वृ. 'आलोयणे' त्यादि, अस्य गमनिका-तत्र अलोयण'त्ति मोक्षसाधनयोगसङग्रहाय शिष्येणा-चार्यायालोचनादातव्या १ 'निरवलावे'त्ति आचार्योऽपिमोक्षसाधकयोगसङग्रहायैव दत्तायामा- लोचनायां निरपलापः स्यात्, नान्यस्मै कथयेदित्यर्थः २, ‘आवईसु दढधम्मय'त्ति प्रशस्तयोगसङग्रहाय साधुनाऽऽपत्सु-द्रव्यादिभेदासु द्दढधर्मता कार्या, सुतरां तासु ढधर्मिणा भाव्यमित्यर्थः ३, 'अणिस्सि-ओहहाणेय'त्तिशुभयोगसङग्रहायैवानिश्रितंच-तदन्यनिरपेक्षमुपधानं च-तपोऽनिश्रितोपधानं परसाहाय्यानपेक्षं तपो विधेयमित्यर्थः ४, 'सिक्ख'त्ति योगसङग्रहाय शिक्षाऽऽसेवितव्या, सा च सूत्रार्थग्रहणरूपा प्रत्युपेक्षाद्यासेवनात्मिका चेति द्विधा, ५, 'निप्पडिसकम्मय'त्ति तथैव निष्परित-कर्मता शरीरस्य विधेया ६॥ मू. (१०४) अन्नायया अलोभे ८ य, तितिक्ख ९ अज्जवे १० सुई ११। सम्मदिट्ठी १२ समाही १३ य, आयारे १४ विणओवए १५॥ वृ. 'अन्नायय'त्ति तपसोऽज्ञातता कार्या, यशःपूजाद्यर्थित्वेनाप्रकाशय- द्भिस्तपः कार्यमित्यर्थः ७, 'अलोभे यत्तिअलोभता विधेया ८, 'तितिक्ख'त्ति तितिक्षा परीषहादि-जयः ९, 'अज्जवे'त्ति आर्जवः-ऋजुभावः १०, 'सुइ'त्ति शुचि सत्यं संयम इत्यर्थः ११ सम्मदिट्ठि'त्ति सम्यगष्टि-समदर्शनशुद्धि:१२, 'समाहीय'त्तिसमाधिश्च-चेतःस्वास्थ्यं १३, 'आयरे विणओवए'त्ति द्वारद्वयंतत्राचारोपगतः स्यात्न मायांकुर्यादित्यर्थ १४, विनयोपगतोभवेत्न मानं कुर्यादित्यर्थ १५॥ मू. (१०५) धिईमई १६ य संवेगे १७, पणिही १८ सुविहि १९ संवरे २०। अत्तदोसोवसंहारे २१, सव्वकामविरत्तया २२॥ वृ. 'धिइमईय'त्तिधृतिप्रधाना मतिधृतिमति-अदैन्यं १६ संवेगो'त्तिसंवेगः-संसाराभयं मोक्षाभिलाषोवा १७ ‘पणिहित्तिप्रणिधि-मायाशल्यं न कार्यमित्यर्थः १८ सुविहि'त्ति ‘सुविहि' सदनुष्ठानं १९ संवरश्च-आश्रवनिरोधः २० 'अत्तदोसोवसंहारे'त्ति स्वकीयदोषस्य निरोधः २१ 'सव्वकामविरत्तय'त्ति समस्तविषयवैमुख्यं २२॥ मू. (१०६) पच्चक्खाणे २३-२४ विउस्सग्गे २५, अप्पमादे २६ लवालवे २७। झाणसंवरजोगे २८ य, उदए मारणंतिए २९॥ वृ. 'पच्चक्खाणे'त्ति प्रत्याख्यानं मूलगुणविषयं २३ ‘उत्तरगुणविषयं च २४ विउस्सग्गे त्तिव्युत्स! द्रव्यभावभेदभिन्नः २५ ‘अप्पमाए'त्तिप्रमादवर्जनं २६ ‘लवालवे'त्ति कालोपलक्षणं Page #74 -------------------------------------------------------------------------- ________________ समवायः-३२ ७१ तेन क्षणेक्षणेसामाचार्यनुष्ठानं कार्य२७ 'झाणसंवरजोगे'त्तिध्यानमेव संवरयोगोध्यानसंवरयोगः २८ 'उदए मारणंतिए'त्ति मारणान्तिकेऽपि वेदनोदये न क्षोभः कार्यः २९॥ मू. (१०७) संगाणं च परिचाया ३०, पायच्छित्तकरणेऽविय ३१ । आराहणा य मरणंते ३२, बत्तीसंजोगसंगहा ॥ वृ. 'संगाणंच परिन्नाय त्तिसङ्गानांचज्ञपरिज्ञाप्रत्याख्यानपरिज्ञाभेदभिन्ना परिज्ञा कार्या ३० 'पायच्छित्तकरणे' इति प्रायश्चित्तकरणं च कार्यं ३१ 'आराहणा य मरणंते'त्ति आराधना 'मरणान्ते' मरणरूपोऽन्तो मरणान्तस्तत्रेत्येते द्वात्रिंशद्योगसङ्ग्रहा इति ३२॥ मू. (१०८) बत्तीसं देविंदा प-तं० -चमरे बली धरणे भूआनंदे जाव घोसे महाघोसे चंदे सूरे सक्के ईसाणे सणंकुमारे जाव पाणए अच्चुए। कुंथुस्सणं अरहओ बत्तीसहिया बत्तीसंजिणसया होत्था, सोहम्मे कप्पे बत्तीसं विमाणावाससयसहस्सा णं प०। रेवइनक्खत्ते बत्तीसइतारे प०, बत्तीसतिविहे नट्टे प०। इमीसे णं रयणप्पभाए पुढवीए अत्थेगइयाणं नेरइयाणं बत्तीसंपलिओवमाइं ठिई प०, अहेसत्तमाए पुढवीए अत्थेगइयाणं नेरइयाणं बत्तीसं सागरोवमाइं ठिई प०। ___ असुरकुमाराणं देवाणं अत्थेगइयाणं बत्तीसंपलिओवमाइंठिईप, सोहम्मीसाणेसुकप्पेसु देवाणंअत्थेगइयाणंबत्तीसंपलिओवमाइंठिईप, जेदेवा विजयवेजयन्तजयन्तअपराजियविमणेसु देवत्ताए उववन्ना तेसिणं देवाणं अत्थेगइयाणं बत्तीसं सागरोवमाइंठिई प० . तेणं देवा बत्तीसाए अद्धमासेहिंआणंमंति वा पाणमंति वा उस्ससंत वानीससंति, तेसि णं देवाणं बत्तीसवाससहस्सेहिं आहारट्टे समुप्पज्जइ। संतेगयाभवसिद्धियाजीवाजेबत्तीसाएभवग्गहणेहिं सिज्झिस्संतिबुझिस्संतिमुच्चिस्संति परिनिव्वाइस्संति सव्वदुक्रवाणमंत करिस्संति। वृ. इन्द्रसूत्रे यावत्करणात् “वेणुदेवे वेणुदाली हरिकंते हरिस्सहे अग्गसीहे अग्गिमानवे पुन्ने वसिढे जलकते जलप्पहे अमियगई अमियवाहणे वेलंबे पहंजणे" इति द्दश्यं, पुनः यावत्करणात् “माहिंदे बंभेलंतए सुक्केसहस्सारे"त्ति द्रष्टव्यं, इह चषोडशानां व्यन्तरेन्द्राणांषोडशानामेव चाणपन्नीकादीन्द्राणामल्पर्द्धिकत्वेनाविवक्षितत्वादसङ्ख्यातानामपि चंद्रसूर्याणां जातिग्रहणेन द्वयोरेव विवक्षितत्वाद्वात्रिंशदुक्ता इति। कुन्थुनाथस्य द्वात्रिंशदधिकानि द्वात्रिंशत् केवलिशतान्यभूवन्, द्वात्रिंशद्विधं नाट्यम भिनयविषयवस्तुभेदाद्यथा ‘राजप्रश्नकृताभिधानद्वितीयोपाङ्ग इति सम्भाव्यते। द्वात्रिंशत्पात्रप्रतिबद्धमिति केचित् । समवायः-३२ समाप्तः (समवायः-३३) मू. (१०९) तेतेतीसंआसायणाओप०२०-सेहे राइणियस्सआसन्नं गंताभवइआसायणा सेहस्स १ सेहे राइणियस्स पुरओ गंता भवइ आसायणा सेहस्स २ सेहे राइणियस्स सपक्खं गंता Page #75 -------------------------------------------------------------------------- ________________ समवायाङ्गसूत्रम्-३३/१०९ भवइ आसायणा सेहस्स ३ सेहे राइणियस्स आसन्नं ठिच्चा भवइ आसायणा सेहस्स ४ जाव सेहे राइणियस्स आलवमाणस्स तत्थगए चेव पडिसुणित्ता भवइ आसायणा सेहस्स ३३ । चमरस्सणं असुरिंदस्स असुररन्नो चमरचंचाए रायहाणीए एक्कमेक्कबाराए तेत्तीसं तेत्तीसं भोमा प० । महाविदेहे णं वासे तेत्तीसं जोयणसहस्साइं साइरेगाइं विक्खंभेणं प०, जया णं सूरिए बाहिणंतरं तच्चं मंडलं उवसंकमित्ता णं चारं चरइ तया णं इहगयस्सपुरिसस्स तेत्तीसाए जोयणसहस्सेहिं किंचिविसेसूणेहिं चक्खुप्फासं हव्वमागच्छइ । इमीसेणं रयणप्पभाए पुढवीए अत्थेगइयाणं नेरयाणं तेत्तीसं पलिओवमाई ठिई (प०), असत्तमाए पुढवी कालमहाकालरोरुमहारोरुएसु नेरइयाणं उक्कोसेणं तेत्तीसं सागरोवमाई ठिई (प०), अप्पइट्ठाणनरए नेरइयाणं अजहन्नमणुक्कोसेणं तेत्तीसं सागरोवमाइं ठिई प० । असुरकुमाराणं अत्थेगइयाणं देवाणं तेत्तीसं पलिओवमाइं ठिई प०, सोहम्मीसाणेसु अत्थेगइयाणं देवाणं तेत्तीसं पलिओवमाइं ठिई प०, विजयवेजयन्तजयंत अपराजिएसु विमाणेसु उक्कोसेणं तेत्तीसं सागरोवमाई ठिई प० । जे देवा सव्वट्टसिद्धे महाविमाणे देवत्ताए उव्वन्ना तेसि णं देवाणं अजहन्नमणुकोसेणं तेत्तीसं सागरोवमाइं ठिई प०, ते णं देवा तेत्तीसाए अद्धमासेहिं आणमंति वा पाणमंति वा उस्ससंति वा निस्ससंति वा, तेसि णं देवाणं तेत्तीसाए वाससहस्सेहिं आहारट्टे समुप्पज्जइ । संतेगइया भवसिद्धिया जीवा जे तेत्तीसं भवग्गहणेहिं सिज्झिस्संति बुज्झिस्संति मुच्चिस्संति सव्वदुक्खाणमंतं करिस्संति । वृ. अथ त्रयस्त्रिंशत्तमं स्थानकं, तत्र आयः सम्यगदर्शनाद्यवाप्तिलक्षणस्तस्य शातनाःखण्डनं निरुक्तादाशातनाः, तत्र शैक्षः - अल्पपर्यायो रानिकस्य बहुपर्यायस्य आसन्नं- आसत्त्या यथा रजोऽच्चलादिस्तस्य लगति तथा गन्ता भवतीत्येवमाशातना शैक्षस्येत्येवं सर्वत्र, 'पुरुओ'त्ति अग्रतो गन्ता भवति, 'सपक्ख'न्ति समानपक्षं समपार्श्वं यथा भवति समश्रेण्या गच्छतीत्यर्थः, ‘ठिच्च’त्ति स्थाता-आसीनो भवति, यावत्करणाद्दसाश्रुतस्कन्धानुसारेणाया इह द्रष्टव्याः, ताश्चैवमर्थतः - आसन्नं पुरः पार्श्वतः स्थानेन तिस्रोऽत्र निषीदनेन च तिस्रः तथा विचारभूमौ गतयोः पूर्वोतरमाचमतः शैक्षस्याशातना १० । ७२ एवं पूर्वं गमनागमनमालोचयतः ११ तथा रात्रौ को जागर्त्तीति पृष्टे रालिकेन तद्वचनमप्रतिशृण्वतः १२ रानिकस्य पूर्वमालपनीयं कंचन अवमस्य पूर्वतरमालपतः १३ अशनादि लब्धपरस्य पूर्वमालोचयतः १४ एवमन्यस्योपदर्शयतः १५ एवं निमन्त्रयतः १६ रानिकमना पृच्छयान्यस्मै भक्तादि ददतः १७ स्वयं प्रधानतरं भुञ्जानस्य १८ क्वचित् प्रयोजने व्याहरतो रात्निकस्य वचोऽप्रतिशृण्वतः १९ रानिकं प्रति तत्समक्षं वा बृहता शब्देन बहुधा भाषमाणस्य २० व्याहृतेन मस्तकेन वन्दे इति वक्तव्ये किं भणसीति ब्रुवाणस्य २१ प्रेरयति रानिके कस्त्वं प्रेरणायामिति वदतः २२ आर्य ! ग्लानं किं न प्रतिचरसीत्याद्युक्ते त्वं किं न तं प्रतिचरसीत्यादि भणतः २३ धर्म कथयति गुरावन्यमनस्कतां भजतोऽननुमोदयत इत्यर्थः २४ कथयति गुरौ न स्मरसीति वदतः २५ धर्मकथामाच्छिन्दतः २६ भिक्षावेला वर्त्तते इत्यादिवचनतः पर्षदं भिन्दानस्य Page #76 -------------------------------------------------------------------------- ________________ समवायः - ३३ ७३ २७ गुरुपर्षदोऽनुत्थितायास्तथैव व्यवस्थिताया धर्मं कथयतः २८ गुरोः संस्तारकं पादेन घट्टयतः २९ गुरुसंस्तारके निषीदतः ३० उच्चासने निषीदतः ३१ समासनेऽप्येवं ३२ त्रयशित्तमा सूत्रोक्तैव, रानिकस्यालपतस्तत्रगत एव- आसनादिस्थित एव प्रतिशृणोति, आगत्य हि प्रत्युत्तरं देयमिति शैक्षस्याशातनेति ३३ । 'तेत्तीसं तेत्तीसं भोम'त्ति भौमानि-नगराकारणि, विशिष्टस्थानानीत्यन्ये । तथा 'जया णं सूरिए' इत्यादि इह सूर्यस्य मण्डलयोरन्तरे द्वे द्वे योजनेऽष्टचत्वारिंशच्चैकषष्टिभागाः, एतद्विगुणं पञ्च योजनानि पञ्चत्रिंशच्चैकषष्टिभागाः, एतावता हीनविष्कम्भं सर्वबाह्यमण्डलाद्द्वितीयं मण्डलं भवति, ततश्च वृत्तक्षेत्रपरिधिगणितन्यायेन परिधितः सप्तदशभिर्योजनैरष्टत्रिंशता चैकषष्टिभागैर्न्यूनं द्वितीयमण्डलं सर्वबाह्यमण्डलाद्भवति, एवं तृतीयमण्डले एतद्द्विगुणेन हीनं भवति, तथाहि-तद्विष्कम्भस्तत एकादशभिर्योजनैर्नवभिश्चैकषष्टिभागैः पर्यन्तिमाद्धीनं भवति, परिधितस्तु पञ्जत्रिंशता योजनैः पञ्जदशमिश्चैकषष्टिभागैर्न्यनं भवति, तच्च त्रीणि लक्षाणि अष्टादश सहस्राणि द्वे शते एकोनाशीत्युत्तरे षट्चत्वारिशच्चैकषष्टिभागा इति, तथा अन्तिमण्डलान्मण्डले मण्डले द्वाभ्यां मुहूर्तस्यैकषष्टिभागाभ्यां दिनवृद्धिर्भवति, तथा च तृतीये मण्डले यदा सूर्यश्चरति तदा द्वादश मुहूर्त्ताश्चत्वारश्चैकषष्टिभागा मुहूर्त्तस्य दिनप्रमाणं भवति, तदर्द्धे चैकषष्टिभागीकृतेनाष्टषष्टयधिकशतत्रयलक्षणेन, स्थूलगणितस्य विवक्षितत्वात् परित्यक्तांशाः ३१८२७९ । तृतीयमण्डलपरिधी गुणिते सति एकषष्टया च षष्टिगुणितया भागे हते यल्लभ्यते तत्तृतीयमण्डले चक्षुस्पर्शप्रमाणं भवति, तच्च द्वात्रिंशत्सहाण्येकोत्तराणि ३२००१ अंशानामेकषष्टया भागे हृते लब्धाश्चैकोनपञ्चाशतषष्टिभागा योजनस्य त्रयोविंशतिश्चैकषष्टिभागा योजनषष्टिभागस्य एतत्तृतीयमण्डे चक्षुस्पर्शस्य प्रमाणं जम्बूद्वीपप्रज्ञप्तयामुपलभ्यते, इह तु यदुक्तं त्रयशित्किच्चिन्यूना, तत्र सातिरेकयोजनस्यापि न्यूनसहस्रता विवक्षितेति सम्भाव्यते, पञ्चदश मण्डले पुनरिदं यथोक्तमेव प्रमाणं भवति, प्रतिमण्डलं योजनस्य चतुरशीत्याः साधिकायाः प्रथममण्डलमाने प्रक्षेपणादिति । समवायः - ३३ समाप्तः समवायः-३४ मू. (११०) चोत्तीसं बुद्धाइसेसा प०तं० - अवट्ठिए केसमंसुरोमनहे १ निरामया निरुवलेवा गायलट्ठी 9 गोक्खीरपंडुरे मंससोणिए ३ पउमुप्पलगंधिए उस्सासनिस्सासे ४ पच्छन्ने आहारनीहारे अदिस्से मंसचक्खुणा ५ आगासगयं चक्कं ६ आगासगयं छत्तं ७ आगासगयाओ सेयवरचामराओ ८ आगासफालिआमयं सपायपीढं सीहासणं ९ । आगासगओ कुडभीसहस्सपरिमंडिआभिराणो इंदज्झओ पुरओ गच्छइ १० जत्थ जत्थवि य णं अरहंता भगवन्तो चिट्टंति वा निसीयंति वा तत्थ तत्थवि य णं जक्खा देवा संछन्नपत्तपुष्फपल्लवसाउलो सच्छत्तो सज्झओ सघंटो सपडागो असोगवरपायवो अभिसंजायइ ११ ईसिं पिट्ठओ मउडठाणंमि तेयमंडलं अभिसंजायइ अंधकावि य णं दस दिसाओ पभासेइ १२ बहुसमरमणिजे भूमिभागे १३ अहोसिरा कंटया जायंति १५ उऊविवरीया सुहफासा भवंति १५ सीयलेणं सुहफासेणं सुरभिणा मारुएणं जोयणपरिमंडलं सव्वओ समंता संपमज्जिज्जइ १६ जुत्तफुसिएणं Page #77 -------------------------------------------------------------------------- ________________ ७४ समवायाङ्गसूत्रम्-३४/११० मेहेण यं निहयरयरेणूयं किज्जइ १७ जलथलयभासुरपभूतेणं बिंटट्ठाइणा दसध्धवन्नेणं कुसुमेणं जाणुस्सेहप्पमाणमित्ते पुप्फोवयारे किजइ १८ । अमणुन्नाणं सद्दफरिसरसरूवगंधाणं अवकरिओ भवइ १९ मणुन्नाणं सद्दफरिसरसरूवगंधाणं पाउब्भावो भवइ २० पच्चाहर ओवि य णं हिययगमणीओ जोयणनीहारी सरो २१ भगवं चणं अद्धमागहीए भासाए धम्ममाइक्खइ २२ सावि य णं अद्धमागही भासा भासिज्जमाणी तेसिं सव्वेसिं आरियमनारियाणं दुप्पयचउप्पअमियपसुपक्खिसरीसिवाणं अप्पणो हियसिवसुहय भासत्ताए परिणमइ २३ पुव्वबद्धवेरावि य णं देवासुरनागसुवन्नजक्खरक्खस किंपुरिसगरुल गंधव्वमहोरगा अरहओ पायमूले पसंतचित्तमाणसा धम्मं निसामंत २४ अन्नउत्थियपावयणियावि य णमागया वंदंति २५ आगया समाणा अरहओ पायमूले निप्पलिवयणा हवंति २६ । जओ जओवि य णं अरहंतो भगवंतो विहरंति तओ तओवि य णं जोयणपणवीसाएणं ईती न भवइ २१ मारी न भवइ २८ सचक्कं न भवइ २९ परचक्कं न भवइ ३० अइवुट्ठी न भवइ ३१ अणावुट्ठी न भवइ ३२ दुब्भिक्खं न भवइ ३३ पुव्वुप्पन्नावि य णं उप्पाइया वाही खिप्पमिव उवसमंति ३४ । जंबुद्दीवे णं दीवे चउत्तीसं चक्कवट्टिविजया प०तं०-बत्तीसं महाविदेहे दो भरहे एरवए, जंबुद्दीवे णं दीवे चोततीसं दीहवेयड्ढा प० । जंबुद्दीवे णं दीवे उक्कोसयए चोत्तीसं तित्थंकरा समुप्पज्ञ्जंति । चमरस्स णं असुरिंदरस असुररन्नो चोत्तीसं भवणावाससयसहस्सा प० । पढमपंचमछट्ठीसत्तमासु चउसु पुढवीसु चोत्तीसं निरयावाससयसहस्सा प० । वृ. अथ चतुस्त्रिंशत्तमस्थानके किमपि लिख्यते- 'बुद्धाइसेसे' त्ति बुद्धानां तीर्थकृतामतिशेषाः - अतिशया बुद्धातिशेषाः, अवस्थितं - अवृद्धिस्वभावं केशाश्च शिरोजाः श्मश्रूणि च कूर्चरोमाणि रोमाणि च शेषशरीरलोमानि नखाश्च प्रतीता इति द्वन्द्वैकत्वमित्येकः १ निरामयानीरोगा निरुपलेपा-निर्मला गात्रयष्टि-तनुलतेति द्वितीयः २ गोक्षीरपाण्डुरं मांसशोणितमिति तृतीयः ३ तथा पद्मंच-कमलं गन्धद्रव्यविशेषो वा यत्पद्मकमिति रूढं उत्पलं च-नीलोत्पलमुत्पलकुष्ठं वा गन्धद्रव्यविशेष-स्तयोर्यो गन्धः स यत्रास्ति तत्तथोच्छ्वासनिश्वासमिति चतुर्थः ४ प्रच्छन्नमाहारनीहारं अभ्यवहरण-मूत्रपुरीषोत्सर्गौ, प्रच्छन्नत्वमेव स्फुटतरमाह-अदृश्यं मांसचक्षुषा न पुनरवध्यादिलोचनेन पुंसा इति पञ्चमं ५ एतच्च द्वितीयादिकमतिशयचतुष्कं जन्मप्रत्ययं । तथा 'आगासगयं 'ति आकाशगतं - व्योमवर्त्ति आकाशगतं वा-प्रकाशमित्यर्थ चक्रधर्मच- क्रमिति षष्ठः ६ एवमाकाशगं छत्रं छत्रत्रयमित्यर्थः इति सप्तमः ७ आकाशके-प्रकाशे श्वेतवरामरे प्रकीर्णके इत्यष्टमः ८ 'आगासफालिआमय'त्ति आकाशमिव यदत्यन्तमच्छं स्फटिकं तन्मयं सिंहासनं सह पादपीठेन सपादपीठमिति नवमः ९ 'आगासगओ’त्ति आकाशगतोऽत्यर्थं तुङ्गइत्यर्थः 'कुडभित्ति लघुपताकाः संभाव्यन्ते ताभिः परिमण्डितश्चासावभिरामश्च अभिरमणीय इति विग्रह: 'इंदज्झओ' त्ति शेषध्वजापेक्षयाऽतिमहत्त्वादिन्द्रश्वासौ ध्वजश्च इन्द्रध्वज इति विग्रहः, इन्द्रत्वसूचको ध्वज इति वा 'पुरओ' त्ति जनस्याग्रतो गच्छतीति दशमः १० । चिट्ठन्ति वा निसीयन्ति व 'त्ति तिष्ठन्ति गतिनिवृत्त्या निषीदन्ति - उपविशन्ति 'तक्खणादेव त्ति Page #78 -------------------------------------------------------------------------- ________________ समवायः-३४ ७५ तत्क्षणमेव अकालहीनमित्यर्थः, पत्रैः संछन्नः पत्रसंछन्नः पत्रसंछन्न इति वक्तव्ये प्राकृतत्वात् संछन्नपत्र इत्युक्तंसचासौ पुष्पपल्लवसमाकुलश्चेति विग्रहः, पल्लवाः-अङ्कुराः, सच्छत्रःसध्वजः सघण्टः सपताकोऽशौकवरपादप इत्येकादशः ११ 'ईसि' ति ईषद्-अल्पं 'पिट्ठओ'त्ति पृष्ठतः पश्चाद्भागे मउडठाणंमित्तिमस्तकप्रदेशे तेजोमण्डलं-प्रभापटलमिति द्वादशः १२बहुसमरमणीयो भूमिभागइति त्रयोदशः १३ 'अहोसिर'त्तिअधोमुखाः कण्टका भवन्तीतिचतुर्दशः १४ ऋतवोऽविपरीताः कथमित्याह-सुखस्पर्शाभवन्तीतिपच्चदशः १५योजनंयावत् क्षेत्रशुद्धिसंवतकवातेनेति षोडशः १६ जुत्तफुसिएणं'ति उचितबिन्दुपातेन 'निहयरयरेणुयंति वातोत्खातमाकाशवर्ति रजो भूवर्ती तु रेणुरिति गन्धोदशवर्षाबिधानः सप्तदशः१७। जलस्थलजं यद्भास्वरं प्रभूतं च कुसुमं तेन वृत्तस्थायिना-ऊर्ध्वमुखेन दशार्द्धवर्णेनपञ्चवर्णेन जानुनोरुत्सेधस्य-उच्चत्वस्य यत्प्रमाणं तदेव प्रमाणं यस्य स जानूत्सेधप्रमाणमात्रः पुष्पोपचारः-पुष्पप्रकरइत्यष्टादशः १८तथा 'कालागुरुपवरकुंदुरुक्कतुरुक्कधूवमधमधंतगन्धुद्धयाभिरामे भवई' त्ति कालागुरुश्च-गन्धद्रव्यविशेषः प्रवरकुन्दुरुक्कंच-चीडाभिधानं गन्धद्रव्यं तुरुक्कं च-शिल्हकाभिधानंगन्धद्रव्यमितिद्वन्द्वस्ततएतल्लक्षणोयो धूपस्तस्यमधमधायमानो-बहुलसौरभ्यो यो गन्ध उद्धृतः- उद्भूतस्तेनाभिरामं-अभिरमणीयं यत्तत्तथा स्थानं-निषीदनस्थानमिति प्रक्रम इत्येकोनविंशतितमः १९ । तथा “उभयोपासिंचणंअरहंताणंभगवंताणंदुवेजक्खा कडयतुडियथंभियभुयाचामरुक्खेवणंकरंति"त्ति कटकानि-प्रकोष्ठाभरणविशेषाःत्रुटितानिबाह्याभरणविशेषः तैरतिबहुत्वेन स्तम्भिताविव स्तम्भितौ भुजौ ययोस्तौ तथा यक्षौ-देवाविति विंशतितमः २०, बृहद्वाचनायामनन्तरोक्तमतिशयद्वयं नाधीयते, अतस्यस्यां पूर्वेऽष्टादशैव, अमनोज्ञानां शब्दादीनाम-पकर्ष-अभाव इत्येकोनविंशतितमः १९ मनोज्ञानांप्रादुर्भाव इति विंशतितमः २० ‘पच्चाहरओत्ति प्रत्याहरतो-व्याकुर्वतोभगवतः हिययगमणीओत्ति हृदयङ्गमः 'जोयणनीहारी'तियोजनातिक्रमीस्वरइत्येकविंशः२१ ‘अद्धमागहीए'त्तिप्राकृतादीनांषन्नांभाषाविशेषाणां मध्ये यामागधी नाम भाषा 'रसोर्लसौ मागध्या मित्यादिलक्षणवती साअसमाश्रितस्वकीयसमग्रलक्षणा-ऽर्द्धमागधीत्युच्यते, तया धर्ममाख्याति, तस्या एवातिकोमलत्वादिति द्वाविंशः २२ । भासिजमाणि'तिभगवताऽभिधीयमाना 'आरियमणारियाणं तिआर्यानार्यदेशोत्पन्नानां द्विपदामनुष्याश्चतुष्पदा-गवादयः ‘मृगा' आटव्याः पशवो' ग्राम्याः पक्षिणःप्रतीताः सरीसृपा-उरःपरिसर्पा भुजपरिसप्पश्चेिति, तेषां किम्?-आत्मन आत्मनः-आत्मीययाआत्मीययेत्यर्थः भाषातयाभाषाभावेन परीणमतीति सम्बन्धः, किम्भूताऽसौ भाषा? इत्याह-हितम्-अभ्युदयः शिवं-मोक्षः सुखंश्रवणकालोद्भवमानन्दं ददातीति हितशिवसुखदेति त्रयोविंशः २३ 'पूर्वबद्धवेरे'त्ति पूर्वभवान्तरेऽनादिकाले वा जातिप्रत्ययं बद्धं-निकाचितं वैरं-अमित्रभावो येषां ते तथा, तेऽपि चासतामन्येदेवावैमानिका असुरानागाश्च-भवनपतिविशेषाः सुवर्णा-शोभनवर्णोपेतत्वाज्योतिष्का यक्षराक्षसकिन्नराः किंपुरुषाः व्यन्तरभेदाः गरुडा-गरुडलाञ्छनत्वात् सुपर्णकुमारा भवनपतिविशेषाः, गन्धर्वा महोरगाश्च व्यन्तरविशेषा एव, एतेषा द्वन्द्वः, 'पसंतचित्तमाणसा' प्रशान्तानिशमंगतानि चित्राणिरागद्वेषाद्यनेकविधवि-कारयुक्ततया विविधानि मानसानि-अन्तःकरणानि येषां ते प्रशान्तचित्तमानसा धर्मं निशमयन्ति इति चतुर्विशः २४ । Page #79 -------------------------------------------------------------------------- ________________ ७६ समवायाङ्गसूत्रम्-३४/११० बृहद्वाचनायामिदमन्यदतिशयद्वयमधीयते, यदुत-अन्यतीर्थिकप्रावचनिका अपिचणं वन्दन्ते भगवन्ममिति गम्यते इति पञ्चविंशः २५ आगताः सन्तोऽर्हतः पादमूले निष्प्रितिवचना भवन्ति इति षडविंशः २६ 'जओ जओऽवि य णं'ति यत्र यत्रापि च देशे 'तओ तओ'त्ति तत्र तत्रापि च पञ्चविंशती योजनेषु इति-धान्याद्युपद्रवकारी प्रचुरमूषकादिप्राणिगण इति सप्तविंशः २७ मारि-जनमरक इत्यष्टाविंशः २८ स्वचक्रं - स्वकीयराजसैन्यं तदुपद्रवकारि न भवतीति एकोनत्रिंशः २९ एवं परचक्रं परराजसैन्यमिति त्रिंशः ३० अतिवृष्टि- अधिकवर्ष इत्येकत्रिंशः ३१ अनावृष्टि-वर्षणाभाव इति द्वात्रिंशः ३२ दुर्भिक्षं- दुष्काल इति त्रयशिः ३३ 'उप्पाइया वाहि’त्ति उत्पाताः - अनिष्टसूचका रुधिरवृष्टयादयस्तद्धेतुका येऽनर्थास्ते औत्पातिकास्तथा व्याघयोज्वराद्यास्तदुपशमः- अभाव इति चतुशित्तमः ३४ । अन्यच्च ‘पञ्च्चाहरओ' इत आरभ्य येऽभिहितास्ते प्रभामण्डलंच कर्मक्षयकृताः, शेषा भवप्रत्ययेभ्योऽन्ये देवकृता इति, एते च यदन्यथापि दृश्यन्ते तन्मतान्तरभवगन्तव्यमिति । 'चक्कवट्टिविजय'त्ति चक्रवर्तिविजेतव्यानि क्षेत्रखण्डानि 'उक्कोसपए चोत्तीसं तित्थगरा समुप्पज्जंति' त्तिसमुत्पद्यन्ते सम्भवन्तीत्यर्थः न त्वेकसमये जायन्ते, चतुर्णामेवैकदा जन्मसम्भवात्, तथाहि मेरी पूर्वापरशिलातलयोर्द्वे द्वे सिंहासने भवतोऽतो द्वौ द्वावेवाभिषिच्येते अतो द्वयोर्द्वयोरेव जन्मेति, दक्षिणोत्तरयोस्तु क्षेत्रयोस्तदानीं दिवससद्भावात् न भरतैरावतयोर्जिनोत्पत्तिरर्द्धरात्र एव जिनोत्पत्तेरिति । 'पढमे 'त्यादि प्रथमायां पृथिव्यां त्रिंशन्नरकावासानां लक्षाणि पञ्चम्यां त्रीणिषष्ठया पञ्च्चोनं लक्षणं सप्तम्यां पच्च नरकाः, एवं सर्वमीलने चतुस्त्रिंशल्लक्षाणि भवन्तीति । समवायः - ३४ समाप्तः होत्था । समवायः-३५ मू. (१११) पणतीसं सच्चवयणाइसेसा प, कुंथू णं अरहा पणतीसं धणूइं उड्डुं उच्चत्तेणं दत्ते णं वासुदेवे पणतीसं धणूई उड्डुं उच्चत्तेणं होत्था, नंदणे णं बलदेवे पणतीस धणूइं उड्ड उच्चत्तेणं होत्था । सोहम्मे कप्पे सुहम्माए सभाए माणवए चेइयक्खंभे हेट्ठा उवरिं च अद्धतेरस अद्धतेरस जोयणाणि वज्जेत्ता मज्झे पणतीस जोयणेसु वइरामएस गोलवट्टसमुग्गएसु जिणसकहाओ प० बितिय उत्थीसु दोसु पुढवीसु पणतीसं निरयावाससयसहस्सा प० । वृ. पच्चत्रिशत्तमस्थानकं सुगमं । नवरं सत्यवचनातिशया आगमे न दृष्टाः, एते तु ग्रन्थान्तरध्ष्टाः सम्भाविताः, वचनं हि गुणवद्वक्तव्यं, तद्यथा-संस्कारवत् १ उदात्तं २ उपचारोपेतं ३ गम्भीरशब्दं ४ अनुनादि ५ दक्षिणं ६ उपनीतरागं ७ महार्थं ८ अव्याहतपौर्वापर्यं ९ शिष्टं १० असन्दिग्धं ११ अपहतान्योत्तरं १२ हृदयग्राहि १३ देशकालाव्यतीतं १४ तत्तवानुरूपं १५ अप्रकीर्णप्रसृतं १६ अन्योऽन्यप्रगृहीतं १७ । अभिजातं १८ अतिस्निग्धमधुरं १९ अपरमर्मविद्धं २० अर्थधर्माभ्यासानपेतं २ १ उदारं २२ परनिन्दात्मोत्कर्षिप्रयुक्तं २३ उपगतश्लाघं २४ अनपनीतं Page #80 -------------------------------------------------------------------------- ________________ समवायः - ३५ २५ उत्पादिताच्छिन्नकौतूहलं २६ अद्भुतं २७ अनतिविलम्बितं २८ विभ्रमविक्षेपकिलिकिच्चितादिविमुक्तं २९ अनेकजातिसंश्रयाद्विचित्रं ३० आहितविशेषं ३१ साकारं ३२ सत्त्वपरिग्रहं ३३ अपरिखेदितं ३४ अव्युच्छेदं ३५ चेति वचनं महानुभावैर्वक्तव्यमिति । ७७ तत्र संस्कारवत्त्वं-संस्कृतादिलक्षणयुक्तत्वं १ उदात्तत्वं- उच्चैर्वृत्तिता २ उपचारोपेतत्वंअग्राम्यता ३ गम्भीरशब्दुं मेघस्येव ४ अनुनादित्वं - प्रतिरवोपेतता ५ दक्षिणत्वं - सरलत्वं ६ उपनीतरागत्वं-मालकोशादि ग्रामरागयुक्तता ७ एते सप्त शब्दापेक्षा अतिशयाः, अन्ये त्वर्थाश्रयाः, तत्र महार्थत्वं-बृहदभिघेयता ८ अव्याहतपौर्वापर्यत्वं-पूर्वापरवाक्याविरोधः ९ शिष्टत्वं- अभिमतसिद्धान्तोत्कार्थता वक्तुः शिष्टतासूचक्वं वा १० असन्दिग्धत्वं असंशयकारिता ११ अपहतान्योत्तरत्वं-परदूषणावि, यता १२ हृदयग्राहित्वं श्रोतृमनोहरता १३ देशकालाव्यतीतत्वंप्रस्तावोचितता १४ तत्त्वानुरूपत्वं-विवक्षितवस्तुस्वरूपानुसारिता १५ अप्रकीर्णप्रसृतत्वं-सुसम्बन्धस्य सतः प्रसरणं अथवाऽसम्बन्धानधिकारित्वातिविस्तरयोरभावः १६ अन्योऽन्यप्रगृहीतत्वंपरस्परण पदानां वाक्यानां वा सापेक्षता १७ अभिजातत्वं वक्तुः प्रतिपाद्यस्य वा भूमिकानुसारिता १८ आतिस्निग्धमधुरत्वं-अमृतगुडादिवत् सुखकारित्वं १९ अपरमविधित्वं परमर्मानुदघट्टनस्वरूपत्वं २० अर्थधर्माभ्यासानपेतत्वंअर्थधर्मप्रतिबद्धत्वं २१ । उदारत्वं-अभिधेयार्थस्यातुच्छत्वं गुम्फगुणविशेषो वा २२ परनिन्दात्मोत्कर्षविप्रयुक्तत्वमिति प्रतीतमेव २३ उपगतश्लाधत्वंउक्तगुणयोगाव्यातश्लाधता २४ अनपनीतत्वं - कारककालव- चनलिङ्गादिव्यत्ययरूपवचनदोषापेतता २५ उत्पादिताच्छिन्कौतूहलत्वं, स्वविषये श्रोतृणा जनितमविच्छिन्नं कौतुकं येन तत्तथा तद्भावस्तत्तंव २६ अद्भुतत्वं - अनतिविलम्बितत्वं च प्रतीतं २७-२८ विभ्रमविक्षेपकिलिकिञ्चितादिविमुक्तत्वंविमो - वक्तृमनसो भ्रान्तता विक्षेपः तस्यैवाभिधेयार्थं प्रत्यनासक्ता किलिकिच्चितं रोषभयाभिलाषादिभावानां युगपद्या सकृत्करणमा- दिशब्दन्मनोदोषान्तरपरिग्रहस्तैर्विमुक्तं यत्तत्तथा तदुभावस्तत्त्वं २९ अनेकजातिसंयाद्विचित्रत्वं, इह जातयो वर्णनीयवस्तुरूपवर्णनानि ३० आहितविशेषत्वं-वचनान्तरापेक्षया ढौकितविशेषता ३१ साकारत्वंविच्छिन्नवर्णपदवाक्यत्वेनाकारप्राप्तत्वं ३२ सत्त्वपरिगृहीतत्वं - साहसोपेतता ३३ अपरिखेदितत्वं - अनायाससम्भव - ३४ अव्युच्छेदित्वं विवक्षितार्थानां सम्यकसिद्धिं यावदनवच्छिन्नवचनप्रमेयतेति ३५ । - तथा दत्तः-सप्तमवासुदेवः नन्दनः- सप्तमबलदेवः, एतयोश्चावश्यकाभिप्रायेण षडविंशतिधनुषामुञ्चत्वं भवति, सुबोधं च तत्, यतोऽरनाथमल्लिस्वामिनोरन्तरे तावभिहितौ यतोऽवाचि"अरमल्लिअंतरे दोन्नि केसवा पुरिसपुंडरीय दत्तत्ति, अरनाथमल्लिनाथयोश्च क्रमेण त्रिंशत्पचविंशतिश्च धनुषामुच्चत्वं, एतदन्तरालवर्त्तिनोश्च वासुदेवयोः षष्ठसप्तमयोरेकोन- त्रिंशत्षडविंशतिश्च धनुषां युज्यत इति, इहोक्ता तु पञ्चत्रिंशत् स्यात् यदि दत्तनन्दनौ कुन्थुनाथ तीर्थकाले भवतो, न चैतदेवं जिनान्तरेष्वधीयत इति दुरवबोधमिदमिति । सौधर्मकल्पे सौधर्मावतंसकादिषु विमानेषु सर्वेषु पञ्च पञ्च सभा भवन्ति-सुधर्मसभा १ उपपातसभा २ अभिषेकसभा ३ अलङ्कारसभा ४ व्यवसायसभा ५, तत्र सुधर्मसभामध्यभागे मणिपीठिकोपरि षष्टियोजनमानो माणवको नाम चैत्यस्तम्भोऽस्ति, तत्र 'वइरामएसु' त्ति वज्रमयेषु तथा गोलवद्वृत्ता वर्तुला ये समुद्गका भाजनविशेषास्तेषु 'जिणसकहाओ' त्ति जिनसक्थीनि Page #81 -------------------------------------------------------------------------- ________________ ७८ समवायाङ्गसूत्रम्-३५/१११ तीर्थकराणां मनुजलोकनिर्वृतानां सक्थीनिअस्थीनि प्रज्ञप्तानीति । 'बितियचउत्थी' त्यादि द्वितीयपृथिव्यां पञ्चविंशतिर्नरकलक्षाणि चतुझं तु दशेति पच्चत्रिंशत्तानीति। समवयाः-३५ समाप्तः मुनिदीपरत्सागरेण संशोधित सम्पादिता अभयदेवसूरि विरचिता समवायाङ्गे पञ्चत्रिंसत समवायस्य टीका परिसमाप्ता। (समवायः३६) मू. (११२) छत्तीसं उत्तरज्झयणा प० विणयसुयं १ परीसहो २ चाउरंगिजं ३ असंखयं ४ अकाममरणिज्जं ५ पुरिसविज्जा ६ उरन्भिजं ७ काविलियं ८ नमिपव्वज्जा ९ दुमपत्तयं १० बहुसुयपूजा ११ हरिएसिज्जं १२ चित्तसंभूयं १३ उसुयारिजं १४ समिक्खुगं१५ समाहिठाणाई १६ पावसमणिशं १७ संजइज १८ । मियचारिया १९ अणाहपव्वजा २० समुद्दपालिजं २१ रहनेमिजं २२ गोयमकेसिज्जं २३ समितीओ २४ जन्नतिजं २५ सामायारी २६ खलुकिजं २७ मोक्खमग्गगई २८ अप्पमाओ २९ तवोमग्गो ३० चरणविही ३१ पमायठाणाइं३२ कम्मपयडी ३३ लेसज्झयणं ३४ अनगारमग्गे ३५जीवाजीवविभत्ती य ३६। चमरस्सणं असुरिंदस्स असुररन्नो सभा सुहम्मा छत्तीसंजोयणाई उड्ढे उच्चत्तेणं होत्था समणस्स णं भगवओ महावीरस्स छत्तीसं अजाणं साहस्सीओ होत्था। चेतासोएसुणं मासेसु सइछत्तीसंगुलियं सूरिए पोरिसीछायं निव्वत्तइ। वृ. षट्त्रिंशस्थानकं स्पष्टमेव, नवरं चैत्राश्वयुजोसियोः सकृद्-एकदा पूर्णिमायामिति व्यवहारो निश्चयतस्तु मेषसङ्क्रान्तिदिनेतुलासङ्क्रान्तिदिनेचेत्यर्थः।षटत्रिशंदङ्गुलिकांपदत्रयमानां, . आह च-“चेत्तासोएसुमासेसु, तिपया होइ पोरिसी'ति । समवायः-३६ समाप्तः (समवायः-३७) मू. (११३) कुंथुस्सणं अरहओ सत्ततीसंगणा सत्ततीसंगणहरा होत्था। हेमवयहेरनवयाओ णं जीवाओ सत्ततीसं जोयणसहस्साइं छच्च चउसत्तरे जोयणसए सोलसयएगूणवीसइमाएजोयणस्स किंचिविसेसूणाओ आयामेणंप सव्वासुणं विजयवेजयंतजयंतअपराजियासु रायहाणीसु पागारा सत्ततीसं सत्ततीसं जोयणाई उड्ढे उच्चत्तेणं प०। खुड्डियाए णं विमाणपविमत्तीए पढमे वग्गे सत्ततीसं उद्देसणकाला प०। कत्तियबहुलसत्तमीए णं सूरिए सत्ततीसंगुलियं पोरिसीछायं निव्वत्तइत्ता णं चारं चरइ। वृ. सप्तत्रिंशत्स्थानकमपि व्यक्तं, नवरंकुन्थुनाथस्येह सप्तत्रिंशद्गणधराउक्ताःआवश्यके तु त्रयस्त्रिंशत् श्रूयन्त इति मतान्तरं, तथा हैमवतादिजीवयोरुक्तप्रमाणसंवादगाथा। ॥१॥ “सत्तत्तीस सहस्सा छच्च सया जोयणाण चउसयरा। . हेमवयवासजीवा किंचूणा सोलस कला य॥त्ति कला एकोनविंशतिभागो योजनस्येति।तथा विजयादीनि पूर्वादीनिजम्बूद्वीपद्वाराणि Page #82 -------------------------------------------------------------------------- ________________ समवायः - ३७ तन्नायकास्तन्नामानो देवास्तेषां राजधान्य- स्तन्नामिका एव पूर्वादिदिक्षु इतोऽसङ्ख्येयतमे जम्बूद्वीप इति । क्षुद्रिकायां विमानप्रविभक्तौ कालिकश्रुतविशेषे, तत्र किल बहवो वग्र्गा-अध्ययनसमुदायात्मका भवन्ति, तत्र प्रथमे वर्गे प्रत्यध्ययनमुद्देशस्य ये कालास्त उद्देशनकाला इति । यदि चैत्रस्य पौर्णमास्यां षट्त्रिंशदङ्गुलिका पौरुषीच्छाया भवति तदा वैशाखस्य कृष्णसप्तम्यामङ्गुलस्य वृद्धिं गतत्वात्सप्तत्रिंशदङ्गुलिका भवतीति । समवायः - ३७ समाप्तः समवायः-३८ मू. (११४) पासस्स णं अरहओ पुरिसादाणीयस्स अठ्ठतीसं अज्जि आसाहस्सीओ उक्कोसिया अज्जियासंपया होत्था । हेमवयएरन्नवईयाणं जीवाणं धणूपिट्टे अट्टतीसं जोयणसहस्साइं सत्त य चत्ताले जोयणसए दस एगूणवीसइभागे जोयणस्स किंचिविसेसूणा परिक्खेवेणं प०, अत्थस्स णं पव्वयरन्नो बितिए कंडे अतीसं जोयणसहस्साइं उड्डुं उच्चत्तेणं होत्था । खुड्डियाए णं विमाणपविभत्तीए बितिए वग्गे अट्टतीसं उद्देसणकाला प० । ७९ वृ.. अष्टत्रिंशत्स्थानकं व्यक्तमेव, नवरं 'घणुपिडं' ति जम्बूद्वीपलक्षणवृत्तक्षेत्रस्य हैमवतैरण्यवताभ्यां द्वितीयषष्ठवर्षाभ्यामवच्छिन्नस्यारोपितज्याधनुःपृष्ठाकारे परिधिखण्डे धनुः पृष्ठे इव धनुः पृष्ठे उच्येते तत्पर्यन्तभूते ऋजुप्रदेशपङक्ती तु जीवे इव जीवे इति, एतत्सूत्रसंवादिगाथार्द्ध "चत्ताली सत्त सया अड़तीस सहस्स दस कला य घणु" त्ति । तथा 'अत्थस्स' त्ति अस्तो- मेरुर्यतस्तेनान्तरितो रविरस्तं गत इति व्यपदिश्यते तस्य पर्वतराजस्य - गिरिप्रधानस्य द्वितीयं काण्डं विभागोऽष्टत्रिंशद्योजनसहस्राण्युच्चत्वेन भवतीति, मतान्तरेण तु त्रिषष्टि सहस्राणि यदाह - 119 11 ॥२॥ ॥३॥ "मेरुस्स तिन्निकंडा पुढवोवलवइरसक्करा पढमं । रयए य जायरूवे अंके फलिहे य बीयं तु । "एक्कागारं तइयं तं पुण जंबूणयमयं होइ । जोयणसहस्स पढमं बाहल्लेणं च बितीयं तु ॥ तेवट्टिसहस्साइं तइयं छत्तीस जोयणसहस्सा । मेरुस्सुवरिं चूला उव्विद्धा जोयणदुवीसं ॥ समवायः - ३८ समाप्तः समवायः-३९ मू. (११५) नमिस्स णं अरहओ एगूणचत्तालीसं आहोहियसया होत्था । समयखेत्ते एगूणचत्तालीसं कुलपब्वया प०-तीसं वासहरा पंच मंदरा चत्तारि उसुकारा । दोच्चचउतथपंचमछट्ठसत्तमासु णं पंचसु पुढवीसु एगूणचत्तालीस निरयावाससयसहस्सा प० । Page #83 -------------------------------------------------------------------------- ________________ समवायाङ्गसूत्रम्-३९/११५ नाणावरणिज्जस्स मोहणिज्जस्स गोत्तस्स आउयस्स एयासि णं चउण्हं कम्मपगडीणं एगूणचत्तालीसं उत्तरपगडीओ प० । वृ. एकोनचत्वारिंशत्स्थानकं व्यक्तमेव, नवरं 'आहोहिय'त्ति नियतक्षेत्रविषयावधिज्ञानिनस्तेषांशतानीति, 'कुलपव्वय'त्ति क्षेत्रमर्यादाकारित्वेन कुलकल्पाः पर्वताःकुलपर्वताः, कुलानि हि लोकाना मर्यादानिबन्धनानि भवन्तीतीह तैरुपमा कृता । तत्रवर्षधरास्त्रिंद् जंबूद्वीपे घातकीखण्डपुष्करार्द्धपूर्वापराद्धेषुचप्रत्येकं हिमवदादीनांषन्नांषन्नां भावात् मन्दराः पञ्चेषुकारा घातकीखण्डपुष्करार्द्धयोः पूर्वेतरविभागकारिणश्चत्वारः, एवमेते एकोनचत्वारिंशदिति । 'दोच्चे' त्यादि द्वितीयायां पञ्चविंशतिश्चतुर्थ्यां दशपच्चम्यांत्रीणिषष्ट्यां पच्चोनलक्षं सप्तम्यां पञ्चेति यथोक्ता संख्या नरकाणामिति । _ 'नाणावरणिज्जेत्यादि, ज्ञानावरणीयस्यपच्च मोहनीयस्याष्टाविंशतिगोत्रस्य द्वेआयुषश्चतः इत्येवमेकोनचत्वारिंशदिति। समवायः-३९ समाप्तः (समवायः-४०) - मू. (११६) अरहओ णं अरिठ्नेमिस्स चत्तालीसं अज्जियासाहस्सीओ होत्था, मंदरचूलियाणं चत्तालीसं जोयणाई उद्धं उच्चत्तेणं प, संती अरहा चत्तालीसंधणूई उड़े उच्चत्तेणं होत्था। भूयानंदस्सणं नागकुमारस्स नागरन्नो चत्तालीसंभवणावाससयसहस्सा प० । खुड्डियाए णं विमाणपविभत्तीए तइए वग्गे चत्तालीसं उद्देसणकाला प० । फग्गुणपुन्निमासिणीएणं सूरिए चत्तालीसंगुलियं पोरिसीछायं निव्वट्टइत्ता णं चारंचरइ, एवं कत्तियाएवि पुन्निमाए। महासुक्के कप्पे चत्तालीसं विमाणावाससहस्सा प०। वृ. चत्वारिंशत्स्थानकं व्यक्तं, नवरं 'वइसाहपुन्निमासिणीए'त्ति यत्केषुचित् पुस्तकेषु दृश्यते सोऽपपाठः, 'फग्गुणपुन्निमासिणीए'त्तिअत्राध्येयं, कथम्?, उच्यते, 'पोसे मासेचउप्पया' इति वचनात् पौषपूर्णिमास्यामष्टचत्वारिंशदङ्गुलिका सा भवति ततो माधे चत्वारि फाल्गुने च चत्वारि अङ्गुलानि पतितानीत्येवं फाल्गुनपौर्णमास्यां चत्वारिंशदङ्गुलिका पौरुषीच्छाया भवति, कार्तिक्यामप्येवमेव, यतः चेत्तासोएसु मासेसु, तिपया होइ पोरिसी त्युक्त, ततः पदत्रयस्य षट्त्रिंशदङ्गुलप्रमाणस्य कार्तिकमासातिक्रमे चतुरङ्गुलिका पौरुषीच्छाया भवति, कार्तिक्यामप्येवमेव, यतः चेत्तासोएसु मासेसु, तिपया होइ पोरिसी' त्युक्तं, ततः पदत्रयस्य षट्त्रिंशदकुलप्रमाणस्य कार्तिकमासातिक्रमे चतुरङ्गुलवृद्धौ चत्वारिंशदङ्गुलिका सा भवतीति। समवायः-४० समाप्तः (समवायः-४१) मू. (११७) नमिस्स णं अरहओ एकचत्तालीसं अजियासाहस्सीओ होत्था। Page #84 -------------------------------------------------------------------------- ________________ समवायः-४१ ___ चउसुपुढवीसुएक्कचत्तालीसं निरयावाससयसहस्साप तं रयणप्पभाए पंकप्पभाए तमाए तमतमाए। महालियाए णं विमाणपविभत्तीए पढमे वग्गे एकचत्तालीसं उद्देसणकाला प०। वृ.एकचत्वारिंशत्स्थानकं सुगम, नवरं चउसु' इत्यादिक्रमेण सूत्रोक्तासुचतसृषुप्रथमचतुर्थषष्ठसप्तमीषुपृथिवीषु त्रिंशतो दशानांच नरकलक्षाणां पच्चोनस्य चैकस्य पच्चानांच नरकाणां भावाद्यथोक्तसंख्यास्ते भवन्तीति। समवायः-४१ समाप्तः (समवायः-४२) मू. (११८) समणे भगवं महावीरे बायालीसं वासाइं साहियाइंसामनपरियागंपाउणित्ता सिद्धे जाव सव्वदुक्खप्पहीणे । जंबुद्दीवस्स णं दीवस्स पुरच्छिमिल्लाओ चरमंताओ गोथूमस्स णं आवासपव्वयस्स पञ्चच्छिमिल्ले चरमंते एस णं बायालीसं जोयणसहस्साई संखे दयसीमे य, कालोए णं समुद्दे बायालीसं चंदा जोइंसु वा जोइंति वा जोइस्सं वा, बायालीसं सूरिय पमासिंसु वा ३ । संमुच्छिमभुयपरिसप्पाणं उक्कोसेणं बायालीसं वाससहस्साइं ठिई प० । नामकम्मेवायालीसविहे प०, तं०-गइनामेजाइनामेसरीरनामेसरीरंगोवंगनामेसरीरबंधननामे सरीरसंधायणनामे संधयणनामे संठाणनामे वन्ननामे गंधनामे रसनामे फासनामे अगुरुलहुयनामे उवधायनामे पराधायनामे आनुपुव्वीनामे उस्सासनामे आयवनामे उज्जोयनामे विहगगइनामेतसनामेथावरनामे सुहुमनामेबायरनामे पजत्तनामे अपजत्तनामे साहारणसरीरनामे पत्तेयसरीरनामेथिरनामेअथिरनामेसुभनामे असुभनामेसुभगनामेदुब्भगनामे सुसरनामे दुस्सरनामे आएजनामे अनाएजनामे जसोकित्तिनामे अजसोकित्तिनामे निम्माणनामे तिथिकरनामे। लवणे णं समुद्दे बायालीसं नागसाहस्सीओ अभितरियं वेलं धारंति, महालियाए णं विमाणविभत्तीए बितिए वग्गे बायालीसं उद्देसणकाला प०। एगमेगाए ओसप्पिणीए पंचमछट्ठीओ समाओ बायालीसं वाससहस्साइं कालेणं प०, एगमेगाए उस्सप्पिणीए पढमबीयाओ समाओ बायालीसं वाससहस्साई कालेणं प०। वृ.द्विचत्वारिंशत्स्थानकं व्यक्तमेव, नवरं 'बायालीसं'ति छद्मस्थपर्याये द्वादश वर्षाणि षण्मासा अर्द्धमासश्चेति केवलिपर्यायस्तु देशोनानि त्रिंशद्वर्षाणीति पर्युषणाकल्पे द्विचत्वारिंशदेव वर्षाणि महावीरपर्यायोऽभिहितः, इह तु साधिक उक्तः, तत्र पर्युषणाकल्पे यदल्पमधिकं तन्न विवक्षितमिति सम्भाव्यत इतिजावत्तिकरणात् 'बुद्धे मुत्तेअन्तगडे परिनिब्बुडेसव्वदुक्खप्पहीणे'त्ति दृश्य। _ 'जम्बूद्वीपस्ये' त्यादि 'पुरच्छिमिल्लाओ चरिमंताओ'त्ति जगतीबाह्यपरिधेरपसृत्य गोस्तूभस्यावासपर्वतस्य वेलंधरनागराजसम्बन्धिनः पाश्चात्यचरमान्तः-चरमविभागोयावताऽन्तरेण भवति एसणं'तिएतदन्तरं द्विचत्वारिंशद्योजनसहस्राणिप्रज्ञप्तं, अन्तरशब्देन विशेषोऽप्यमिधीयते Page #85 -------------------------------------------------------------------------- ________________ ८२ समवायाङ्गसूत्रम्-४ः -४२/११८ इत्यत आह-'अबाहाए'त्ति व्यवधानापेक्षया यदन्तरं तदित्यर्थः । 'कालोए ण'न्ति घातकी - खण्डपरिवेष्टके कालोदाभिधाने समुद्रे । 'गइनामे' त्यादि गतिनाम यदुदयान्नारकादित्वेन जीवो व्यपदिश्यते, जातिनाम यदुदयादेकेन्द्रियादिर्भवति, शरीरनाम यदुदयादौदारिकादिशरीरं करोति यदुदयादङ्गानां - शिरःप्रभृतीनां उपाङ्गानां च-अङ्गुल्यादीनां विभागो भवति तच्छरीराङ्गोपाङ्गनाम, तथा औदारिकादिशरीरपुद्गलानां पूर्वबद्धाना बध्यमानानां च सम्बन्धकारणं शरीबन्धननाम, तथा औदारिकादिशरीरपुद्गलानां गृहीतानां यदुदयाच्छरीरचना भवति तच्छरीरसङ्घातनाम, तथाऽस्थां यतस्यथाविधशक्तिनिमित्तभूतो रचनाविशेषो भवति तत्संहनननाम, संस्थानं समचतुरस्रादिलक्षणं यतो भवति तत्संस्थाननाम, तथा यदुदयाद्वर्णादिविशेषवन्ति शरीराणि भवन्ति तद्वर्णादिनाम, तथा यदुदयादगुरुलघुत्वं स्वशरीरस्य जीवानां भवति तदगुरुलघुनाम, तथा यतोऽङ्गावयवः प्रतिजिह्विकादिरात्मोपघातको जायते तदुपघातनाम, तथा यतोऽङ्गावयव एव विषात्मको दंष्ट्रात्वगादि परेषामुपघातको भवति तत्पराघातनाम । तथा यदुदयान्तरालगतौ जीवो याति तदानुपूर्वीनाम, तथा यदुदयादुच्छ्वासनिश्वासनिष्पत्तिर्भवति तदुच्छ्वासनाम, तथा यदुदयाज्जीवस्तापवच्छरीरो भवति तदातपनाम, यथाऽऽदित्यबिम्बपृथिवीकायिकानां तथा यतोऽनुष्णोद्योतवच्छरीरो भवति तदुद्योतनाम, तथा यतः शुभेतरगमनयुक्तो भवति तद्विहायोगतिनाम, त्रसनामादीन्यष्टौ प्रतीतार्थानि, तथा यतः स्थिराणा दन्ताद्यवयवानां निष्पत्तिर्भवति तत्स्थिरनाम, यतश्च भ्रजिहवा - दीनामस्थिराणां निष्पत्तिर्भवति यदस्थिरनाम, तथा शिरःप्रभृतीनां शुभानां तच्छुभनाम, पादादीनामशुभानामशुभनाम इति शेषाणि प्रतितानि, नवरं यदुदयाज्जातौ जातौ जीवदेहेषु स्त्र्यादिलिङ्गाकारनियमो भवति तत्सूत्रधारसमानं निर्माणनामेति 'पच्चमछट्टीओ समाओ 'त्ति दुष्षमा एकान्तदुष्षमा चेत्यर्थः 'पढमबीयाउ' त्ति एकान्तदुष्षमा दुष्षमा चेति । समवायः - ४२ समाप्तः समवायः-४३ मू. (११९) तेयालीसं कम्मविवागज्झयणा प० । पढमचउत्थपंचमासु पुढवीसु तेयालीसं निरयावाससयसहस्सा प० जंबुद्दीवरस णं दीवस्स पुरच्छिमिल्लाओ चरमंताओ गोधूमस्स णं आवासपव्वयस्स पुरच्छिमिल्ले चरमंते एस णं तेयालीसं जोयणसहस्साइं अबाहाए अंतरे प, एवं चउद्दिसिंपि दगभागे संखेदयसीमे । महालियाए णं विमाणपविभत्तीए तइये वग्गे तेयालीसं उद्देसण काला प० । वृ. त्रिचत्वारिंशत्स्थानकेऽपि किञ्चिल्लिख्यते, 'कम्मविवागज्झयण' त्ति कर्म्मणःपुण्यपापात्मकस्य विपाकश्च फलं तत्प्रतिपादकान्यध्ययनानि कर्मविपाकाध्ययनानि, एतानिच एकादशाङ्गद्वितीयाङ्गयोः संभाव्यन्त इति । 'जंबुद्दीवस्स ण' मित्यादि, जंबूद्वीपस्य पौरस्त्यान्तादोस्तूभपर्वतो द्विचत्वारिंशद्योजनानां Page #86 -------------------------------------------------------------------------- ________________ समवायः - ४३ सहस्राणि तद्विष्कम्भश्च सहस्रं तदधिकायाद्वाविंशतेरल्पत्वेनाविवक्षणादेवं त्रिचत्वारिंशत्सहस्राणि भवन्तीति।एवं 'चउद्दिसिपित्ति उक्तदिगन्तर्भावेन चतस्रोदिश उक्ताअन्यथा एवं तिदिसिंपि'त्ति वाच्यं स्यात्, तत्र चैवमभिलापः-'जंबुद्दीवस्सणं दीवस्स दाहिणिल्लाओ चरिमंताओ दओभासरस णंआवासपव्वयस्स दाहिणिल्ले चरिमंते एसणं तेयालीसंजोयणसहस्साइंअबाहाए अंतरेपन्नत्ते' एवमन्यत्सूत्रद्वयं । नवरं पश्चिमायां शङ्ख आवासपवंत उत्तरस्या तु दकसीम इति । समवायः-४३ समाप्तः (समवायः-४४) मू. (१२०) चोयालीसं अज्झयणा इसिभासिया दियलोगचुयाभासिया प० । विमलस्सणं अरहओ णं चउआलीसं पुरिसजुगाइं अनुपिढ़ि सिद्धाइं जाव प्पहीणाई। धरणस्स णं नागिंदस्स नागरन्नो चोयालीसंभवणावाससयसहस्सा प० । महालियाए णं विमाणपविभत्तीए चउत्थे वग्गे चोयालीसं उद्देसणकाला प०। वृ. चतुश्चत्वारिंशत्स्थानकेऽपि किच्चिल्लिख्यते, चतुश्चत्वारिंशत् ‘इसिभासिय'त्ति ऋषिभाषिताध्ययनानि कालिकश्रुतविशेषभूतानि 'दियलोयचुयाभासिय'त्त देवलोकच्युतैः 'ऋषिभूतैराभाषितानि देवलोकच्युताभाषितानि, क्वचित्पाठः 'देवलोयचुयाणं इसीणंचोयालीसं इसिभासियज्झयणा प०' ___ 'पुरिसजुगाईति पुरुषाः-शिष्यप्रशिष्यादिक्रमव्यवस्थिता युगानीव-कालविशेषा इव क्रमसाधातपुरुषयुगानि। ___ 'अनुपिट्ठिति आनुपूर्व्या 'अनुबन्धेण'त्ति पाठान्तरे तृतीयादर्शनादनुवन्धेन-सातत्येन सिद्धानि ‘जाव'त्ति करणेन 'बुद्धाई मुत्ताइं अंतयडाइं सव्वदुक्खप्पहीणाईति दृश्यं । 'महालियाएणं विमाणपविभत्तीए'त्तिचतुर्थे वर्गेचतुश्चत्वारिंशदुद्देशनकालाः प्रज्ञप्ताः। समवायः-४४ समाप्तः (समवायः-४५) मू. (१२१) समयखेत्ते णं पणयालीसंजोयणसयसहस्साहं आयामविक्खंभेणं प० सीमंतए णं नरए, पणयालसंजोयणसयसहस्साई आयाम विक्खंभेणं प०, एवं उडुविमाणेवि ईसिपब्भारा णं पुढवी एवं चेव। धम्मेणं अरहा पणयालीसंधणूइं उडं उच्चत्तेणं होत्था। मंदरस्स णं पव्वयस्स चउदिसिपि पणयालीसं २ जोयणसहस्साइं अबाहाए अंतरे प०। सव्वेविणंदिवड्डखेत्तिया नक्खत्ता पणयालीसं मुहुत्ते चंदेण सद्धिं जोगंजोइंसु वा जोइंति वा जोइस्संति वा। वृ. पञ्चत्वारिंशत्स्थानके त्विदं लिख्यते, 'समयखेत्ते'त्ति कालोपलक्षितं क्षेत्रं मनुष्यक्षेत्रमित्यर्थः, ‘सीमंतए णं'ति प्रथमपृधिव्यां प्रथमप्रस्तटे मध्यभागवर्ती वृत्तो नरकेन्द्रः सीमन्तक इति। 'उडुविमाणे त्ति सौधर्मेशानयोः प्रथमप्रस्तटवर्तिचतसृणां विमानावलिकानांमध्यभागवर्ति Page #87 -------------------------------------------------------------------------- ________________ समवायाङ्गसूत्रम्-४५/१२१ वृत्तं विमानकेन्द्रकमुडुविमानमिति । 'ईसिपब्भार'त्ति सिद्धिपृथिवी ‘मंदरस्सणं पव्वयस्से'त्यादि सूत्रे लवणसमुद्राभ्यन्त- रपरिध्यपेक्षयान्तरं द्रष्टव्यमिति । 'सव्वेवि ण' मित्यादि, चन्द्रस्य त्रिंशन्मुहूर्तभोग्यं नक्षत्रक्षेत्रं समक्षेत्रमुच्यते, तदेव साईद्वयर्द्धं द्वितीयमध्र्धमस्येति द्वयर्द्धमित्येवं व्युत्पादनात्तथाविधं क्षेत्रं येषामस्ति तानिद्वयर्द्धक्षेत्रकाणि नक्षत्राणि अतएवपच्चचत्वारिंशन्मुहूर्ता चन्द्रेण सार्द्धं योगः-सम्बन्धो योजितवन्ति । मू. (१२२) तिनेव उत्तराई पुनव्वसू रोहिणी विसाहा य । एएछ नक्खत्ता पणयालमहत्तसंजोगा। वृ. 'तिन्नेव' गाहा, त्रीण्युत्तराणि उत्तराफाल्गुन्य उत्तराषाढाउत्तराभाद्रपदाश्च । मू. (१२३) महालियाए णं विमाणपविभत्तीए पंचमे वग्गे पणयालीसं उद्देसणकाला प समवायः-४५ समाप्तः मुनिदीपरलसागरेण संशोधिता सम्पादिता अभयदेवसूरिविरचता समवायाङ्गे पञ्च चत्वारिंशत्समवायस्य टीका परिसमाप्ता। (समवायः ४६) मू. (१२४) दिट्ठिवायस्सणं छायालीसं माउयापया प०, भीए णं लिवीए छायालीसं माउयक्खराप०, पभंजणस्स णं पाउकुमारिंदस्स छायालीसं भवणावाससयसहस्सा प०। वृ. अथ षट्चत्वारिंशत्स्थानके किञ्चिल्लिख्यते, 'दिट्ठिवायस्स'त्ति द्वादशाङ्गस्य 'माउयापयत्ति सकलवाङ्मयस्यअकारादिमातृकापदानीव दृष्टिवादार्थप्रसवनिबन्धनत्वेन मातृकापदानि उत्पादविगमध्रौव्यलक्षणानि, तानिच सिद्धश्रेणिमनुष्यश्रेण्यादिना विषयभेदेन कथमपि भिद्यमानानि षटचत्वारिंशद्भवन्तीति सम्भाव्यन्ते । तथा बंभीएणं लिवीए'त्ति लेख्यविधौषटचत्वारिंशन्मातृकाक्षराणि, तानि चाकारादीन हकारान्तानि सक्षकाराणि ऋऋ लुलु ळ इत्येवं तदक्षरपञ्चकवर्जितानि सम्भाव्यन्ते, तथा पभंजणस्स त्ति औदीच्यस्येति। समवायः-४६ समाप्तः (समवायः-४७) मू. (१२५)जयाणं सूरिए सव्वब्जिंतरमंडलंउवसङ्कमित्ताणंचारंचरइ तयाणंइहगयस्स मणूसस्स सत्तचत्तालीसंजोयणसहस्सेहिं दोहि य तेवढेहिं जोयणसएहिं एक्कवीसाए यसट्ठिभागेहिं जोयणस्स सूरिए चक्खुफासं हव्वमागच्छइ । थेरेणंअग्गिभूई सत्तचालीसंवासाइंअगारमझेवसित्ता मुंडे भवित्ताअगाराओअनगारियं पव्वइए। _वृ. अथ सप्तचत्वारिंशत्स्थानके किमप्युच्यते, ‘जया ण'मित्यादि, इह लक्षप्रमाणस्य जम्बूद्वीपस्योभयतोऽशीत्युत्तरेऽशीत्युत्तरे योजनशते ३६० अपनीते सर्वाभ्यन्तरस्य सूर्यमण्डलस्य Page #88 -------------------------------------------------------------------------- ________________ समवायः - ४७ ८५ विष्कम्भो भवति ९९६४० तत्परिधिस्त्रीणि लक्षाणि पञ्चदश सहाणि एकोननवत्यधिकानि ३१५०८९, एतच्च सूर्यो मुहूर्त्ताना षष्ट्या गच्छतीति षट्याऽस्य भागहारे मुहूर्त्तगतिर्लभ्यते, सा च पञ्च योजनसहस्राणि द्वे चैकपञ्चाशदुत्तरे योजनशते एकोनत्रिंशच्च षष्टिभागा योजनस्य । यदा चाभ्यन्तरमण्डले सूर्यश्चरति तदाऽष्टादश मुहूर्त्ता दिवसप्रमाणं, तदर्द्धेन नवभिर्मुहूर्तैः मुहूर्त्तगतिर्गुण्यते, ततश्च यथोक्तं चक्षुस्पर्शप्रमाणमागच्छतीति । अग्गिमूइ त्ति वीरनाथस्य द्वितीयो गणधरस्तस्य चेह सप्तचत्वारिंशद्वर्षाण्यगारवास उक्तः, आवश्यके तु षट्चत्वारिंशत्, सप्तचत्वारिंशत्तमवर्षस्यासम्पूर्णत्वादविवक्षा, इह त्वसम्पूर्णस्यापि पूर्णत्वविवक्षेति सम्भावनया न विरोध इति । समवायः ४७ समाप्तः समवायः-४८ मू. (१२६) एगमेगस्स णं रन्नो चाउरंतचक्कवट्टिस्स अडयालीसं पट्टणसहस्सा प० । धम्मस्स णं अरहओ अयडालीसं गणा अडयालीसं गणहरा होत्था । सूरमंडले णं अडयालीसं एकसट्टिभागे जोयणस्स विक्खंभेणं प० । वृ. अष्टचत्वारिंशत्स्थानके किमपि लिख्यते, 'पट्टण 'त्ति विविधदेशपण्यान्यागत्य यत्र पतन्ति तत्पत्तनं-नगरविशेषः, पत्तनं रत्नभूमिरित्याहुरेके । 'धम्मस्स' त्ति पञ्चदशतीर्थङ्करस्य, इहाष्टचत्वारिंशद्गणा गणधराश्चोक्ताः आवश्यके तु त्रिचत्वारिंशत् पठयन्ते तदिदं मतान्तरमिति । 'सूरमंडले' त्ति सूर्यविमानं येषां भागानामेकषष्ट्या योजनं भवति तेषामष्टचत्वारिंशत् त्रयोदशभिस्तैर्न्यनं योजनमित्यर्थः । समवायः - ४८ समाप्तः समवायः ४९ मू. (१२७) सत्त सत्तमियाए णं भिक्खुपडिमाए एगूणपन्नाए राइदिएहिं छन्नउइभिक्खासएणं अहासुत्तं जाव आराहिया भवइ । देवकुरुउत्तरकुरु एस णं मणुया एगूणपन्ना राइदिएहिं संपन्नजोव्वणा भवंति । तेइंदियाणं उक्कोसेणं एगूणपन्ना राइंदिया ठिई प० । वृ. अथैकोनपञ्चाशत्स्थानके लिख्यते, 'सत्तसत्तमियाए णं' सप्त सप्तमानि दिनानि यस्यां सा सप्तसप्तमिका - सप्त सप्त दिनानि भवन्ति सप्तसु सप्तकेषु अतः सा सप्तदिनसप्तकमयत्वादेकोनपञ्चाशता दिनैर्भवतीति, 'पडिम' त्ति अभिग्रहः 'छन्नउएणं भिक्खासएणं' ति प्रथमदिनसप्तके प्रतिदिनमेकोत्तरया भिक्षावृध्या अष्टाविंशतिर्भिक्षा भवन्ति, एवंच सप्तस्वपि षण्णवतिभिक्षाशतं भवति, अथवा प्रतिसप्तमेकोत्तरया वृध्या यथोक्तं भिक्षामानं भवति, तथाहि प्रथमे सप्तके प्रतिदिनमेकैकभिक्षाग्रहणात् सप्त भिक्षा भवन्ति, द्वितीये द्वयो २ ग्रहणाच्चतुर्दश, एवं सप्तमे सप्तानां ग्रहणादेकोनपञ्चाशदित्येवं सर्वमीलने यथोक्तमानं भवतीति 'अहासुत्तं 'ति यथासूत्रं यथागमं सम्यक् कायेन स्पृष्टा भवतीति शेषो द्रष्टव्यः । Page #89 -------------------------------------------------------------------------- ________________ ८६ सभवायाङ्गसूत्रम्-४९/१२७ 'सम्पन्नजोव्वणा भवंति'त्तिन मातापितृपरिपालनामपेक्षन्त इत्यर्थ, 'ठिइत्ति आयुष्कम् समवायः-४९ समाप्तः (समवायः-५०) मू. (१२८) मुणिसुव्वयस्सणं अरहओ पंचासं अज्जियासाहस्सीओ होत्था, अनंते णं अरहा पन्नासंधणूई उड़े उच्चत्तेणं होत्था। पुरिसुत्तमे णं वासुदेवे पन्नासंधणूई उद्धं उच्चत्तेणं होत्था । सव्वेविणं दीहवेयहा मूले पन्नासं २ जोयणाणि विक्खंभेणं प० । लंतए कप्पे पन्नासं विमाणावाससहस्सा प० । सव्वाओणं तिमिस्सगुहाखंडगप्पवायगुहाओ पन्नासं २ जोयणाई आयामेणं प० सब्वेविणं कंचणगपव्वया सिहरतले पन्नासं २ जोयणाइं विक्खंभेणं प० ।। वृ.अत पञ्चाशत्स्थानकं, तत्र ‘पुरिसोत्तम'त्ति चतुर्थो वासुदेवोऽनन्तजिज्जिनकालभावी तथा 'कंचण'त्ति उत्तरकुरुषुनीलवदादीनां पञ्चानामानुपूर्वीव्यवस्थितानां महाह्रदानां पूर्वापरपार्श्वयोः प्रत्येकंदश दश काञ्चनपर्वता भवन्ति, तेचसर्वेशतं, एवं देवकुरुषु निषधादीनां महाहदनां शतं भवति, सर्व एव च ते जम्बूद्वीपे द्विशतमाना भवन्ति, ते योजनशतोच्छ्रिताः शतमूलविष्कम्भास्तन्नामकदेवनिवासभूतभवनालड्कृतशिखरतलाः । समवायः-५० समाप्ताः (समवायः-५१) मू. (१२९) नवण्हं बंभचेराणं एकावन्नं उद्देसणकाला प. । चमरस्स णं असुरिंदस्स असुररन्नो सभा सुधम्मा एकावन्नखंभसयसंनिविट्ठा प०, एवं चेव बलिस्सवि। सुप्पभे णं बलदेवे एकावन्नं वाससयसहस्साई परमाउं पालइत्ता सिद्धे बुद्धे जाव सव्वदुक्खप्पहीणे। दसणावरणनामाणं दोण्हं कम्माणं एकावन्नं उत्तरकम्मपगडीओ प० । वृ. अथैकपञ्चाशत्स्थानकं, तत्र 'बंभचेराणं ति आचारप्रथमश्रुतस्कन्धाध्ययनानां शस्त्रपरिज्ञादीनां, तत्र प्रथमे सप्तोद्देशका इति सप्तैवोद्देशनकालाः १ एवं द्वितीयादिषु क्रमेण षट् २ चत्वारः ३ चत्वारः ४ एवं षट् ५ पंच ६ अटमे चत्वारः ८ सप्तमे महापरिज्ञायाः सप्तोद्देशाः, व्युच्छिन्नंचतदितिप्रान्ते प्रागप्यध्ययनोल्लेखे उद्दिष्टंप्रान्त्य एवात्रोद्दिष्टा उद्देशा अपि तस्य क्रमापेया सप्तमस्य चेत्येवमेकपञ्चशदिति। 'सुप्पहे'त्ति चतुर्थो बलदेवः अनन्तजिज्जिननाथकालभावी, तस्येहैकपञ्चाशद्वर्षलक्षाण्यायुरुक्तमावश्यके तु पञ्चपञ्चाशदुच्यते तदिदं मतान्तरमिति । 'एकावन्नं उत्तरपगडीओ'त्ति दर्शनावरणस्य नव नाम्नो द्विचत्वारिंशदित्येकपञ्चाशदिति समवायः-५१ समाप्तः Page #90 -------------------------------------------------------------------------- ________________ समवायः - ५२ ८७ (समवायः ५२) मू. (१३०) मोहणिजस्सणं कम्मस्स बावन्नं नामधेजाप, तं-कोहे कोवे रोसे दोसे अखमा संजलणे कलहे चंडिक्के भंडणे विवाए १० माणे मदे दप्पे थंभे अत्तुक्कोसे गव्वे परपरिवाए अक्कोसे अवक्कोसे उन्नए २० उन्नामे माया उवही नियडी वलए गहणे नूमे कक्के कुरुए दंभे ३० कूडे जिम्हे किब्बिसे अणायरणया गृहणया वंचणया पलिकुंचणया सातिजोगे लोभे इच्छा ४० मुच्छा कंखा गेही तिण्हा भिज्जा अभिज्जा कामासा भोगासा जीवियासा मरणासा ५० नन्दी रागे ५२ । __ गोधूमस्सणं आवासपव्वयस्स पुरच्छिमिल्लाओ चरमंताओ वलयामुहस्स महापायालस्स पच्चच्छिमिल्ले चरमंते एस णं बावन्नं जोयणसहस्साइं अबाहाए अंतरे प०, एवं दगभासस्स णं केउगस्स संखस्स जूयगस्स दगसीमस्स ईसरस्स । नाणावरणिजस्स नामस्सअंतरायस्स एतेसिणंतिण्हं कम्मपगडीणंबावनंउत्तरपयडीओप० । सोहम्मसणंकुमारमाहिंदेसु कप्पेसु बावन्नं विमाणवाससयसहस्सा प० । वृ.अथ द्विपञ्चाशत्स्थानकं, तत्र ‘मोहणिज्जस्स कम्मस्स'त्तिइह मोहनीयकर्मणोऽवयवेषु चतुर्युक्रोधादिकषायेषु मोहनीयत्वमुपचर्यावयवेसमुदायोपचारन्यायेन मोहनीयस्येत्युक्तं, तत्रापि कषायसमुदायापेक्षयाद्विपञ्चाशन्नामधेयानिन पुनरेकैकस्य कषायमात्रस्यैवेति, तत्रक्रोधइत्यादीनि दश नामानि क्रोधकषायस्य 'चंडिक्के'त्ति चाण्डिक्यं, तथा मानादीन्येकादश मानकषायस्य 'अत्तुक्कोसे'-त्ति आत्मोत्कर्ष 'अवक्कोसे'त्ति अपकर्ष 'उन्नए'त्ति उन्नतः पाठान्तरेण 'उन्नामे त्ति उन्नामः, तथा मायादीनि सप्तदश मायाकषायस्य 'नूमे'त्ति न्यवमं 'कक्के'त्ति कल्कं 'कुरुए'त्ति कुरुकं 'जिम्हे'त्ति जैगं, तथा लोभादीनि चतुर्दश लोभकषायस्य 'भिज्जा अभिज्ञ'त्ति अभिध्यानमभिध्येत्यस्य तीतं पिधानमित्यादाविव वैकल्पिके अकारलोपे भिध्याऽभिध्या चेति शब्दभेदान्नामद्वयमिति। ___गोथूमे'त्यादि गोस्तुभस्य प्राच्यां लवणसमुद्रमध्यवर्त्तिनो वेलन्धरनागराजनिवासभूतपर्वतस्य पौरस्त्याच्चरमान्तादपसृत्य वडवामुखस्य महापातालकलशस्य पाश्चात्यश्चरमान्तो येन व्यवधानेन भवतीति गम्यते, ‘एस णं'ति एतदन्तरमबाधया व्यवधानलक्षणमित्यर्थः, द्विपञ्चाशद्योजनसहस्राणि भवन्तीत्यक्षरघटना, भावार्थस्त्वयं-इह लवणसमुद्रं पञ्चनवतियोजनसहनाण्यवगाह्यपूर्वादिषुदिक्षुचत्वारःक्रमेण वडवामुखकेतुकजूपकेश्वराभिधाना महापातालकलशा भवन्ति, तथा जम्बूद्वीपपर्यन्ताद् द्विचत्वारिंशद्योजनसहनाण्यवगाह्य सहविष्कम्भाश्चत्वार एव वेलन्धरनागराजपर्वता गोस्तुभादयो भवन्ति, ततश्च पञ्चनवत्यास्त्रिचत्वारिंशत्यपकर्षितायां द्विपञ्चशत्सहस्राण्यन्तरं भवति। तथा सौधर्मे द्वात्रिंशद्विमानानां लक्षाणि सनत्कुमारे द्वादश माहेन्द्रे चाष्टाविति सर्वाणि द्विपञ्चाशत् । समवायः-५२ समाप्तः (समवायः-५३) मू. (१३१) देवकुरुउत्तरकुरुयाओ णं जीवाओ तेवन्नं २ जोयणसहस्साइं साइरेगाई आयामेणं प, महाहिमवंतरुप्पीणं वासहरपव्वयाणं जीवाओ तेवन्नं तेवन्नं जोयणसहस्साइ नव Page #91 -------------------------------------------------------------------------- ________________ ८८ समवायाङ्गसूत्रम्-५३/१२९ य एगतीसे जोयणसए छच्च एगूणवीसइभाए जोयणस्स आयामेणं प० । समणस्स णं भगवो महावीरस्स तेवन्नं अनगारा संवच्छरपरियाया पंचसु अनुत्तरेषु महइमहालएसु महाविमाणेसु देवत्ताए उववन्ना । संमुच्छिमउरपरिसप्पाणं उक्कोसेणं तेवन्नं वाससहस्सा ठिई प० । वृ. त्रिपञ्चाशत्स्थानके लिख्यते, 'महाहिमवंते' त्यादि सूत्रे संवादगाथा । तेवन्नसहस्साइं नव य सए जोयणाण इगतीसे । 119 11 जीवा महाहिमवओ अद्धकला छच्च य कलाओ' ॥ त्ति 'संवच्छर परियाग' त्ति संवत्सरमेकं यावत् पर्यायः प्रव्रज्यालक्षणो येषां ते संवत्सरपर्यायाः 'महइमहालएसु महाविमाणेसु' त्ति महान्ति च तानि - विस्तीर्णानि च अतिमहालयाश्च- अत्यन्तमुत्सवाश्रयभूतानि महातिमहालयास्तेषु महान्ति च तानि प्रशस्तानि विमानानि चेति विग्रहः एते चाप्रतीताः। अनुत्तरोपपातिकाङ्गे तु येऽधीयन्ते ते त्रयस्त्रिंशत् बहुवर्षपर्यायाश्चेति । समवाय: - ५३ समाप्तः समवाया:-५४ मू. (१३२) भरहेरवएसु णं वासेसु एगमेगाए उस्सप्पिणीए ओसप्पिणीए चउवन्नं २ उत्तमपुरिसा उप्पचिंसु वा ३, तं० - चउवीसं तित्थकरा बारस चक्कवट्टी नव बलदेवा नव वासुदेवा अरहा णं अरिट्ठनेमी चउवन्नं राइंदियाइं छउमत्थपरियायं पाउणित्ता जिणे जाए केवली सव्वन्नू सव्वभावदरिसी, समणे भगवं महावीरे एगदिवसेणं एगनिसिज्जाए चउप्पन्नाई वागरणाई वागरित्था, अनंतस्स णं अरहओ चउपन्नं गणहरा होत्था । वृ. चतुष्पञ्चाशत्स्थानके लिख्यते, 'पाउणित्त' त्ति प्राप्य, 'एगनिसिज्जाए 'त्ति एकेनासनपरिग्रहेण 'वागरणाइ' ति व्याक्रियन्ते - अभिधीयन्ते इति व्याकरणानि - प्रश्ने सति निवर्चनतयोच्यमानाः पदार्था 'वागरित्थ' त्ति व्याकृतवान् तानि चाप्रतीतानि । अनन्तनाथस्येह चतुष्पञ्चाशदणा गणधराश्चोक्ताः । आवश्यके तु पञ्चशदुक्तास्तदिदं मतान्तरमिति । समवायः - ५४ समाप्तः समवायः-५५ मू. (१३३) मलिस्स णं अरहओ पणपन्नं वाससहस्साइं परमाउं पालइत्ता सिद्धे बुद्धे जावप्पहीणे । मंदरस्स णं पव्वयस्स पच्चच्छिमिल्लाओ चरमंताओ विजयदारस्स पच्चच्छिमिल्ले चरमंते एस णं पणपन्नं जोयणसहस्साइं अबाहाए अंतरे प०, एवं चउद्दिसिंपि वेजयंतजयंतअपराजियंति समणे भगवं महावीरे अंतिमराइयंसि पणपन्नं अज्झयणाइं कल्लाणफलविवागाइं पणपन्नं अज्झयणाइं पावफलविवागाइं वागरित्ता सिद्धे बुद्धे जावप्पहीणे । पढमबिइयासु दोसु पुढवीसु पणपन्नं निरयावाससयसहस्सा प० । Page #92 -------------------------------------------------------------------------- ________________ समवाय: - ५५ दंसणावरणिज्जनामाउयाणं तिण्डं कम्मपगडीणं पणपन्नं उत्तरपगडीओ प० । वृ. पञ्चपञ्चाशत्स्थानके त्विदं लिख्यते, 'मन्दरस्ये 'त्यादि, इह मेरोः पश्चिमान्तात् पूर्वस्य द्वारस्य पश्चिमान्तः पञ्चपञ्चाशत् सहस्रणि योजनानां भवतीत्युक्तं, तत्र किल 'मेरोर्विष्कम्भमध्यभागात् पञ्चाशत्सहाणि द्वीपान्तो भवति, लक्षप्रमाणत्वाद् द्वीपस्य, मेरुविष्कम्भस्य च दशसाहनिकत्वाद् द्वीपार्धे पञ्चसहस्रक्षेपेण पञ्चपञ्चाशदेव भवन्तीति, इह च यद्यपि विजयद्वारस्य पश्चिमान्त इत्युक्तं तथापि जगत्याः पूर्वान्त इति किल सम्भाव्यते, मेरुमध्यात् पञ्चाशतो योजनसहस्रणिं जगत्या बाह्यान्ते पूर्यमाणत्वात्, जंबूद्वीपजगतीविष्कम्भेन च सह जम्बूद्वीपलक्षणं पूरणीयं, लवणसमुद्रजगतीविष्कम्भेन च सह लवणसमुद्रलक्षद्वयमन्यथा द्वीपसमुद्रमानाज्जगतीमानस्य पृथगगणने मनुष्यक्षेत्र परिधिरतिरिक्ता स्यात् । ८९ सा हि पञ्चचत्वारिंशल्लक्षप्रमाणक्षेत्रापेक्षयाऽभिधीयत, ततश्चैवमतिरिक्ता स्यादिति, अथवेह किञ्चिदूनापि पञ्चपञ्चाशत्पूर्णतया विवक्षितेति, 'अन्तिमरायंसि 'त्ति सर्वायुःकालपर्यवसानरात्रौ रात्रेरन्तिमे भागे पापायां मध्यमायां नगर्यां हस्तिपालस्य राज्ञः करणसभायां कार्त्तिकमासामावास्यायां स्वातिनक्षत्रेण चन्द्रमसा युक्तेन नागकरणे प्रत्युषसि पयङ्कासननिषण्णः पञ्चपञ्चाशदध्ययनानि 'कल्लाणफलविवागाई' ति कल्याणस्य-पुण्यस्य कर्मणः फलं-कार्यं विपाच्यते-व्यक्तीक्रियते यैस्तानि कल्याणफलविपाकानि, एवं पापफलविपाकानि व्याकृत्य प्रतिपाद्य सिद्धो बुद्धः यावत्करणात् 'मुत्ते अंतकडे परिनिव्वुड़े सव्वदुक्खप्पहीणे'त्ति दृश्यं । 'पढमे 'त्यादि, प्रथमायां त्रिंशन्नरकलक्षाणि द्वितीयायां पञ्चविंशतिरिति पञ्चपञ्चाशत् । 'दंसणे' दर्शनावरणीयस्य नव प्रकृतयो नाम्नो द्विचत्वारिंशत् आयुषश्चत इत्येवं पञ्चपञ्चाशदिति । समवाय: - ५५ समाप्तः समवायः-५६ मू. (१३४) जंबुद्दीवे णं दीवे छप्पन्नं नक्खत्ता चंदेण सद्धिं जोगं जोइंसु वा ३ । विमलस्स णं अरहओ छप्पन्नं गणा छप्पन्नं गणहरा होत्था । वृ. अथ षट्पञ्चाशत्स्थानके लिख्यते, 'जम्बुद्दीवे' इत्यादि तत्र चन्द्रद्वयस्य प्रत्येकमष्टा विंशतेर्भावात् षट्पञ्चाशन्नक्षत्राणि भवन्ति ॥ विमलस्येह षटपञ्चाशद्गणा गणधराश्चोक्ताः आवश्यके तु सप्तपञ्चाशदुच्यते तदिदं मतान्तरमिति । समवायः-५६ समाप्तः समवायः-५७ मू. (१३५) तिण्हं गणिपिडगाणं आयारचूलियावज्जाणं सत्तावन्नं अज्झयणा प० तंआयारे सूयगडे ठाणे । गोधूमस्स णं आवासपव्वयस्स पुरच्छिमिल्लाओ चरमंताओ वलयामुहस्स महापायालस्स बहुमज्झदेसभाए एस णं सत्तावन्नं जोयणसहस्साइं अबाहाए अंतरे प०, एवं दगभासस्स केउयस्स य संखस्स य जूयस्स य दयसीस्स ईसरस्स य । Page #93 -------------------------------------------------------------------------- ________________ समवायाङ्गसूत्रम्-५७/१३५ मल्लिस्सणं अरहओ सत्तावन्नं मणपज्जवनाणिसया होत्था। महाहिमवंतरूप्पीणं वासहरप्वयाणं जीवाणं घणुपिटुं सत्तावन्नं २ जोयणसहस्साइंदोन्नि य तेणउए जोयणसए दस य एगूणवीसइभाए जोयणस्स परिक्खेवेणं प० । वृ. अथ सप्तपञ्चाशत्स्थानके किमपि लिख्यते, 'गणिपिडगाणं'ति गणिनः-आचार्यस्य पिटकानीव पिटकानि सर्वस्वभाजनानीति गम्यते गणपिटकानि तेषांआचारस्य श्रुतस्कन्धद्वयरूपस्य प्रथमाङ्गस्य चूलिका-सर्वान्तिममध्ययनं विमुक्त्यभिधानमाचारचूलिका तद्वर्जाना, तत्राचारे प्रथमश्रुतस्कन्धेनवाध्ययनानि द्वितीयेषोडशनिशीथाध्ययनस्य प्रस्थानान्तरत्वेनेहानाश्रयणात्, षोडशानां मध्ये एकस्याचारचूलिकेति परिहृतत्वात् शेषाणि पञ्चदश, सूत्रकृते द्वतीयाङ्गे प्रथमश्रुतस्कन्धे षोडश द्वितीये सप्त स्थानाङ्गे दशेत्येवं सप्तपञ्चाशदिति । _ 'गोथूमे' त्यादौ भावार्थोऽयं-द्विचत्वारिंशत्सहस्राणि वेदिकागोस्तुभपर्वतयोरन्तरं सहस्रं गोस्तुभस्य विष्कम्भः द्विपञ्चाशदगोस्तुभवडवामुखयोरन्तरंदशसहसमानत्वाद्वडवामुखविष्कम्भस्य तदर्द्ध पञ्चेति ततो द्विपञ्चाशतः पञ्चानां च मीलने सप्तपञ्चाशदिति। 'गोथूमे त्यादौभावार्थोऽयं-द्विचत्वारिंशत्सहाणि वेदिकागोस्तुभपर्वतयोरन्तरंसहंगोस्तुभस्य विष्कम्भः द्विपञ्चाशदगोस्तुभवडवामुखयोरन्तरं दशसहसमानत्वाद्वडवामुखविष्कम्भस्य तदड़ पञ्चेति ततो द्विपञ्चाशतः पञ्चानां च मीलने सप्तपञ्चाशदिति। ___ “जीवाणंघणुपिट्ठन्ति मण्डलखण्डाकारं क्षेत्रं, इह सूत्रे संवादगाथार्द्ध-“सत्तावन्न सहस्सा धणुपिटुं तेणउय दुसय दस कल''त्ति। समवायः-५७ समाप्तः (समवायः-५८) मू. (१३६) पढमोदोच्चपंचमासु तिसु पुढवीसु अट्ठावन्नं निरयावाससहस्सा प० । नाणावरणिज्जस्स वेयणियआउयनामअंतराइय्सस एएसिणं पंचण्हं कम्मपगडीणं अठ्ठावन्नं उत्तरपगडीओ प० । गोथुभस्सणं आवासपव्वयस्स पञ्चच्छिमिल्लाओ चरमंताओ वलयामुहस्स महापायालस्स बहुमझेदेसभाए एसणं अट्ठावन्नंजोयणसहस्साइं अबाहाए अंतरे प०, एवं चउदिसिंपि नेयव्वं ___वृ. अष्टपञ्चाशतस्थानकेऽपि लिख्यते, 'पढमे त्यादि तत्र प्रथमायां त्रिंशन्नरकलक्षाणि द्वितीयायां पञ्चविंशति पञ्चम्यात्रीणीति सर्वाण्यष्टपञ्चाशदिति। ___ 'नाणे' त्यादि, तत्र ज्ञानावरणस्य पञ्च वेदनीयस्य द्वे आयुषश्चतम्रो नाम्नो द्विचत्वारिंशत् अन्तरायस्य पञ्चेति सर्वा अष्टपञ्चाशदुत्तरप्रकृतयः। 'गोथूभस्से'त्यादि, अस्य च भावार्थ पूर्वोक्तानुसारेणावसेयः, ‘एवं चउद्दिसिंपिनेयव्वं'ति अनेन सूत्रत्रयमतिदिष्टं, तच्चैवं-'दओभासस्सणंआवासपव्वयस्स उत्तरिल्लाओचरिमंताओ केउगस्स महापायालस्स बहुमज्झदेसभागे एस णं अट्ठावनंजोयणसहस्साइं अबाहाए अंतरे पन्नत्ते, एवं संखस्स आवासपव्वयस्स पुरच्छिमिल्लाओ चरिमंताओ जूयगस्स महापातलस्स, एवंदगसीमस्स आवासपव्वयस्स दाहिणिल्लाओ चरिमंताओ ईसरस्स महापायालस्स'त्ति। समवायः-५८ समाप्तः Page #94 -------------------------------------------------------------------------- ________________ समवायः - ५९ (समवायः-५९) मू. (१३७) चंदस्सणं संवच्छरस्स एगमेगेउऊएगूणसट्टि राइंदियाइराइंदियग्गेणंप० । संभवे णं अरहा एगूणसहि पुव्वसयसहस्साइं आगारमझे वसित्ता मुंडे जाव पव्वइए, मल्लिस्स णं अरहओ एगूणसटुं ओहिनाणिसया होत्था। वृ. अथैकोनषष्टिस्थानके लिक्यते, 'चंदस्स ण'मित्यादि, संवत्सरो ह्यनेकविधः स्थानाङ्गदिषूक्तः, तत्र यश्चन्द्रगति मङ्गीकृत्य संवत्सरो विवक्ष्यते स चन्द्र एव, तत्र च द्वादश मासाः षट् च ऋतवो भवन्ति, तत्र चैकैक ऋतुरेकोनषष्टिरात्रिन्दिवानां रात्रिन्दिवाग्रेण भवति, कथं ?, एकोनत्रिंशद्वात्रिंदिवानि द्वात्रिंशच्च षष्टिभागा अहोरात्रस्येत्येवं प्रमाणः कृष्णप्रतिपदमारभ्य पौर्णमासीपरिनिष्ठितः चन्द्रमासोभवति, द्वाभ्यांचताभ्यामृतुर्भवति, तत एकोनषष्टिअहोरात्राण्यसौ भवति, यच्चेह द्विषष्टिभागद्वयमधिकं तन्न विवक्षित।। सम्भवस्यैकोनषष्टिपूर्वलक्षाणिगृहस्थापर्याय इहोक्तः, आवश्यकेतु चतुःपूर्वाङ्गाधिका सोक्तेति । समवायः-५९ समाप्तः (समवायः-६० मू. (१३८) एगमेगे णं मंडले सूरिए सट्ठिए सट्ठिए मुहुत्तेहिं संघाइए लवणस्स णं समुद्दस्स सहि नागसाहस्सीओ अग्गोदयं धारंति । विमलेणं अरहा सट्टि धणूई उड्ढे उच्चत्तेणं होत्था। बलिस्सणं वइरोयणिंदस्स सष्टिं सामाणियसाहस्सीओ प०, बंभस्सणं देविंदस्स देवरनो सद्धिं सामाणियसाहस्सीओ प०, सोहम्मीसाणेसुदोसुकप्पेसु सढि विमाणावाससयसहस्साप० । वृ. अथ षष्टिस्थानकं, तत्र ‘एगमेगे'इत्यादि, चतुरशीत्यधिकशतसंख्यानां सूर्यमण्डलानामेकैकंमण्डलं-तथाविधचारभूमि सूर्यषष्ट्या षष्टयामुहूर्तेः- द्वाभ्यांद्वाभ्यामहोरात्राभ्यामित्यर्थः सङ्घातयति-निष्पादयति, अयमत्र भावार्थः - एकस्मिन्नह्नि यत्र स्थाने उदितः सूर्यस्तत्र स्थाने पुनाभ्यामहोरात्राभ्यामुदेतीति अग्गोदयं तिषोडशसहस्रोच्छ्रिताया वेलायायदुपरिगव्यूतद्वयमानं वृद्धिहानिस्वभावं तदग्रोदकं ॥ ‘बलिस्स'त्ति औदीच्यस्य असुरकुमारनिकायराजस्य भवनं, 'बंभस्स’त्ति ब्रह्मलोकाभिधान- पञ्चमदेवलोकेन्द्रस्य ‘सहित्ति सौध द्वात्रिंशदीशाने चाटाविंशतिर्विमानलक्षाणीतिकृत्वा षष्टिस्तानि भवन्तीति। समवायः-६० समाप्तः मुनि दीपरत्नसागरेण संशोधिता सम्पादिता अभयदेवसूरि विरचिता समवायाङ्गे षष्टि समवायस्य टीका परिसमाप्ता। __ (समवायः ६१) मू. (१३९) पंचसंवच्छरियस्स णं जुगस्स रिउमासेणं हिज्जमाणस्स इगसहिं उऊमासा प० मंदरस्स णं पव्वयस्स पढमे कंडे एगसट्ठिजोयणसहस्साइं उद्धं उच्चत्तेणं प० Page #95 -------------------------------------------------------------------------- ________________ समवायाङ्गसूत्रम्-६१/१३९ चंदमंडलेणं एगसडिविभागविभइए समंसे प, एवं सूरिस्सवि। वृ. अथ एकषष्टिस्थानकं, तत्र ‘पञ्चे'त्यादि, पञ्चभिः संवत्सरैर्निर्वृत्तमिति पञ्चसांवत्सरिकं तस्य णमित्यलङ्कारे युगस्य कालमानविशेषस्य ऋतुमासेन नचन्द्रादिमासेन मीयमानस्य एकषष्टि ऋतुमासाः प्रज्ञप्ताः, इह चायं भावार्थ-युगं हि पञ्च संवत्सरा निष्पादयन्ति, तद्यथा-चन्द्रश्चन्द्रोऽभिवर्द्धितः चन्द्रोऽभिवर्धितश्चेति, तत्र एकोनत्रिंशदहोरात्राणि द्वात्रिंशच द्विषष्टिभागाअहोरात्रस्वेत्येवंप्रमाणेन २९ ३२/., कृष्णप्रतिपदमारभ्य पौर्णमासीनिष्ठितेन चन्द्रमासेन द्वादशमासपरिमाणश्चन्द्रसंवत्सरस्तस्य च प्रमाणमिदं-त्रीणिशतान्यांचतुष्पञ्चाशदुत्तराणि द्वादशच द्विषष्टिभागा दिवसस्य ३४५,१२/ तथा एकत्रिंशदहाएकविंशत्युत्तरंच शतंचतुर्विशत्युत्तरशतभागानां दिवसस्येत्यवंप्रमाणोऽभिवर्द्धितमासो भवति, ३११२१/, एतेनचमासेनद्वादशमासप्रमाणोऽभि-वर्द्धितसंवत्सरो भवति, सच प्रमाणेन त्रीणिशतान्यहांत्र्यशीत्यधिकानि चतुश्चत्वारिंशच्च द्विषष्टिभागा दिवसस्य ३८३ । ".., तदेवं त्रयाणां चन्द्रसंवत्सराणां द्वयोश्चाभिवर्द्धितसंवत्सरयोरेकीकरणे जातानि (दिनानां) अष्टादश शतानि त्रिंशदुत्तराणि अहोरात्राणां १८३०, ऋतुमासश्च त्रिंशताऽहोरारत्रैर्भवतीति त्रिंशता भागहारे लब्धा एकषष्टि ऋतुमासा इति । ‘मंदरस्से'त्यादि, इह मेरुर्नवनवतियोजनसहस्रप्रमाणो द्विधा विभक्तः, तत्रप्रथमो भाग एकषष्टि सहनाण्युक्तः द्वितीयस्तु अष्टत्रिंशत्रस्थानकेऽष्टत्रिंशदिति प्रोक्तः, क्षेत्रसमासे तु कन्देन सह लक्षप्रमाणस्त्रिधा विभक्तः, तत्र प्रथमकाण्डं सहस्रं द्वितीयं त्रिषष्टिस्तृतीयं षट्त्रिंशदिति। _ 'चन्द्रमण्डले' चन्द्रविमानं णमित्यलङ्कृतौ ‘एगसहित्ति योजनस्यैकषष्टितमैगिर्विभाजितं-विभागैर्व्यवस्थापितं समांश-समविभागंप्रज्ञप्तं, नविषमांशं, योजनस्यैकषष्टिभागानां षट्पञ्चाशद्भागप्रमाणत्वात्तस्यावशिष्टस्य च भागस्याविद्यमानत्वादिति, ‘एवं सूरस्सवित्ति एवं सूर्यस्यापि मण्डलं वाच्यं, अष्टचत्वारिंशदेकषष्टिभागमात्रं हि तत् न चापरमंशान्तरंतस्याप्यस्तीति समांशतेति। समवायः-६१ समाप्तः (समवायः-६२) मू. (१४०) पंचसंवच्छरिए णं जुगे बासद्धिं पुन्निमाओ बासढि अमावसाओ प० । वासपूजस्स णं अरहओ बासद्धिं गणा बासढि गणहरा होत्था। सुक्कपक्खस्स णं चंदे बासद्धिं भागे दिवसे दिवसे परिवड्डइ, ते चेव बहुलपक्खे दिवसे दिवसे परिहाइ। सोहम्मीसाणेसु कप्पेसु पढमे पत्थडे पढमावलियाए एगमेगाए दिसाए बासढि विमाणा प० सव्वे वेमाणियाणं बासढि विमाणपत्थडा पत्थडग्गेणं प०। वृ.अथ द्विषष्टिस्थानकं, ‘पञ्चे'त्यादि, तत्र युगे त्रयश्चन्द्रसंवत्सरा भवन्ति तेषु षटत्रिंशत् पौर्णामास्यो भवन्ति, द्वौ चाभिवर्द्धितसंवत्सरौ भवतः, तत्र चाभिवर्द्धितसंवत्सरयोदशभिश्चन्द्रमासैर्भवतीति तयोः षड्विंशति पौर्णमास्य इत्येवं द्विषष्टिस्ता भवन्ति इत्येवममावास्या अपीति। Page #96 -------------------------------------------------------------------------- ________________ समवायः - ६२ ९३ 119 11 वासुपूज्यस्येह द्विषष्टिर्गणा गणधराश्चोक्ता आवश्यके तु षट्षष्टिरुक्तेति मतान्तरमिदमपीति ।। 'सुक्कपक्खस्से' त्यादि, शुक्लपक्षस्य सम्बन्धी चन्द्रो द्विषष्टिभागान् प्रतिदिनं वर्द्धते, एवं कृष्णपक्षे चन्द्रः परिहीयते, अयं चार्थः सूर्यप्रज्ञप्त्यामप्युक्तः, तथाहि"किहं राहुविमाणं निच्चं चंदेण होइ अविरहियं । चउरंगुलमप्पत्तं हेट्ठा चंदस्स तं चरइ । बावट्ठि बावट्ठि दिवसे २ य सुक्कपक्खस्स । जं परिवड्ढइ चंदो खवेइ तं चेव कालेण । पन्नरसयभागेण य चंदं पन्नरसमेव तं चरइ । पन्नरसयभागेण य पुणोवि तं चेववक्कमइ ॥ एवं वड्ढइ चंदो परिहाणी एव होइ चंदस्स । कालो वा जोहा वा एयणुभावेण चंदस्स ॥ -तथा तत्रैवोक्तम्- । "सोलसभागे काऊण उडुवई हायएत्थ पन्नरसं । तत्तियमेत्ते भागे पुणोवि परिवहुए जोण्हा ।। इति ॥२॥ ॥३॥ ॥ ४ ॥ 119 11 तदेवं भणितद्वयानुसारेणनुमीयते यथा चन्द्रमण्डलस्य एकत्रिंशदुत्तरनवशतभागविकल्पितस्य एकांशोऽवस्थित एवास्ते, शेषाः प्रतिदिवसं द्विषष्टिं द्विषष्टिं कृत्वा वर्द्धन्ते, ततः पञ्चदशेचन्द्रदिने सरवे समुदिता भवन्ति, पुनस्तथैव हीयन्ते पञ्चदशे दिने एकावशेषा भवन्तीति वचनद्वयसामर्थ्यलभ्यं व्याख्यानमेतत्, जीवाभिगमे तु 'बावट्ठि २' गाहा तथा 'पन्नरसतिभागेण' गाथा, एते गाथे एवं व्याख्याते - 'बावट्ठि' २ इत्यत्र द्विषष्टि २ र्भागानां दिवसे २ च प्रत्यहमित्यर्थः, शुक्लपक्षस्य सम्बन्धिनि यत् परिवर्द्धति चन्द्रश्चतुरः साधिकान् द्विषष्टिभागान् क्षपयति तदेव कालेनैतदेवाह-‘पन्नरस' इत्यादिना । 'चन्द्रविमानं द्विषष्टिभागान् क्रियते ततः पञ्चदशभिर्भागोऽपह्रियते ततश्चत्वारो भागाः समधिका द्विषष्टिभागानां पञ्चदशभागेन लभ्यन्ते, अत उच्यते-पञ्चदशभागे चोक्तलक्षणेन चन्द्रमधिकृत्य पञ्चदशैव दिवसांस्तद्राहुविमानं चरति, एवमपक्रामतीत्यपि भावनीयमिति, अत्रास्माभियथाध्टे लिखिते उपनीते बहुश्रुतैर्निर्णयः कार्य इति । [ यद्येकमंशं दर्शयश्चंन्द्रश्चरति एकमेव चांशं राहुश्चरति तदा प्रत्यहं द्वावंशावाच्छादनीयौ जायेते पञ्चदशमिश्च दिनैराच्छादितोऽप्यंशद्वयमवतिष्ठते तस्याप्यर्धमाच्छादनीयमेकैकेनेति भाग एक आच्छाद्य इति द्विषष्टिभागीकरणं ।] 'सोहम्मी' त्यादि, तत्र सौधर्मेशानयोयोदश विमानप्रस्तटा भवन्ति, सनत्कुमारमाहेन्द्रयोद्वादश ब्रह्मलोकेषट्लान्तके पञ्च शुक्रेचत्वार एवं सहस्रारे आनतप्राणतयोश्चत्वार एवमारणाच्युतयोः ग्रैवेयकेष्वधस्तनमध्योमोपरिमेषु त्रयः २ अनुतरेष्वेक इति द्विषष्टिस्ते भवन्ति, एतेषां च मध्यभागे प्रत्येकमुडुविमानादिकाः सर्वार्थसिद्धविमानान्ता वृत्तविमानरूपा द्विषष्टिरेव विमानेन्द्रका भवन्ति, ततपार्श्वतश्च पूर्वादिषु दिक्षु त्र्यचतुरवृत्तविमानक्रमेण विमानानामावलिका भवन्ति तदेवं सौधर्मेशानयोः कल्पयोः प्रथमे प्रस्तटे सर्वाधस्तन इत्यर्थः । 'पढमावलियाए 'त्ति प्रथमा उत्तरोत्तरावलिकापेक्षया आद्याश्चतस्त्र आवलिका यस्मिन् स Page #97 -------------------------------------------------------------------------- ________________ ९४ समवायाङ्गसूत्रम्-६२/१४० प्रथमावलिकाकस्तत्र, अथवा प्रथमात् मूलभूताद्विमानेन्द्रकादायरभ्य याऽसावावलिकाविमानानुपूर्वी तयाअथवोत्तरोत्तरावलिकापेक्षया एकैकस्यां दिशिया प्रथमा-आद्यावलिका तस्यां 'पढमावलिय'त्ति पाठान्तरे तु उत्तरोत्तरावलिकापेक्षया एकैकस्यां दिशि या प्रथमावलिका सा द्विषष्टिर्द्विषष्टिविमान-प्रमाणेन प्रज्ञप्तेति। _ 'एगमेगाए'त्ति उडुविमानाभिधानदेवेन्द्रकापेक्षया एकैकस्यां पूर्वादिकायां दिशि द्विषष्टिर्द्विषष्टिविमानानि प्रज्ञप्तानि, द्वितीयादिषु पुनः प्रस्तटेषु एकैकहान् विमानानि भवन्ति यावद्दिषष्टितमेऽनुत्तरसुरप्रस्तटे सर्वार्थसिद्धदेवेन्द्रकः पार्वे तदेकैकमेव भवतीति, तथा 'सव्वेत्ति सर्वे वैमानिकानां देवविशेषाणां सम्बन्धिनो द्विषष्टिर्वमानप्रस्तटा-विमान-प्रस्तराः प्रस्तटाग्रेणप्रस्तटपरिमाणे प्रज्ञप्ता इति। समवायः-६२ समाप्तः (समवायः-६३)) मू. (१४१) उसभेणं अरहा कोसलिए तेसहिँ पुव्वसयसहस्साई महारायमज्झ वसित्ता मुंडे भवित्ता आगाराओ अनगारियं पव्वइए। हरिवासरम्मयवासेसुमणुस्सातेवट्ठिएराइंदिएहिं संपत्तजोव्वणा भवंति, निसढेणं पव्वए तेवढिं सूरोदया प० एवं नीलवंतेवि। वृ. अथ त्रिषष्टिस्थानकं, तत्र ‘संपत्तजोव्वण'त्ति मातापितृपरिपालनानपेक्षा इत्यर्थः । - 'निसहेण मित्यादि, किल सूर्यमण्डलानांचतुरशीत्यधिकशतसंख्यानांमध्यात्जम्बूद्वीपस्य पर्यन्तिमे अशीत्युत्तरे योजनशते पञ्चषष्टिर्भवन्ति, तत्र च निषधवर्षधरपर्वतस्योपरि नीलवद्वर्षधरपर्वतस्योपरि च त्रिषष्टि : सूर्योदयः-सूर्योदयस्थानानि सूर्यमण्डलानीत्यर्थः, तदन्ये तु द्वे जगत्या उपरि, शेषाणि तु लवणे त्रिषु त्रिंशदधिकेषु योजनशतेषु भवन्तीति भावार्थः । समवायः-६३ समाप्तः (समवायः-६४) मू. (१४२) अट्ठट्टमियाणं भिक्खुपडिमा चउसट्ठिए राइंदिएहिं दोहि य अट्ठासीएहिं भिक्खासएहिं अहासुत्ते जाव भवइ । चउसटिं असुरकुमारावाससयसहस्सा प०, चमरस्सणं रन्नो चउसद्धिं सामाणिय- साहस्सीओ प० । सव्वेविणं दधिमुहा पव्वया पल्लासंठाणसंठिया सव्वत्थ समा विक्खंभुस्सेहेणं चउसद्धिं जोयणसहस्साइंप०। सोहम्मीसाणेसु बंभलोए यतिसुकप्पेसु चउसद्धिं विमाणावाससयसहस्स प० । सव्वस्सवि य णं रन्नो चाउरन्तचक्कवट्टिस्स चउसट्ठिलट्ठीए महग्घे मुत्तामणिहारे प०। वृ. अथ चतुःषष्टिस्थानकं 'अट्टे' त्यादि, अष्टावष्टामानि दिनानि यस्यां साऽयाटमिका यस्यां हिअष्टौ दिनाष्टकानि भवन्ति तस्यामष्टावष्टामानि भवन्त्येवेति, भिक्षुप्रतिमा-अभिग्रहविशेषः Page #98 -------------------------------------------------------------------------- ________________ समवाय: - ६४ ९५ अष्टावष्टकानि यतोऽसौ भवत्यतश्चतुःषष्ट्या रात्रिंदिवैः सा पालिता भवति, तथा प्रथमेऽटके प्रतिदिनमेकैका भिक्षा एवं द्वितीये द्वे द्वे यावदष्टमे अष्टावष्टाविति सङ्कलनया द्वे शते भिक्षाणाम, टाशीत्यधिके भवतः अत उक्तं- 'द्वाभ्यां चे' त्यादि यावत्करणात् 'अहाकप्पं अहामग्गं फासिया पालिया सोहिया तीरिया किट्टिया सम्मं आणाए आराहियावि भवति'ति दृश्यं, 'सव्वेविण ' मित्यादि इतोऽष्टमे नन्दीश्वराख्ये द्वीपे पूर्वादिषु दिक्षु चत्वारोऽञ्जनकपर्वता भवन्ति, तेषां च प्रत्येकं चतसृषु दिक्षु चतस्रः पुष्करिण्यो भवन्ति, तासां च मध्यभागेषु प्रत्येकं दधिमुखपर्वता भवन्ति, तेषां च प्रत्येकं चतसृषु दिक्षु चतस्रः पुष्करिण्यो भवन्ति, तासां च मध्यभागेषु प्रत्येकं दधिमुखपर्वता भवन्ति, ते च षोडश पल्यङ्कसंस्थानसंस्थिताः, यतः सर्वत्र समा विष्कम्भेन, मूलादिषु दशसहस्रविष्कम्भत्वात्तेषां, क्वचित्तु 'विक्खंभुस्सेहेणं' ति पाठस्तत्र तृतीयैकवचनलोपदर्शन- द्विष्कम्भेनेति व्याख्येयं, तथा उत्सेधेनोच्चत्वेन चतुःषष्टिश्चतुःषष्टिरिति । 'सोहम्मी' त्यादि, सौधर्मे द्वात्रिंशदीशानेऽष्टाविंशति ब्रह्मलोके च चत्वारि विमानलक्षाणि भवन्तीति सर्वाणि चतुःषष्टिरिति । 'चउसट्ठिलट्ठीए'त्ति चतुःषष्टिर्यष्टीनां शरीराणां यस्मिन्नसौ चतुःषष्टियष्टिकः 'मुत्तामणिमये 'ति मुक्ताश्च- मुक्ताफलानि मणयः चन्द्रकान्तादिरत्नविशेषाः मुक्तारूपा वा मणयो- रत्नानि मुक्तामणयस्तद्विकारे मुक्तामणिमयः । समवायः - ६४ समाप्तः समवायः-६५ मू. (१४३) जम्बुद्दीवे णं दीवे पणसट्ठि सूरमंडला प० । थेरे णं मोरियपुत्ते पणसट्ठिवासाइं अगारमज्झे वसित्ता मुंडे भवित्ता आगाराओ अनगारियं पव्वइए । सोहम्मवडिंसयस्स णं विमाणस्स एगमेगाए बाहाए पणसट्ठि पणसट्ठि भोमा प० । वृ. अथ पञ्चषष्टिस्थानकं, तत्र 'मोरियपुत्ते णं' ति मौर्यपुत्रो भगवतो महावीरस्य सप्तमो गणधरस्तस्य पञ्चषष्टिवर्षाणि गृहस्थपर्यायः, आवश्यकेऽप्येवमेवोक्तो, नवरमेतस्यैव यो बृहत्तरो भ्राता मणिडतपुत्राभिधानः षष्ठो गणधरः तद्दीक्षादिन एव प्रव्रजितस्यस्यावश्यके त्रिपञ्चाशद्वर्षाणि गृहस्थपर्याय उक्तो न च बोधविषयमुपगच्छति यतो बृहत्तरस्य पञ्चषष्टिर्युज्यते लघुतरस्य त्रिपञ्चाशदिति । 'सोहम्मे 'त्यादि, सौधर्मावतंसकं विमानं सौधर्मदेवलोकस्य मध्यभागवर्त्ति शक्रनिवासभूतं, 'एगमेगाए 'त्ति एकैकस्यां दिशि प्रकाराभ्यर्णवर्त्तीनि भौमानि नगराकाराणि, विशिष्टस्थानानीत्येके । समवायः - ६५ समाप्तः समवाय:-६६ मू. (१४४) दाहिणड्ढमाणुस्सखेत्ताणं छावट्ठि चंदा पभासिंसु वा ३ छावट्ठि सूरिया तविंसु वा ३ उत्तरढमाणुस्सखेत्ताणं छावट्ठि चंदा पभासिंसु वा ३ छावट्ठि सूरिया तविंसु वा ३ । Page #99 -------------------------------------------------------------------------- ________________ ९६ समवायाङ्गसूत्रम्-६६/१४४ सेजंसस्स णं अरहओ छावढिंगणा छावडिंगणहारा होत्था। अभिणिबोहियनाणस्सणं उक्कोसेणं छावट्ठि सागरोवमाइं ठिई प० । वृ.अथषट्षष्टिस्थानकं, तत्र 'दाहिणे'त्यादि, मनुष्यक्षेत्रस्यार्द्धमर्द्धमनुष्यक्षेत्रंदक्षिणंच तत्तच्चेति दक्षिणार्द्धमनुष्यक्षेत्रं तत्र भवा दाक्षिणार्द्धमनुष्यक्षेत्रा णमित्यलङ्कारे षट्षष्टिश्चन्द्राः प्रभासितवन्तः प्रभासनीयं अथवा लिङ्गव्यत्ययाद्दक्षिणानि यानि मनुष्यक्षेत्राणामर्द्धानि तानि तथा तानि प्रकाशितवन्तः, पाठान्तरे दक्षिणार्द्धमनुष्यक्षेत्रे प्रभासनीयं प्रभासितवन्तः। ते च एवं-द्वौ जम्बूद्वीपे चन्द्रौ चत्वारो लवणसमुद्रे द्वादश धातकीखण्डे द्विचत्वारिंशत्कालोदधिसमुद्रेद्विसप्ततिश्च पुष्कराधे, सर्वेचैतेद्वात्रिंशदधिकंशतं, एतदर्द्धचषटषष्टिदक्षिणपङ्कतो स्थिताः षटषष्टिश्चोत्तरपङ्क्तौ, यदा चोत्तरापङ्कित पूर्वस्यांगच्छति तदा दक्षिणा पश्चिमायामित्येवं सूर्यसूत्रमप्यसेयमिति। 'छावहिँ गण'त्ति आवश्यके तु षटसप्ततिरमिहितेतीदं मतान्तरमिति। 'छावढिसागरोवमाइंटिइत्ति यच्चातिरिक्तं तदिहन विवक्षितं, यत एवमिदमन्यत्रोच्यते ॥१॥ 'दो वारे विजयाइसु गयस्स तिन्निऽचुए अहव ताई। अइरेगं नरभवियं नाणाजीवाण सव्वद्धा ।। इति समवायः-६६ समाप्तः (समवायः-६७) मू. (१४५) पञ्चसंवच्छरियस्स णं जुगस्स नक्खत्तमासेणं मिजमाणस्स सत्तसद्धिं नक्खत्तमासा प०। हेमवयएरन्नवयाओ णं बाहाओ सत्तद्धिं सत्तहिँ जोयणसयाइं पणपन्नाइं तिन्नि य भागा जोयणस्सआयामेणंप, मंदरस्सणंपव्वयस्स पुरच्छिमिल्लाओचरमंताओ गोयमदीवस्स पुरच्छिमिल्ले चरमंते एस णं सत्तसद्धिं जोयणसहस्साइं अबाहाए अंतरे प० । सव्वेसिंपिणं नक्खत्ताणं सीमाविक्खंभेणं सत्तढिं भागं भइए समंसे प० । वृ. अथ सप्तषष्टिस्थानके किञ्चिद्विवियते, तत्र ‘पञ्चसंवच्छरी'त्यादि, नक्षत्रमासो येन कालेन चन्द्रो नक्षत्रमण्डलं भुङ्क्ते, सच सप्तविंशतिरहोरात्राणिएकविंशतिश्चाहोरात्रस्य सप्तषष्टिभागाः २७२१. युगप्रमाणंचाष्टादशशतानित्रिंशदधिकानीतिप्राक्दर्शितम् १८३०,तदेवनक्षत्रमासस्योक्तप्रमाणराशिना दिनसप्तषष्टिभागतया व्यवस्थापितेन त्रिंशदुत्तराष्टादशशतप्रमाणेन युगदिनप्रमाणराशिः सप्तषष्टिभागतया व्यवस्थापित एकं लक्षं द्वाविंशतिः सहस्राणि षट् शतानि दश चेत्येवंरूपो विभज्यमानः सप्तषष्टिनक्षत्रमासप्रमाणो भवतीति, 'बाहाओ'त्ति लघुहिमवज्जीवायाः पूर्वापरभागतो ये प्रवर्द्धमानक्षेत्रप्रदेशपङ्कती हैमवतवर्षजीवां यावत्तै हैमवतबाहू उच्येते एवमैरण्यवतबाहू अपिभावनीये, इह प्रमाणसंवादः-'बाहा सत्तट्ठिसएपणपन्ने तिनिय कलाओ'त्ति कला-एकोनविंशतिभागः, एतच्च बाहुप्रमाणं हैमवतधनुःपृष्ठात् ‘चत्ताला सत्त सयाअडतीससहस्स दस कला य ध''त्येवंलक्षणात् ३८७४००.. हिमवद्धनुः-पृष्ठे धणुपिट्ठ कलचउक्कंपणवीससहस्सदुसयतीसहिय'न्त्येवंलक्षणे२५२३०, Page #100 -------------------------------------------------------------------------- ________________ समवायः - ६७ अपनीते यच्छेषं तदर्भीकृतं सद्भवतीति, आयामेन-दैध्येणेति। 'मंदरस्से'त्यादि, मेरोः पूर्वान्ताज्जम्बूद्वीपोऽपरस्यादिशिजगतिबाह्यांतपर्यवसानः पञ्चपञ्चाशद्योजनसहस्राणि तावदस्ति, ततःपरंद्वादशयोजनसहस्राण्यतिक्रम्य लवणसमुद्रमध्ये गौतमद्वीपाभिधानो द्वीपोऽस्ति तमधिकृत्य सूत्रार्थ संभवति, पञ्चपञ्चाशतोद्वादशानांच सप्तषष्टित्वभावात्, यद्यपि सूत्रपुस्तकेषुगौतमशब्दोनदृश्यतेतथाप्यसौ दृश्यः, जीवाभिगमादिषुलवणसमुद्रेगौतमचन्द्रविद्वीपान् विनाद्वीपान्तरस्याश्रूयमाणत्वादिति । 'सव्वेसिपिण'मित्यादि, सर्वेषामपिणमित्यलङ्कारे नक्षत्राणां सीमाविष्कम्भः-पूर्वापरतश्चन्द्रस्य नक्षत्रमुक्तिक्षेत्रविस्तारः नक्षत्रेणाहोरात्रभोग्यक्षेत्रस्य सप्तषष्टया भागैर्भाजितो-विभक्तः समांशः-समच्छेदः प्रज्ञप्तः, भागान्तरेणतु भज्यमानस्य नक्षत्रसीमाविष्कम्भस्य विषमच्छेदनाभवति, भागान्तरेणनभक्तुंशक्यतेइत्यर्थः, तथाहि-नक्षत्रेणाहोरात्रगम्यस्य क्षेत्रस्यसप्तषष्टिभागीकृतस्यैकविंशतिर्भागाअभिजिनक्षत्रस्य क्षेत्रतः सीमाविष्कम्भो भवति, एतावति क्षेत्रेचन्द्रेण सह तस्य योगो व्यपदिश्यत इत्यर्थः, तथा तस्यामेवैकविंशतौ त्रिंशन्महूर्त्तत्वादहोरात्रस्य त्रिंशता गुणितायां ६३० सप्तषष्टया हृतभागायां यल्लब्धं तत्कालसीमा भवति, चन्द्रेण सह तस्य योगकाल इत्यर्थः, सा च नव मुहूर्ताः सप्तविंशतिश्च सप्तषष्टिभागाः९२७ आह च॥१॥ "अभिइस्स चंदजोगो सत्तहिँ खण्डिए अहोरत्ते। भागाओ एक्कवीसं स होति अहिगा नव मुहुत्ता। इति क्षेत्रतः कालतस्तथाशतभिषग्भरण्यामा॑श्लेषास्वातिज्येष्ठानांत्रयशिंसप्तषष्टिभागास्तद्भागाईच क्षेत्रसीमाविष्कम्भो भवति, तस्यामेव सार्द्धत्रयस्त्रिंशति त्रिंशतागुणितायां १००५ सप्तषष्टया हृतभागायां यल्लब्धं तदेषां कालसीमा, तच्च पञ्चदश मुहूर्ताः, आह च॥१॥ “सयभिसया भरणीओ अद्दा असेस, साइजेट्टाय। एएछन्नक्खत्ता पन्नरसमुहुत्तसंजोगा ।। इति तथोत्तरात्रयः पुनर्वसुरोहिणीविशाखानां सप्तषष्टिभागानां शतं तद्भागार्द्धं च क्षेत्रसीमाविष्कम्भः भवति, तथा तस्मिन्नेव त्रिंशद्गुणिते ३०१५ तथैव हृतभगे यल्लब्धं तदेषां कालसीमा भवति, सा च पञ्चचत्वारिंशन्मुहूर्ता इति, आह च - ॥१॥ "तिन्नेव उत्तराई पुनव्वसूरोहिणी विसाहाय। एए छन्नक्खत्ता, पणयालमुहुत्तसंजोगा। इति शेषाणां पञ्चदशानां नक्षत्राणां सप्तषष्टिरेव सप्तष्टिभागानां क्षेत्रसीमाविष्कम्भो भवति, तस्यांच तथैव गुणितायां२०१० हृतभागायांच यल्लब्धतत्कालसीमा, तच्च त्रिंशन्मुहूर्ताः, आह॥१॥ “अवशेषा नक्खत्ता पन्नरसवि हुंति तीसइमुहुत्ता। चंदस्स तेहिं जोगो समासओ एस वक्खामि ॥ एवंचैकस्यषण्णां२ पञ्चदशानां चेत्येवमष्टाविंशतेनक्षत्राणामष्टादश शतानि त्रिंशदधिकानि सप्तषष्टिभागानामेतदेव द्विगुणंषटपञ्चाशतो नक्षत्राणां भवति, तच्च सहस्रत्रयंषट्शतानिषष्टयधिकानि समवायः-६७ समाप्तः Page #101 -------------------------------------------------------------------------- ________________ ९८ समवायाङ्गसूत्रम्-६८/१४६ (समवायः-६८) मू. (१४६) धायइसंडे णं दीवे अडसद्धिं चक्कवट्टिविजया अडसद्धिं रायहाणीओप उक्कोसपए अडसटिं अरहंता समुप्पजिंसु वा ३ एवं चक्कवट्टी बलदेवा वासुदेवा। पुक्खरवरदीवड्डेणं अडसद्धिं विजया एवं चेव जाव वासुदेवा, विमलस्स णं अरहओ अडसटिं समणसाहस्सीओ उक्कोसिया समणसंपया होत्था। वृ. अथाष्टषष्टिस्थानके किञ्चिल्लिख्यते-'धायइसंडे'इत्यादि, इह यदुक्तम् ‘एवं चक्कवट्टी बलदेवा वासुदेव'त्तित्र यद्यपि चक्रवर्तिनां वासुदेवानां नैकदा अष्टवष्टिः सम्भवति यतो जघन्यतोऽप्येकैकस्मिन् महाविदेहे चतुर्णां २ तीर्थकरादीनामवश्यं भावः स्थानाङ्गादिष्वभिहितः, न चैकक्षेत्रे चक्रवर्तीवासुदेवश्चैकदा भवतोऽतः अष्टषष्टिरेवोत्कर्षतश्चक्रवर्त्तिनांवासुदेवानांचाटषष्ट्यां विजयेषु भवति तथापीह सूत्रे एकसमयेनेत्यविशेषणात् कालभेदभाविनांचक्रवत्यार्दीनां विजयभेदेनाष्टषष्टिरविरुद्धा, अभिलप्यन्तेचजम्बूद्वीपप्रज्ञप्त्यां भारतकच्छाद्यभिलापेन चक्रवर्त्तिन इति समवायः-६८ समाप्तः (समवायः-६९) मू. (१४७) समयखित्तेणंमंदरवजा एगूणसत्तिरिंवासा वासधरपव्वया प०२० पणतीसं वासातीसंवासहरा चत्तारि उसुयारा, मंदरस्स पव्वयस्स पञ्चच्छिमिल्लाओचरमंताओ गोयमद्दीवस्स पच्चच्छिमिल्ले चरमंते एसणं एगूणसत्तरिंजोयणसहस्साइं अबाहाए अंतरे प०। मोहणिज्जवजाणं सत्तण्डं कम्मपगडीणं एगूणसत्तरिं उत्तरपगडीओ प०।। वृ. अथैकोनसप्ततिस्थानके किञ्चिल्लिख्यते-‘समये' त्यादि, मंदरवा-मेरुवर्जा वर्षाणि च-भरतादिक्षेत्राणि वर्षधरपर्वताश्च-हिमवदादयस्तत्सीमाकरिणो वर्षधरपर्वताः समुदिता एकोनसप्तति प्रज्ञप्ताः, कथं ?, पञ्चसु मेरुषु प्रति बद्धानि सप्त सप्त भरतहैमवतादीनि पञ्चत्रिंशद्वर्षाणि तथा प्रतिमेरु षट् षट् हिमवदादयो वर्षधरास्त्रिंशत्तथा त्वारएवेषुकारा इति सर्वसंख्ययैकोनसप्ततिरिति ___ 'मंदरस्येत्यादि, लवणसमुद्रंपश्चिमायांदिशिद्वादशयोजनसहस्राण्यवगाह्यद्वादशसहमानः सुस्थिताभिधानस्य लवणसमुद्राधिपतेर्भवनेनालङ्कृतो जम्बूद्वीपसम्बन्धिनां द्वादशानामन्तरसम्बन्धिनां द्वादशानामेव द्वीपविष्कम्भसम्बन्धिनां च मीलनादिति। मोहनीयवानां कर्मणामेकोनसप्ततिरुत्तरप्रकृतयो भवन्तीति,कथं ?, ज्ञानावरणस्य पञ्चदर्शनावरणस्य नव वेदनीयस्य द्वेआयुषश्चतस्रो नाम्नो द्विचत्वारिंशद्गोत्रस्य द्वे अन्तरायस्य पञ्चेति समवायः-६९ समाप्तः (समवायः-७० मू. (१४८) समणेभगवंमहावीरे वासाणंसवीसइराए मासे वइकंते सत्तरिएहिं राइदिएहिं सेसेहिं वासावासं पजोसवेइ, पासेणंअरहा पुरिसादानीए सत्तरिंवासाइंबहुपडिपुन्नाइंसामनपरियागं Page #102 -------------------------------------------------------------------------- ________________ समवायः 06 ू - : प० । पाउणित्ता सिद्धे बुद्धे जावप्पहीणे, वासुपुज्जे णं अरहा सत्तरिं धणूइं उड्डुं उच्चत्तेणं होत्था । मोहणिज्जस्सणं कम्मसस सत्तरिं सागरोवमकोडाकोडीओ अबाहूणिया कम्मट्ठिई कम्मनिसेगे ९९ माहिंदस्स णं देविंदस्स देवरन्नो सत्तरिं सामाणियसाहस्सीओ प० । वृ. अथ सप्ततिस्थानके किमपि लिख्यते - 'समणे' इत्यादि, वर्षाणां चतुर्मासप्रमाणस्य वर्षाकालस्य सविंशतिरात्रे - विशतिदिवसाधिके मासे व्यतिक्रान्ते पञ्चाशति दिनेष्वतीतेष्वित्यर्थः सप्तत्यां च रात्रिदिनेषु शेषेषु भाद्रपद शुक्लपञ्चम्यामित्यर्थः, वर्षास्वावासो वर्षावासः वर्षास्थानं 'पज्जोसवेइ'त्ति परिवसति सर्वथा वासं करोति, पञ्चासति प्राक्तनेषु दिवसे, तथाविधवसत्यभावादिकारणे स्थानान्तरमप्याश्रयति भाद्रपद शुक्लपञ्चम्यां तु वृक्षमूलादावपि निवसतीति हृदयमिति 'पुरिसादानीय'त्ति पुरुषाणामादानीयः- उपादेयः पुरुषादानीयः 'अबाहूणिया कम्मट्टिई कम्मनिसेगे पन्नत्ते' त्ति इह किलात्मा अविशिष्टमेव कर्म्मपुद्गलोपादानं कृत्वा उत्तरकालं ज्ञानावरणीयादिकर्म्मणा खं स्वमबाधाकालं मुक्त्वा ज्ञानावरमीयादिप्रकृतिविभागतया अनाभोगिकेन वीर्येणोदयसहितं तद्दलिकं निषिञ्चति, उदययोग्यं रचयतीत्यर्थः । अतो द्विविधा स्थितिः कर्म्मत्वापादनमात्ररूपा अनुभवरूपा च यतः स्थिति-अवस्थानं तेन भावेनाप्रच्यवनं, तत्र कर्म्मत्वापादनरूपां तामधिकृत्य सप्तति सागरोपमकोटीकोट्यः, अनुभवरूपां त्वधिकृत्य सप्तवर्षसहस्रोनेति, तत्र 'अबाह' त्ति किमुक्तं भवति ? - बन्धावलिकाया आरभ्य यावत्सप्तवर्षसहस्राणि तावत्कर्म न बाधते, नोदयं यातीत्यर्थः, ततोऽनन्तरसमये कर्मदलिकं पूर्वनिषिक्तं उदये प्रवेशयति, निषेको नाम ज्ञानावरणादिकर्म्मदलिकस्यानुभवनार्थं रचना, तच्च प्रथमसमये बहुकं निषिञ्चिति द्वितीयसमये विशेषहीन तृतीयसमये विशेषहीनमेवं यावदुत्कृष्टस्थिति कर्मदलिकं तावद्विशेषहीनं निषिञ्चति, तथा चोक्तम् 119 11 "मोत्तूण सगमबाहं पढमाए ठिईए बहुतरं दव्वं । सेसे विसेसहीणं जावुक्कोसन्ति सव्वासिं ॥ इति 'बाधृ लोडने' बाधत इति बाधा कर्म्मण उदय इत्यर्थः, न बाधा अबाधा, अन्तरं कर्म्मोदयस्येत्यर्थः, तया ऊनिका अबाधोनिका कर्मस्थितिः कर्म्मनिषेधो भवतीत्येवमेके प्राहुः, अन्ये पुनराहुः - अबाधाकालेन वर्षसहस्रसप्तकलक्षणेनोना कर्म्मस्थितिः सप्तसहाधिकसप्ततिसागरोपम कोटा -कोटीलक्षणा, कम्र्मनिषेको भवति, स च कियानू ?, उच्यते- 'सत्तरिं सागरोवमकोडाकोडीओ' त्ति समवायः-७० समाप्तः मुनिदीपरलसागरेण संशोधिता सम्पादिता अभयदेवसूरि विरचिता समवायाङ्गे सप्तति समवायस्य टीका परिसमाप्ता । समवाय:-७१ मू. (१४९) चउत्थस्स णं चंदसंवच्छरस्स हेमंताणं एक्कसत्तरीए राइदिएहिं वीइकं हिं सव्वबाहिराओ मंडलाओ सूरिए आउट्टिं करेइ, वीरियप्पवायस्स णं पुव्वस्स एक्सत्तरिं पाहुडा प० अजिते णं अरहा एक्कसत्तरिं पुव्वसयसहस्साइं अगारमज्झे वसित्ता मुंडे भवित्ता जाव पव्वइए, एवं सगरोवि राया चाउरंतचक्कवट्टी एक्कसत्तरि पुव्व जाव पव्वइएत्ति । Page #103 -------------------------------------------------------------------------- ________________ १०० समवायाङ्गसूत्रम्-७१/१४९ वृ. अथैकसप्ततिस्थानके किञ्चित् लिख्यते-'चउत्थस्से'त्यादि, इह भावार्थोऽयं-युगे हि पञ्चसंवत्सराभवन्ति, तत्राद्यौ चन्द्रसंवत्सरौतृतीयोऽभिवर्द्धितसंवत्सरश्चतुर्थश्चन्द्रसंवत्सर एव, तत्र च एकोनत्रिंशता दिनां द्वात्रिंशता च द्विषष्टिभागैर्दिनस्य चन्द्रमासो भवति, अयं च द्वादशगुणश्चन्द्रसंवत्सरो भवति, त्रयोदशगुणश्चायमेवाभिवद्धितो भवति, ततश्चन्द्रचन्द्राभिवद्धितलक्षणे संवत्सरत्रये दिनानां सहं द्विनवतिः षट् द्विषष्टिभागा भवन्ति १०९२ । तथा आदित्यसंवत्सरे दिनानां शतत्रयं षटषष्टिश्च भवन्ति, तत्रितये च सहमष्टनवत्यधिकं भवति। इहचकिलचन्द्रयुगमादित्ययुगंचाषाढ्यामेकंपूर्यतेऽपरञ्च श्रावणकृष्णप्रतिपदिआरभ्यते, एवं चादित्ययुगसंवत्सरत्रयापेक्षया चन्द्रयुगसंवत्सरत्रयं पञ्चभिर्दिनैः षटपञ्चाशता च दिनद्विषष्टिभागैरूनं भवतीतिकृत्वा आदित्ययुगसंवत्सरत्रयं श्रावणकृष्णपक्षस्य चन्द्रदिनषट्के साधिके पूर्यते युगसंवत्सरत्रयं त्वाषाढ्यां, ततश्च श्रावणकृष्णपक्षसप्तमदिनादारभ्य दक्षिणा यनेनादित्यश्चरन् चन्द्रयुगचतुर्थसंवत्सरस्य चतुर्थमासान्तभूतायामष्टादशोत्तरशततमदिनभूतायां कार्तिक्यांद्वादशोत्तरशततमेस्वकीयमण्डले चरति, ततश्चान्यान्येकसप्ततिमण्डलानि तावत्स्वेव दिनेषु मार्गशीर्षादीनां चतुर्णा हैमन्तमासानां सम्बन्धिषुचरति, ततो द्विसप्ततितमे दिने माघमासे बहुलपक्षत्रयोदशीलक्षणे सूर्य आवृत्तिंकरोति, दक्षिणायनानिवृत्त्योत्तरायणेनचरतीत्यर्थः, उक्ता च ज्योतिष्करण्डके पञ्चसुयुगसंवत्सरेणूत्तरायणतिथयः क्रमेणैवं यदुत॥१॥ "बहुलस्स सत्तमीए १ सूरो सुद्धस्स तो चउत्थीए २ । बहुलस्स य पाडिवए ३ बहुलस्स य तेरीसिदिवसे ४ ॥ ॥२॥ सुद्धस्स य दसमीए ५ पवत्तए पंचमी उ आउट्टी। एआ आउट्टीओ सव्वाओ माघमासंमि॥ -दक्षिणायनदिनानि चैवं ।। ॥१॥ “पढमा बहुलपडिवए १ बीया बहुलस्स तेरीस दिवसे ।। सुद्धस्स य दसमीए ३ बहुलस्स य सत्तमीए ४ उ ।। ॥२॥ सुद्धस्स चउत्थीए पवत्तए पंचमी उ आउट्टी। एया आउट्टीओ सव्वाओ सावणे मासे॥ 'विरियपुव्वस्स'त्ति तृतीयपूर्वस्य ‘पाहुड'त्ति प्राभृतमधिकारविशेषः । 'अजिए' इत्यादि, तस्य हि अष्टादश पूर्वलक्षाणि कुमारत्वं त्रिपञ्चाशच्चैकपूर्वाङ्गाधिका राज्यमित्येकसप्ततिरिह च पूर्वाङ्गमधिकमल्पत्वान्न विवक्षितमिति ५, सगरो द्वितीयश्चक्रवर्ती अजितस्वामिकालीनः। समवायः-७१ समाप्तः (समवायः-७२) मू. (१५०) बावत्तरि सुवनकुमारावाससयसहस्सा प० । लवणस्स समुदस्स बावत्तरिं नागसाहस्सीओ बाहिरियं वेलं धारंति। समणे भगवं महावीरे बावत्तरिं वासाइंसव्वाउयं पालइत्ता सिद्धि बुद्धे जावप्पहीणे। थेरे णं अयलमाया बावत्तरि वासाइंसव्वाउयं पालइत्ता सिद्धे जावप्पहीणे। Page #104 -------------------------------------------------------------------------- ________________ समवायः-७२ १०१ अभितरपुक्खरद्धे णं बावत्तरिं चंदा पभासिंसु ३ बावत्तरिं सूरिया तविंसु वा ३ । एगमेगस्स णं रन्नो चाउरंतचक्कवट्टिस्स बावत्तरिपुरवरसाहस्सीओप०। बावत्तरि कलाओ प-लेह १ गणियं २ रूवं ३ नटुं४ गीयं वाइयं ६ सरगयं७ पुक्खरगयं ८ समतालं ९ जूयं १० जणवायं ११ पोक्खच्चं १२ अट्ठावयं १३ दगमट्टियं १४ अन्नविहीं १५ पाणविहीं १६ वत्थविहीं १७ सयणविहीं १८ अजं १९ पहेलियं २० मागहियं २१ गाहं २२ सिलोग २३ गंधजुत्ति २४ मधुसित्थं २५ आभरणविहीं २६ तरुणीपडिकम्मं २७ इत्थीलक्खणं २८ पुरिसलखणं २९ हयलक्खणं ३० गयलक्खणं ३१ गोणलक्खणं ३२ कुक्कुडलक्खणं ३३ मिंढयलक्खणं ३४ चक्कलक्खणं ३५ छत्तलखणं ३६ दंडलक्खणं ३७ असिलक्खणं ३८ मणिलक्खणं३९ कागणिलक्खणं ४० चम्मलक्खणं४१ चंदलक्खणं ४२ सूरचरियं४३ राहुचरियं ४४ गहचरियं ४५ सोभागकरं ४६ दोभागकरं ४७ विजागयं ४८ मंतगयं ४९ रहस्सगयं ५० समासं ५१ चारं ५२ पडिचारं ५३ वूहं ५४ पडिवूहं ५५ खंधावारमाणं ५६ नगरमाणं ५७ वत्थुमाणं ५८ खंधावारनिवेसं५९ वत्थुनिवेसं६० नगरनिवेसं६१ ईसत्थं ६२ छरुप्पवायं ६३ आससिक्खं ६४ हस्थिसिक्खं६५धनुव्वेयं ६६हिरण्णपागंसुवन्न मणिपागंधातुपागं६७ बाहुजुद्धं दंडजुद्धं मुट्ठिजुद्धं अटिजुद्धंजुद्धं निजुद्धं जुद्धाइंजुद्धं सुत्तखेड६८ नालियाखेडं वट्टसेडं धम्मखेडं चम्मखेडं ६९ पत्तछेनं कड़गच्छेनं ७० सजीवं निजीवं ७१ सउणरुयं ७२ संमुच्छिमखहयरपंचिंदियतिरिक्खजोणियाणं उक्कोसेणं बावत्तरि वाससहस्साई ठिई प० । वृ.अथ द्विसप्ततिस्थानके किमपि लिख्यते-सुवर्णकुमाराणां द्विसप्ततिर्लक्षाणि भवनानि, कथं?, दक्षिणनिकाये अष्टत्रिंशदुत्तरिनकाये तुचतुस्त्रिंशदिति, ‘नागसाहस्सीओ'त्ति नागकुमारदेवसहस्राणि वेलां-षोडशसहस्रप्रमाणामुत्सेधतो विष्कम्भतश्चदशसहस्रमानां लवणजलधिशिखां बाह्यां-घातकीखण्डद्वीपाभिमुखीं। महावीरोद्विसप्ततिवर्षाण्यायुः पालयित्वा सिद्धः, कथं?, त्रिंशद्गृहस्थभावेद्वादशसार्द्धानि पक्षश्च छद्मस्थभावे देशोनानि त्रिंशत्केवलित्वे इति द्विसप्तति । 'अलयभाय'त्ति अचलो महावीरस्य नवमो गणधरः तस्यायुर्द्विसप्ततिवर्षाणि, कथं ? षटचत्वारिंशद्गृहस्थत्वे द्वादश छद्मस्थतायां चतुर्दश केवलित्वे इति। पुष्कराः द्विसप्ततिश्चन्द्राः, तत्रैकस्यां पङ्क्तौ षट्त्रिंशदन्यस्यां पङ्कतौ च तावन्त एवेति। 'बावत्तरि कलाओ'त्ति कलाः विज्ञानानीत्यर्थः , ताश्च कलनीयभेदाद्दिवसप्ततिर्भवन्ति, तत्र लेखनं लेखोऽक्षरविन्यासः, तद्विषया कला-विज्ञानं लेख एवोच्यते एवं सर्वत्र, स च लेखो द्विधालिपिविषयभेदात् । तत्र लिपिरष्टादशस्थानकोक्ता अथवा लाटादिदेशभेदतस्तथाविधविचित्रोपाधिभेदतो वाऽनेकविधेति, तथाह-पत्रवल्ककाष्ठदन्तलोहताम्ररजतादयो अक्षराणामधारास्तथा लेखनोत्कीर्णनस्यूतव्यतच्छिन्नभिन्नदग्धसङ्क्रान्तितोऽक्षराणि भवन्तीति, विषयोपेक्षयाप्यनेकधास्वामिभृत्यपितृपुत्रगुरुशिष्यभार्यापतिशत्रुमित्रादीनां लेखविषयाणामप्यनेकत्वात्तथाविधप्रयोजनभेदाच्च, अक्षरदोषाश्चैते -- ॥१॥ “अतिकायॆमतिस्थौल्यं, वैषम्यं पङ्कितवक्रता। अतुल्यानां च सादृश्यमभागोऽवयवेषु च ॥ इति १ तथा गणितं-सङ्ख्यानं सङ्कलिताद्यनेकभेदं पाटीप्रसिद्धं २ रूप्यं-लेप्यशिलासुवर्णमणिव Page #105 -------------------------------------------------------------------------- ________________ १०२ समवायाङ्गसूत्रम्-७२/१५० चित्रादिषु रूपनिर्माणं ३ नाट्यकला-भरतमार्गच्छलिकं कास्यविधानमित्यादिभेदाष्टधा नाट्यग्रहणात् नृत्यकलापि गृहीता, साच अभिनयिका अङ्गहारिका व्यायामिका चेति त्रिभेदा, स्वरूपं चात्र भरतशास्त्रादवसेयं४ तथागीतकला, साच निबन्धमार्गछिकमार्ग भिन्नमार्गभेदात् त्रिधा, तत्र । ॥१॥ सप्त स्वरास्त्रयो ग्रामा, मूर्छना एकविंशतिः । ताना एकोनपञ्चाशत्, समाप्तं स्वरमण्डलम् ॥ इयंचविशाखिलशास्त्रादवसेयेति, ५ ‘वाइयं'तिवाद्यकला, सा चततविततशुषिरधनवाद्यानां चतुष्पञ्चकप्रकारतया त्रयोदशधा ६इत्यादिकः कलाविभागो लौकिकशास्त्रेभ्योऽवसेयः, इह च द्विसप्ततिरिति कलासंख्योक्ता, बहुतराणिच सूत्रे तन्नामान्युपलभ्यन्ते, तत्र चकासांचित कासुचिदन्तर्भावोऽवगन्तव्य इति । समवायः-७२ समाप्तः (समवायः-७३) मू. (१५१) हरिवासरम्मयवासयाओ णं जीवाओ तेवत्तरि २ जोयणसहस्साइं नव य एगुत्तरे जोयणसए सत्तरस य एगूणवीसइभागे जोयणस्स अद्धभागंच आयामेणं प० । विजएणं बलदेवे तेवत्तरि वाससयसहस्साइंसव्वाउयं पालइत्ता सिद्धे जावप्पहीणे। वृ. अथ त्रिसप्ततिस्थानके किमपि लिख्यते, ‘हरिवासे ति अत्र संवादगाथा॥१॥ “एगुत्तरा नवसया तेवत्तरिमे जोयणसहस्सा । जीवासत्तरस कला य अद्धकला चेव हरिवासेत्ति"। तथा विजयो-द्वितीयो बलदेवस्तस्येह त्रिसप्ततिवर्षलक्षाण्यायुरुक्तमावश्यके तु पञ्चसप्ततिरितीदमपि मतान्तरमेव। समवायः-७३ समाप्तः (समवायः-७४ मू. (१५२) थेरेणंअग्गिभूई गणहरेचोवत्तरिंवासाइंसव्वाउयं पालइत्ता सिद्धेजावप्पहीणे निसहाओ णं वासहरपव्वयाओ तिगिच्छिओ णं दहाओ सीतोयामहानदीओ चोवत्तरि जोयणसयाइं साहियाइं उत्तराहिमुही पवहित्ता वइरामयाए जिभियाए चउजोयणायामाए पन्नासजोयणविक्खंभाए वइरतले कुंडे महया घडमुहपवत्तिएणं मुत्तावलिझरसंठाणसंठिएणं पवाएणं महया सद्देणं पवडइ, एवं सीतावि दक्खिणाहिमुही भाणियव्वा । चउत्थवज्जासु छसु पुढवीसु चोवत्तरिं नरयावाससयसहस्सा प० । वृ. अथ चतुःसप्ततिस्थानके किञ्चित् लिख्यते, तत्राग्निभूतिरिति महावीरस्य द्वितीयो गणधरः-गणनायकः तस्येह चतुःसप्ततिवर्षाण्यायुः, अत्र चायं विभागः-षट्चत्वारिंशद्वर्षाणि गृहस्थपर्यायः द्वादश छद्मस्थपर्यायः षोडश केवलिपर्याय इति । 'निसहाओण'मित्यादि अस्य भावार्थ-किल निषधवर्षधरस्य विष्कम्भो योजनानांषोडश सहस्राणि अष्टौ शतानि द्विचत्वारिंशत् कलाद्वयं चेति, तस्य च मध्यभागे तिगिच्छमहाह्रदः सहस्रद्वयवि- ष्कम्भश्चतुःसहस्रायामः तदेवं पर्वतविषकम्भार्द्धस्य ह्रदविष्कम्भार्द्धन न्यूनतायां Page #106 -------------------------------------------------------------------------- ________________ समवायः-७४ १०३ सीतोदाया महानद्याः पर्वतस्योपरि चतुःसप्ततिशतान्येकविंशत्यधिकानि कला चैकेत्येवं प्रवाहो भवति वइरामयाएजिब्मियाए त्तिवज्रमय्याजिबिकया प्रणालस्थमकरमुखजिबिकया चतुर्योजनदीर्घया पञ्चाशद्योज- नविष्वाभया 'वइरतले कुण्डे'त्ति निषधपर्वतस्याधोवर्तिनि वज्रभूमिके अशीत्यधिकचतुर्योजन-शतायामविष्कम्भे दशयोजनावगाहे सीतोदादेवीभवनाध्यासितमस्तकेन तद्दीपेनालङ्कृ तमध्यभागे सीतोदाप्रपातहदे ‘महय'त्ति महाप्रमाणे यत्पुनः ‘दुहओ'त्ति क्वचित् दृश्यतेतदपपाठ इति मन्यते ‘घडमुहपवत्तिएणं'ति घटमुखेनेव-कलशवदनेनेव प्रवर्तितः-प्रेरितो घटमुखप्रवर्तितस्तेन मुक्ता- वलीनां-मुक्ताफलशरीराणां सम्बन्धी हारस्तस्य यत्संस्थानं तेन संस्थितो यस्तेन प्रपातः-पर्वतात्प्रपत-जलसमूहस्तेन महाशब्देन-महाध्वनिना प्रपतति। एवं सीतापि, नवरं नीलवद्वर्षधराद्दक्षिणाभिमुखी प्रपततीति। 'चउत्थवज्जे' त्यादि तत्रप्रथमायांत्रिंशत् द्वितीयायां पञ्चविंशतितृतीयायांपञ्चदशपञ्चम्यां त्रीणि लक्षाणि षष्ठयां पञ्चोनं लक्षं सप्तम्यां पञ्चेत्येतानि मीलितानि चतुःसप्ततिर्भवति। समवायः७४ समाप्तः (समवायः-७५) मू. (१५३) सुविहिस्स णं पुप्फदंतस्स अरहओ पन्नत्तरि जिणसया होत्था। सीतलेणंअरहा पन्नत्तरिपुव्वसहस्साइंअगारवासमझे वसित्तामुंडे भवित्ता जावपव्वइए संती णं अरहा पन्नत्तरिवाससहस्साइं अगारवासमझे वसित्ता मुंडे भवित्ता अगाराओ अनगारियं पव्वइए। वृ. अथ पञ्चसप्ततिस्थानके किमपि लिख्यते 'सुविधेः' नवमतीर्थकरस्य नामान्तरतः पुष्पदन्तस्येति, तथा शीतलस्य पञ्चसप्तति पूर्वसहस्राणि गृहवासे, कथं?, पञ्चविंशति कुमारत्व पञ्चाशच्च राज्य इति, तथा शान्ति पञ्चसप्ततिवर्ष सहस्राणि गृहवासमध्युष्य प्रव्रजितः कथं ?, पञ्चविंशति कुमारत्वे पञ्चविंशति माण्डलिकत्वे पञ्चविंशतिश्चक्रवर्तित्वे इति । समवायः-७५ समाप्तः (समवायः-७६) मू. (१५४) छावत्तरि विजुकुमारावाससयसहस्सा प० । वृ. अथ षटसप्ततिस्थानके लिख्यते किञ्चित-तत्र विद्युत्कुमाराणां भवनावासलक्षाणि दक्षिणस्यां चत्वारिंशदुत्तरस्यां तु षट्त्रिंशदिति षट्सप्ततिरिति ।। मू. (१५५) एवं-दीवदिसाउदहीणं विज्जुकुमारिंदथणियमग्गीणं । छहंपिजुगलयाणं बावत्तरि सयसहस्साइं॥ वृ. “एव'मिति इदमेव भवनमानं शेषाणां द्वीपकुमारादिभवनपतिनिकायानां, इहार्थे गाथा दीवे' त्यादि 'युगलाना'मिति-दक्षिणोत्तरनिकायभेदेन युगलं, निकाये निकाये भवतीति। समवायः-७६ समाप्तः (समवायः-७७ मू. (१५६) भरहे राया चाउरंतचक्कवट्टी सत्तहत्तरं पुव्वसयसहस्साइं कुमारवासमझे Page #107 -------------------------------------------------------------------------- ________________ १०४ समवायाङ्गसूत्रम्-७७/१५६ वसित्ता महारायाभिसेयं संपत्ते, अङ्गवंसाओणं सत्तहत्तरिरायाणो मुंडे जाव पव्वइया । गद्दतोयतुसियाणं देवाणं सत्तहत्तरं देवसहस्सपरिवारा प० । एगमेगे णं मुहुत्ते सत्तहत्तर लवे लवग्गेणं प०। वृ. अथ सप्तसप्ततिस्थानके विव्रियते किञ्चित्-तत्र भरतचक्रवर्ती ऋषभस्वामिनः षट्सु पूर्वलक्षेष्वतीतेषुजातत्रयशीतितमे च तत्रातीतेभगवतिच प्रव्रजिते राजा संवृत्तः, ततश्चत्र्यशीत्याः षट्सु निष्कर्षितेषु सप्तसप्ततिस्तस्य कुमारवासो भवतीति, अङ्गवंशः-अङ्गराजसन्तानस्तस्य सम्बन्धिनः सप्तसप्तती राजानः प्रव्रजिताः। __'गद्दतोये' त्यादि ब्रह्मलोकस्याधोवर्तिनीष्वष्टासु कृष्णराजिष्वष्टौ सारस्वतादयो लोकान्तिकाभिधाना देवनिकाया भवन्ति, तत्र गर्दतोयानां तुषितानां च देवानामुभयपरिवारसंख्यामीलनेन सप्तसप्ततिर्देवसहस्राणि परिवारः प्रज्ञप्तानीति। तथैकेकी मुहूर्तः सप्तसप्ततिलवान् लवाग्रेण-लवपरिमाणेन प्रज्ञप्तः, कथं ?, उच्यते । ॥१॥ हट्ठस्स अनवगल्लस्स, निरुवकिट्ठस्स जंतुणो । एगे ऊसासनीसासे, एस पाणुत्ति वुच्चई। ॥२॥ सत्त पाणूणि से थोवे, सत्त थोवाणि से लवे । लवाणं सत्तहत्तरिए, एस मुहुत्ते वियाहिए। समवायः-७७ समाप्तः (समवायः-७८) मू. (१५७) सक्कस्सणं देविंदस्स देवरन्नो वेसमणे महाराया अठ्ठहत्तरीए सुवन्नकुमारदीवकुमारावाससयसहस्साणं आहेवजंपोरेवच्चं सामित्तंभट्टित्तंमहारायत्तंआणाईसरसेणावच्चंकारेमाणे पालेमाणे विहरइ। धेरे णं अकंपिए अट्टहत्तरि वासाइंसव्वाउयं पालइत्ता सिद्धे जावप्पहीणे। उत्तरायणनियट्टे णं सूरिए पढमाओ मंडलाओ अगूणचत्तालीसइमे मंडले अट्ठहत्तर एगसट्ठिभाए दिवसखेत्तस्स निवुड्ढेत्ता रयणिखेत्तस्स अभिनिवुड्ढेत्ता णं चारं चरइ, एवं दक्षिणायणनियट्रेवि। वृ. अथाप्टसप्ततिस्थानके किञ्चित् लिख्यते, ‘सक्कस्से' त्यादि, 'वेसमणे महाराय'त्ति सोमय-मवरुणवैश्रमणाभिधानानां लोकपालानांचतुर्थ उत्तरदिक्पालः,सहि वैश्रमणदेवनिकायिकानां सुपर्णकुमारदेवदेवीनां द्वीपकुमारदेवदेवीनां व्यन्तरव्यन्तरीणांचाधिपत्यं करोति, तदाधिपत्याच्च तन्निवासानामप्याधिपत्यमसौ करोतीत्युच्यते, 'अष्टसप्तत्याः सुवर्णकुमारद्वीपकुमारावासशतसहस्राणा'मिति, तत्र सुवर्णकुमाराणा दक्षिणस्यामष्टत्रिंशद्भवनलक्षाणि द्वीपकुमारा णांच चत्वारिंशदित्येवमष्टसप्ततिरिति, द्वीपकुमाराधिपत्यमेतस्य भगवत्यां न दृश्यते, इह तूक्तमिति मतान्तरमिदम्, ‘आहेवच्चंति आधिपत्यम्-अधिपतिकर्म ‘पोरेवच्चंति पुरोवर्तित्वं अग्रगामित्वमित्यर्थः, “भट्टित्तं'ति भर्तृत्वं-पोषकत्वं ‘सामित्तंति स्वामित्वं-स्वामिभावं 'महारायत्तं'ति महाराजत्वं लोकपालत्वमित्यर्थः, 'आणाईसरसेणावच्चंति आज्ञाप्रधासेनानायकत्वं कारेमाणे'त्ति अनुनायकैः सेवकानां कारयन् ‘पालेमाणे'त्ति आत्मनापि पालयन् ‘विहरइत्ति आस्ते। Page #108 -------------------------------------------------------------------------- ________________ समवायः - ७८ १०५ अकम्पितः स्थविरो महावीरस्याष्टमो गणधरस्तस्य चाष्टसप्ततिवर्षाणि सर्वायुः, कथं ?, गृहस्थपर्याये अष्टचत्वारिंशत् छद्मस्थपर्याये नव केवलिपर्याये चैकविंशतिरिति । 'उत्तरायणनियट्टेणं ति उत्तरायणाद्-उत्तरदिग्गमनानिवृत्तः उत्तरायणनिवृत्तः, प्रारब्धदक्षिणायन् इत्यर्थः 'सूरिए'त्ति आदित्यः ‘पढमाओमंडलाओ'त्ति दक्षिणां दिशंगच्छतोरवेर्यप्रथम तस्मात् नतुसर्वाभ्यन्तरसूर्यमार्गात् ‘एकूणचत्तालीसइमे'त्ति एकोनचत्वारिंशत्तमे मण्डले दक्षिणायनप्रथममण्डलापेक्षया सर्वाभ्यन्तरमण्डलापेक्षयातु चत्वारिंशे अठ्ठहत्तरिति अष्टसप्तति एगसद्विभाए'त्ति मुहूर्तस्यैकषष्टिभागान् ‘दिवसखेत्तस्स'त्ति दिवसलक्षणस्य क्षेत्रस्य दिवसस्यैवेत्यर्थः, 'निवुड्वेत्त'त्ति निवर्थ्य हापयित्वेत्यर्थः, तथा ‘रयणिखेत्तस्स'त्ति रजन्या एव 'अभिनिवुड्वेत्त'त्ति अभिनिवध्धर्यच वर्द्धयित्वेत्यर्थः, चारंचरइ'त्तिभ्राम्यतीत्यर्थः, भावार्थोऽस्यैव चन्द्रप्रज्ञप्तिवाक्यैरुपदय॑ते-जम्बूद्वीपे यदैतौ सूर्यौ सर्वाभ्यन्तरमण्डलमुपसंक्रम्य चारं चरतस्तदा नवनवतियोजनसहस्राणि षट्चत्वारिंशदधिकानि योजनशतान्यन्योऽन्यमन्तरं कृत्वा चरतः, एतच्च जम्बूद्वीपेऽशीत्युत्तरंयोजनशतंप्रविश्याभ्यन्तरं मण्डलं भवति एतस्मिंश्च द्विगुणे जंबूद्वीप-प्रमाणादपकर्षिते यथोक्तमन्तरं भवतीति। तथा तत्र तोश्चरतोरुत्कृष्टोऽष्टादशमुहूर्तो दिवसो भवतिजघन्यका च द्वादशमुहूर्ता रात्रिर्भवति, ततोऽभ्यन्तरमण्डलान्निष्क्रम्य प्रथमेऽहोरात्रेऽभ्यन्तरानन्तरं मण्डलमुपसङ्क्रम्य यदा चारं चरतस्तदा नवनवतिर्योजनसहस्राणि षट्चत्वारिंशदधिकानि योजनशतानि पञ्चत्रिंशच्च एकषष्टिभागा योजनस्यान्तरं कृत्वा चारं चरतः, तदा चाष्टादशमुहूर्तो दिवसो भवति द्वाभ्यां मुहूर्तस्यैकषष्टिभागाभ्यांन्यूनः, द्वादशमुहूर्ताच रात्रिभवति द्वाभ्यांमुहूर्तेकषष्टिभागाभ्यामधिकेति, एवंदक्षिणायनस्य द्वितीयादिषुमण्डलेष्वहोरात्रेषुचान्योऽन्यान्तरप्रमाणस्य पञ्चभिः पञ्चभिर्योजनैः पञ्चत्रिंशताचैकषष्टिभागैर्योजनस्य वृद्धिर्वाच्या, द्वाभ्यांद्वाभ्यां च मुहूर्तेकषष्टिभागाभ्यां दिनहानी रात्रिवृद्धिश्चेति, एवं च एकोनचत्वारिंशत्तमे मण्डले सूर्ययोरन्तरं नवनवति सहाण्यष्टशतानिसप्तपञ्चाशच्च योजनानांत्रयोविंशतिश्चैकषष्टिभागाः, दिनप्रमाणंचाष्टादशानांमुहूर्तानांमध्यादेकषष्टिभागानामष्टसप्तत्यांपातितायां षोडशमुहूर्ताश्चतुश्चत्वारिंशच्चैकषष्टिभागामुहूर्तस्य, रात्रेस्त्वष्टसप्तत्यां क्षिप्तायां त्रयोदश मुहूर्ताः सप्तदशैकषष्टिभागाश्चेति। एवं 'दक्खिणायणनियढे'त्ति यथोत्तरायणनिवृत्त एकोनचत्वारिंशत्तमे मण्डले अष्टसप्ततिमेकषष्टिभागान् हापयति वर्द्धयतिच, एवं दक्षिणायननिवृत्तोऽपि सूर्यस्तान् हापयति वर्द्धयति च, केवलं दक्षिणायने दिनभागान् हापयति रात्रिभागांश्च वर्द्धयति इह तु दिनभागान् वर्द्धयति रात्रिभागाश्च हापयति। समवायः-७८ समाप्तः (समवायः-७९ मू. (१५८) वलयामुहस्स णं पायालस्स हिडिल्लाओ चरमंताओ इमीसे णं रयणप्पभाए पुढवीए हेडिल्ले चरमंते एस णं एगूणासिंजोयणसहस्साइं अबाहाए अंतरे प० । एवं केउस्सवि जूयस्सवि ईसरस्सवि। छट्ठीए पुढवीए बहुमज्झदेसभायाओछट्टस्सघनोदहिस्स हेडिल्ले चरमंते एसणं एगूणासीति Page #109 -------------------------------------------------------------------------- ________________ १०६ समवायाङ्गसूत्रम्-७९/१५८ जोयणसहस्साइं अबाहाए अन्तरे प० । जम्बुद्दीवस्सणं दीवस्स बारस्स यबारस्सय एसणंएगूणासीइंजोयणसहस्साइंसाइरेगाई अबाहाए अंतरे प०। ___ वृ. अथैकोनाशीतितमेस्थानकेकिञ्चिल्लिख्यते, तत्र 'वलयामुहस्स'त्तिवडवामुखाभिधानस्य पूर्वदिग्व्यवस्थितस्य ‘पायालस्स'त्तिमहापातालकलशस्याधस्तनचरमान्ताद्रत्नप्रभापृथ्वीचरमान्त एकोनाशीत्या(तौ)सहस्रेषुभवति, कथं ? रत्नप्रभा हि असीतिसहृधिकंयोजनानां लक्षंबाहल्यतो भवति, तस्याश्चैकं समुद्रावगाहसहस्रं परिहत्याधोलक्षप्रमाणावगाहो वलयामुखपातालकलशो भवति, ततस्तच्चरमान्तात् पृथिवीचरमान्तोयथोक्तान्तरमेव भवति, एवमन्येऽपित्रयोवाच्या इति। ___'छट्ठीए' इत्यादि, अस्य भावार्थः षष्ठपृथिवी हि बाहल्यतो योजनानां लक्षंषोडश सहस्राणि च भवति, घनोदधयस्तु यद्यपि सप्तापि प्रत्येकं विंशतिसहस्राणि स्युस्तथाप्येतस्य ग्रन्थस्य मतेन षष्ठयामसावेकविंशतिः संभाव्यते, तदेवं षष्टपृथिवीबाहल्या मष्टपञ्चाशत् घनोदधिप्रमाणं चैकविंशतिरित्येवमेकोनाशीतिर्भवति, ग्रन्थान्तरमतेन तु सर्वघनोदधीनां विंशतियोजनसहस्रबाहल्यत्वात्पञ्चमीमाश्रित्येदं सूत्रमवसेयं, यतस्तब्दाहल्यमष्टादशोत्तरं लक्षमुक्तं, यत आह॥१॥ “पढमासीइ सहस्सा १ बत्तीसा २ अट्ठवीस ३ वीसा य ४ । ___ अट्ठार ५ सोल ६ अट्ट य७ सहस्स लक्खोवरिं कुजा ॥ इति अथवा षष्ठयाः सहस्राधिकोऽपिमध्यभागोविवक्षितः, एवमर्थसूचकत्वाद्बहुशब्दस्येति। तथा जम्बूद्वीपस्य जगत्याश्चत्वारि द्वाराणि विजयवैजयन्तजयन्तापराजिताभिधानानि चतुश्चतुर्योजनविष्कम्भानि गव्युतपृथुलद्वारशाखानिक्रमेणपूर्वादिषुदिक्षुभवन्ति, तेषांच द्वारस्य च द्वारस्य चान्योऽन्यमित्यर्थः। “एसणं'ति एतदेकोनाशीतियोजनसहस्राणिसातिरेकाणीत्येवंलक्षणमबाधया-व्यवधानेन व्यवधानरूपमित्यर्थान्तरं प्रज्ञप्तं, कथं ?, जम्बूद्वीपपरिधेः ३१६२२७ योजनानि क्रोशाः ३ धनूंषि १२८ अङ्गुलानि १३ सानिीत्येवंलक्षणस्यापकार्षितद्वारद्वारशाखाविष्कम्भस्य चतुर्विभक्तस्यैवंफलत्वादिति। समवायः-७९ समाप्तः (समवायः-८०) मू. (१५९) सेजंस णं अरहा असीइंधणूइं उढे उच्चत्तेणं होत्था। तिविटेणं वासुदेवे असीइंधणूइंउड्ढे उच्चत्तेणं होत्था अयले णं बलदेवे असीइंधणूई उड्ढे उच्चत्तेणं होत्था, तिविढे णं वासुदेवे असीइवाससयसहस्साई महाराया होत्था। आउबहुले णं कण्डे असीइजोयणसहस्साइं बाहल्लेणं प०। ईसाणस्स देविंदस्स देवरन्नो असीइ सामाणियसाहस्सीओ प० । जम्बुद्दीवे णं दीवे असीउत्तर जोयणसयं ओगाहेत्ता सूरिए उत्तरकट्ठोवगए पढमं उदयं करेइ। वृ.अथाशीतितमस्थानके किञ्चिल्लिख्यते-श्रेयांसः-एकादशोजिनः। त्रिपृष्ठः श्रेयांसजिनकालभावीप्रथमवासुदेवः,अचलः-प्रथमबलदेवः, तथा त्रिपृष्ठवासुदेव-स्यचतुरशीतिवर्षलक्षाणि Page #110 -------------------------------------------------------------------------- ________________ समवायः - ८० १०७ सर्वायुरिति, चत्वारि लक्षाणि कुमारत्वे शेषं तु महाराज्ये इति । 'आउबहु' इत्यादि, किल रत्नप्रभाया अशीत्यत्तरयोजनलक्षबाहल्यायीणि काण्डानि भवन्ति, तत्र प्रथमं रत्नकाण्डं षोडशविधरत्नमं षोडशसहस्त्रबाहल्यं द्वितीयं पङ्ककाण्डं चतुरशीतिसहस्रमानं तृतीयमब्बहुलकाण्डमशीतिर्योजनसहस्राणीति । 'जम्बुद्दीवेण' मित्यादि, 'ओगाहित्त' त्ति प्रविश्य 'उत्तरकट्ठोवगय'त्ति उत्तरा काष्ठांदिशमुपगतः उत्तरकाष्ठोपगतः प्रथममुदयं करोति, सर्वाभ्यन्तरमण्डले उदेतीत्यर्थः । समवायः-८० समाप्तः मुनि दीपरत्नसागरेण संशोधिता सम्पादिता अभयदेवसूरि विरचिता समवायाङ्गे अशीतितम समवायस्य टीका परिसमाप्ता । समवायः-८१ मू. (१६०) नवनवमिया णं भिक्खुपडिमा एक्कासीइ राइदिएहिं चउहि य पंचुत्तरेहिं अहासुत्तं जाव आराहिया । कुंथुस्स णं अरहओ एक्कासीतिं मणपज्जवनाणिसया होत्था । विवाहपन्नत्तीए एकासीतिं महाजुम्मसया प० । वृ. अथैकाशीतिस्थानके किञ्चदुच्यते- 'नवनवमिके' ति नव नवमानि दिनानि यस्यां सा नवनवमिका भवंति च नवसुनवकेषु नव नवमदिनानि, तस्यां च भिक्षुप्रतिमायामेकाशीती रात्रिंदिनानि भवति, एवं नवानां नवकानामेकाशीतिरूपत्वात्, तथा प्रथमे नवमे प्रतिदिनमेकैका भिक्षा एवमेको त्तरया वृध्या नवमे नवके नव नवेति सर्वासां पिण्डने चत्वारि पञ्चोत्तराणि भिक्षाशतानि भवन्तीत्यत उक्तं ‘चउहि ये' त्यादि, इह च भिक्षाशब्देन दत्तिरभिप्रेता 'अहासुत्तं 'ति यथासूत्रंसूत्रानतिक्रमेण 'जाव' त्तिकरणाद्यथाकल्पं यतामार्गं यथातत्त्वं सम्यक्कायेन स्पृष्टा पालिता शोभिता तीरिता कीर्त्तिता आज्ञयाऽऽराधितेते द्रष्टव्यं । ‘विवाहपन्नत्तीए’त्ति व्याख्याप्रज्ञप्तयामेकाशीतिर्म्महायुग्मशतानि प्रज्ञप्तानि, इह च शतशब्देनाध्ययनान्युच्यन्ते तानि कृतयुग्मादिलक्षणराशिविशेषविचाररूपाणि अत्रान्तराध्ययनस्वभावानि तदवगमावगम्यानीति । समवायः-८१ समाप्तः समवायः-८२ मू. (१६१) जम्बुद्दीवे दीवे बासीयं मंडलसयं जं सूरिए दुक्खुत्तो संकमित्ता णं चारं चरइ तंo - निक्खममाणे य पविसमाणे य । समणे भगवं महावीरे बासीए राइदिएहिं वीइक्कतेहिं गब्भाओ गब्धं साहरिए । महाहिमवतस्स णं वासहरपव्वयस्स उवरिल्लाओ चरमंताओ सोगंधियस्स कंडस्स हेट्ठिल्ले चरमंते एस णं बासीइं जोयणसयाइं अबाहाए अंतरे प एवं रुप्पिस्सवि । वृ. अथ द्वयशीतिस्थानके किमपि लिख्यते, अत्र जम्बूद्वीपे द्वयशीत्यधिकं मण्डलशतंसूर्यस्य मार्गशतं तद्भवतीति वाक्यशेषः, किंभूतं ? - यत् सूर्यो द्विकृत्वो द्वौ वारौ सङ्क्रम्य Page #111 -------------------------------------------------------------------------- ________________ १०८ समवायाङ्गसूत्रम्-८२/१६१ प्रविश्यचारंचरति, तद्यथा-निष्कामंश्चजम्बूद्वीपात् प्रविशंश्चजम्बूद्वीपएवेति, अयमत्रभावार्थःकिल चतुरशीत्यधिकं सूर्यमण्डलशतं भवति, तत्र सर्वाभ्यन्तरे सर्वबाह्ये सकृदेव सङ्क्रमति शेषाणि तु द्वौ वाराविति, इह च द्वयशीतिविवक्षयैवेदं द्वयशीतिस्थानकेऽधीतमिति भावनीयं, यद्यपि जम्बूद्वीपेपञ्चषष्टिरेवमण्डलानांभवति तथापिजम्बूद्वीपादिकसूर्यचारविषयत्वाच्छेषाण्यपि जम्बूद्वीपेन विशेषितानीति । 'समणे' इत्यादि आषाढस्य शुक्लपक्षषष्ठया आरभ्य द्यशीत्यां रात्रिन्दिवेष्वतिक्रान्तेषु त्र्यशीतितमेवर्तमानेअश्वयुजः कृष्णत्रयोदशश्यामित्यर्थः, गर्भात्-गर्भाशयाद्देवानंदाब्राह्मणीकुक्षित इत्यर्थः गर्भ-त्रिशलाभिधानक्षत्रियाकुक्षिं संहृतो-नीतो देवेन्द्रवचनकारिणा हरिणेगमेष्यभिधानदेवेनेति, इदंचसूत्रं यशीतिरात्रिन्दिवान्यधिकृत्य द्यशीतिस्थानकेऽधीयते त्र्यशीतितमंरात्रिन्दिवमाश्रित्य तुत्र्यशीतितमस्थानके इति । महाहिमवंतस्से'त्यादि महाहिमवतोद्वितीयवर्षधरपर्वतस्य योजनशतद्वयोच्छ्रितस्य उवरिल्लाओ'त्ति उपरिमाच्चरमान्तात्सौगन्धिककाण्डस्याधस्तनश्चरमान्तो यशीतिर्योजनशतानि, कथं? रलप्रभापृथिव्यां हि त्रीणि काण्डानि-खरकाण्डंपङ्ककाण्डमब्बहुलकाण्डं चेति, तत्र प्रथमं काण्डं षोडशविधं, तद्यथा-रत्नकाण्डं १ वज्रकाण्डं २ एवं वैडूर्य ३ लोहिताक्ष४ मसारगल्ल ५ हंसगर्भ ६पुलक७ सौगन्धिक ८ ज्योतीरस ९ अञ्जन १० अञ्जनपुलक ११ रजत १२ जातरूप १३ अङ्क १४ स्फटिक १५ रिष्ठकाण्डं चेति १६, एतानि च प्रत्येक सहस्रप्रमाणानि ततश्च सौगन्धिककाण्डस्याष्टमत्वादशीतिशतानि द्वे च शते महाहिमवदुच्छ्रय इत्येवं व्यशीतिशतानि इति, एवं रुक्मिणोऽपि पञ्चमवर्षधरस्य वाच्यं, महाहिमवत्समानोच्छ्रयत्वात्तस्येति समवायः-८२ समाप्तः (समवायः-८३) मू. (१६२) समणे भगवंमहावीरे बासीइराइंदिएहिं वीइकतेहिं तेयासीइमे राइदिए वट्टमाणे गब्भाओ गब्भं साहरिए, सीयलस्सणं अरहओ तेसीई गणा तेसीई गणहरा होत्था। थेरे णं मंडियपुत्ते तेसीइं वासाइंसव्वाउयं पालइत्ता सिद्धे जावप्पहीणे । उसभेणं अरहा कोसलिए तेसीइं पुव्वसयसहस्साइंअगारमझे वसित्ता मुंडे भवित्ताणं जाव पव्वइए। भरहे णं राया चाउरंतचक्कवट्टी तेसीइं पुव्वसयसहस्साई अगारमझे वसित्ता जिणे जाए केवली सव्वन्नू सव्वभावदरिसी। वृ. अथ त्र्यशीतितमस्थानके किमपिलिख्यते-इह शीतलजिनस्य त्र्यशीतिर्गणाःत्र्यशीतिगणधरा उक्ता आवश्यके त्वेकाशीतीरिति मतान्तरमिदमिति। तथा स्थविरो मण्डितपुत्रो-महावीरस्य षष्ठो गणधरः तस्य च त्र्यशीतिवर्षाणि सर्वायुः, कथं ?, त्रिपञ्चाशद्गृहस्थपर्याये चतुर्दश छद्मस्थपर्याये षोडश केवलित्वे इत्येवं त्र्यशीतिरिति। तथा 'कोसलिए'त्ति कोशलदेशेभवः कौशलिकः 'तेसीइंतिविंशति पूर्वलक्षाणि कुमारत्वे त्रिषष्टि राज्ये इत्येवं त्र्यशीति। तथा भरतश्चक्रवर्ती सप्तसप्तति पूर्वलक्षाणि कुमारत्वे षट् चक्रवर्तित्वे इत्येवं त्र्यशीति Page #112 -------------------------------------------------------------------------- ________________ समवायः-८३ १०९ मगारवसमध्युष्य जिनो जातः-राज्यावस्थस्यैव रागादिक्षयात्केवली-संपूर्णासहायविशुद्धज्ञानादित्रययोगात् सर्वज्ञो विशेषबोधात् सर्वभावदर्शी सामान्यबोधात्ततः पूर्वलक्षं प्रव्रज्याग्रहणपूर्वकं केवलित्वेन विहत्य सिद्ध इति। समवायः-८३ समाप्तः (समवायः-८४) मू. (१६३) चउरासीइ निरयावाससयसहस्सा प०। उसभे णं अरहा कोसलिए चउरासीइंपुव्वसयसहस्साई सव्वाउयं पालइत्ता सिद्धे बुद्ध जावप्पहीणे, एवं भरहो बाहुबली बंभी सुंदरी, सिजंसे णं अरहा चउरासीइं वाससयसहस्साई सव्वाउयं पालइत्ता सिद्धे जावप्पहीणे। तिविढे णं वासुदेवे चउरासीइं वाससयसहस्साइं सव्वाउयं पालइत्ता अप्पइट्ठाणे नरए नेरइयत्ताए उववन्नो। सक्कस्स णं देविंदस्स देवरन्नो चउरासीई सामाणियसाहस्सीओ प०, सव्वेविणं बाहिरया मंदरा चउरासीइं २ जोयणसहस्साइंउडे उच्चत्तेणं प०, सब्वेविणं अंजणगपव्वया चउरासीइं२ जोयणसहस्साइं उद्धं उच्चत्तेणं पन्नत्ता। हरिवासरम्मवयासियाणं जीवाणं धनुपिट्ठा चउरासी जोयणसहस्साई सोलस जोयणाई चत्तारिय भागा जोयणस्स परिक्खेवेणं प०। पंकबहुलस्स णं कण्डस्स उवरिल्लाओ चरमंताओ हेडिल्ले चरमंते एस णं चोरासीइ जोयणसयसहस्साइंअबाहाए अंतरे प०। विवाहपन्नत्तीएणं भगवतीए चउरासीइं पयसहस्सा पदग्गेणं प० । चोरासीइनागकुमारावाससयसहस्सा प०, चोरासीइ पइन्नगसहस्साइं प०, चोरासीइ जोणिप्पमुहसयसहस्सा प०, पुव्वाइयाणं सीसपहेलियापज्जवसाणाणं सट्ठाणहानंतराणं चोरासिए गुणकारे प०। उसभस्सणं अरहओ चउरासीइ समणसाहस्सीओ होत्था। सव्वेवि चउरासीइ विमाणावाससयसहस्सा सत्ताणउइंसहस्सा तेवीसंच विमाणा भवंतीति मक्खायं। वृ. चतुरशीतिस्थानके किमपि लिख्यते, चतुरशीतिर्नरकलक्षणायमुना विभागेन । ॥१॥ तीसा य ३ पन्नवीसा २० पनरस १५ दसेव ९ तिन्नि य ३ हवंति। पञ्चूणसयसहस्सं १ पंचेव ५ अनुत्तरा निरया । इति श्रेयांसः-एकादशस्तीर्थकरः एकविंशतिवर्षलक्षाणि कुमारत्वे तावन्त्येव प्रव्रज्यायां द्विचत्वारिंशद्राज्ये इत्येवं चतुरशीतिमायुः पालयित्वा सिद्धः, तथा 'तिविट्ठ'त्ति प्रथमवासुदेवः श्रेयांसजिनकालभावीति अप्रतिष्ठानो नरकः-सप्तमपृथिव्यां पञ्चानां मध्यम इति । ... तथा 'सामाणिय'त्ति समानर्द्धयः तथा बाहिरय'ति जम्बूद्वीपकमेरुव्यतिरिक्ताश्चत्वारो मन्दराश्चतुरशीति सहस्राणि प्रज्ञप्ताः ‘अंजणगपव्वय'त्तिजम्बूद्वीपादष्टमे नन्दीश्वराभिधाने द्वीपे चक्रवालविष्कम्भमध्यभागे पूर्वादिषु दिक्षु चत्वारोऽञ्जनरत्नमया अञ्जकपर्वताः । Page #113 -------------------------------------------------------------------------- ________________ ११० समवायाङ्गसूत्रम्-८४/१६३ _ 'हरिवासे'त्यादि 'चत्तारि य भागा जोयणस्स'त्ति एकोनविंशतिर्भागाः इहार्थे गाथार्द्ध'धनुपिट्ठकलचउक्कं चुलसीइसहस्स सोलसहिय'त्ति तथा पङ्कबहुलं काण्डं द्वितीयं तस्य च बाहल्यं चतुरशीति सहस्राणीति यथोक्तः सूत्रार्थ इति। तथा व्याख्याप्रज्ञप्त्यां-भगवत्यां चतुरशीतिः पदसहस्राणि पदाग्रेण-पदपरिमाणेन, इह च यत्रार्थोपलब्धिस्तत्पदं, मतान्तरेणतुअष्टादशपदसहस्रपरिमाणत्वादाचारस्य एतद्दिवगुणत्वाच्च शेषाङ्गानां व्याख्याप्रज्ञप्तिढे लक्षे अष्टाशीति सहस्राणि पदानां भवन्तीति। तथा चतुरशीतिर्नागकुमारावासलक्षाणि-चतुश्चत्वारिंशतोदक्षिणायांचत्वारिंशतश्चोत्तरायां भावादिति, चतुरशीतिर्योनयो-जीवोत्पत्तिस्थानानि ता एव प्रमुखानि-द्वाराणि योनिप्रमुखानि तेषां शतसहस्राणि-लक्षाणि योनिप्रमुखशतसहस्राणि प्रज्ञप्तानि, कथं? ॥१॥ “पुढविदगअगणिमारुय एक्केक्के सत्त जोणिलक्खाओ। वण पत्तेय अनंते दस चउदस जोणिलक्खाओ॥ ॥२॥ विगलिंदिएसु दो दो चउरो चउरो य नारयसुरेसु। तिरिएसु होंति चउरो चोद्दसलक्खा उ मणुएसु॥ इहचजीवोत्पत्तिस्थानानामसंख्येत्वेऽपिसमानवर्णगन्धरसस्पर्शानांतेषामेकत्वविवक्षणान्न यथोक्तयोनिसंख्याव्यभिचारो मन्तव्य इति, पुब्वाइयाणमित्यादि, पूर्वमादिर्येषांतानिपूर्वादिकानि तेषां शीर्षप्रहेलिका पर्यवसाने येषां तानि शीर्षप्रहेलिकापर्यवसानानि तेषा स्वस्थानात्पूर्वपूर्वस्थानादुत्तरोत्तरस्य संस्थानस्योत्पत्तिस्थानात् संख्याविशेषलक्षणात् गुणनीयादित्यर्थः 'स्थानान्तराणि' स्थानान्तराण्यपि अनन्तरस्थानान्यव्यहितसङ्ख्याविशेषा गुणकारनिष्पन्ना येषु तानि स्वस्थानस्थानान्तराणि क्रमव्यवस्थितसङ्ख्यानविशेषा इत्यर्थः अथवा स्वस्थानानि चपूर्वस्थानानि स्थानान्तराणि च-अनन्तरस्थानानि स्वस्थानान्तराणिअथवा स्वस्थानात-प्रथमस्थानात् पूर्वाङ्गलक्ष-णात्स्थानान्तराणि-विवक्षितस्थानानि स्वस्थानस्थानान्तराणि तेषांचतुरशीत्या लक्षैरिति शेषः, गुणकारः- अभ्यासरासिः प्रज्ञप्तः। तथाहि-किल चतुरशीत्या वर्षलक्षैःपूर्वाङ्गं भवतीतिस्वस्थानं, तदेव चतुरशीत्यालक्षैर्गुणित - पूर्वमुच्यते, तच्च स्थानान्तरमिति, एवं पूर्वं स्वस्थानं तदेव चतुरशीत्या लक्षैर्गुणितमनन्तरस्थानं त्रुटिताङ्गाभिधानं भवतीति, इह सङ्ग्रहगाथा। ॥१॥ 'पुव्वतुडियाडडाववहुहूय तह उप्पले य पउमेय । नलिणच्छिनिउर अउए नउए पउए य नायव्वो॥ . ॥२॥ . चूलियसीसपहेलिय चोद्दस नामा उ अङ्गसंजुत्ता।। अट्ठावीसं ठाणा चउणउयं होइ ठाणसयं ॥ अभिलापश्चैषां-पूर्वाङ्गं पूर्वं त्रुटिताङ्गं त्रुटितमित्यादिरिति, 'चउरासिति'मित्यादि, चतुरशीतिसंख्यास्थानकविवरणलेख्यं,इह विभागोऽयं । ॥१॥ बत्तीस अट्ठवीसा बारट्ट चउर सयसहस्साई। आरेण बंभलोगा विमाणसंखा भवे एसा ॥ ॥२॥ पञ्चास चत्त छच्चेव सहस्सा लंत सुक्क सहसारे। सय चउरो आणयपाणएसुतिण्णारणचुयओ। Page #114 -------------------------------------------------------------------------- ________________ समवायः-८४ १११ ॥३॥ एक्कारसुत्तरं हेट्टिमेसु सत्तुत्तरं च मज्झिमए। सयमेगं उवरिमए पञ्चेव अनुत्तरविमाणा ॥ इति भवंतीतिमख्खाय'तिएतानि विमानान्येवंभवन्ति इति-हेतोराख्यातानि भगवतासर्वज्ञत्वात् सत्यवादित्वाच्चेति ॥ समवायः-८४समाप्तः (समवायः-८५) मू. (१६४) आयारस्सणं भगवओ सचूलियागस्स पंचासीइ उद्देसणकाला प० । धायइसण्डस्सणं मंदरा पंचासीइ जोयणसहस्साइं सव्वग्गेणं प० । रुयएणं मंडलियपव्वए पंचासीइ जोयणसहस्सां सव्वग्गेणं प० । नंदनवनस्सणं हेडिल्लाओ चरमंताओ सोगंधियस्स कंडस्स हेडिल्ले चरमंते एसणं पंचासीइ जोयणसयाइं अबाहाए अंतरे प०।। वृ. अथ पञ्चाशीतिस्थानके किञ्चिल्लिख्यते, तत्राचारस्य-प्रथमाङ्गस्य नवाध्ययनात्मकप्रथमश्रुतस्कन्धरूपस्य ‘सचूलियागस्स' इति द्वितीये हि तस्य श्रुतस्कन्धे पञ्च चूलिकाः तासु च पञ्चमी निशीथाख्येह न गृह्यते भिन्नस्थानरूपत्वात्तस्याः, तासु च प्रथमद्वितीये सप्तसप्ताध्ययनात्मिके तृतीयचतुर्थावकैकाध्ययनात्मिके तदेवं सह चूलिकाभिर्वर्तत इति सचूलिकाकस्तस्य पञ्चाशीतिरुद्देशनकाला भवन्तीति, प्रत्यध्ययनं उद्देशनकालानामेतावत्संख्यत्वात्, तथाहि-प्रथमश्रुतस्कन्धे नवस्वध्ययनेषुक्रमेण सप्त७ षट् १३ चत्वार १७श्चत्वारः २१ षट् २७ पञ्च ३२ अष्ट ४० चत्वारः ४४ सप्त ५१ चेति, द्वितीयश्रुतस्कन्धे तु प्रथमचूलिकायां सप्तस्वध्ययनेषु क्रमेण एकादश ६२ त्रय ६५ स्रयः ८ चर्तुषु द्वौ द्वौ ७६ द्वितीयायां सप्तैकसराणि ८३ अध्ययनान्येवं तृतीयैकाध्ययनात्मिका ८४ एवं चतुर्थ्यपीति ८५ सर्वमीलने पञ्चाशीतिरिति। तथघातकीखण्डमन्दरौ सहस्रमवगाढौ चतुरशीतिसहस्राण्युच्छ्रितावितिपञ्चाशीतिर्योजनसहस्राणि सर्वाग्रेणभवतः, पुष्करार्द्धमन्दरावप्येवं, नवरं सूत्रे नाभिहितौ विचित्रत्वात्सूत्रगतेरिति, तथा रुचको-रुचकाभिधानस्त्रयोदशद्वीपान्तर्गतः प्राकाराकृती रुचकद्वीपविभागकारितया स्थितः, अत एव मण्डलिकपर्वतो, मण्डलेन व्यवस्थितत्वात्, स च सहस्रमवगाढश्चतुरशीतिरुच्छ्रित इति पञ्चाशीतिः सहसाणि सर्वाग्रेणेति । तथा 'नन्दनवनस्य' मेरोः पञ्चयोजनशतोच्छ्रितायां प्रथममेखलायां व्यवस्थितस्याधस्त्याच्चरमान्तात् । “सौगन्धिककाण्डस्य" रत्नप्रभापृथिव्याः खरकाण्डाभिधानप्रथमकाण्डस्यावान्तरकाण्डभूतस्याप्टमस्य सौगन्धिकाभिधानरलमयस्यगौगन्धिककाण्डस्याधस्त्यश्वरमान्तः पञ्चाशीतिर्योजनशतान्यन्तरमाश्रित्य भवति, कथम् ?, पञ्चशतानि मेरोः सम्बन्धीनिप्रत्येकंचसहस्रप्रमाणत्वादवान्तरकाण्डानामष्टमकाण्डमशीतिशतानीति। समवायः-८५ समाप्तः , (समवायः-८६) मू. (१६५) सुविहिस्स णं पुप्फदन्तस्स अरहओ छलसीइ गणा छलसीइ गणहरा होत्था, Page #115 -------------------------------------------------------------------------- ________________ ११२ समवायाङ्गसूत्रम्-८६/१६५ सुपासस्स णं अरहओ छलसीई वाइसया होत्था, दोच्चाएणं पुढवी बहुमज्झदेसभागाओ दोच्चस्स घनोदहिस्स हेछिल्ले चरमंते एसणं छलसीइ जोयणसहस्साइं अबाहाए अंतरे प०। वृ. अथ षडशीतिस्थानके किमपि लिख्यते, तत्र सुविधेः-नवमजिनस्येह षडशीतिर्गणा गणधराश्चोक्ता आवश्यकेतु अष्टाशीतिरिति मतान्तरमिदं । तथा द्वितीया पृथिवी-शर्करप्रभा, सा च बाहल्यतो द्वात्रिंशत्सहस्राधिकलक्षमाना तदर्द्ध षट्षष्टिः सहस्राणिधनोदधिश्च तदधोवर्ती द्वितीयापृथिवीसम्बन्धित्वाद्वितीयोविंशति सहस्राणि बाहल्यत इति षडशीतिर्यथोक्तमन्तरं भवतीति। समवायः-८६ समाप्तः (समवायः-८७ मू. (१६६) मंदरस्सणं पव्वयस्सपुरच्छिमिल्लाओ चरमंताओ गोथुमस्स आवासपव्वयस्स पञ्चमिच्छमिल्ले चरमंते एसणं सत्तासीइंजोयणसहस्साइंअबाहाए अंतरे प०, मंदरस्सणं पव्वयस्स दृक्खिणिल्लाओ चरमंताओ दगभासस्स आवासपव्वयस्स उत्तरिल्ले चरमंते एस णं सत्तासीई जोयण हस्साइंअबाहाए अंतरेप, एवं मंदरस्स पञ्चच्छिमिल्लाओ चरमंताओसंखस्सावा पुरच्छिमिल्ले चरमंते, एवं चेव मंदरस्स उत्तरिल्लाओ चरमंताओ दगसीमस्स आवासपव्वयस्सदाहिणिल्ले चरमंते एसणं सत्तासीई जोयणसहस्साइं अबाहाए अंतरे प० । छण्हं कम्मपगडीणं आइमउवरिल्लवज्ञाणं सत्तासीई उत्तरपगडीओ प० । महाहिमवंतकूडस्सणं उवरिमंताओ सोगन्धियस्स कंडस्स हेट्ठिले चरमंते एसणंसत्तासीइ जोयणसयाइंअबाहाए अंतरे प०, एवं रुप्पिकूडस्सवि।। वृ.अथ सप्ताशीतिस्थानके किञ्चिल्लिख्यते, 'मन्दरे' त्यादि, मेरोः पारौस्त्यान्तात्जम्बूद्वीपान्तः पञ्चचत्वारिंशत्सहस्राणि द्विचत्वारिंशच्च सहस्राणि लवणजलधिमवगाह्य गोस्तुभो वेलन्धरनागराजावासपर्वतः प्राच्यां दिशि भवति, एवं सूत्रोक्तमन्तरं भवतीति, एवमन्येषां त्रयाणामन्तरमवसेयमिति। ___ तथा षण्णां कर्मप्रकृतीनामादिमोपरिमवर्जानां-ज्ञानावरणान्तरायरहितानां दर्शनावरणवेदनीयमोहनीयायुष्कनामगोत्रसंज्ञितानामित्यर्थः सप्ताशीतिरुत्तरप्रकृतयः प्रज्ञप्ताः, कथं ?, दर्शनावरणादीनां षण्णांक्रमेण नव द्वे अष्टाविंशति चतस्रो द्विचत्वारिंशवे चेत्यतस्तासां मीलने सूत्रोक्तसंख्या स्यादिति । _ 'महाहिमवन्ते'त्यादि, महाहिमवति द्वितीयवर्षदरपर्वते अष्टौ सिद्धायतनकूटमहाहिमवत्कटादीनि कूटानि भवन्ति, तानि पञ्चशतोच्छ्रितानि, तत्र महाहिमवत्कूटस्य पञ्च शतानि द्वेशतेमहाहिमवद्वर्षधरोच्छ्रयस्य अशीतिश्चशतानिप्रत्येकं सहस्रमानानामष्टानांसौगन्धिककाण्डावसानानां रत्नप्रभाखरकाण्डावान्तरकाण्डानामित्येवं मीलिते सप्ताशीतिरन्तरं भवतीति । एवं 'रुप्पिकूडस्सवि'त्ति रुक्मिणि पञ्चमवर्षधरे यद्दिवतीयं रुक्मिकूटामिधानं कूट तस्याप्यन्तरं महाहिमवत्कूटस्येव वाच्यं, समानप्रमाणत्वाद्वयोरपीति । समवायः-८७ समाप्तः Page #116 -------------------------------------------------------------------------- ________________ समवायः-८८ ११३ (समवायः-८८) मू. (१६७) एगमेगस्स णं चंदिमसूरियस्स अट्ठासीइ अट्ठासीइ महग्गहा परिवारो प०। दिट्ठिवायस्सणंअट्ठासीइसुत्ताइंप०,२०-उज्जुसुयं परिणयापरिणयंएवं अट्ठासिइ सुत्ताणि भाणियव्वाणि जहा नंदीए। मंदरस्सणं पव्वयस्स पुरच्छिमिल्लाओ चरमंताओ गोथुभस्स आवासपव्वयस्स पुरच्छिमिल्ले चरमंते एसणं अट्ठासीइं जोयणसहस्साइं अबाहाए अंतरे प, एवं चउसुवि दिसासु नेयव्वं । बाहिराओ उत्तराओ णं कठ्ठाओ सूरिए पढमं छम्मासं अयमाणे चोयालीसइमे मंडलगते अट्ठासीति इगसट्ठिभागे मुहुत्तस्स दिवसखेत्तस्स निवुड्ढेत्ता रयणिखेत्तस्स अभिनिवुड्ढेत्ता सूरिए चारं चरइ, दक्खिणकट्ठाओणंसुरिए दोच्चं छम्मासं अयमाणे चोयालीसतिमे मंडलगते अट्ठासीई इगसट्ठिभागे मुहुत्तस्स रयणिखेत्तस्स निवुवेत्ता दिवसखेत्तस्स अभिनिवुड्डित्ता णं सूरिए चारंचरइ वृ. अष्टाशीतिस्थानके किञ्चिद्विवियते, एकैकस्यासंख्यातानामपिप्रत्येकमित्यर्थः, चन्द्रमाश्च सूर्यश्च चन्द्रमःसूर्यंतस्य, चन्द्रसूर्ययुगलस्य इत्यर्थः, अष्टाशीतिर्महाग्रहाः, एते च यद्यपिचन्द्रस्यैव परिवारोऽन्यत्र श्रूयते तथापि सूर्यस्यापीन्द्रत्वादेत एव परिवारतयाऽवसेया इति। दिट्ठिवाए'त्यादि, दृष्टिवादस्य-द्वादशाङ्गस्य परिकर्मसूत्रपूर्वगतप्रथमानुयोगचूलिकाभेदेन पञ्चप्रकारस्य 'सुत्ताइंति द्वितीयप्रकारभूतानि अष्टाशीर्तिभवन्ति 'जहा नंदीए'त्ति अतिदेशतः सूत्राणि दर्शितानि तानि चाग्रे व्याख्यास्यामः। . ‘मंदरस्से'त्यादि, मेरोः पूर्वान्तात् जम्बूद्वीपस्य पञ्चचत्वारिंशद्योजनसहनमानात्जम्बूद्वीपान्ताच्च द्विचत्वारिंशद्योजनसहस्रेषु गोस्तुभस्यव्यवस्थितत्वात् तस्य च सहस्रविष्कम्भत्वाद्यथोक्तः सूत्रार्थो भवतीति, अनेनैव क्रमेण दक्षिणादिदिग्व्यवस्थितान् दकावभासशंख- दकसीमाख्यान् वेलन्धरनागराजनिवा सपर्वतानाश्रित्य वाच्यमत एवाह-‘एवं चउसुवि दिसासु नेयव्व'मिति। __'बाहिराओण'मित्यादि, बाह्यायाः सर्वाभ्यन्तरमण्डलरूपाया उत्तरस्याः काष्ठायाः क्वचित् 'बाहिराओ'त्ति न दृश्यते सूर्य प्रथमं षण्मासं दक्षिणायनलक्षणं दक्षिणायनादित्वात् संवत्सरस्य 'अयमाणे'त्ति आयान्-आगच्छन् चतुश्चत्वारिंशत्तममण्डलगतोऽष्टाशीतिमेकषष्टिभागान, 'दिवसखेत्तस्स'त्ति दिवसस्यैव 'निवुड्ढेत्त'त्ति निवर्थ्य हापयित्वा ‘रयणिखेत्तस्स'त्ति रजन्यास्तु अभिवर्ध्य ‘सूरिए चारं चरइत्ति भ्राम्यतीति, इह च भावनैवं-प्रतिमण्डलं दिनस्य मुहूर्तेकषटिभागद्वयहानेर्दक्षिणायनापेक्षया चतुश्चत्वारिंशत्तमे अष्टाशीतिर्भागा हीयन्ते, रात्रेस्तुत एववर्द्धन्त्र इति, द्विः सूर्यग्रहणं चेह दिनरात्र्याश्रितवाक्याद्वयभेदकल्पनया ततो न पुनरुक्तमवसेयं, इदं च सूत्रमष्टसप्ततिस्थानकसूत्रवद्भावनीयमिति, 'दक्खिणकट्ठाओ' इतिआदिसूत्रं पूर्वसूत्रवदवगन्तव्यं नवरमिह दिनवृद्धि रात्रिहानिश्च भावनीयेति । समवायः-८८ समाप्तः (समवायः-८९) मू. (१६८) उसमेणंअरहाकोसलिएइमीसे ओसप्पिणीएततियाए सुसमदूसमाएपच्छिमे भागे एगूणउए अद्धमासेहिं सेसेहिं कालगए जाव सव्वदुक्खप्पहीणे। Page #117 -------------------------------------------------------------------------- ________________ ११४ समवायाङ्गसूत्रम्-८९/१६८ समणे भगवं महावीरे इमीसे ओसप्पिणीए चउत्थाए दूसमसुसमाए समाए पच्छिमे भागे एगूणनउइए अद्धमासेहिं सेसेहिं कालगए जाव सव्वदुक्खप्पहीणे । हरिसेणे णं राया चाउरंतचक्कवट्टी एगूणनउई वाससयाई महाराया होत्था, संतिस्स णं अरहओ एगूणनउई अज्जासाहस्सीओ उक्कोसिया अज्जियासंपया होत्था । वृ. अथैकोननवतिस्थानके किञ्चिद्विचार्यते- 'तईयाए समाए 'त्ति सुषमदुष्षमाभिधानाया एकोननवत्यामर्द्धमासेषुत्रिषु वर्षेषु अर्द्धनवसु च मासेषु सत्स्विति गम्यते, 'जाव' त्ति करणात् 'अन्तगडे सिद्धे बुद्धे मुत्ते' त्ति दृश्यं । हरिषेणचक्रवर्त्ती दशमस्तस्य च दश वर्षसहस्राणि सर्वायुस्तत्र च शतोनानि नव सहस्राणि राज्यं शेषाण्येकादश शतानि कुमारत्वमाण्डलिकत्वानगारत्वेषु अवसेयानि । इह शान्तिजिनस्यैकोननवतिरायिकासहस्राण्युक्तान्यावश्यके त्वेकषष्टि सहस्राणि शतानि च षडभिधीयन्त इति मतान्तरमेतदिति । समवायः - ८९ समाप्तः समवायः-९० मू. (१६९) सीयले णं अरहा नउई धणूइं उड्डुं उच्चत्तेणं होत्था, अजियस्स णं अरहओ नउई गणा नउई गणहरा होत्था, एवं संतिस्सवि, सयंभुस्सणं वासुदेवस्स नउइवासाइं विजए होत्था, सव्वेसि णं वट्टवेयड्डूपव्वयाणं उवरिल्लाओ सिहरतलाओ सोगंधियकण्डस्स हेट्ठिल्लै चरमंते एस णं नउइजोयणसयाइं अबाहाए अंतरे प० । वृ. अथ नवतिस्थानके किञ्चिद् व्याख्यायते, तत्राजितनाथस्य शान्तिनाथस्य चेह नवतिर्गणा गणधराश्चोक्ताः आवश्यकेतुपञ्चनवतिरजितस्य षटत्रिंशत्तु शान्तेरुक्तास्तदिदमपि मतान्तरमिति तथा स्वयम्भूः - तृतीयवासुदेवस्तस्य नवतिवर्षाणि विजयः-पृथिवीसाधनव्यापारः । 'सव्वेसि ण'मित्यादि, सर्वेषा विंशतेरपि वर्तुलवैताढ्यानां शब्दापातिप्रभृतीनां योजनसहस्रोच्छ्रितत्वात् सौगन्धिककाण्डचरमान्तस्य चाष्टसु सहस्रेषु व्यवस्थितत्वात् नवसु सहस्रेषु नवतेः शतानां भावात् सूत्रोक्तमन्तरमनवद्यमिति । समवायः ९० समाप्तः मुनि दीपरत्नसागरेण संशोधिता सम्पादिता अभयदेवसूरि विरचिता समवायाङ्गे नवति समवायस्य टीका परिसमाप्ता । समवायः-९१ मू. (१७०) एकानउई परवेयावच्चकम्मपडिमाओ प०, कालो णं समुद्दे एकानउई जोयणसयसहस्साइं सहियाइं परिक्खेवेणं प० । कुंथुस्स णं अरहओ एकानउई आहोहियसया होत्था । आउयगोयवज्जाणं छण्हं कम्मपगडीणं एकानउई उत्तरपगडीओ प० । वृ- अथैकनवतिस्थानके किञ्चिद्वितन्यते, तत्र परेषां आत्मव्यतिरिक्तानां वैयावृत्यकर्माणि Page #118 -------------------------------------------------------------------------- ________________ समवायः - ९१ भक्तपानादिभिरुपष्टम्भक्रियास्तद्विषयाः प्रतिमाः- अभिग्रहविशेषाः परवैयावृत्त्यकर्म्मप्रतिमाः, एतानि च प्रतिमात्वेनाभिहितानि क्वचिदपि नोपलब्धानि, केवलं विनयवैयावृत्त्यभेदा एते सन्ति, तथाहि - दर्शनगुणाधिकेषु सत्कारादिर्दशधा विनयः, आह च - ॥१॥ “सक्कार १ भुट्ठाणे २ सम्माणे ३ आसणग्गहो ४ तहय । आसणअणुप्पयाणं ५ किइकम्मं ६ अञ्जलिगहो य ७ ॥ इंतरसगुणच्छणया ८ ठियस्स तह पज्जुवासणा भणिया ९ । गच्छंताणुव्वणं १० एसो सुस्सूसणाविणओ' ॥ ॥२॥ तत्र सत्कारो-वन्दनस्तवनादि १ अभ्युत्थानं आसनत्यागः २ सन्मानो - वस्त्रादिपूजनं ३ आसनाभिग्रहः तिष्ठत एवासनानयनपूर्वकमुपविशतात्रेति भणनमिति ४ आसानुप्रदानं आसनस्य स्थानात् स्थानान्तरसञ्चारणं ४ कृतिकमर्म्मादीनि प्रकटानि, तथा तीर्थङ्करादीनां पञ्चदशानां पदानामनाशातनादिपदचतुष्टयगुणितत्वे षष्टिविधोऽनाशातनाविनयो भवति, तथाहि । ॥ १ ॥ तित्थयर १ धम्म २ आयरिय ३ वायग ४ थेरे ५ कुल ६ गणे ७ सङ्घ ८ । सम्भो इय ९ किरियाए १० मइनाणाई १५ य तहेव ॥ अत्र भावना - तीर्थकराणामनाशातना तीर्थकराशातना, तीर्थङ्करप्रज्ञप्तस्य धर्मस्य अनाशातनाविनयः, एवं सर्वत्र भावना कर्तव्या । 119 11 ११५ “अणसायणाय भत्ती बहुमाणो तहय वण्णवाओ य । अरहंतमाइयाणं केवलनाणावसाणाणं ॥ तथौपचारिकविनयः सप्तधा यदाह । “अब्भासासण १ छंदाणुवत्तणं २ कयपडिकिई तहय ३ । कारियनिमित्तकरणं ४ दुक्खत्तगवेसणा तहय ॥ तह देसकालजाणण सव्वत्थे तहय अणुमई भणिया ७ । -उवयारिओ उ विणओ एसो भणिओ समासेणं । इति अभ्यासासनं-उपचरणीयस्यान्तिकेऽवस्थानं छन्दोऽनुवर्त्तनं- अभिप्रायानुवृत्तिः कृतप्रतिकृतिर्नाम - प्रसन्ना आचार्या सूत्रादि दास्यन्ति न नाम निरिति मन्यमानस्याहारदिदानं कारितनिमित्तकरणं-सम्यक्शास्त्रपदमध्यापितस्य विशेषेण विनये वर्त्तनं तदर्थानुष्ठानं च, शेषाणि प्रसिद्धानि, तथा वैयावृत्यं दशधा, यदाह 119 11 ॥१॥ ॥२॥ "आयरिय उवज्झाए थेरतवस्सी गिलाणसेहाणं । साहम्मिय कुलगणसंघयसङ्गयं तमिह कायव्वं ॥ तत्र प्रव्राजना १ दिगु २द्देश ३ समुद्देश ४ वाचना ५ चार्यविनयो भवति, तथौपचारिकविनयोऽभ्यासवृत्तादि सप्तधा, तथा वैयावृत्त्यं दशभेदादाचार्यस्य च पञ्चविधत्वात्तदेवं चतुर्दशधेत्येकनवतिर्विनयभेदा एते एव अभिग्रहविषयीभूताः प्रतिमा उच्यन्त इति । दर्श० १० अना० ६० औप० ७ वैया० १४ । तथा 'कालो 'ति कालोदः समुद्रः, स चैकनवतिर्लक्षाणि साधिकानि परिक्षेपेण, आधिक्यं च सप्तत्या सहैः षडभि शतैः पञ्चोत्तरैः सप्तदशभिर्धनुःशतैः पञ्चदशोत्तरैः सप्ताशीत्या चाङ्गुलैः साधिकैरिति 'आहोहिय'त्ति नियतक्षेत्रविषयावधयः । Page #119 -------------------------------------------------------------------------- ________________ ११६ समवायाङ्गसूत्रम्-९१/१७० ___ आयुर्गोत्रवज्ञानां 'षण्णा'मिति ज्ञानावरणदर्शनावरणवेदनीयमोहनीयनामान्तरायाणां क्रमेण पञ्चनवद्यष्टाविंशतिर्द्विचत्वारिंशत्पञ्चभेदानामिति । समवायः-९१ समाप्तः (समवायः-९२) मू. (१७१) बाणउई पडिमाओ पं०। थेरे णं इंदभूती बाणउइ वासाइंसव्वाउयं पालइत्ता सिद्धे बुद्धे । मंदरस्सणंपव्वयस्स बहुमज्झदेसभागाओगोथुभस्स आवासपव्वयस्सपञ्चच्छिमिल्लेचरमंते एस णं बाणउइं जोयणसहस्साइंअबाहाए अंतरे प० एवं चउण्हपि आवासपव्वयाणं। वृ. अथ द्विनवतिस्थानके किमप्यभिधीयते, द्विनवति प्रतिमाः-अभिग्रहविशेषाः, ताश्च दशाश्रुतस्कन्धनिर्युक्तनुसारेण दर्श्यन्ते, तत्र किल पञ्च प्रतिमा उक्ताः, तद्यथा-समाधिप्रतिमा द्विविधा १ उपधानप्रतिमा २ विवेकप्रतिमा ३ प्रतिसंलीनताप्रतिमा ४ एकविहारप्रतिमा चेति ५ तत्र समाधिप्रतिमा द्विविधा श्रुतसमाधिप्रतिमा चारित्रसमाधिप्रतिमा च, दर्शनं ज्ञानान्तर्गतमिति न भिन्ना दर्शनप्रतिमा विवक्षिता, तत्र श्रुतसमाधिप्रतिमा द्विषष्टिभेदा, कथं?, आचारे प्रथमे श्रुतस्कन्धे पञ्चद्वितीये सप्तत्रिंशत् स्थानाङ्गे षोडश व्यवहारे चतन इत्येता द्विषष्टिः, एताश्च चारित्रस्वभावाअपि विशिष्टश्रुतवतां भवन्तीति श्रुतप्रधानतया श्रुतसमाधिप्रतिमात्वेनोपदिष्टा इति सम्भावयामः, पञ्च सामायिकच्छेदोपस्थापनीयाद्याश्चारित्रसमाधिप्रतिमाः, उपधानप्रतिमा द्विविधा भिक्षुश्रावकभेदात्, तत्रभिक्षुप्रतिमा ‘मासाइसत्तंता' इत्यादिनाऽभिहितस्वरूपा द्वादशउपासकप्रतिमास्तु ‘दंसणवय' इत्यादिनाऽभिहितस्वरूपाएकादशेतिसर्वायोविंशतिर्विवेकप्रतिमा त्वेका क्रोधादेराभ्यन्तरस्य गणशरीरोपधिभक्तपानादेर्बाह्यस्य च विवेचनीयस्थानेकत्वेऽप्येकत्वविवक्षणादिति, प्रतिसंलीनताप्रतिमाऽप्येकैव इन्द्रियस्वरूपस्य पञ्चविधस्य नोइन्द्रियस्वभावस्य च योगकषायविविक्तशयनासनभेदतस्त्रिविधस्य प्रतिसंलीनताविषयस्य भेदेनाविवक्षणादिति, पञ्चम्येकविहारप्रतिमैकैव, नचेहसा भेदेन विवक्षिता, भिक्षुप्रतिमास्वन्तर्भावितत्वादित्येवं द्विषष्टि पञ्च त्रयोविंशतिरेका एका च द्विनवतिस्ता भवन्तीति। स्थविर इन्द्रभूतिर्महावीरस्य प्रथमगणनायकः, सचगृहस्थपर्याये पञ्चाशतं वर्षाणि त्रिंशतं छद्मस्थपर्यायं द्वादश च केवलित्वं पालयित्वा सिद्ध इति सर्वाणि द्विनवतिरिति । 'मंदरस्से'त्यादि, भावार्थः, मेरुमध्यभागात् जम्बूद्वीपस्य पञ्चाशत्सहस्राणि ततो द्विचत्वारिंशत् सहस्राण्यतिक्रम्य गोस्तुभपर्वत इति सूत्रोक्तमन्तरं भवतीति, एवं शेषाणामपि। समवायः-९२ समाप्तः (समवायः-९३) मू. (१७२) चंदप्पहस्सणं अरहओ तेणउई गणा तेणउई गणहरा होत्था, संतिस्स णं अरहओ तेणउई चउद्दसपुव्विसया होत्था । तेणउईमंडलगते णं सूरिए अतिवट्टाणे निवट्टमाणे वा समं अहोरत्तं विसमं करेइ । वृ. अथ त्रिनवतिस्थानके किमपि वितन्यते, 'तेणउईमंडले'त्यादि, तत्र,अतिवर्तमानो ___ Page #120 -------------------------------------------------------------------------- ________________ ११७ समवाय: - ९३ वा-सर्वबाह्यात् सर्वाभ्यन्तरं प्रति गच्छन् निवर्त्तमानो वा सर्वाभ्यन्तरात् सर्वबाह्यं प्रति गच्छन् व्यत्ययो वा व्याख्येयः, सममहोरात्रं विषमं करोतीत्यर्थः, अहश्च रात्रिश्च अहोरात्रं तयोः समता तदा भवति यदा पञ्चदश पञ्चदश मुहूर्त्ता उभयोरपि भवन्ति, तत्र सर्वाभ्यन्तरमण्डले अष्टादशमुहूर्त्तमहर्भवति रात्रिश्च द्वादशमुहूर्त्ता, सर्वबाह्ये तु व्यत्ययः, तथा त्र्यशीत्यधिकमण्डलशते द्वौ द्वावेकषष्टिभागौ वर्द्धेते हीयेते च यदा च दिनवृद्धिस्तदा रात्रिहानि रात्रिवृद्धौ च हिनहानिरिति, तत्र द्विनवतितमे मण्डले प्रतिमण्डलं मुहूर्तैकषष्टिभागद्वयवृध्या त्रयो मुहूर्त्ता एकेनैकषष्टिभागेनाधिकाः वर्द्धन्ते वा हीयन्ते वा, तेषु च द्वादशमुहूर्त्तेषु मध्ये क्षिप्तेषु अष्टादशभ्योऽपसारितेषु वा पञ्चदश मुहूर्त्ता उभयत्रैकेनैकषष्टिभागेनाधिका हीना वा भवन्तो द्विनवतितममण्डलस्यार्द्धे समाहोरात्रता तस्यैव चान्ते विषमाहोरात्रता भवति, द्विनवतितमं मण्डलं चादित आरभ्य त्रिनवतितमं तत्र च मण्डले यथोक्तः सूत्रार्थ इति । समवायः - ९३ समाप्तः समवायः - ९४ मू. (१७३) निसहनीलवंतियाओ णं जीवाओ चउनउइ जोयणसहस्साइं एक्कं छप्पन्नं जोयणसयं दोन्निय एगूणवीसइभागे जोयणस्स आयामेणं प० । अजियस्स णं अरहओ चउनउइ ओहिनाणिसया होत्था । वृ. अथ चतुर्नवतिस्थानके किञ्चिद्विविच्यते, 'निसहेत्यादि, इह पादोना संवादगाथा 'चउणउइसहस्साइं छप्पणहियं सयं कला दोय । जीवा निसहस्सेस" समवायः - ९४ समाप्तः समवायः - ९५ मू. (१७४) सुपासस्स णं अरहओ पंचानउइ गणा पंचानउइ गणहरा होत्था । जम्बुद्दीवस णं दीवस्स चरमंताओ चउद्दिसिं लवणसमुदं पंचानउइ पंचानउइ जोयणसहस्साइं ओगाहित्ता चत्तारि महापायालकलसा प० तं०-वलयामुहे केऊए जूयए ईसरे लवणसमुद्दस्स उभओपासंपि पंचानउयं पंचानउयं पदेसाओ उव्वेहुस्सेहपरिहाणीए प० कुंथू णं अरहा पंचानउइ वाससहस्साइं परमाउयं पालइत्ता सिद्धे बुद्धे जाव पहीणे । थेरे णं मोरियपुत्ते पंचानउइवासाइं सव्वाउयं पालइत्ता सिद्धे बुद्धे जावप्पहीणे । वृ. अथ पञ्चनवतिस्थानके किञ्चिल्लिख्यते, लवणसमुद्रस्योभयपार्श्वतोऽपि पञ्चनवति प्रदेशा उद्वेधोत्सेधपरिहान्या विषये प्रज्ञप्ताः, अयमत्र भावार्थः लवणसमुद्रमध्ये दशसाहस्रिकक्षेत्रस्य समधरणीतलापेक्षया सहमुद्वेधः उण्डत्वमित्यर्थः, तदनन्तरं पञ्चनवतिं प्रदेशानतिक्रम्योद्वेधस्य प्रदेश हीयते, ततोऽपि पञ्चनवतिं प्रदेशान् गत्वा उद्वेधस्य प्रदेशः परिहीयते, एवं पञ्चनवतिर प्रदेशातिक्रमे प्रदेशमात्रस्य प्रदेशमात्रस्योद्वेधस्य हान्या पञ्चनवत्यां योजनसहेष्वतिक्रान्तेषु समुद्रतटप्रदेशेषु उद्वेधसहस्यापरि परिहानिर्भवतीत्यर्थः, समभूतलत्वं भवतीति, तथा समुद्रमध्यभागापेक्षया तत्तस्य साहस्रिक उत्सेधो भवति, उत्सेधश्चोच्चत्वं, तत्र समधरणीतलरूपात्तत्तटात्पञ्चनवतिं प्रदेशानतिक्रम्य एकप्रदेशिकाउत्सेधस्य परिहानिर्भवति, ततोऽपि पञ्चनवतिं प्रदेशान् गत्वा Page #121 -------------------------------------------------------------------------- ________________ ११८ समवायाङ्गसूत्रम्-९५ /१७४ प्रादेशिक्येवोत्सेधहानिर्भवति, एवं पञ्चनवतिपञ्चनवतिप्रदेशातिक्रमेण प्रादेशिक्यां प्रादेशिक्यां उत्सेधहान्यां पञ्चनवत्यां योजनसहेष्वतिक्रान्तेषु सहमुद्रमध्यभागे सहस्रमपि उत्सेधस्य परिहीयते, एवं साहकोत्सेधपरिहानौ साहकोद्वेधता भवति 'लवणस्से'ति, अथवोद्वेधार्तं योत्सेधपरिहानिस्तस्यां च पञ्चनवति प्रदेशाः - प्रज्ञप्तास्तेष्वतिलङ्घितेषु उत्सेधतः प्रदेशपरिहान्यामुद्वेधः प्रादेशिको भवतीति तथा कुन्थुनाथस्य - सप्तदशतीर्थकरस्य कुमारत्वमाण्डलिकत्वाचक्रवर्त्तित्वनगारत्वेषु प्रत्येकं त्रयोविंशतेर्वर्षसहस्राणामर्द्धाष्टमवर्षशतानां च भावात्सर्वायुः पञ्चनवतिर्वर्षसहस्राणि भवन्तीति तथा मौर्यपुत्रो महावीरस्य सप्तमगणधरस्तस्य पञ्चनवतिर्वर्षाणि सर्वायुः, कथं ?, गृहस्थत्वछद्मस्थत्वकेवलित्वेषु क्रमेण पञ्चषष्टिचतुर्दशषोडशानां वर्षाणां भावादिति । समवायः - ९५ समाप्तः समवाय: - ९६ मू. (१७५) एगमेगस्स णं रन्नो चाउरंतचक्कवट्टिस्स छन्नउई छनउई गामकोडीओ होत्था वायुकुमाराणं छन्नउइ भवणावाससयसहस्सा प० । ववहारिए णं दंडे छन्नउइ अङ्गुलाई अंगुलमाणेणं । एवं धणू नालिया जुगे अक्खे मुसलेवि हु । अब्भितरओ आइमुहुत्ते छन्नउइअंगुलछाए प० । वृ. अथ षन्नवतिस्थानके किमपि व्याख्यायते, वायुकुमाराणां षण्णवतिर्भवनलक्षाणि दक्षिणस्यां पञ्चाशत उत्तरस्यां च षट्चत्वारिंशतो भावादिति 'ववहारिए' त्ति व्यावहारिको येन गव्यूतादि प्रमाणं चिन्त्यते, अव्यवाहारिकस्तु लघुः दीर्घो वा भवत्युक्तप्रमाणात् दण्डो हि चतुः कर उक्त करश्चतुर्विशत्यङ्गुलः एवं चतुर्विशतौ चतुर्गुणितायां षण्णवति स्यादेवेति । ‘अब्भंतराओ' इत्यादि अभ्यन्तराद्, अभ्यन्तरमण्डलमाश्रित्येत्यर्थः, आदिमुर्हृत्तः षण्णवत्यङ्गुलच्छायः प्रज्ञप्तः, अयमत्र भावार्थः सर्वाभ्यन्तरमण्डले यत्र दिने सूर्यश्चरति तस्य दिनस्य प्रथमो मुहूर्तो द्वादशाङ्गुलमानं शङ्कुमाश्रित्य षण्णवत्यङ्गुलच्छायो भवति, तथाहि तद्दिनमष्टादशमुहूर्तप्रमाणं भवतीति मुहूर्तोऽष्टादशभागो दिनस्य भवति, ततश्च छायागणितप्रक्रियया छेदेनाष्टादशलक्षणेन द्वादशाङ्गुलः शङ्कुर्गुण्यत इति, ततो द्वे शते षोडशोत्तरे भवतः २१६, तयोरर्द्धकृतयोरष्टोत्तरं शतं भवति १०८, ततश्च शकुप्रमाणे १२ ऽपनीते षण्णवतिरङ्गुलान लभ्यन्ते इति । समवायः - ९६ समाप्तः समवाय:- ९७ मू. (१७६) मंदरस्स णं पव्वयस्स पच्चच्छिमिल्लाओ चरमंताओ गोथुभस्स णं आवासपव्वयस्स पच्चच्छिमिल्ले चरमंते एस णं सत्ताणउइ जोयणसहस्साइं अबाहाए अंतरेप एवं चउदिसिंपि अट्ठण्हं कम्पगडीणं सत्ताणउइ उत्तरपगडीओ प० । हरिसेणे णं राया चाउरंतचक्कवट्टी देसूणाई सत्ताणउइ वाससयाई अगारमज्झे वसित्ता मुंडे भवित्ताणं जाव पव्वइए । Page #122 -------------------------------------------------------------------------- ________________ समवायः - ९७ वृ. अथ सप्तनवतिस्थानके किञ्चिदभिधियते, 'मंदरे' त्यादि, भावार्थोऽयं मेरोः पश्चिमान्तात् जम्बूद्वीपान्तः पञ्चपञ्चाशत् सहस्राणि ततो द्विचत्वारिंशतो गोस्तुभ इति यथोक्तमेवान्तरमिति । हरिषेणो दशमचक्रवर्ती देशोनानि सप्तनवतिं वर्षशतानि गृहमध्युषितस्त्रीणि चाधिकानि प्रव्रज्यां पालितवान् दशवर्षसहस्रत्वात्तदायुष्कस्येति । समवायः - ९७ समाप्तः समवाय:-९८ भू. (१७७) नंदनवनस्स णं उवरिल्लाओ चरमंता पंडुयवनस्स हेट्ठिल्ले चरंते एस णं अट्ठानउइ जोयणसहस्साइं अबाहाए अंतरे प० । मंदरस्स णं पव्वयस्स पच्चच्छिमिल्लाओ चरमंताओ गोथुमस्स आवासपव्वयस्स पुरच्छिमिल्ले चरमंते एस णं अट्ठानउइ जोयणसहस्साइं अबाहाए अतरे प० एवं चउदिसिंपि, दाहिणभरहस्स णं धनुप्पिट्टे अट्ठानउइ जोयणसयाइं किंचूणाई आयामेणं प० । उत्तराओ कट्टाओ सूरिए पढमं छम्मासं अयमाणे एगूणपन्नासतिमे मण्डलगते अट्ठानउइ एकसट्ठिभागे मुहुत्तस्स दिवसखेत्तस्स निवुड्ढेत्ता रयणिखेत्तस्स अभिनिवुढित्ता णं सूरिए चारं चरइ, दक्खिणाओ णं कट्ठाओ सूरिए दोच्चं छम्मासं अयमाणे एगूणपन्नासइमे मंडलगते अट्ठाणउइ एकसट्ठिभाए मुहुत्तस्स रयणिखित्तस्स निवुढेत्ता णं कट्ठाओ सूरिए दोघं छम्मासं अयमाणे एगूणपन्नाइसमे मंडलगते अट्ठानउइ एकसट्ठिभाए मुहुत्तस्स रयणिखित्तस्स निवुड्ढेत्ता दिवसखेत्तस्स अभिनवुढित्ता णं सूरिए चारं चरइ । ११९ रेवईपढमजेद्वापज्जवसाणाणं एगूणवीसाए नक्खत्ताणं अट्ठानउइ ताराओ तारग्गेणं प० । वृ. अथाष्टनवतिस्थानके किञ्चिदभिधीयते-'नंदनवणे'त्यादि, भावार्थोऽयं नन्दनवनं मेरोः पञ्चयोजनशतोच्छ्रितप्रथममेखलाभावि पञ्चयोजनशतोच्छ्रितं तद्गतपञ्चयोजनशतोच्छ्रितकूटाष्टकस्य तद्ग्रहणेन ग्रहणात् तथा पण्डकवनं च मेरुशिखरव्यवस्थितं अतो नवनवत्या मेरोरुच्चैस्त्वस्य आधे सह अपकृष्टे यथोक्तमन्तरं भवतीति । 119 11 गोस्तुभसूत्रभूवार्थः पूर्ववन्नवरं गोस्तुभविष्कम्भसहस्रे क्षिप्ते यथोक्तमन्तरं भवतीति । 'वेयड्डस्स ण' मित्यादि यः केषुचित्पुस्तकेषु दृश्यते सोऽपपाठः, सम्यकपाठश्चायं-'दाहिणभरहड्डस्स णं धणुपिट्टे अट्टानउई जोयणसयाइं किंचूणाई आयाणेणं पन्नत्ते' इति, यतोऽन्यत्रोक्तं । “नव चेव सहस्साइं छावट्ठाई सयाई सत्त भवे । सविसेसे कला चेगा दाहिणभरहे धणुप्पिनं ।। - वैताढ्यधनुः पृष्ठं त्वेवमुक्तमन्यत्र - "दस चेव सहस्साइं सत्तेव सया हवंति तेयाला । पिट्ठे वेढे कला य पन्नारस हवंति ॥ 'उत्तराओण' मित्यादि, भावार्थः पूर्वोक्तभावनानुसारेणावसेयः, नवरमिह 'एकतालीसइमे' इति केषुचित्पुस्तकेषु दृश्यते सोऽपपाठः, 'एगूणपञ्चासइमे' त्ति एकोनपञ्चाशतो द्विगुणत्वे अष्टनवतिर्भवति, द्वयगुणनं च प्रतिमण्डलं मुहूर्तैकषष्टिभागद्वयवृद्धेर्दिनस्य रात्रेर्वेति । 'रेवई'त्यादि, रेवतिः प्रथमा येषां तानि रेवतिप्रथमानि तथा ज्येष्ठा पर्यवसाने येषां तानि 119 11 Page #123 -------------------------------------------------------------------------- ________________ १२० समवायाङ्गसूत्रम्-९८/१७७ ज्येष्ठापर्यवसानानि तानि च तानिचेतिकर्मधारयः तेषामेकोनविंशतेनक्षत्राणामष्टनवतिस्तारास्तारापरिमाणेन प्रज्ञप्ताः, तथाहि-रेवतिनक्षत्रं द्वात्रिंशत्तारं ३२ अश्विनि त्रितारं ३५ भरणी ३८ कृत्तिका षट्तारं ४४ रोहिणी पञ्चतारं ४९ मृगशिरस्त्रितारं ५२ आर्द्रा एकतारं ५३ पुनर्वसुः पञ्चतारं ५८ पुष्यस्त्रितारं ६१ अश्लेषाषट्तारं ६७ मघा सप्ततारं ७४ पूर्वाफाल्गुनी द्वितारं७६ उत्तरााल्गुनी द्वितारं ७८ हस्तः पञ्चतारं ८३ चित्रा एकतारं ८४ स्वातिरेकतारं ८५ विशाखा पञ्चतारं९० अनुराधा चतुस्तारं९४ ज्येष्ठात्रितारमित्येवं७९ सर्वतारामीलने यथोक्तंताराग्रमेकोनं ग्रन्थान्ताराभिप्रायेणभवति, अधिकृतग्रन्थाभिप्रायेण त्वेषामेकतरस्य एकताराधिकत्वंसम्भाव्यते ततो यथोक्ता तत्संख्या भवतीति। समवायः-९८ समाप्तः (समवायः-९९) मू. (१७८) मंदरेणं पव्वए नवनउइ जोयणसहस्साइंउडं उच्चत्तेणं प०, नंदनवनस्सणं पुरच्छिमिल्लाओ चरमंताओ पञ्चच्छिमिल्ले चरमंते एस णं नवनउइ जोयणसयाइं अबाहाए अंतरे प०, एवं दक्खिणिलाओ चरमंताओ उत्तरिल्ले चरमंते एस णं नवनउइ जोयणसयाइं अबाहाए अंतरे प०। - उत्तरे पढमे सूरियमंडले नवनउइजोयणसहस्साइंसाइरेगाइं आयामविक्खंभेणंप०, दोच्चे सूरिंडले नवनउइ जोयणसहस्साइंसाहियाइंआयामविक्खंभेणं प०, तइए सूरियमंडले नवनउइ जोयणसहस्साइं साहियाइं आयामविक्खंभेणं प०।। इमीसे णं रयणप्पभाए पुढवीए अंजणस्स कंडस्स हेछिल्लाओ चरमंताओ वाणमंतरभोमेजविहाराणं उवरिमंते एस णं नवनउइ जोयणसयाइं अबाहाए अंतरे प० । वृ. अथ नवनवतिस्थानकेकिमपिलिख्यते-'नंदनवणे'त्यादि, अस्य भावार्थः -मेरुविष्कम्भो मूले दश सहस्राणि, नन्दनवनस्थाने तु नवनवतिर्योजनशतानि चतुःपञ्चाशच्च योजनानि षट् योजनै-कादशभागा बाह्योगिरिविष्कम्भो नन्दनवनाभ्यन्तरस्तुमेरुविष्कम्भ एकोननवतिशतानि चतुःपञ्चाशदधिकानि षट्चैकादशभागास्तथा पञ्चशतानि नन्दनवनविष्कम्भः, तदेवमभ्यन्तरगिरिविष्कम्भो द्विगुणनन्दनवनविष्कम्भश्च मिलितो यथोक्तमन्तरं प्रायो भवति । “पढमसूरियमंडले'त्ति, इह जम्बूद्वीपप्रमाणस्याशीत्युत्तरशते द्विगुणिते अपहते यो राशि स प्रथममण्डलस्यायामविष्कम्भः, सच नवनवति सहस्राणि षट्च शतानि चत्वारिंशदधिकानि, द्वितीयंतुनवनवति सहस्राणि षट्शतानि पञ्चचत्वारिंशच्च योजनानियोजनस्य च पञ्चत्रिंशदेकषष्टिभागाः, कथं ?, मण्डलस्य मण्डलस्य चान्तरं द्वे द्वे योजने, सूर्यविमानविष्कम्भश्चाष्टचत्वारिंशदेकषष्टिभागाः, एतदद्विगुणितं पञ्च योजनानि पञ्चत्रिंशदेकषष्टिभागाश्चेति जातमेतच्च पूर्वमण्डलविष्कम्भे क्षिप्तं जातमुक्तप्रमाणमिति, तृतीयमण्डलविष्कम्भोऽप्येवमेवावसेयः, स च नवनवति सहस्राणि षट् शतानि एकपञ्चाशत् योजनानि नवैकषष्टिभागाश्चेति । 'इमीसे ण'मित्यादि, भावार्थोऽयं अञ्जनकाण्डं दशमं, तत्र च रत्नप्रभोपरिमान्ताच्छतं शतानां भवति, प्रथमकाण्डे प्रथमशते च व्यन्तरनगराणि सन्तीति तस्मिन्नपसारिते नवनवतिशतान्यन्तरं सूत्रोक्तं भवतीति । समवायः-९९ समाप्तः Page #124 -------------------------------------------------------------------------- ________________ समवायः-१०० १२१ (समवायः-१००) मू. (१७९) दसदसमिया णं भिक्खुपडिमा एगेणं राइंदियसतेणं अद्धछट्टेहिं भिक्खासतेहिं अहासुत्तंजाव आराहियावि भवइ । सयभिसया नक्खत्ते एक्कसयतारे प० । सुविही पुप्फदंते णं अरहो एगंधणूसयं उद्धं उच्चत्तेणं होत्था, पासे णं अरहा पुरिसादानीए एक्कं वाससयं सव्वाउयं पालइत्ता सिद्धे जावप्पहीणे, एवं थेरेवि अज्जसुहम्मे । सव्वेविणंदीहवेयड्डपव्वया एगमेगंगाउयसयंउटुंउच्चत्तेणंप०, सव्वेविणंचुल्लिहिमवंतसिहरीवासहरपव्वया एगमेगं जोयणसयं उड्ढे उच्चत्तेणं प०, एगमेगं गाउयसयं उव्वेहेणं प०, सव्वेऽविणं कंचणगपव्वया एगमेगे जोयणसयं उद्धं उच्चत्तेणं प०, एगमेवं गाउयसयं उव्वेहेणं प०, एगमेगं जोयणसयं मूले विक्खंभेणं प०। . वृ.अथशतास्थानके किश्चिल्लिख्यते, तत्र दश दशमानि दिशानि यस्यांसा दशदशमिका, याहि दिनानांदशदशकानि भवन्ति, दशदशमदिनानिशतंच दिनानामत उच्यतेएकेन रात्रिदिवस० शतेनेति, यस्यां च प्रथमे दशके प्रतिदिनमेकैका भिक्षा द्वितीये द्वे द्वे एवं यावद्दशमे दश दशेत्येवं सर्वभिक्षासङ्कलने सूत्रोक्तसंख्या भवत्येव इति । पार्श्वनाथस्त्रिंशद्वर्षाणि कुमारत्वं सप्ततिंचानगारत्वमित्येवंशतमायुः पालयित्वा सिद्धः, एवं 'थेरेवि अज्जसुहमे'त्ति आर्यसुधर्मो-महावीरस्य पञ्चमो गणधरः सोऽपि वर्षशतं सर्वायुः पालयित्वा सिद्धस्तथा च तस्यागारवासः पञ्चाशद्वर्षाणि छद्मस्थपर्यायो द्विचत्वारिंशत्केवलिपर्यायोऽष्टौ, भवति चैतद्राशित्रयमीलने वर्षशतमिति। वैताढ्यादिषूच्चत्वचतुर्थांशः उद्वेधः काञ्चनका उत्तरकुरुषु देवकुरुषु क्रमव्यवस्थितानां पञ्चानां महादानामुभयतो दश दश व्यवस्थितास्ते च जम्बूद्वीपे शतद्वयसंख्याः समवसेया इति समवाय : १०० समाप्त मुनिदीपरत्नसागरेण संशोधिता सम्पादित । अभयदेवसूरि विरचिता समवायाङ्गे शत समवायस्य टीका परिसमाप्ता। (प्रकिर्णकाः समवायाः) मू. (१८०) चंदप्पभेणं अरहा दिवढे धणुसयं उद्धं उच्चत्तेणं होत्था, आरणे कप्पे दिवढे विमाणावाससय प०, एवं अच्चुएवि १५०। वृ. अथैकोत्तरस्थानवृध्या सूत्ररचनां परित्यज्य पञ्चाशच्छतादिवध्या तां कुर्खन्नाह'चंदप्पहे'त्यादि। मू. (१८१) सुपासे णं अरहा दो धणुसया उद्धं उच्चत्तेणं होत्था । सब्वेविंणं महाहिमवंतरुप्पीवासहरपव्वया दोदो जोयणसयाइं उडं उच्चत्तेणं प०, दो दो गाउयसयाइं उव्वेहेणं प० । जम्बुद्दीवेणं दीवे दो कंचणपव्वयसया प० । वृ. सुगमं सर्वमाद्वादशाङ्गगणिपिटकसूत्रात् । मू. (१८२) पउमप्पभेणं अहा अड्डाइज्जाइंधणुसयाइं उद्धं उच्चत्तेणं होत्था । Page #125 -------------------------------------------------------------------------- ________________ १२२ समवायाङ्गसूत्रम्-१८२ असुरकुमाराणं देवाणं पासायवडिंसगा अड्डाइजाइं जोयणसयाइंउड्ढे उच्चत्तेणं प० । ७. नवरं 'पासायवडिंसय'त्ति अवतंसकाः-शेखरकाः कर्णपूराणि वा अवतंसका इव अवतंसकाः प्रधाना इत्यर्थः प्रासादाश्च ते अवतंसकाः प्रसादानांवा मध्ये अवतंसकाः प्रासादावतंसकाः। मू. (१८३) सुमई णं अरहा तिन्निधणुसयाई उद्धं उच्चत्तेणं होत्था, अरिठ्ठनेमीणं अरहा तिन्नि वाससयाइं कुमारवासमझे वसित्ता मुंडे भवित्ता जाव पव्वइए, वेमाणियाणं देवाणं विमाणपागारा तिन्नि तिन्नि जोयणसयाइं उर्ल्ड उच्चत्तेणं प०, समणस्स भगवओ महावीरस्स तिनिसयाणिचोद्दसपुचीणंहोत्था, पंचधणुसइयस्सणं अंतिमसारीरियस्स सिद्धिगयस्ससातिरेगाणि तिन्नि धणुसयाणि जीवप्पदेसोगाहणा प०।। मू. (१८४) पासस्स णं अरहओ पुरिसादानीयस्स अटुट्ठसयाइं चोद्दसपुवीणं संपया होत्था, अभिनंदणे णं अरहा अधुट्ठाइं धनुसयाइं उढे उच्चत्तेणं होत्था । वृ. तथा 'पंचधणुस्सइयस्स ण'मित्यादि, पञ्चधनुःशतप्रमाणस्य ‘अंतिसारीरियस्स'त्ति चरमशरीरसय सिद्धिगतस्य सातिरेकाणि त्रीणि शतानि धनुषां जीवप्रदेशावगाहना प्रज्ञप्ता, यतोऽसौ शैलेशीकरणसमये शरीररन्ध्रपूरणेन देहत्रिभागं विमुच्य घनप्रदेशो भूत्वा देहत्रिभागद्वयावगाहनः सिद्धिमुपगच्छति, सातिरेकत्वं चैवं । . ॥१॥ “तिन्नि सया तेत्तीसाधणुत्तिभागो य होइ बोद्धव्यो । एसा खलु सिद्धाणं उक्कोसोगाहणा भणिय ॥त्ति मू. (१८५) संभवे णं अरहा चत्तारि धणुसयाइं उड़े उच्चत्तेणं होत्था। सव्वेवि णं निसढनीलवंता वासहरपव्वया चत्तारि चत्तारि जोयमसयाई उद्धं उच्चत्तेणं चत्तारि चत्तारिगाउयसयाइं उव्वेहेणंप०, सव्वेविणंवक्खारपव्वया निसढनीलवंतवासहरपव्वयए णं चत्तारि चत्तारि जोयणसयाइं उडं उच्चत्तेणं चत्तारि चत्तारि गाउयसयाइं उब्वेहेणं प० । आणयपाणएसु दोसु कप्पेसु चत्तारि विमाणसया प०।। समणस्स णं भगवओ महावीरस्स चत्तारि सया वाईणं सदेवमणुयासुरंभि लोगमि वाए अपराजियाणं उक्कोसिया वाइसंपया होत्था। ___वृ. सव्वेऽविणं वक्खारपव्वए'त्यादि, वक्षस्कारपर्वता एकक्षेत्रप्रतिबद्धा विंशतिस्ते च वर्षधराः ते च चतुः चतुः शतोच्चाः। .मू. (१८६) अजितेणं अरहा अद्धपंचमाइंधणुसयाई उद्धं उच्चत्तेणं होत्था, सगरे णं राया चाउरंतचक्कवट्टी अद्धपंचमाइंधणुसयाई उद्धं उच्चत्तेणं होत्था। मू. (१८७) सव्वेविणं वक्खारपव्वया सीआ सीओआओ महानईओ मंदरपव्वयंतेणं पंच पंच जोयणसयाई उहूं उच्चत्तेणं पंच पंच गाउयसयाइं उव्वेहेणं प०, सव्वेविणं वासहरकूडा पंच पंच जोयणसयाई उद्धं उच्चत्तेणं होत्ता मूले पंच पंच जोयणसयाई विक्खंभेणं प० । उसभेणंअरहा कोसलिएपंचधणुसयाइंउड्डंउच्चत्तेणं होत्था, भरहेणं राया चाउरंतचक्कवट्टी पंचधणुसयाइं उद्धं उच्चत्तेणं होत्था। सोमनसगंधमादणविजुप्पभमालवंताणं वक्खारपव्ययाणं मंदरपव्वयंतेणं पंच २ जोयणसयाई उद्धं उच्चत्तेणं पंच पंच गाउयसयाइं उव्वेहेणं प०, सव्वेविणं वक्खारपव्वयकूडा Page #126 -------------------------------------------------------------------------- ________________ १२३ ॥१॥ समवायः- प्रकीर्णकाः हरिहरिसहकूडवजापंच पंचजोयणसयाइंउड्डंउच्चत्तेणं मूले पंचपंच जोयणसयाईआयामविक्खंभेणं प०, सव्वेविणं नंदनकूडाबलकूडवजा पंच पंच जोयणसयाइंउड्ढे उच्चत्तेणंमूले पंचपंचजोयणसयाई आयाममविक्खंभेणं प०। सोहम्मीसाणेसु कप्पेसु विमाणा पंच २ जोयणसयाइं उडं उच्चत्तेणं प० । वृ. सव्वेविणं वक्खारेत्यादि शीतादिनदीप्रत्यासत्तौ मेरुप्रत्यासत्तौ च पञ्चशतोचा इति, तथा 'सव्वेविणं वासे'त्यादि, तत्र वर्षधरकूटानि शतद्वयमशीत्यधिकं, कथं? । ॥१॥ “लहुहिमवं हिमवं निसढे एक्कारस अट्ट नव य कूडाइं। नीलाइसु तिसु नवगं अडेक्कारस जहासंखं ॥ एतेषां च पञ्चगुणत्वात्, वक्षस्कारकूटानि त्वशीत्यधिकचतुःशतीसंख्यानि कथं ? । ॥१॥ "विजुपहमालवंते नव नव सेसेसु सत्त सत्तेव । सोलस वक्खारेसुंचउरो चउरो य कूडाइं"। एतेषांपञ्चगुणत्वात्, पञ्चगुणत्वंचजम्बूद्वीपादिमेरूपलक्षितक्षेत्राणांपञ्चत्वात्, सर्वाण्येतानि पञ्चशतोच्छ्रितानि, एवं मानुषोत्तरादिष्वपि, वैताढ्यकूटानि तु सक्रोशषडयोजनोच्छ्रयाणि, वर्षकूटानि तु ऋषभकूटादीन्यष्टयोजनोच्छ्रितानीति, हरिकूटहरिसहकूटवर्जनं त्विह तयोः सहोच्छ्रयत्वाद, आह च “विज्ञप्पभहरिकूडो हरिस्सहो मालवंतवक्खारे। नंदनवनबलकूडो उविद्धा जोयणसहस्सं"। मू. (१८८) सणंकुमारमाहिंदेसु कप्पेसु विमाणा छजोयणसयाइं उद्धं उच्चत्तेणं प० । चुल्लहिमवंतकूडस्स उवरिल्लाओ चरमंताओचुल्लहिमवंतस्स वासहरपव्वयस्ससमधरणितले एसणंछ जोयणसयाइं अबाहाए अंतरे प०, एवं सिहरीकूडस्सवि। पासस्स णं अरहओ छ सया वाईणं सदेवमणुयासुरे लोए वाए अपराजियाणं उक्कोसिया वाईसंपया होत्था। अभिचंदे णं कुलगरे छ धणुसयाइं उडं उच्चत्तेणं होत्था। वासुपुज्जे णं अरहा छहिं पुरिससएहिं सद्धिं मुंडे भवित्ता अगाराओ अनगारियं पव्वइए। वृ-'चुल्लहिमवंतकूडस्से'त्यादि, इह भावार्थोहिमवान्योजनशतोच्छ्रितस्ततकूटंच पञ्चशतोच्छ्रितं इति सूत्रोक्तमन्तरं भवतीति, ‘अभिचंदे णं कुलकरे'त्ति अभिचन्द्रः कुलकरोऽस्यामवसर्पिण्यां सप्तानां कुलकराणां चतुर्थः, तस्योच्छ्रयः षट् धनुःशतानि पञ्चाशदधिकानि । मू. (१८९) बंभलंतएसु कप्पेसु विमाणा सत्त सत्त जोयणसयाइं उद्धं उच्चत्तेणं प० । समणस्सणं भगवओ महावीरस्स सत्त जिणसया होत्था, समणस्स भगवओ महावीरस्स सत्त वेउब्वियसया होत्था, अरिट्ठनेमीणं अरहा सत्तवाससयाइंदेसूणाई केवलपरियागंपाउणित्ता सिद्ध बुद्धे जावप्पहीणे। महाहिमवंतकूडस्स णं उवरिल्लाओ चरमंताओ महाहिमवंतस्स वासहरपव्वयस्स समधरणितले एस णं सत्त जोयणसयाइं अबाहाए अंतरे प०, एवं रुप्पिकूडस्सवि। वृ.श्रमणस्य भगवतो महावीरस्य सप्त जिनशतानि केवलिशतानीत्यर्थः, तथा श्रमणस्य भगवतो महावीरस्य सप्त वैक्रियशतानि वैक्रियलब्धिमत्साधुशतानीत्यर्थः, 'अरिटे' त्यादि, Page #127 -------------------------------------------------------------------------- ________________ १२४ समवायाङ्गसूत्रम्-१८९ 'देसूणाईतिचतुःपञ्चाशतोदिनानामूनानि, तत्प्रमाणत्वात्छद्मस्थकालस्येति, महाहिमवंते'त्यादौ भावार्थोऽयं-महाहिमवान् योजनशतद्वयोच्छ्रितस्तत्कूटं च पञ्चशतोच्छ्रितमिति सूत्रोक्तमन्तरं भवतीति। मू. (१९०) महासुक्कसहस्सारेसुदोसुकप्पेसु विमाणा अट्ठ जोयणसयाइं उड्डं उच्चत्तेणं प० इमीसेणंरयणप्पभाए पुढवीए पढमे कंडे अट्ठसुजोयणसएसुवाणमंतरभोजविहाराप० समणस्स णं भगवओ महावीरस्स अट्ठसया अनुत्तरोववाइयाणं देवाणं गइकल्लाणाणं ठिइकल्लाणाणं आगमेसिभदाणं उक्कोसिया अनुत्तरोववाइयसंपया होत्था। इमीसे णं रयणप्पभाए पुढवीए बहुसमरमणिज्जाओ भूमिभागाओ अट्ठहिं जोयणसएहिं सूरिए चारं चरति। ____ अरहओ णं अरिट्ठनेमिस्स अट्ठ सयाई वाईणं सदेवमणुयासुरंभि लोगंमि वाए अपराजियाणं उक्कोसिया वाइसंपया होत्था । वृ. 'इमीसे ण'मित्यादि, प्रथम काण्ड खरकाण्ड खरकाण्डस्य षोडशविभागस्य प्रथमविभागरूपं रत्नकाण्ड, तत्र योजनसहनप्रमाणे अध उपरिच योजनशतद्वयं विमुच्यान्येष्वष्टसु योजनशतेषु वनेषु भवा वानास्तेच ते व्यन्तराश्च तेषां सम्बन्धिनः भूमिविकारत्वाभौमेयकास्ते च ते विहरन्ति-क्रिडन्ति तेष्विति विहाराश्च-नगराणि वानव्यन्तरभौमेयकविहारा इति । ___ 'अट्ठ सय'त्ति अष्ट शतानि, केषामित्याह-'अनुत्तरोववाइयाणं देवाणं'ति देवेषूत्पत्स्यमानत्वात् देवा द्रव्यदेवा इत्यर्थः तेषां गति-देवगतिलक्षणा कल्याणं येषां ते गतिकल्याणास्तेषामेवं स्थिति-त्रयशिंत्सागरोपमलक्षका कल्याणं येषां ते तथा तेषां, तथा ततश्चयुतानामागमिष्यद् आगामि भद्रं-कल्याणं निर्वाणगमनलक्षणं येषां ते आगमिष्यद्भद्राः तेषां, किमित्याह'उक्कोसिए'त्यादि। __ मू. (१९१) आणयपाणयआरणअच्चुएसु कप्पेसु विमाणा नव नव जोयणसयाई उड्डे उच्चत्तेणं प०। निसढकूडस्स णं उवरिल्लाओ सिहरतलाओ निसढस्स वासहरपव्वयस्स समे धरणितले एसणं नव जोयणसयाइं अबाहाए अंतरे प०, एवं नीलवंतकूडस्सवि। विमलवाहणे णं कुलगरे णं नव धणुसयाइं उद्धं उच्चत्तेणं होत्था । इमीसेणं रयणप्पभाए बहुसमरमणिज्जाओ भूमिभागाओ नवहिं जोयणसएहिं सव्वुवरिमे तारारूवेचारचरइ, निसढस्सणंवासहरपव्वयस्स उवरिल्लाओसिहरतलाओइमीसेणंरयणप्पभाए पुढवीए पढमस्स कंडस्स बहुमज्झदेसभाए एस णं नव जोयणसयाइं अबाहाए अंतरे प०, एवं नीलवंतस्सवि। वृ. 'निसहकूडस्स ण'मित्यादि, इहायं भावः-निषधकूटं पञ्चशतोच्छ्रितं निषधश्च चतुःशतोच्छ्रित इति यथोक्तमन्तरं भवतीति। मू. (१९२) सव्वेविणं गेवेजविमाणे दस दस जोयणसयाइं उड़े उच्चत्तेणं प० । सब्वेविणं जमगपव्वया दस दस जोयणसयाइं उड्ढे उच्चत्तेणं प० दस दस गाउयसयाई उव्वेहेणंप० मूले दस दस जोयणसयाइंआयामविक्खंभेणंप०, एवं वित्तविचित्तकूडाविभाणियव्वा, सव्वेविणं वट्टवेयड्डपव्वया दस दस जोयणसयाइंउटुंउच्चत्तेणंप० दस दस गाउयसयाइं उव्वेहेणं Page #128 -------------------------------------------------------------------------- ________________ समवायः - प्रकीर्णकाः १२५ प० मूले दस दस जोयणसयाइं विक्खंमेणं प०, सव्वत्थ समा पल्लगसंठाणसंठियाप०, सव्वेवि णं हरिहरिरसहकूडा वक्खारकूडवज्जा दस दस जोयणसयाई उड्डुं उच्चत्तेणं प०, मूले दस जोयणसयाई विक्खंभेणं, एवं बलकूडावि नंदनकूडवज्जा । अरहावि अरिट्ठनेमी दस वाससयाइं सव्वाउयं पालइत्ता सिद्धे बुद्धे जाव सव्वदुक्खप्पहीणे, पासस्स णं अरहओ दस सयाइं जिणाणं होत्था, पासस्स णं अरहओ दस अन्तेवासीसयाइं कालगयाई जाव सव्वदुक्खप्पहीणाइं । पउमद्दहपुंडरीयद्दहा य दस दस जोयणसयाइं आयामेणं प० । वृ. 'सव्वेवि णं जमगे' त्यादि, उत्तरकुरुषु नीलवद्वर्षधरस्य-उत्तरतः शीताया महानद्या उभयोः कूलयोर्द्वी यमकाभिधानौ पर्वतौ स्तः, ते च पञ्चस्वप्युत्तरकुरुषु द्वयोर्द्वयोर्भावाद्दश, एवं 'चित्तविचित्तकूडावि' त्ति पञ्चसु देवकुरुषु यमकवत्तत्सद्भावात् पञ्च चित्रकूटाः पञ्च विचित्रकूटा इति, 'सव्वेविण' मित्यादि, सर्वेऽपि वृत्ता वैताढ्या विंशति शब्दापात्यादयः, 'सव्वेवि णं हरी' त्यादि, हरिकूटं विद्युत्प्रभाभिधाने गजदन्ताकारवक्षस्कारपर्वते हरिसहकूटं तु माल्यवद्वक्षस्कारे, तानि च पञ्चस्वपि मन्दरेषु भावात् पञ्च पञ्च भवन्ति सहोच्छ्रितानि च, 'वक्खारकूडवज्ज' त्ति शेषवक्षस्कारकूटेष्वेवमुच्चत्वं नास्त्येतेष्वेवास्तीत्यर्थः, एवं 'बलकूडावि' त्तिपञ्चसुमन्दरेषु पञ्च नन्दनवनानि तेषु प्रत्येकमैशान्या दिशि बलकूटाभिधानं कूटमस्ति, ततः पञ्च तानि सहोच्छ्रितानि च, 'नन्दनकूडवज' त्ति शेषाणि नन्दनवनेषु प्रत्येकं पूर्वादिदिग्विदिग्व्यवस्थितानि चत्वारिंशत्संख्यानि नन्दनकूटानि वर्जयित्वा तानि साहनिकाणि न भवन्तीत्यर्थः । 'अरहंते' त्यादि, कुमारत्वे त्रीणि वर्षशतान्यनगारत्वे सप्तेत्येवं दश शतानि, 'पउमद्दहपुंडरीयद्दह' त्ति पद्महदः श्रीदेवीनिवासो हिमवद्वर्षधरपर्वतोपरिवर्त्ती पुण्डरीकहदो लक्ष्मीदेवीनिवासः शिखरिवर्षधरोपरिवर्त्तीति । मू. (१९३) अनुत्तरोववाइयां देवाणं विमाणा एक्कारस जोयणसयाई उड्डुं उच्चत्तेगं प० । पासस्स णं अरहओ इक्कारस सयाइं वेउव्वियाणं होत्था । मू. (१९४) महापउममहापुंडरीयदहाणं दोदो जोयणसहस्साइं आयामेणं प० । वृ. तथा महापद्ममहापुण्डरीकहदी महाहिमवद्रुक्मिवर्षधरयोरुपरिवर्त्तिनौ ह्रीबुद्धिदेव्योर्निवासभूताविति । मू. (१९५) इमीसे णं रयणप्पभाए पुढवीए वइरकंडस्स उवरिल्लाओ चरमंताओ लोहियक्खकंडस्स हेट्ठिल्ले चरमंते एस णं तिन्नि जोणसहस्साइं अबाहाए अंतरे प० । वृ. इमीसेणं रयणे त्यादि, अयमिह भावार्थ:- रत्नप्रभापृथिव्याः प्रथमस्य षोडशविभागस्य खरकाण्डाभिधानकाण्डस्य प्रथमं रत्नकाण्डं वज्रकाण्डं नाम काण्डं द्वितीयं वैडूर्यकाण्डं तृतीयं लोहिताक्षकाण्डं चतुर्थं तानि च प्रत्येकं साहस्रिकाणीति त्रयाणां यथोक्तमन्तरं भवतीति । मू. (१९६) तिगिच्छिकेसरिदहाणं चत्तारि चत्तारि जोयणसहस्साइं आयामेणं प० । वृ. तिगिच्छिकेसरिहदीनिषधनीलवद्वर्षधरोपरिस्थिती धृतिकीर्त्तिदेवीनिवसाविति । मू. (१९७) धरणितले मंदरस्स णं पव्वयस्स बहुमज्झदेसभाए रुयगनाभीओ चउदिसि पञ्च २ जोयणसहस्साइं अबाहाए अंतरे मंदरपव्वए प० । वृ. 'धरणितले' इत्यादि, धरणितले धरण्यां समे भूभाग इत्यर्थ, 'रुयगनाभीओ' त्ति । Page #129 -------------------------------------------------------------------------- ________________ १२६ 119 11 'अपएसो रुयगो तिरियं लोगस्स मज्झयारंमि । एसप्पभवो दिसाणं एसेव भवे अणुदिसाणं ।। रुचक एव नाभिचक्रस्य तुम्बभिवेति रुचकनाभि, ततश्चतसृष्वपि दिक्षु पञ्च पञ्च सहस्राणि मेरुस्तस्य दशसहस्रविष्कम्भत्वादिति । समवायाङ्गसूत्रम्-१९७ मू. (१९८) सहस्सारे णं कप्पे छ विमाणावाससहस्साप० । मू. (१९९) इमीसे णं रयणप्पभाए पुढवीए रयणस्स कंडस्स उवरिल्लाओ चरमंताओ पुलगस्स कंडस्स हेट्ठिल्लै चरमंते एस णं सत्त जोयणसहस्साइं अबाहाए अंतरे प० । वृ. 'इमीसे ण'मित्यादि, रत्नकाण्डं प्रथमं पुलककाण्डं सप्तममिति सप्तसहस्राणि । मू. (२००) हरिवासरम्मयाणं वासा अट्ठ जोयणसहस्साइं साइरेगाइं वित्थरेणं प० । वृ. 'हरिवासे' त्यादि, इहार्थे गाथार्द्ध- 'हरिवासे इगवीसा चुलसी य सया कला य एक्का यत्ति । मू. (२०१) दाहिणड्डूभरहस्स णं जीवा पाईणपडीणायया दुहओ समुद्दं पुट्ठा नव जोयणसहस्साइं आयामेणं प० । वृ. 'दाहिणे 'त्यादि दक्षिणो भागो भरतस्येति दक्षिणार्द्धभरतं तस्य जीवेव जीवा-ऋज्वी सीमा प्राचीनं- पूर्वतः प्रतीचीनं-पश्चिमतः आयता-दीर्घा प्राचीनप्रतीचीनायता 'दुहओ' त्ति उभयतः पूर्वापरपाश्वर्योरित्यर्थः, समुद्रं - लवणसमुद्रं स्पृष्टाः छुप्तवती नव सहस्राण्यायामत इहोक्ता, स्थानान्तरे तु तद्विशेषोऽयं 'नव सहस्राणि सप्त शतान्यष्टचत्वारिंशदधिकानि द्वादश च कला' इति । मू. (२०२) मंदरे णं पव्वए धरणितले दस जोयणसहस्साइं विक्खंभेणं प० । मू. (२०३) जम्बूदीवेणं दीवे एगं जोयणसयसहस्सं आयामविक्कंभेणं प० । मू. (२०४) लवणे णं समुद्दे दो जोयणसयसहस्साइं चक्कवालविक्खंभेणं प । मू. (२०५) पासस्स णं अरहओ तिन्नि सयसाहस्सीओ सत्तावीसं च सहस्साइं उक्कोसिया सावियासंपया होत्था । मू. (२०६) धायइखंडे णं दीवे चत्तारि जोयणसयसहस्साइं चक्कवालविक्खंभेणं प० । मू. (२०७) लवणस्स णं समुद्दस्स पुरच्छिमिल्लाओ चरमंताओ पच्चच्छिमिल्ले चरमंते एस णं पंच जोयणसयसहस्साइं अबाहाए अंतरे प० । वृ. 'लवणे' त्यादि, तत्र जम्बूद्वीपस्य लक्षं चत्वारि च लवणस्येति पञ्च । मू. (२०८) भरहे णं राया चाउरंतचक्कवट्टी छ पुव्वसयसहस्साइं रायमज्झे वसित्ता मुंडे भवित्ता अगाराओ अनगारियं पव्वइए । मू. (२०९) जम्बूदीवस्स णं दीवस्स पुरच्छिमिल्लाओ वेइयंताओ धायइखंडचक्कवालस्स पच्चच्छिमिल्ले चरमंते सत्त जोयणसयसहस्साइं अबाहाए अंतरे प० । वृ. 'जम्बूदीवस्से' त्यादि, तत्र लक्षं जम्बूद्वीपस्य द्वे लवणस्य चत्वारि धातकीखण्डस्येति सप्तलक्षाण्यन्तरं सूत्रोक्तं भवतीति । मू. (२१०) माहिंदे णं कप्पे अट्ठ विमाणावाससयसहस्साइं प० । मू. (२११) अजियस्स णं अरहओ साइरेगाइं नव ओहिनाणिसहस्साइं होत्था । वृ. अजितस्यार्हतः सातिरेकाणि नवावधिज्ञानिसहस्राणि, अतिरेकश्चत्वारि शतानि, इदं Page #130 -------------------------------------------------------------------------- ________________ समवायः - प्रकीर्णकाः च सहस्थानकमपि लक्षस्थानकाधिकारे यदधीतं तत् सहस्रशब्दासाधर्म्याद्विवचित्रत्वाद्वा सूत्रगर्तेर्लेखकदोषाद्वेति । १२७ मू. (२१२) पुरिससीहे णं वासुदेवे दस वाससयसहस्साइं सव्वाउयं पालइत्ता पञ्चमाए पुढवीए नेरइएसु नेरइयत्ताए उववन्ने । वृ. पुरुषसिंहः पञ्चमवासुदेवः । मू. (२१३) समणे भगवं महावीरे तित्थगरभवग्गहणाओ छट्टै पोट्टिलभवग्गहणे एगं वासकोडिं सामन्नपरियागं पाउणित्ता सहस्सारे कप्पे सव्वट्टविमाणे देवत्ताए उववन्ने । वृ. 'समणे' त्यादि, यतो भगवान् पोट्टिलाभिधानराजपुत्रो बभूव, तत्र वर्षकोटिं प्रव्रज्यां पालितवानित्येको भवः, ततो देवोऽभूदिति द्वितीयः, ततो नन्दनाभिधानो राजसूनुः छत्राग्रनगर्यां जज्ञे इति तृतीयः, तत्र वर्षलक्षं सर्वदा मासक्षपणेन तपस्तप्त्वा दशमदेवलोके पुष्पोत्तरवरविजयपुण्डरीकाभिधाने विमाने देवोऽभवदिति चतुर्थस्ततो ब्राह्मणकुण्डग्रामे ऋषभदत्तब्राह्मणस्य भार्याया देवानन्दाभिधानायाः कुक्षावुत्पन्न इति पञ्चमस्ततस्त्रयशीतितमे दिवसे क्षत्रियकुण्डग्रामे नगरे सिद्धार्थमहाराजस्य त्रिशलाभिधानभार्यायाः कुक्षाविन्द्रवचनकारिणा हरिनैगमेषिनाम्ना देवेन संहतस्तीर्थकरतया च जात इति षष्ठः, उक्तभवग्रहणं हि विना नान्यद्भवग्रहणं षष्ठं श्रूयते भगवतइत्येतदेव षष्ठभवग्रहणतया व्याख्यातं यस्माच्च भवग्रहणादिदं षष्ठं तदप्येतस्मात् षष्ठमेवेते सुष्टुच्यते तीर्थकरभवग्रहणात्षष्ठे पोट्टिलभवग्रहणे इति । मू. (२१४) उसभसिरिस्स भगवओ चरिमस्स य महावीरवद्धमाणस्स एगा सागरोवमकोडाकोडी अबाहाए अंतरे प० । वृ. ‘उसभे’त्यादि, ‘उसभसिरिस्स' त्ति प्राकृ तत्वेन श्रीऋषभ इति वाच्ये व्यत्ययेन निर्देशः कृतः, एका सागरोपमकोटाकोटी द्विचत्वारिंशता वर्षसहस्रैः किञ्चित्साघिकैरूनाऽप्यल्पत्वाद्विशेषस्याविशेषितोक्तेति । इह य एते अनन्तरं संख्याक्रमसम्बन्धमात्रेण सम्बद्धा विविधा वस्तुविशेषा उक्तास्त एव विशिष्टतरसम्बन्धसम्बद्धा द्वादशाङ्गे प्ररूप्यन्त इति द्वादशाङ्गस्यैव स्वरूपमभिधित्सुराह मू. (२१५) दुवालसंगे गणिपिडगे प० तं० - आयारे सूयगडे ठाणे समवाए विवाहपन्नत्ती नायाधम्मकहाओ उवासगदसाओ अंतगडदसाओ अनुत्तरोववाइयदसाओ पण्हावागरणाई विवागसुए दिट्टिवाए । से किं तं आयारे ?, आयारे णं समणाणं निग्गंथाणं आयारगोयरविणयवेणइयद्वाणगमणचंकमणपाणजोगजुंजणभासासमितिगुत्तीसेज्जोवहिभत्तपाणउग्गमउप्पायणएसणाविसोहिसुद्धाद्धग्गहणवयणियमतवोवहाणसुप्पसत्थमाहिज्जइ, से समासओ पञ्चविहे प०, तं० - नाणायारे दंसणायारे चरित्तायारे तवायारे विरियायारे, आयारस्स णं परित्ता वायणा संखेज्जा अनुओगदारा संखेज्जाओ पडिवत्तीओ संखेज्जा वेढा संखेज्जा सिलोगा संखेज्जाओ निज्ज़ुत्तीओ। सेणं अंगठ्याए पढमे अंगे दो सुयक्खंधा पणवीसं अज्झयणा पंचासीइं उद्देसणकाला पंचासीइं समुद्देसणकाला अट्ठारस पदसहस्साइं पदग्गेणं संखेज्जा अक्खरा अनंता गमा अनंता पञ्जवा परित्ता तसा अनंता थावरा सासया कडा निबद्धा निकाइया जिनपन्नत्ता भावा आघविज्रंति पण्णविज्जंति परूविज्जंति दंसिज्जूंति निदंसिजंति उवदंसिजंति । Page #131 -------------------------------------------------------------------------- ________________ १२८ समवायाङ्गसूत्रम्-२१५ सेएवंनायाएवं विण्णायाएवंचरणकरणपरूवणयाआधविजंति पण्णविजंति परूविजंति दंसिघ्रति निदंसिर्जति उवदंसिजंति । सेत्तं आयारे। वृ. 'दुवालसंगे' इत्यादि, अथवोत्तरोत्तरसंख्याक्रमसंबद्धार्थप्ररूपणमनन्तरमकारि, साम्प्रतं संख्यामात्रसंबद्धपदार्थप्ररूपणायोपक्रम्यते-'दुवालसंगे' इत्यादि, तत्र श्रुतपरमपुरुषस्याङ्गानीवाङ्गानि, द्वादशाङ्गानि-आचारादीनि यस्मिंतवादशाङ्गं, गुणानां गणोऽस्यास्तीतिगणीआचार्यस्तस्य पिटकमिव पिटकं-सर्वस्वभाजनं गणिपिटकं, अथवा गणिशब्दः परिच्छेदवचनः, तथा चोक्तम् ॥१॥ “आयामि अहीए जंनाओ होइ समणधम्मो उ । तम्हा आयारधरो भण्णइ पढमं गणिट्ठाणं॥ परिच्छेदस्थानमित्यर्थः, ततश्च परिच्छेदसमूहो गणिपिटकं, अत्रचैवंपदघटना-यदेतद्गणिपि टकं तत् द्वादशाङ्गं प्रज्ञप्तं, तद्यथा-आचारः सूत्रकृत इत्यादि। ‘से किंत'मित्यादि, अथ किं तदाचारवस्तु? यद्वा अथ कोऽयमाचारः?, आचर्यत इति वा आचारः साध्वाचरितो ज्ञानाद्यासेवनविधिरितिभावार्थः, एतत्प्रतिपादको ग्रन्थोऽप्याचार एवोच्यते, 'आयारेणं'तिअनेनाचारेण करणभूतेन श्रमणानामाचा व्याख्यायत इति योगः, अथवाआचारेऽधिकरणभूतेणमिति वाक्यालङ्कारे श्रमणानां तपःश्रीसमालिङ्गितानां निर्ग्रन्थानां' सबाह्याभ्यन्तरग्रन्थरहितानां, आह-श्रमणा निर्ग्रन्था एव भवन्तीति विशेषणं किमर्थमिति ?, उच्यते, शाक्यादिव्यवच्छेदार्थम्, उक्तं च-"निग्गंथसक्क तावसगेरुयआजीव पंचहा समणत्ति तत्राचारो-ज्ञानाद्यनेकभेदभिन्नः गोचरो-भिक्षाग्रहणविधिलक्षणो विनयो-ज्ञानादिविनयः वैनयिकं-तत्फलं कर्मक्षयादिस्थानं-कायोत्सग्र्गोपवेशनशयनभेदात्रिरूपंगमन-विहारभूम्यादिषु गतिश्चमणं-उपाश्रयान्तरे शरीरश्रमव्यपोहार्थितस्ततः सञ्चरणंप्रमाणं-भक्तपानाभ्यवहारोपध्यादेर्मानं योगयोजन-स्वाध्यायप्रत्युपेक्षणादिव्यापारेषु परेषां नियोजनं भाषाः-संयतस्य भाषाः सत्यासत्यामृषारूपाः समितयः-ईर्यासमित्याद्याः पञ्च गुप्तयो-मनोगुप्त्यादयस्तिस्रः तथा शय्या च-वसतिरुपधिश्च-वस्त्रादिकोभक्तंच-अशनादि पानंच-उष्णोदकादीति द्वन्द्वः,तथा उद्गमोत्पादनैषणालक्षणानांदोषाणां विशुद्धिः-अभाव उद्गमोत्पादनैषणाविशुद्धिस्ततः शय्यादीनामुद्गमादिविशुध्या शुद्धानां तथाविधकारणेऽशुद्धानांच ग्रहणं शय्यादिग्रहणं । तथा व्रतानि-मूलगुणा नियमाः-उत्तरगुणास्तपउपधानं-द्वादशविधंतपः, तत आचारश्च गोचरश्चेत्यादि यावद्गुप्तयश्च शय्यादिग्रहणं च व्रतानि च नियमाश्च तपउपधानं चेति समाहारद्वन्द्वस्ततस्तच्च तत्सुप्रशस्तं चेतिकर्मधारयः, एतत्सर्वमाख्यायते-अभिधीयते, एतेषुआचारदिपदेषु यत्र क्वचिदन्यतरोपादाने अन्यतरस्य गतार्थस्याभिधानं तत्सर्वं तत्प्राधान्यख्यापनार्थमेवेत्यवसेयमिति __‘से समासओ' इत्यादि, सःआचारो यमधिकृत्य ग्रन्थस्याचार इति संज्ञा प्रवर्तते 'समासतः' संक्षेपतः पञ्चविधः प्रज्ञप्तः, तद्यथा-ज्ञानाचारइत्यादि, तत्रज्ञानाचार:-श्रुतज्ञानविषयः कालाध्ययनविनयाध्ययनादिरूपोव्यवहारोऽष्टधा 'दर्शनाचारः' सम्यक्त्ववतांव्यवहारोनिशङ्कितादिरूपोऽष्टधा 'चारित्राचारः' चारित्रिणां समित्यादिपालनात्मको व्यवहारः 'तपआचारो' द्वादशविधपतपोविशेषानुष्ठितिः ‘वीर्याचारो' ज्ञानादिप्रयोजनेषु वीर्यस्यागोपनमिति । Page #132 -------------------------------------------------------------------------- ________________ समवायः - प्रकीर्णकाः 'आयार'त्ति आचारग्रन्थस्य णमित्यलङ्कारे 'परित्ता संख्येया आद्यन्तोपलब्धेर्नानन्ता भवन्तीत्यर्थः, काः ?-वाचनाः- सूत्रार्थप्रदानलक्षणाः, अवसर्पिण्युत्सर्पिणीकालं वा प्रतीत्य, ‘परीते’ति संख्येयान्यनुयोगद्वाराणि उपक्र मादीनि, अध्ययनानामेव संख्येयत्वात् प्रज्ञापकवचनगोचरत्वाच्च 'संखेज्जा वेढ' त्ति वेष्टकाः छन्दोविशेषाः, एकार्थप्रतिबद्धवचनसङ्कलिकेत्यन्ये, 'संखेज्जा सिलोग' त्ति श्लोकाः- अनुष्टुपछन्दांसि 'संख्याताः निर्युक्तयः' निर्युक्तानां सूत्रेऽभिधेयतया व्यवस्थापितानामर्थानां युक्तिः-घटना विशिष्टा योजना निर्युक्तयुक्ति, एतस्मिंश्च वाक्ये युक्त शब्दलोपान्निर्युक्तिरित्युच्यते, एताश्च निक्षेपनिर्युक्त्याद्याः संख्येया इति । 'से ण' मित्यादि स आचारो णमित्यलङ्कारे 'अङ्गार्थतया' अङ्गलक्षणवस्तुत्वेन प्रथमम स्थापनामधिकृत्य, रचनापेक्षया तु द्वादशमङ्ग, प्रथमं पूर्वं तस्य सर्वप्रवचनात् पूर्वं क्रि यमाणत्वादिति, द्वौ श्रुतस्कन्धी अध्ययनसमुदायलक्षणौ, पञ्चविंशतिरध्ययनानि, तद्यथा" सत्थपरिण्णा १ लोगविजओ २ सीओसणिज ३ संमत्तं ४ । आवंति ५ धुय ६ विमोहो ७ महापरिण्णो ८ वहाणसुयं ९ ॥ - इति प्रथमः श्रुतस्कन्धः - 119 11 --- ॥ २ ॥ “पिंडेसण १ सेजि २ रिया ३ भासज्जाया य ४ वत्थ ५ पाएसा ६ । उग्गहपडिमा ७ सत्तसत्तिक्कया १४ भावण १५ विमुत्ती १६ ॥ -इति द्वितीयः श्रुतस्कन्धः - एवमेतानि निशीथवर्णानि पञ्चविंशतिरध्ययनानि, तथा पञ्चाशीतिरुद्देशनकालाः, कथं ?, उच्यते, अङ्गस्य श्रुतस्कन्धस्याध्ययनस्योद्देशकस्य चैतेषां चतुर्णामप्येक एवोद्देशनकालः, एवं शस्त्रपरिज्ञादिषु पञ्चविंशतावध्ययनेषु क्रमेण सप्त १ षट् २ चतु ३ श्चतुः ४ षट् ५ पञ्च ६ अष्ट ७ सप्त ८ चतु ९ रेकादश १० त्रि ११त्रि १२ द्वि १३ द्वि १४ द्वि १५ १६ संख्या उद्देशनकालाः षोडशस्वध्ययनेषु शेषेषु नवसु नवैवेति, इह सङ्ग्रहगाथा । 119 11 “सत्त य छ चउ चउरो छ पञ्च अट्टेव सत चउरो य । एक्कारा ति ति दो दो दो दो सत्तेक्क एक्कोय ॥ एवं समुद्देशनकाला अपि भणितव्याः, अष्टादश पदसहस्राणि पदाग्रेण प्रज्ञप्तः, इह यत्रार्थोपलब्धिस्तत्पदं, ननु यदि द्वौ श्रुतस्कन्धौ पञ्चविंशतिरध्ययनान्यष्टादश पदसहानणि पदाग्रेण भवन्ति ततो यद्भणितं “नवबंभचेरमइओ अट्ठारसपदसहस्सिओ वेउ"त्ति तत्कथं न विरुध्यते ?, उच्यते यत् द्वौ श्रुतस्कन्धावित्यादि तदाचारस्य प्रमाणं भणितं यत्पुनरष्टादश पदसहस्राणि तन्नवब्रह्मचर्य्याध्ययनात्मकस्य प्रथमश्रुतस्कन्धस्य प्रमाणं । विचित्रार्थबद्धानि च सूत्राणि, गुरुपदेशतस्तेषामर्थोऽवसेय इति, संख्येयानि अक्षराणि, वेष्टकादीनां संख्येयत्वात्, अनन्ता गमाः, इह गमाः - अर्थगमा गृह्यन्ते अर्थपरिच्छेदा इत्यर्थः, ते चानन्ताः, एकस्मादेव सूत्रात्तत्तद्धर्मविशिष्टानन्तधर्म्मात्मकवस्तुप्रतिपत्तेः अन्ये तु व्याचक्षतेअभिधानाभिधेयवशतो गमा भवन्ति, ते चानन्ताः, मनन्ताः पर्यायाः स्वपरभेदभिन्ना अक्षरार्थपर्याया इत्यर्थः, परित्तनासा आख्यायन्त इति योगः । त्रसन्तीति त्रसा: १२९ - द्वीन्द्रियादयस्ते च परीत्ता नानन्ताः, एवंरूपत्वादेव तेषां, अनन्ताः स्थावरा 4 9 Page #133 -------------------------------------------------------------------------- ________________ १३० समवायाङ्गसूत्रम्-२१५ वनस्पतिकायसहिताः, किंभूता एते? -'सासा कडा निबद्धा निकाइय'त्तिशाश्वताः द्रव्यार्थतया अविच्छेदेनप्रवृत्तेः कृताः पर्यायार्थता प्रतिसमयमन्यथात्वावाप्तेर्निबद्धाः-सूत्र एवग्रथिता निकाचितानियुक्तिमहणिहेतुदाहरणादिभि प्रतिष्ठिता जिनैः प्रज्ञप्ता भावाः-पदार्था अन्येऽप्यजीवादयः 'आघविजंति'त्ति प्राकृतशैल्या आख्यायन्ते-सामान्यविशेषाभ्यां कथ्यन्त इत्यर्थः, प्रज्ञाप्यन्ते नामादिभेदाभिधानेन, प्ररूप्यन्तेनामादिस्वरूपकथनेन, यथा 'पज्जायाणभिधेय'मित्यादि, दर्श्यन्ते उपमामात्रतः ‘यथा गौर्गवयस्तथा' इत्यादि, निदर्श्यन्ते हेतुदृष्टान्तोपन्यासेन उपदर्श्यन्ते उपनयनिगनाभ्यां सकलनयाभिप्रायतो वेति, साम्प्रतमाचाराङ्गग्रहणफलप्रतिपादनायाह 'सेएव' मित्यादि, सइत्याचाराङ्गग्राहको गृह्यते, 'एवंआय'त्तिअस्मिन् भावतः सम्यगधीते सत्येवमात्मा भवति, तदुक्तक्रियापरिणामाव्यतिरेकात् स एव भवतीत्यर्थः, इदं च सूत्रं पुस्तकेषु नष्टंनन्यांतु:श्यतेइतीह व्याख्यातमिति, एवं क्रियासारमेव ज्ञानमिति ख्यापनार्थं क्रियापरिणाममभिधायाधुना ज्ञानामधिकृत्य आह ‘एवं नाय'त्ति इदमधीत्य एवं ज्ञात भवति यथैवेहोक्तमिति, ‘एवं विनाय'त्ति विविधो विशिष्टो वा ज्ञाता विज्ञाता एवं विज्ञाता भवति-तन्त्रान्तरीयज्ञाता भवति, तन्त्रान्तरीयज्ञातृभ्यः प्रधानतर इत्यर्थः, एव'मित्यादि निगमनवाक्यं, एवं-अनेन प्रकारेमाचारगोचरविनयाद्यभिधानरूपेण 'चरणकरणप्ररूपणता आख्यायत' इति चरणं व्रतश्रमणधर्मसंयमाद्यनेकविदधं करणंपिण्डविशुद्धिसमित्याद्यनेकविधं तयोः प्ररूपणता-प्ररूपणैव आख्यायते इत्यादि पूर्ववदिति। 'सेत्तं आयारे'त्ति तदिदमाचारवस्तु अथवा सोऽयमाचारो यः पूर्व दृष्ट इति।। मू. (२१६) से किं तं सूअगडे ?, सुअगडे णं ससमया सूइज्जति परसमया सूइजंति ससमयपरसमया सूइज्जति जीवा सूइज्जति अजीवा सूइजंति जीवाजीवा सूइजंति लोगो सूइज्जति अलोगो सूइज्जति लोगालोगो सुइज्जति, सूअगडे णं जीवाजीवपुण्णपावासवसंवरनिज्जरणबंधमोक्खावसाणा पयत्था सुइजंति, समणाणंअचिरकालपव्वइयाणं कुसमयमोहमोहमइमोहियाणं संदेहजायसहजबुद्धिपरिणामसंसइयाणंपावकरमलिनमइगुणविसोहणत्थं असीअस्स किरियावाइयसयस्स चउरासीए अकिरियवाईणं सत्तट्ठीएअण्णाणियवाईणं बत्तीसाए वेणइयवाईणं तिण्हं तेवठ्ठीणं अन्नदिट्ठियसयाणं वूहं किच्चा ससमए ठाविजति नाणदिटुंतवयणनिस्सारंसुटु दरिसयंता विविहवित्थरानुगमपरमसब्भावगुणविसिट्ठामोक्खपोयारगा उदाहार अन्नाणत-मंधकारदुग्गेसु दीवभूआ सोवाणा चेव सिद्धिसुगइगिहुत्तमस्स निक्खोभनिप्पकंपा सुत्तत्था। सुयगडस्स णं परित्ता वायणा संखेज्जा अनुओगदारा संखेजाओ पडिवत्तीओ संखेज्जा वेढा संखेजा सिलोगा संखेज्जाओ निजुत्तीओ। सेणं अङ्गटायाएदोच्चे अंगे दोसुयक्खंधा तेवीसं अज्झयणा तेत्तीसं उद्देसणकाला तेत्तीसं समुद्देसणकाला छत्तीसं पदसहस्साइं पयग्गेणं प० संखेज्जा अक्खरा अनंता गमा अनंता पजवा परित्ता तसा अनंता थावरा सासया कडा निबद्धा निकाइया जिनपन्नत्ता भावा आपविजंति पन्नविजंति परुविनंति निदंसिर्जति उवदंसिर्जति। सेएवं आया एवं नायाएवं विन्नाया एवंचरणकरणपरूवणया आघविजंति पन्नविखंति परूविजंति निदंसिर्जति उवदंसिजंति ।। सेतं सूअगडे २ । वृ. ‘से किंतं सूयगडे' ‘सूच सूचायां सूचनात्सूत्रसूत्रेण कृतं सूत्रकृतमिति रूढ्योच्यते, Page #134 -------------------------------------------------------------------------- ________________ समवायः- प्रकीर्णकाः १३१ 'सूयगडेणं'तिसूत्रकृतेन सूत्रकृते वास्वसमयाः सूच्यन्ते इत्यादिकण्ठयं, तथा सूत्रकृतेनजीवाजीवपुण्यपापाश्रवसंवरनिर्जराबन्धमोक्षावसानाः पदार्था सूच्यन्ते, तथा 'समणाण'मित्यादि, अत्र श्रमणानां मतिगुणविशोधनार्थं स्वसमयः स्थाप्यत इति वाक्यार्थः, तत्र श्रमणानां किंभूतानां? - अचिरकालप्रव्रजितानां, चिरकालप्रव्रजिता हि निर्मलमतयो भवन्ति, अहर्निशं शास्त्रपरिचयाद्बहुश्रुतसंपर्काच्चेति, पुनः किंभूतानां ? -'कुसमयमोहमोहमइमोहियाणं ति कुत्सितः समयःसिद्धान्तो येषां ते कुसमयाः-कुतीर्थकास्तेषां मोहः-पदार्थेष्वयथावबोधः कुसमयमोहस्तस्माद्यो मोहः-श्रोतृमनोमूढता तेन मतिर्मोहिता-मूढतां नीता येषां ते कुसमयमोहमतिमोहिताः, अथवा कुसमयाः-कुसिद्धान्तास्तेषां ओधः-संधो मकारस्तु प्राकृतत्वात् तस्माद्यो मोहः-श्रोतृमनोमूढता तेन मतिर्मोहिता येषां ते कुसुमयोधमोहमतिमोहिताः, अथवा कुसमयानां-कुतीर्थिकानां मोहो मोधो वा-शुभफलापेक्षया निष्फलोयो मोहस्तेन मतिर्मोहिता येषां ते कुसमयमोहमोहमतिमोहिताः कुसमयमोधमोहमतिमोहिता वा तेषां, तथा संदेहाः-वस्तुतत्त्वं प्रति संशयाः कुसमयमोहमतिमोहितानामिति विशेषणसान्निध्यात् कुसमयेभ्यः सकाशात् जाता येषां ते सन्देहजाताः। तथा सहजात्-स्वभावसम्पन्नात् न कुसमयश्रवणसम्पन्नाद्बुद्धिपरिणामात्-मतिस्वभावात् संशयोजातो येषांते सहजबुद्धिपरिणामसंशयिताः सन्देहजातास्चसहजबुद्धिपरिणामसंशयिताश्च येते तथा तेषां श्रमणानामिति प्रक्रमः, किमत आह-'पापकरो' विपर्ययसंशयात्मकत्वेन कुत्सितवृत्ति निबन्धनत्वादशुभकर्महेतुरत एव च मलिनः-स्वरूपाच्छादनादनिर्मलो यो मतिगुणोबुद्धिपर्यायस्तस्य विशोधनाय-निर्मलत्वाधानाय पापकरमलिनमतिगुणविशोधनार्थं । __ 'असीयस्स किरियावाइयसयस्स'त्ति अशीत्यधिकस्य क्रियायादिशतस्य व्यूहं कृत्वा वसमयः स्थाप्यत इति योगः, एवं शेषेष्वपि पदेषु क्रियायोजनीयेति, तत्र न करिं विना क्रिया संभवतीति तामात्मसमवायिनीं वदन्ति ये तच्छीलाश्च ते क्रियावादिनः, ते पुनरात्माद्यस्तिवप्रतिपत्तिलक्षण अमुनोपायेनाशीत्यधिकशतासंख्या विज्ञेयाः-जीवाजीवाश्रवबन्धसम्बरनिर्जरापुण्यापुण्यमोक्षा-ख्यानवपदार्थान् विरचय्यपरिपाट्याजीवपदार्थस्याधः स्वपरभेदावुपयसनीयौ, तयोरधोनित्या-नित्यभेदौ, तयोरप्यधःकालेश्वरात्मनियतिस्वभावभेदाः पञ्च न्यसनीयाः, पुनरित्थं विकल्पाः कर्तव्याः-अस्तिजीवः स्वतो नित्यः कालत इत्येको विकल्पो, विकल्पार्थश्चायं विद्यते खल्वात्मा स्वेन रूपेण नित्यश्च कालवादिनः, उक्तेनैवाभिलापेन द्वितीयो विकल्प ईश्वरकारणिकस्य, तृतीयः आत्मवादिनश्चतुर्थो नियतिवादिनः पञ्चमः स्वभाववादिनः, एवं स्वत इत्यपरित्यजता लब्धाः पञ्चविकल्पाः, परत इत्यनेनापि पञ्च लभ्यन्ते, नित्यत्वापरित्यागेन चैतेदशविकल्पाः, एवमनित्यत्वेनापि दशैव, एवं विंशतिर्जीवपदार्थेन लब्धाः । अजीवादिष्वप्यष्टास्वेवमेव प्रतिपदं विंशतिर्विकल्पानामतो विंशतिर्नवगुणाशतमशीत्युत्तरं कियावादिनामिति, चउरासीए अकिरियवाईणति एतेषांच स्वरूपं यथा नन्द्यादिषु तथा वाच्यं, नवरमे तद्व्याख्याने पुण्यापुण्यवर्जा सप्त पदार्था स्थाप्यन्ते, तदधः स्वतः परतश्चेति पदद्वयं, दधः कालादीनां षष्ठी यद्दच्छा न्यस्यते, ततश्च नास्ति जीवः स्वतः कालत इत्येको विकल्पः, एवमेते चतुरशीतिर्भवन्ति। 'सत्तट्ठीए अन्नाणियवाईणं'ति एतेऽपितथैव, नवरंजीवादीनवपदार्थानुत्पत्तिदशमानुपरि व्यवस्थाप्याधः सप्त सदादयः स्थाप्याः, तद्यथा-सत्त्वमसत्त्वंसदसत्त्वमवाच्यत्वंसदवाच्यत्वमसद Page #135 -------------------------------------------------------------------------- ________________ १३२ समवायाङ्गसूत्रम्-२१६ वाच्यत्वं सदसदवाच्यत्वमिति, तत्र को जानाति जीवस्य सत्त्वमित्येको विकल्पः, एवमसत्त्व. मित्यादि, तत एते सप्त नवकास्त्रिषष्टि, उत्पत्तेस्त्वाद्या एव चत्वारो वाच्याः, इत्येवं सप्तषष्टिरिति तथा 'बत्तीसाए वेणइयवाईणं'ति, एते चैवं सुरनृपतिज्ञातियतिस्थविराधममातृपितॄणां प्रत्येकं कायवाङ्मनोदानैश्चुर्द्धा विनयः कार्य इत्यभ्युपगमवन्तो द्वात्रिंशदिति । एवं चैतेषां चतुर्णा वादिप्रकाराणां मीलने त्रीणि त्रिषष्ट्यधिकानि अन्यदृष्टिशतानि भवन्त्यत उच्यते - तिण्ह' मित्यादि, 'वूहं किच्च' त्ति प्रतिक्षेपं कृत्वा 'स्वसमयो' जैनसिद्धान्तः स्थाप्यते, यत एवं सूत्रकृतेन विधीयते अतस्तत्सूत्रार्थयोः स्वरूपमाह - 'नाणे' त्यादि, नाना- अनेकविधाः बहुभि प्रकारैरित्यर्थः, 'दिट्ठवयणनिस्सारं ति स्याद्वादिन पूर्वपक्षीकृतानां प्रवादिनां स्वपक्षस्थापनाय यानि दृष्टान्तवचनान्युपलक्षणत्वाद्धेतुवचनानि व तदपेक्षया निस्सारं सारताशून्यं परेषां मतमिति गम्यते, सुष्ठु पुनरप्रतिक्षेणीयत्वेन दर्शयन्ती प्रकटयन्तौ तथाविधश्चासौ सत्पदप्ररूपणाद्यकेनायुगोद्वाराश्रितत्वेन विस्तारानुगमश्च - अनुगम नीयानेकजीवादितत्त्वानां विस्तरप्रतिपादनं विविधविस्तारानुगमः तया परमसद्भावः- अत्यन्तः सत्यता वस्तूनामैदम्पर्यमित्यर्थस्तावेव गुणौ ताभ्यां विशिष्टी विविधविस्तारानु- गमपरसद्भाव गुणविशिष्टौ 'मोक्ख होयारग' त्ति मोक्षपथावतारकौ सम्यगदर्शनादिषु प्राणिनां प्रवर्त्तकावित्यर्थः, 'उदार' त्ति उदाराः सकलसूत्रार्थदोषरहितत्वेन निखिलतद्गुणसहितत्वेन च, तथाऽज्ञानमेव तमः अन्धकारमात्यन्तिकान्धकारमथवा प्रकृष्टमज्ञानमज्ञानतमं तदेवान्धकारम-ज्ञानतमोऽन्धकारम ज्ञानतमोऽन्धकारमज्ञानतमान्धकारं वा तेन ये दुर्गा-दुरधिगमास्ते तथा तेषु तत्त्वमार्गेष्विति गम्यते ' दीवभूय'त्ति प्रकाशकारित्वाद्दीपोपमौ 'सोवाणा चेव' त्ति सोपानानीव उन्नतारोहणमार्गविशेष इव सिद्धिसुगतिगृहोत्तमस्य सिद्धिलक्षणा सुगति सिद्धिसुगतिरथवा सिद्धिश्च सुगतिश्चसुदेवत्वसुमानुषत्व लक्षणा सिद्धिसुगती तल्लक्षणं यद्गृहाणामुत्तमं गृहोत्तमं वरप्रासादस्तस्व सिद्धिसुगतिगृहोत्तमस्यारोहण इति गम्यते 'निक्खोभनिप्पकंप' त्ति निक्षोभौ वादिना क्षोभयितुं चालयितुमशक्यत्वात् निष्प्रकम्पौ स्वरूपतोऽपीषदव्यभिचारलक्षणकम्पाभावात्, कावित्याह? चार्थश्च-निर्युक्तिभाष्यसङ्ग्रहणिवृत्तिचूर्णिपञ्जिकादिरूप इति सूत्रार्थी, शे 'सूत्रार्थी' सूत्रं कण्ठ्यं यावत् 'सेत्तं सूयगडे 'त्ति, नवरं त्रयस्त्रिंशदुद्देशनकालाः । 11.9 11 'चउ ४ तिय ३ चउरो ४ दो २ दो २ एक्कारस चेव हुंति एक्कसरा । सत्तेव मज्झयणा एगसरा बीयसुयखंधे ॥ इत्यतो गाथातोऽवसेया इति ।। मू. (२१७) से किं तं ठाणे ?, ठाणेणं ससमया ठाविज्जन्ति परसमया ठाविज्वंति ससमय परसमया ठाविज्जंति जीवा ठाविज्जंति अजीवा ठाविज्जंति जीवाजीवा० लोगा० अलोगा। लोगालोगा ठाविज्ञ्जंति, ठाणेणं दव्वगुणखेत्तकालपज्जव पयत्थाणं । वृ. 'से किं तं ठाणे' इत्यादि, अथ किं तत् स्थानं ?, तिष्ठन्त्यस्मिन् प्रतिपाद्यतया जीवादः इति स्थानं, तथा चाह 'ठाणेण' मित्यादि, स्थानेन स्थाने वा जीवाः स्थाप्यन्ते यथावस्थितस्व रूपप्रतिपादनायेति हृदयं, शेषं प्रायो निगदसिद्धमेव, नवरं ठाणेण इत्य पुनरुच्चारणं सामान्येने पूर्वोक्तस्यैव स्थापनीयविशेषप्रतिपादनाय वाक्यान्तरमिदमिति ज्ञापनार्थं, तत्र 'दव्यगुणखेत्तकाल पज्जव'त्ति प्रथमाबहुवचनलोपाद्द्रव्यगुणक्षेत्रकालपर्यवाः पदार्थाना-जीवादीना स्थानेन स्थाप्यन Page #136 -------------------------------------------------------------------------- ________________ समवायः - प्रकीर्णकाः १३३ इति प्रक्रमः, तत्र द्रव्यं द्रव्यार्थतायथाजीवास्तिकायोऽनन्तानिद्रव्याणि गुणः-स्वभावो यथोपयोगस्वभावोजीवः क्षेत्रं-यथा असंख्येयप्रदेशावगाहनोऽसौ, कालोयथाअनाद्यपर्यवसितः, पर्यवाःफालकृता अवस्था यथा नारकत्वादयो बालत्वादयो वेति, ‘सेला' इत्यादि गाथाविशेषःमू. (२१८) सेला सलिला य समुद्दा सूरभवणविमाण आगर नदीओ। निहिओ पुरिसजाया सरा य गोत्ता यजोइसंचाला॥ वृ. तत्र शैला-हिमवदादिपर्वताः स्थाप्यन्ते स्थानेनेति योगः सर्वत्र, सलिलाश्च गङ्गाद्या महानद्यः समुद्राः-लवणादयः सूराः-आदित्या भवनानि-असुरादीनांविमानानिचन्द्रादीनांआकराःसुवर्णाद्युत्पत्तिभूमयो नद्यः-सामान्या महीकोसीप्रभृतयो निधयः-चक्रवर्तिसम्बन्धिनो नैसदियो नव 'पुरिस-जाय'त्ति पुरुषप्रकारा उन्नतप्रणतादिभेदाः पाठान्तरेण 'पुस्सजोय'त्ति उपलक्षण्वात् पुष्यादिनक्षत्राणांचन्द्रेण सह पश्चिमाग्रिमोभयप्रमकादियोगाः स्वराश्च-षडजादयः सप्त गोत्राणि च-काश्यपादीनि एकोनपञ्चाशत्, 'जोइसंचालय'त्ति ज्योतिषः-तारकरूपस्य सञ्चलनानि 'तिहिं ठाणेहिं तारारूवे चलेज्जा' इत्यादिना सूत्रेण स्थाप्यन्ते स्थानेनेति प्रक्रमः स्थाप्यत इति योगः, मू. (२१९) एक्कविहवत्तव्ययंदुविह जावदसविहवत्तव्वयंजीवाणपोग्गलाण यलोगट्ठाई च णं परवणया आघविजंति, ठाणस्स णं परित्ता वायणा संखेजा अनुओगदारा संखेजाओ पडिवत्तीओ संखेज्जा वेढा संखेजा सिलोगा संखेज्जाओ संगहणीओ। सेणंअंगठ्ठयाए तइएअंगे एगे सुयक्खंधे दस अज्झयणा एक्कवीसंउद्देसणकाला बावत्तरि पयसहस्साइं पयग्गेणं प०, संखेज्जा अक्खरा अनंता पजवा परित्ता तसा अनंता थावरा सासया कडा निबद्धा निकाइया जिणपन्नत्ता भावा आघविजंति पन्नविजंति परूविजंति निदंसिर्जति उवदंसिर्जति । से एवं आया एवं नाया एवं विन्नाया एवं चरणकरणपरूवणया आघविजंति। सेत्तं ठाणे३। वृ. तथा एकविघं च तद्वक्तव्यं च तदभिधेयमित्येक विधवक्तव्यं प्रथमे अध्ययने । एवं द्विविधवक्तव्यकं द्वितीयेऽध्ययने, एवं तृतीयादिषु यावद्दशिधवक्तव्यकं दशमेऽध्ययने, तथा जीवानां पुद्गलानांच प्ररूपणताऽऽख्यायत इति योगः, तथा 'लोगट्ठाइंच णं'ति लोकस्थायिनां चधा धर्मास्तिकायादीनां प्ररूपणता- प्रज्ञपना, शेषमाचारसूत्र व्याख्यानवदवसेयं, नवरमेकविंश तिरुद्देशन कालाः, कथं ?, द्वितीयतृतीयचतुर्थेष्वध्ययनेषु चत्वारश्चत्वार उद्देशकाः पञ्चमे त्रय इत्येते पञ्चदश, शेषास्तु षट्, षण्णामध्ययनानां षड्देशनकालत्वादिति 'बावत्तरिं पदसहस्साइंति अष्टादशपदसहस्रमादादाचारद्दिवगुणत्वात् सूत्रकृतस्य ततोऽपि द्विगुणत्वात् स्थानस्येति। मू. (२२०) से किं तं समवाए ?, समवाएणं ससमया सूइज्जति परसमया सूइज्जति ससमयपरसमया सूइजंति जाव लोगालोगा सूइज्जंति, सवाएणं एकाइयाणं एगट्ठाणं एगत्तुरियपरिवुड्डिएदुवालसंगस्स य गणिपिडगस्स पल्लवग्गे समणुगाइजइ ठाणगसयस्सबारसवि वित्थरस्स सुयनाणस्स जगजीवहियस्स भगवओ समासेणं समोयारे आहिज्जति, तत्थ य नानाविहप्पगारा जीवाजीवा य वण्णिया वित्थरेण अवरेवि अ बहुविहा विसेसा नरगतिरियमणुअसुरगणाणं आहारुस्सासलेसाआवाससंखआययप्पमाणउववायचवणउग्गहणोवहिवेयणविहाणउवओगजोगइंदियकसाय विविहायजीवजोणी विक्खभुस्सेहपरिरयप्पमाणं विहिविसेसा य मंदरादीणं महीधराणंकुलगरतित्थगरगणहराणंसम्मत्तभरहाहिवाण चक्कीणं चेव चक्कहरहलहराण यवासाण Page #137 -------------------------------------------------------------------------- ________________ १३४ य निगमा य समाए एए अन्ने य एवमाइ एत्थ वित्थरेणं अत्था समाहिज्जूंति । समवायस्स णं परित्ता वायणा जाव से णं अङ्गट्टयाए । 1 चउत्थे अंगे एगे सुयक्खंध एगे अज्झयणे एगे उद्देसणकाले एगे चउयाले पदसहस्से पदग्गेणं प०, संखेज्जाणि अक्खराणि जाव चरणकरणपरुवणया आघविज्जंति । सेत्तं समवाए ४ वृ. ‘से किंत' मित्यादि, अथ कोडसौ समवायः ?, सूत्रेषु प्राकृतत्वेन वकारलोपात् समाये इत्युक्तं, समवायनं समवायः सम्यक् परिच्छेद इत्यर्थः, तद्धेतुश्च ग्रन्थोऽपि समवायः, तथा चाहसमवायेन समवाये वा स्वसमयाः सूच्यन्ते इत्यादि कण्ठयं, तथा समवायेन समवाये वा 'एगाइयाणं' - ति एकद्वित्रिचतुरादीनां शतान्तानां कोटाकोट्यन्तानां वा 'एगत्थाणं' ति एके चते अर्थाश्चेत्येकार्थास्तेषां अयमर्थ एकेषां केषाञ्चित् न सर्वेषां निखिलानां वक्तुमशक्यत्वादर्थानांजीवादीनां ‘एगुत्तरिय'त्ति एक उत्तरो यस्यां सा एकोत्तरा सैव एकोत्तरिका, इह प्राकृतत्वात् ह्रस्वत्वं, 'परि- बुड्डिय'त्त परिवृद्धिश्चेति समनुगीयते समवायेनेति योगः, तत्रं च परिवर्द्धन संख्यायाः समवसेयं, चशब्दस्य चान्यत्र सम्बन्धादेकोत्तरिका अनेकोत्तरिका च, तत्र शतं यावदेकोत्तरिका परतोऽनेकोत्तरिकेति, तथा द्वादशाङ्गस्य च गणिपिटकस्य 'पल्लवग्गे' त्ति पर्यवपरिमाणं अभिध`यादितद्धर्मसंख्यानं यथा ‘परित्ता तसा' इत्यादि पर्यवशब्दस्य च 'पल्लव'त्ति निर्देशः प्राकृतत्वात् पर्यङ्कः पल्यङ्कइत्यादिवदिति, अथवा पल्लवा इव पल्लवाः- अवयवास्तत्परिमाणं 'समणुगाइज्जति' त्तिसमनुगीयते - प्रतिपाद्यते, पूर्वोक्तमेवार्थं प्रपञ्चयन्नाह - 'ठाणगसयस्स' त्ति स्थानकशतस्यैकादीनां शतान्तानां संख्यास्थानानां तद्विशेषात्मादिपदार्थानामित्यर्थः, तथा द्वादशविधो विस्तरो यस्याचारादिभेदेन तत् द्वादशविधविस्तरं तस्य श्रुतज्ञानस्य - जिनप्रवचनस्य किंभूतस्य ? -जगज्जीवहितस्य, 'भगवतः' श्रुतातिशययुक्तस्य 'समासेन' संक्षेपेण समाचारः - प्रतिस्थानं प्रत्यङ्गंच विविधाभिधायकत्वलक्षणो व्यवहारः ‘आहिज्जइ' त्ति आख्यायते, अथ समाचाराभिधानानन्तरं यदुक्तं तदभिधातुमाह - समवायाङ्गसूत्रम्-२२० 'तत्थ ये' त्यादि, 'तत्थ य'त्ति तत्रैव समवाये इति योगः नानाविधः प्रकारो येषां ते नानाविधप्रकाराः तथाहि-एकेन्द्रियादिभेदेन पञ्पप्रकारा जीवाः पुनरेकैकः प्रकारः पर्याप्तापर्याप्तादिभेदेन नानाविधः, ‘जीवाजीवा य'त्ति जीवा अजीवाश्च वर्णिता 'विस्तरेण' महता वचनसन्दर्भेण, अपरेऽपि च बहुविधा 'विशेषा' जीवाजीवधर्म्मा वर्णिता इति योगः, तानेव लेशत आह-'नरये' त्यादि, ‘नरय'त्ति निवासनिवासिनामभेदोपचारान्नारकाः, ततश्च नारकतिर्यग्मनुजसुरगणानां सम्बन्धिन आहारादयः, तत्र आहारः-ओजआहारादिराभोगिकानाभोगकस्वरूपोऽनेकधा उच्छ्वासोऽनुसमयादिकालभेदेनानेकधा लेश्या कृष्णादिका षोढा आवाससंख्या यथा नरकावासानां चतुरशीतिर्लक्षाणीत्यादिका आयतप्राणमावासानामेव संख्यातासंख्यातयोजनायामता उपलक्षणत्वादस्य विष्कम्भबाहल्यपरिधिमानान्यप्यत्र द्रष्टव्यानि, उपपात एकसमयेनैतावतामेतावता वा कालव्यवधानोत्पत्ति च्यवनमेकसमयेनैतावतामियता वा कालव्यवधानेन मरणं । अवगाहना - शरीरप्रमाणमङ्गुलासंख्येयभागादि अवधि-अङ्गुलासंख्येयभागक्षेत्रविषयादि वेदना - शुभाशुभस्वभावा विधानानि-भेदा यथा सप्तविधा नारका इत्यादि उपयोगः - आभिनिबोधिकादिर्द्वादशविधः योगः-पञ्चदशविधः इन्द्रियाणि पञ्च द्रव्यादिभेदाद् विंशतिर्वाश्रोत्रादिच्छिद्रापेक्षयाऽष्टौ वा कषायाः क्रोधादयः आहारश्चोच्छ्वासश्चेत्यादिर्द्वन्द्वस्ततः कषायशब्दा Page #138 -------------------------------------------------------------------------- ________________ समवायः-प्रकीर्णकाः १३५ प्रथमावहुवचनलोपो द्रष्टव्यः तथा विविधा च जीवयोनि-क्रोधादयः आहारश्चोच्छासश्चेत्यादिईन्द्वस्ततः कषायशब्दात्प्रथमाबहुवचनलोपो द्रष्टव्यः तथा विविधा च जीवयोनि-सचित्तादिकं जीवानामुत्पत्तिस्थानं, तथा विष्कम्भोत्सेधपरिरयप्रमाणं विधिविशेषाश्चमन्दरादीनांमहीधराणामिति, तत्र विष्कम्भो-विस्तार उत्सेधः-उच्चत्वं परिरयः-परिधिः विधिविशेषा इति विधयो-भेदा यथा मन्दराजम्बूद्वीपीयधातकीखण्डीयपौष्करार्द्धिकभेदात्रिधा तद्विशेषस्तुजम्बूद्वीपको लक्षोच्चः शेषास्तु पञ्चाशीतिसहोच्छ्रिता इति, एवमन्येष्वपि भावनीयं । तथा कुलकरतीर्थकरगणधराणां तथा समस्तभरताधिपानां-चक्रिणां चैव तथा चक्रधरहलधराणां च विधिविशेषाः समाश्रीयन्त इति योगः, तथा वर्षाणां च-भरतादिक्षेत्राणां निर्गमाः-पूर्वेभ्यः उत्तरेषामाधिक्यानि ‘समाए'त्ति समवाये चतुर्थे अङ्गे वर्णिता इति प्रक्रमः, अथैतनिगमयन्नाह-एतेचोक्ताः पदार्थाअन्येचधनतनुवातादयः पदार्था, एवमादयः-एवंप्रकाराः अत्रसमवाये विस्तरेणार्थाः समाश्रीयन्ते, अविपरीतस्वरूपगुणभूषिता बुध्याऽङ्गीक्रियन्त इत्यर्थः, अथवा समस्यन्ते-कुप्ररूपणाभ्यः सम्यकप्ररूपणायां क्षिप्यन्ते। शेष निगदसिद्धमानिगमनादिति। मू. (२२१) से किंतं वियाहे ?, वियाहेणं ससमया विआहिजंति परसमया विआहिजंति ससमयपरसमया विआहिज्जंतिजीवा विआहिजंति अजीवा विआहिजंति जीवाजीवा विआहिजंति लोगे विआहिजइ अलोए वियाहिजइ लोगालोगे विआहिजइ, वियाहेणं नानाविहसुरनरिंदरायरिसिविविहसंसइअपुच्छियाणं जिणेणं वित्थरेण भासियाणं दव्वगुणखेत्तकालपज्जवपदेसपरिणामजहच्छिट्ठियभावअनुगमनिक्खेवणयप्पमाणसुनिउणोवक्कमविविहप्पकारपगडपयासियाणं लोगालोगपयासियाणं संसारसमुद्दरुंदउत्तरणसमत्थाणं सुरवइसंपूजियाणं भवियजणपयहिययाभिनंदियाणंतमरयविद्धंसणाणं सुदिदीवभूयईहामतिबुद्धिवद्धणाणं छत्तीससहस्समणूणयाणं. वागारणाणं दसणाओ सुयत्थबहुविहप्पगारा सीसहियत्था य गुणमहत्था। वियाहस्सणं परित्ता वायणा संखेज्जा अनुओगदारा संखेजाओ पडिवत्तीओ संखेजा वेढा संखेज्जा सिलोगा संखेजाओ निजुत्तीओ। सेणंअंगठ्ठायाए पञ्चमे अंगे एगे सुयक्खंधे एगे साइरेगेअज्झयणसते दस उद्देसगसहस्साई दस समुद्देसगसहस्साइं छत्तीसं वागरणसहस्साइंचउरासीई पयसहस्सां पयग्गेणं पन्नत्ता। संखेजाइंअक्खराइंअनंतागमा अनंता पजवा परित्ता तसा अनंता थावरा सासया कडा निबद्धा निकाइया जिणपन्नत्ताभावा आघविजतंपन्नविजंति परूविजंति निदंसिर्जति उवदंसिर्जति से एवं आया से एवं नाया एवं विन्नाया एवं चरणकरणपरूवणया आघविजंति। सेत्तं वियाहे ५। . वृ. ‘से किंतंवियाहे' इत्यादि, अथ केयं व्याख्या?, व्याख्यायन्तेअर्था यस्यांसा व्याख्या, वियाहे इति च पुंल्लिङ्गनिर्देशः प्राकृतत्वात्, 'वियाहेणं'ति व्याख्यया व्याख्यायां वा ससमया इत्यादीनिनव पदानि सूत्रकृतवर्णके व्याख्यातत्वादिह कण्ठ्यानि, 'वियाहेण मित्यादि, नानाविधैः सूरैः नरेन्द्रैः राजर्षिभिश्च 'विविहसंसइय'त्ति विविधसंशयितैः-विविधसंशयवद्भिः पृष्थानियानि तानि तथा तेषांनानाविधसुरनरेन्द्राजऋषिविवधिसंशयितपृष्टानां व्याकराणानांषट्त्रिंशतसहस्राणां दर्शनात् श्रुतार्था व्याख्यायन् इति पूर्वापरेण वाक्यासंबन्धः, पुनः किंभूतानां व्याकराणानां ? Page #139 -------------------------------------------------------------------------- ________________ १३६ समवायाङ्गसूत्रम्-२२१ 'जिनेने 'ति भगवता महावीरेण ' वित्थरेण भासियाणं' विस्तरेण भणितानामित्यर्थः पुनः किंभूतानां ? - 'दव्वे' त्यादि, द्रव्यगुणक्षेत्रकालपर्यवप्रदेशपरिणामावस्थायथास्तिभावाऽनुगमनिक्षेपनयप्रमाणसुनिपुणोपक्रमैर्विविधप्रकारैः प्रकटः प्रदर्शितो यैव्यार्करणैस्तानि तथा तेषां तत्र द्रव्याणि-धर्मास्तिकायादीनि गुणाः ज्ञानावर्णादयः क्षेत्रं - आकाशं कालः- समयादि पर्यवाः स्वपरभेदभिन्ना धर्म्माः अथवा कालकृता अवस्था नवपुराणादयः पर्यवाः प्रदेशा- निरंशावयवाः परिणामाःअवस्थातोऽवस्थातरगमनानि यथा-येन प्रकारेणास्तिभावः अस्तित्वं-सत्ता यथाऽस्तिभावं अनुगमःसंहितादिव्याख्यानप्रकाररूपः उद्देशनिर्देशनिर्गमादिद्वारकलापात्मको वा निक्षेपो-नामस्थापनाद्रव्यभावैर्वस्तुनो न्यासः 'नयप्रमाणं' नया-नैगमादयः सप्त द्रव्यास्तिकपर्यायास्तिकभेदात् ज्ञाननयक्रियानयभेदान्निश्चयव्यवहारभेदाद्वा द्वौ ते एव तावेव वा प्रमाणं-वस्तुतत्त्परिच्छेदनं नयप्रमाणं तथा सुनिपुणः-सुसूक्ष्मः सुनिपुणो वा सुष्ठु निश्चितगुण उपक्रमः अनुपूर्व्यादिः, विविधप्रकारता चैषां भेदभणनत एवोपदर्शितेति, पुनः किंभूतानां व्याकरणानां ? लोकालोकौ प्रकाशितौ येषु तानि तथा तेषां तथा 'संसारसमुद्दरुंदउत्तरणसमत्थाणं' ति संसारसमुद्रस्य रुंदस्य- विस्तीर्णस्य उत्तरणे-तारणे समर्थानामित्यर्थः अत एव सुरपतिसंपूजितानांप्रच्छकनिर्णायकपूजनात् सूक्तत्वेन श्लाधितत्वाद्वा तथा 'भवियजणपयहिययाभिणंदियाणं ति भव्यजनानां भव्यप्राणिनां प्रजा-लोको भव्यजप्रजा भव्यजनपदो वा तस्यास्तस्य वा हृदयैःचित्तैरभिनन्दितानां-अनुमोदितानामिति विग्रहः, तथा तमोरजसी अज्ञानपात के विध्वंसयतिनाशयति यत्तत्तमोरजोविध्वंसं तच्च तद् ज्ञानं च तमोरजोविध्वंसज्ञानं तेन सुष्ठु दृष्टानि-निर्णीतानि यानि तानि तथा अत एव तानि च तानि दीपभूतानि चेति, अथ एव तानि ईहामतिबुद्धिवर्द्धनानि चेति तेषां तमोरजोविध्वंसज्ञानुष्टदीपभूतेहामतिबुद्धिवर्द्धनानां, तत्र ईहा-वितर्को मति- अवायो निश्चय इत्यर्थ: बुद्धिः - औत्पत्तिक्यादिचतुर्विधेति, अथवा तमोरजोविध्वंसनानामिति पृथगेव पदं पाठान्तरेण सुदृष्टदीपभूतानामितिच, तथा 'छत्तीससहरसमणूणयाणं' ति अन्यूनकानि षट्त्रिंशत् सहस्राणि येषां तानि तथा, इह मकारोऽन्यथा पदनिपातश्च प्राकृतत्वादनवद्य इति । 'वागरणाणं'ति व्याक्रियन्ते-प्रश्नानन्तरमुत्तरतयाऽभिधीयन्ते निर्णायकेन यानि तानि व्याकरणानि तेषां दर्शनात्-प्रकाशनादुपनिबन्धनादित्यर्थः, अथवा तेषा दर्शना उपदर्शका इत्यर्थः, क इत्याह- 'सुतत्थबहुविहप्पयारे' त्ति श्रुतविषया अर्थाः श्रुतार्था अभिलाप्यार्थविशेषा इत्यर्थः श्रुता वा आकर्णिता जिनसकाशे गणधरे ये अर्थास्ते श्रुतार्थाः, अथवा श्रुतमिति सूत्रं अर्थानिर्युक्त्यादय इति श्रुतार्थास्ते च ते बहुविधप्रकाराश्चेतिविग्रहः श्रुतार्थानां वा बहवो विधा:-प्रकारा इति विग्रहः, किमर्थं ते व्याख्यायन्त इत्याह- 'शिष्यहितार्थाय ' शिष्याणां हितं अनर्थप्रतिघातार्थप्राप्तिरूपं तदेवार्थः प्रार्ध्यमानत्वात्तस्य तस्मै इति, किंभूतास्ते अत आह-गुणहस्ता-गुण एवार्थप्राप्तयादिलक्षणो हस्त इव हस्तः प्रधानावयवो येषां ते तथा । 'वियाहस्से' त्यादि तु निगमनान्तं सूत्रसिद्धं, नवरं शतमिहाध्ययनस्य संज्ञा, चतुरशीति पदसहस्राणि पदाग्रेणेति समवायापेक्षया द्विगुणताया इहानाश्रयणादन्यथा तद्विगुणत्वे द्वे लक्षे अष्टाशीतिसहस्राणि च भवन्तीति । मू. (२२२) से किं तं नायाधम्मकहाओ ?, नायाधम्मकहासु णं नायाणं नगराई उज्जाणाइ चेइआई वनखंडा रायाणो ५ अम्मापियरो समोसरणाइं धम्मायरिया धम्मकहाओ इहलोइय Page #140 -------------------------------------------------------------------------- ________________ समवायः - प्रकीर्णकाः १३७ परलोइअइड्डीविसेसा १० भोगपरिचाया पव्वञ्जाओ सुयपरिग्गहातवोवहाणाई परियागा १५ संलेहणाओभत्तपच्चक्खाणाइंपाओवगमणाईदेवलोगगमणाइंसुकुलपञ्चायायाइं२० पुणबोहिलाभा अंतकिरियाओ २२ य आघविजंति जाव नायाधम्मकहासु णं पव्वइयाणं विणयकरणजिणसामिसासणवरे संजमपइण्णपालणधिइमइववसायदुब्बलाणं तवनियमतवोवहाणरण-दुद्धरभरमग्गयणिस्सहयनिसिट्टाणं २ घोरपरीसहपराजियाणं सहपारद्धरुद्धसिद्धालयमग्गनिग्गयाणं३ विसयसुहतुच्छआसावसदोसमुच्छियाणं४ विराहियचरित्तनाणदंसणजइगुणविविहपयारनिस्सारसुनयाणं ५ संसारअपारदुक्खदुग्गइभवविहपरंपरापवंचा ६धीराणय जियपरिसहकसायसेण्णधिइधणियसंजमउच्छाहनिच्छियाणं७ आराहियनाणदंसणचरित्तजोगनिस्सल्लसुद्धसिद्धालयमग्गमभिमुहाणं सुरभवणविमाणसुक्खाइं अणोवमाइं भुत्तूण चिरं च भोगोभोगाणि ताणि दिव्याणि महरिहाणि ततो य कालक्कमचुयाणं जह य पुणो लद्धसिद्धिमग्गाणं अंतकिरिया चलियाण य सदेवमाणुस्सधीरकरणकारणाणि बोधणअनुसासणाणि गुणदोसदरिस- णाणि दिटुंते पच्चये य सोऊणलोगमुणिणो जहट्टियसासणम्मिजरमरणनासणकरेआराहिअसंजमा यसुरलोगपडिनियत्ता ओवेन्ति जह सासयं सिवं सव्वदुक्खमोक्खं । एए अन्ने य एवमाइअत्था वित्थरेण य, नायाधम्मकहासु णं परित्ता वायणा संखेजा अनुओगदारा जाव संखेज्जाओ संगहणीओ। से णं अंगठ्ठयाए छठे अंगे दो सुअक्खंधना एगूणवीसं अज्झयणा, ते समासओ दुविहा पन्नत्ता, तंजहा-चरिता य कप्पिया य, दस धम्मकहाणं वग्गा, तत्थणं एगमेगाए धम्मकहाएपंच पंच अक्खाइयासयाईएगमेगाए अक्खाइयाएपंच पंच उवक्खाइयासयाइंएगमेगाए उवक्खाइयाए पंचपंच अक्खाइयउवक्खाइयासयाइएवमेव सपुवावरेणं अट्ठाओ अक्खाइयाकोडीओभवंतीति मक्खायाओ। एगूणतीसंउद्देसणकाला एगूणतीसं समुद्देसणकाला संखेजां पयसहस्साइंपयग्गेणं पन्नत्ता संखेज्जा अक्खरा जाव चरणकरणपरूवणया आधविज॑ति । सेत्तं नायाधम्मकहाओ ६ । वृ. 'से किं त'मित्यादि, अथ कास्ता ज्ञाताधर्मकथा?-ज्ञातानि-उदाहरणानि तप्रधाना धर्मकथा ज्ञाताधर्मकथा दीर्घत्वं संज्ञात्वाद् अथवा प्रथमश्रुतस्कन्धो ज्ञाताभिधायकत्वात् ज्ञातानि द्वितीयस्तु तथैव धर्मकथाः, ततश्च ज्ञातानि च धर्मकथाश्च ज्ञाताधर्कथाः, तत्र प्रथम व्युत्पत्त्यर्थं सूत्रकारो दर्शयन्नाह-'नायाधम्मकहासुणमित्यादि, ज्ञाताना-उदाहरणभूतानां मेघकुमारादीनां नगरादीन्याख्यायन्ते, नगरादीनि द्वाविंशतिः पदानि कण्ठयानि च, नवरमुद्यानं-पत्रपुष्पफलच्छायोगपगतवृक्षोपशोभितं विविधवेषोन्नतमानश्च बहुजनो यत्र भोजनार्थं यातीति, चैत्यंव्यन्तरायतनं, वनखण्डोऽनेकजातीयैरुत्तमैक्षरुपशोभित इति, आघविनंति' इह यावत्करणादन्यानि पंच पदानि :श्यानि यावदयं सूत्रावयवो यथा 'नायाधम्मे'त्यादि। तत्रज्ञाताधर्मकथासुणमित्यलङ्कारे प्रव्रजितानां, क्व?-'विनयकरणजिनस्वामिशासनवरे' कर्मविनयकरे जिननाथसम्बन्धिनि शेषप्रवचनापेक्षयाप्रधानेप्रवचनेइत्यर्थः, पाठान्तरेण 'समणागंविणयकरणजिणसासणंमिपवरे' किंभूतानां?-संयमप्रतिज्ञा-संयमाभ्युपगमः सैवदुरधिगम्यत्वात् कातरनरक्षोभकत्वाद्गम्भीरत्वाच्च पातालमिव पातालं तत्र धृतमतिव्यवस्यादुर्लभा येषांते तथा, पाठान्तरेण संयमप्रतिज्ञापालने ये धृतिमतिव्यवसायास्तेषु दुर्बला ये ते तथा तेषां, तत्र धृतिः Page #141 -------------------------------------------------------------------------- ________________ १३८ समवायाङ्गसूत्रम्-२२२ चित्तस्वास्थ्यं मति-बुद्धिर्व्यवसायः-अनुष्ठानोत्साह इति; तथा तपसि नियमः-अवश्यकरणं तपोनियमोनियन्त्रितंतपःसचतपउपधानंचानियन्त्रितंतप एवश्रुतोपचारः तपोनियमतउपपधाने ते एव रणश्च-कातरजनक्षोभकत्वात् सङ्ग्रामो 'दुद्धरभर'त्ति श्रमकारणत्वाद्दुर्द्धरभरश्च-दुर्वहलोहादिभारस्ताभ्यां भग्ना इति(एव)-भग्नकाः-पराङ्मुखीभूतास्तथा निस्सहगनिसट्ठाणं ति निसहा-नितरामशक्तास्त एव निसहका निसृष्टाश्च-निसृष्टाङ्गा मुक्ताङ्गा ये ते तपोनियमतपउपधानरणदुर्धरभरभग्नकनिसहकनिसृष्टाः, पाठान्तरेण निसहकनिविष्टास्तेषा, इह च प्राकृतत्वेन ककारलोपसन्धिकरणाभ्या भग्ना इत्यादौ दीर्घत्वमवसेयं, तथा घोरपरीषहैः पराजिताश्चासहाश्च-असमर्था सन्तः पारब्धाश्च-परीषहैरेव वशीकर्तुंरुद्धाश्च मोक्षमार्गमनेयेते घोरपरीषहपराजितासहप्रारब्धरुद्धाः अत एव सिद्धालयमार्गात्-ज्ञानादेर्निर्गताःप्रतिपतिता येतेतथातेचतेचेतितेषां घोरपरीषहपराजितासहप्रारब्धरुद्धसिद्धालयमार्गनिर्गतानां, पाठान्तरेण घोरपरीषहपराजितानां तथा सहयुगपदेव परीषहैर्विशिष्टगुणश्रेणिमारोहन्तः प्ररुद्धरुद्धाः-अतिरुद्धाः सिद्धालयमार्गनिर्गताश्च येतेतथा तेषां सहप्ररुद्धसिद्धालयमार्गनिर्गतानां –तथा विषयसुखेषुतुच्छेषुस्वरूपतःआशावशदोषेण-मनोरथपारतन्त्र्यवैगुण्येन मूर्छिताअध्युपपन्ना ये ते तथा तेषां विषयसुखतुच्छाशावशदोषमूर्छितानां पाठान्तरेण विषयसुखे या महेच्छा कस्यांचिदवस्थायांयाचावस्थान्तरेतुच्छाशा तयोर्वशः-पारतव्यं तल्लक्षणेनदोषेणमूर्छिता येतेतथा तेषांविषयसुखमहेच्छतुच्छाशावशदोषमूर्छितानां, तथा विराधितानिचारित्रज्ञानदर्शनानि यैस्ते तथा, तथा यतिगुणेषु विविधप्रकारेषु मूलगुणोत्तरगुणरूपेषु निःसाराः-सारवर्जिताः पलञ्जिप्रायगुणधान्या इत्यर्थः, तथा तैरेव यतिगुणैः शून्यकाः सर्वथाअभावाद्ये तेतथेति, पदत्रयस्य च कर्मधारयोऽतस्तेषां विराधितचारित्रज्ञानदर्शनयतिगुणविविधप्रकारनिःसारशून्यकानां, किमत आह-संसारे-संसृतौ अपारदुःखा-अनन्तक्लेशा ये दुर्गतिषुनारकतिर्यक्कुमानुषकुदेवत्वरूपासु भवा-भवग्रहणानि तेषां ये विविधाः परम्पराः-पारम्पर्याणि तासां ये प्रपञ्चास्ते संसारापारदुर्गतिभवविविधपरम्परा प्रपञ्चाः । आख्यायन्तेइतिपूर्वेण योगः, तथा धीराणांच-महासत्त्वानां, किंभूतानां? -जितंपरीषहकषायसैन्यं यैस्ते तथा, धृतेः-मनःस्वास्थ्यस्यधनिकाः-स्वामिनोधृतिधनिकाः तथा संयमे उत्साहोवीर्यं निश्चितः-अवश्यंभावी येषां संयमोत्साहनिश्चितास्ततः पदत्रयस्य कर्मधारयोऽतस्तेषां जितपरीषहकषायसैन्यधृतिधनिकसंयमोत्साहनिश्चितानां, तथा आराधिता ज्ञानदर्शनचारित्रयोगा यैस्ये तथा निशल्यो-मिथ्यादर्शनादिशल्यरहितः शुद्धश्च-अतीचारविमुक्तो यः सिद्धालयस्यसिद्धेर्यो मार्गस्तस्याभिमुखा ये ते तथा ततः पदद्वयस्य कर्मधारयःअतस्तेषामाराधितज्ञानदर्शनचारित्रयोगनिशल्यशुद्धसिद्धालयमार्गाभिमुखानां । किमत आह-सुरभवने-देवतयोत्पादेयानि विमानसौख्यानि तानिसुरभवनविमानसौख्यानि अनुपमानि ज्ञाताधर्मकथास्वाख्यायन्त इति प्रक्रमः, इह च भवनशब्देन भवनपतिभवनानि न व्याख्यातान्यविराधितसंयमप्रवजितप्रस्तावात्, ते हि भवनपतिषु नोत्पद्यन्त इति, तथा मुक्त्वा चिरं च भोगभोगान्-मनोज्ञशब्दादीन् तांस्तथाविधान् दिव्यान्-स्वर्गभवान् ‘महार्हान्' महतःआत्यन्तिकान् अर्हान्-प्रशस्ततया पूज्यानिति भावः, ततश्च-देवलोकात् कालक्रमच्युतानां यथा पुनर्लब्धसिद्धिमार्गाणां-मनुजगताववाप्तज्ञानादीनामन्तक्रिया-मोक्षो भवति तथाऽऽख्यायन्त इति Page #142 -------------------------------------------------------------------------- ________________ - प्रकीर्णकाः समवायः - १३९ प्रक्रमः, तथा चलितानां च कथञ्चित्कर्मवशतः परीषहादावधीरतया संयमप्रतिज्ञायाः प्रभ्रष्टानां सह देवैर्मानुषाः सदेवमानुषास्तेषां सम्बन्धीनि धीरकरणे-धीरत्वोत्पादने यानि कारणानि ज्ञातानि तानि सदेवमानुषधीरकरणकारणानि आख्यायन्त इति प्रक्रमः । इयमत्र भावना-यथा आर्याषाढो देवेन धीरीकृतो यथा वा मेघकुमारो भगवता शैलकाचार्यो वा पन्थकसाधुना धीरीकृतः एवं धीरकरणकारणानि तत्राख्यायंते, किंभूतानि तानीत्याह- 'बोधनानुशासनानि' बोधनानि-मार्गभ्रष्टस्य मार्गस्थापनानि अनुशासनानि दुःस्थस्य सुस्थतासम्पादनानि अथवा बोधनं-आमन्त्रणं तत्पूर्वकान्यनुशासनानि बोधनानुशासनानि, तथा गुणदोषदर्शनानिसंयमाराधनायां गुणा इतरत्र दोषा भवन्तीत्येवंदर्शनानि वाक्यान्याख्यायन्त इति योगः । तथा दृष्टान्तान् ज्ञातानि प्रत्ययांश्च बोधिकारणभूतानि वाक्यानि श्रुत्वा 'लोकमुनयः ' शुकपरिव्राजकादयो 'यथा' येन प्रकारेण स्थिताः शासने जरामरणनाशनकरे जिनानां सम्बन्धिनीति भावः, तथाऽऽख्यायन्त इति योगः, तथा 'आराहितसञ्जम'त्ति एत एव लौकिकमुनयः संयमं वलिताश्च जिनप्रवचनं प्रपन्नाः पुनः परिपालितसंयमाश्च सुरलोकं गत्वा चैते सुरलोकप्रतिनिवृत्ता उपयान्ति यथा शाश्वतं-सदाभाविनं शिवं - अबाधाकं सर्वदुःखमोक्षं निर्वाणमित्यर्थः, एते चोक्तलक्षणाः अन्ये च 'एवमादिअत्थ’त्ति एवमादय आदिशब्दस्य प्रकारार्थत्वादेवंप्रकारा अर्थाःपदार्थाः, ‘वित्थरेण य’त्ति विस्तरेण चशब्दात् क्वचित्केचित् संक्षेपेण आख्यायन्त इति क्रियायोगः 'नाया धम्मकहासु ण' मित्यादि कण्ठ्यमानिगमनात् । नवरं 'एगूणवीसमझयण' त्ति प्रथमश्रुतस्कन्धे एकोनविंशतिर्द्वितीयं च दशेति, तथा ‘दस धम्मकहाणंवग्गा’ इत्यादौ भावनेयं-इहैकोनविंशतिर्ज्ञाताध्ययनानि दान्तिकार्थज्ञापनलक्षणज्ञातप्रतिपादकत्वात्तानि प्रथमश्रुतस्कन्धे, द्वितीये त्वहिंसादिलक्षणधर्म्मस्य कथा धर्मकथाआख्यानकानीत्युक्तं भवति, तासां च दश वर्गा, वर्ग इति समूहः, ततश्चार्थाधिकारसमूहात्मकान्यद्ययनान्येव दश वर्गा द्रष्टव्याः, तत्र ज्ञातेष्वादिमानि दश यानि तानि ज्ञातान्येव, न तेष्वाख्यायिकादिसम्भवः, शेषाणि नव ज्ञातानि । तेषु पुनरेकैकस्मिन् पञ्चपञ्च चत्वारिंशदधिकानि आख्यायिकाशतानि, तत्राप्येकैकस्यामाख्यायिकायां पञ्च पञ्चोपाख्यायिकाशतानि, तत्राप्येकैकस्यामुपाख्यायिकायां पञ्च पञ्चाख्यायिकोपाख्यायिकाशतानि, एवमेतानि संपिण्डितानि कं सञ्जातं । 119 11 इगवीसं कोडिसयं लक्खा पन्नासमेव बोद्धव्वा । एवं ठिए समाणे अहिगयसुत्तस्स पत्थारो । तद्यथा 'दस धम्मकहाणं वग्गा, तत्थ णं एगमेगाए धम्मकहाए पञ्च पञ्च अक्खाइयासयाई एगमेगाए अक्खाइयाए पञ्च पञ्चउवक्खाइयासयाइं एगमेगा उवक्खाइयाए पञ्च पञ्च अक्खाइउवक्खाइयासयाइं 'ति, एवमेतानि सम्पिण्डितानि किं संजातं । 119 11 पणवीसं कोडिसयं एत्थ य समलक्खणाइया जम्हा । नवनाययसंबद्धा अक्खाइयमाइया तेणं ॥ ते सोहिजंति फुडं इमाउ रासीओ वेगलाणं तुं । पुणरुत्तवज्जियाणं पमाणमेयं विणिदिट्टं ॥ शोधिते चैतस्मिन् सति अर्द्धचतुर्था एव कथानककोटयो भवन्तीति, अत एवाह-'एवमेव ॥२॥ Page #143 -------------------------------------------------------------------------- ________________ १४० समवायाङ्गसूत्रम्-२२२ सव्वावरेणं ति भणितप्रकारेण गुणनशोधने कृते सतीत्युक्तं भवति 'अट्ठाओ अक्खाइयाकोडीओभवन्तीतिमक्खाओ'त्तिआख्यायिकाः-कथानकानि एता-एवमेतत्संख्या भवन्तीतिकृत्वा आख्याता भगवता महावीरेणेति, तथा संख्यातानि 'पदसयसहस्साणी'ति किल पञ्च लक्षाणि षटसप्ततिश्च सहस्राणि पदाग्रेणअथवा सूत्रालापकपदाग्रेणसंख्यातान्येव पदसहस्राणिभवन्तीत्येवं सर्वत्र भावयितव्यमिति। मू. (२२३) से किंतंउवासगदसाओ?, उवासगदसासुणं उवासयाणंनगराई उजाणाई चेइआइंवनखंडा रायाणोअम्मापियरो समोसरणाइंधम्मायरियाधम्मकहाओइहलोइयपरलोइयइडिविसेसा उवासयाणं सीलव्वयवेरमणगुणपञ्चक्खाणपोसहोववासपडिवजणयाओसुयपरिग्गहातवोवहाणा पडिमाओ उवसग्गा संलेहणाओ भत्तपच्चक्खाणाइंपाओवगमणाई देवलोगगमणाई सुकुलपच्चयाया पुणो बोहिलाभा अंतकिरियाओ आघविजंति, उवासगदसासु णं उवासयाणं रिद्धिविसेसा परिसा वित्थरधम्मसवणाणि बोहिलाभअभिगमसम्मत्तविसुद्धया थिरत्तं मूगुणउत्तरगुणाइयारा ठिईविसेसायबहुविसेसा पडिमाभिग्गहग्गहणपालणा उवसग्गाहियासणा निरुवसग्गा यतवाय विचित्तासीलव्वयगुणवेरमणपञ्चक्खाणपोसहोववासाअपच्छिममारणंतिया यसंलेहणाझोसणाहिं अप्पाणं जह य भावइत्ता बहुणि भत्ताणि अनसणाए य छेअइत्ता उववन्ना कप्पवरविमाणुत्तमेसु जह अनुभवंति सुरवरविमाणपरपोंडरीएसु सोक्खाइं अनोवमाइं कमेण. भुत्तूण उत्तमाइं तओ आउक्खएणं चुया समाणा जह जिणमयम्मि बोहिं लभ्रूण य संजमुत्तमं तमरयोघविप्पमुक्का उतिजह अक्खयंसव्वदुक्खमोक्खं । एते अन्नेय एवमाइअत्था वित्थरेणय। उवासयदसासु णं परित्ता वायणा संखेज्जा अनुओगदारा जाव संखेजाओ संगहणीओ। से णं अंगठ्ठयाए सत्तमे अंगे एगे सुयक्खंधे दस अज्झयणा दस उद्देसणकाला दस समुद्देसणकाला संखेज्जाइं पयसयसहस्साइं पयग्गेणं प० संखेज्जाइं अक्खराइं जाव एवं चरणकरणपरूवणया आघविजंति । सेत्तं उवासगदसाओ७। । वृ.‘से किंत'मित्यादि अथ कास्ता उपासकदशाः?,उपासकाः श्रावकास्तद्गतक्रियाकलापप्रतिबद्धा दशाः-दशाध्ययनोपलक्षिता उपासकदशाः,तथाचाह-'उपासकदसासुणं' उपासकानां नगराणि उद्यानानि चैत्यानि वनखण्डा राजानः अम्बापितरौसमवसरणानि धर्माचार्या धर्मकथा ऐहलौकिकपारलौकिका ऋद्धिविशेषा उपासकानाच शीलव्रतविरमणगुणप्रत्याख्यानपौषधोपवासप्रतिपादनताः, तत्र शीलव्रतानि-अणुव्रतानि विरमणानि-रागादिविरतयः गुणा-गुणव्रतानि प्रत्याख्यानानि-नमस्कारसहितादीनि पौषधः-अष्टम्यादिपर्वदिनं तत्रोपवसनमाहारशरीरसत्कारादित्यागः पौषधोपवासः, ततो द्वन्द्वे सत्येतेषां प्रतिपादनताः-प्रतिपत्तय इति विग्रहः। श्रुतपरिग्रहास्तपउपधानानि प्रतीतानि पडिमाओ'त्तिएकादशउपासकप्रतिमाः कायोत्सर्गा वा उपसर्गा-देवादिकृतोपद्रवाः संलेखनाभक्तपानप्रत्याख्यानानि, पादपोपगमनानिदेवलोकगमनानि सुकुलप्रत्यायाति पुनर्बोधिलाभोऽन्तक्रिया चाख्यायन्ते पूर्वोक्तमेवेतो विशेषत आह'उवासगे'त्यादि, तत्र ऋद्धिविशेषा-अनेककोटीसंख्याद्रव्यादिसम्पद्विशेषाः तथा परिषदः-परिवारविशेषा यथा मातापितृपुत्रादिका अभ्यन्तरपरिषत् दासीदासमित्रादिका बाह्यपरिषदिति, विस्तरधर्मश्रवणानि महावीरसन्निधौ, ततोबोधिकलाभोऽभिगमः-सम्यक्त्वस्य विशुद्धता स्थिरत्वंसम्यक्त्वशुद्धिरेव मुलगूणोत्तरगुणा-अणुव्रतादयः अतिचारास्तेषामेव-वधबन्धादितः खण्डनानि Page #144 -------------------------------------------------------------------------- ________________ समवायः - प्रकीर्णकाः १४१ स्थितिविशेषाश्च-उपासकपर्यायस्य कालमानभेदाश्च बहुविशेषाः प्रतिमाः-प्रभूतभेदाः सम्यगदर्शनादिप्रतिमाः अभिग्रहग्रहणानि तेषामेवच पालनानि उपसर्गाधिसहनानिनिरुपसर्गश्चउपसर्गाभावश्चेत्यर्थः। तपांसि च विचित्राणि शीलव्रतादयोऽनन्तरोक्तरूपा अपश्चिमाःपश्चात्कालभाविन्यः अकारस्त्वमङ्गलपरिहारार्थं मरणरूपे अन्ते भवा मारणान्तिक्यः आत्मनः-शरीरस्य जीवस्य च संलेखनाः तपसारागादिजयेनचकशीकरणानि आत्मसंलेखनाः ततःपदत्रयस्यकर्मधारयस्तासां, 'झोसणं ति जोषणाः सेवनाः कारणानीत्यर्थः, ताभिरपश्चिममारणान्तिकात्मसंलेखनाजोषणाभिरात्मानं यथा च भावयित्वा बहूनि भक्तानि अनशनतया च-निर्भोजनतया छेदयित्वाव्यवच्छेदयित्वा व्यवच्छेद्य उपपन्ना मृत्वेति गम्यते, केषु? कल्पवरेषु यानि विमानानि उत्तमानि तेषु, तथा यथानुभवन्ति सुरवरविमानानि वरपुण्डरीकाणीव वरपुण्डरीकाणियानि तेषु कानि?-सौख्यान्यनुपमानि क्रमेण भुक्त्वोत्तमानि ततः आयुष्कक्षयेण च्युताः सन्तो यथा जिनमते बोदिं लब्धा इति शेषः लब्ध्वा च संयमोत्तमंप्रधानं संयमं तमोरजओघविप्रमुक्ता-अज्ञानकर्मप्रवाहविप्रमुक्ता उपयान्ति यथा अक्षयंअपुनरावृत्तिकं सर्वदुःखमोक्षं कर्मक्षयमित्यर्थः, तथोपासकदशास्वाख्यायन्त इति प्रक्रमः, एते चान्येचेत्यादि प्राग्वन्नवरं। 'संखेज्जाइंपयसयसहस्साइंपयग्गेणं ति किलेकादशलक्षाणि द्विपञ्चाशच्च सहस्राणि पदानामिति। मू. (२२४) से किंतं अंतगडदसाओ?, अंतगडदसासुणं अंतगडाणं नगराई उजाणाई चेइयाइंवनाइंराया अम्मापियरोसमोरसरणा धम्मायरिया धम्मकहाइहलोइयपरलोइअइटिविसेसा भोगपरिच्चाया पव्वजाओ सुयपरिग्गहा तवोवहाणाइं पडिमाओ बहुविहाओ खमा अज्जवं मद्दवं चसोअंचसच्चसहियंसत्तरसविहोय संजमोउत्तमंच बंभं आकिंचणयातवो चियाओ समिइगुत्तीओ चेव तह अप्पमायजोगो सज्झायज्झाणेण य उत्तमाणं दोण्हपि लक्खणाई पत्ताण य संजमुत्तमं जियपरीसहाणं चउव्विहकम्मक्खयम्मि जह केवलस्स लंभो परियाओ जत्तिओ यजह पालिओ मुणिहिं पायोवगओयजोजहिं जत्तियाणि भत्ताणि छेअइत्ताअंतगडो मुनिवरोतमरयोघविप्पुक्को मोक्खसुहमनंतरं च पत्ता एए अन्ने य एवमाइअत्था वित्थारेणं परूवेई। . अंतगडदसासुणं परित्ता वायणा संखेज्जा अनणुओगदारा जावसंखेजाओ संगहणीओ, जाव से णं अंगट्ठायाए अट्ठमे अंगे एगे सुयक्खंधे दस अज्झयणा सत्त वग्गा दस उद्देसणकाला दस समुद्देसणकाला संखेज्जाइं पयसहस्साइं पयग्गेणं पन्नत्ता संखेज्जा अक्खरा जाव एवं चरणकरणपरूवणया आघविजंति ।। सेत्तं अंतगडदसाओ। वृ-‘से किं त'मित्यादि, अथ कास्ता अन्तकृद्दशाः?, तत्रान्तो-विनाशः, स च कर्मणस्तत्फलस्य वा संसारस्य कृतो यैस्तेअन्तकृतास्ते चतीर्थकरादयस्तेषादशाः-प्रथमवर्गेदशाध्ययनानीतितत्संख्ययाअन्तकृत्दशाः, तथा चाह 'अंतगडदसासुण'मित्यादि कण्ठ्यं, वरं नगरादीनि चतुर्दशपदानिषष्ठाङ्गवर्णकाभिहितान्येव, तथा 'पडिमाओ'त्ति द्वादश भिक्षुप्रतिमामासिक्यादयो बहुविधाः तथा क्षमा मार्दवं आर्जवं च शौचंच सत्यसहितं, तत्र शौचंपरद्रव्या- पहारमालिन्याभावलक्षणं सप्तदशविधश्च संयम उत्तमंच ब्रह्म-मैथुनविरतिरूपं 'आकिंचणिय'त्ति आकिञ्चन्यं तपस्त्याग इति। Page #145 -------------------------------------------------------------------------- ________________ १४२ समवायाङ्गसूत्रम्-२२४ ___आगमोक्तं दानं समितयो गुप्तयश्चैव तथा अप्रमादयोगः स्वाध्यायध्यानयोश्च उत्तमयोद्वयोरपि लक्षणानि-स्वरूपाणि, तत्र स्वाध्यायस्य लक्षणं 'सज्झाएण पसत्थं झाण'मित्यादि, ध्यानलक्षणं यथा-"अंतोमुहत्तमित्तं चित्तावत्थाणमेगवत्थुमी"त्यादि, व्याख्यायन्त इति सर्वत्र योगः, तथाप्राप्तानांचसंयमोत्तम-सर्वविरतिं जितपरीषहाणांचतुर्विधकर्मक्षये सति-घातिकर्मक्षये सति यथा केवलस्य ज्ञानादेभिः पर्यायः-प्रव्रज्यालक्षणो यावाश्च-यावद्वर्षादिप्रमाणो 'यथा' येन तपोविशेषाश्रयणादिना प्रकारेणपालितो मुनिभिः पादपोपगतश्च-पादपोपगमाभिदानमनशनं प्रतिपन्नो य मुनिर्यत्रशत्रुञ्जयपर्वतादौ यावन्ति च भक्तानि-भोजनानि छेदयित्वा, अनशनिना हि प्रतिदिनं भक्तद्वयच्छेदो भवति, अन्तकृतो मुनिवरो जात इति शेषः, तमोरजओधविप्रमुक्तः । एवं च सर्वेऽपि क्षेत्रकालदिविशेषिता मुनयो मोक्षसुखमनुत्तरं च प्राप्ता आख्यायन्त इति क्रियायोगः, एते अन्ये चेत्यादि प्राग्वत्।। नवरं 'दस अज्झयण'त्ति प्रथमवर्गापेक्षयैव घटन्ते, नन्द्यां तथैव व्याख्यातत्वात्, यच्चेह पठ्यते 'सत्त वग्ग'त्ति तत्प्रथमवर्गादन्यवर्गापेक्षया, यतोऽत्र सर्वेऽप्यष्ट वर्गाः, नन्द्यामपि तथा पठितत्वात्, तदवृत्तिश्चेयं “अट्ठ वग्ग'त्ति" अत्र वर्ग समूहः, स चान्तकृतानामध्ययनानां वा, सर्वाणि चैकवर्गगतानि युगपदुद्दिश्यन्ते, ततो भणितं अट्ठ उद्देसणकाला' इत्यादि, इह च दश उद्देशनकाला अधीयन्ते इति नास्याभिप्राय- मवगच्छामः, तथा संख्यातानि पदशतसहस्राणि पदाग्रेणेति, तानि च किल त्रयोविंशतिर्लक्षाणि चत्वारि च सहस्राणीति।। मू. (२२५) से किं तं अनुत्तरोववाइयदसाओ?, अनुत्तरोववाइयदसासुणं अनुत्तरोववाइयाणं नगराइं उज्जाणाई चेइयाइं वनखंडा रायाणो अम्मापियरो समोसरणाइं धम्मायरिया धम्मकहाओ इहलोगपरलोगइड्डिविसेसा भोगपरिच्चाया पव्वजाओ सुयपरिग्गहा तवोवहाणाई परियागो पडिमाओ संलेहणाओ भत्तपाणपञ्चक्खाणाइं पाओवगमणाई अनुत्तरोववाओ सुकुलपञ्चायाया पुणो बोहिलाभो अंतकिरियाओ य आघविजंति, अनुत्तरोववाइयदसासु णं तित्थकरसमोसरणाइं परमंगल्लजगहियाणि जिणातिसेसाय बहुविसेसा जिणसीसाणंचेवसमणगणपवरगंधहत्थीणं थिरजसाणं परिसहसेण्णरिउबलपमद्दणाणं तवत्तिचरित्तनाणसम्मत्तसारविविहप्पगारवित्थरपसत्थगुणसंजुयाणं अनगारमहरिसीणं अनगारगुणाणवण्णओ उत्तमवरतवविसिट्ठनाणजोगजुत्ताणंजह यजगहियंभगवओजारिसाइड्डिवसेसा देवासुरमाणुसाणं परिसाणं पाउब्भावाय जिनसमीवंजह य उवासंति जिनवरंजहयपरिकहति धम्मलोगगुरू अमरनरसुरगणां सोऊण य तस्स भासियं अवसेसकम्मविसयविरत्ता नरा जहा अब्भुवेति धम्ममुरालं संजमं तवं चावि बहुविहप्पगारंजह बहूणि वासाणि अनुचरित्ता आराहियनाणदसणचरित्तजोगा जिनवयणमनुगयमहियं भासित्ता जिनवराण हिययेणमणुण्णेत्ताजे य जहिं जत्तियाणि भत्ताणि छेअइत्ता लखूण य समाहिमुत्तमज्झाणजोगजुत्ता उववन्ना मुनिवरोत्तमा जह अनुत्तरेसुपावंति जह अनुत्तरं तत्थ विसयसोखंतओयचुआ कमेण काहिति संजयाजहायअंतकिरियंएएअन्नेय एवमाइअत्था वित्थरेण। अनुत्तरोववाइयदसासुणं परित्ता वायणा संखेज्जा अनुओगदारा संखेजाओ संगहणीओ सेणंअंगठ्ठयाए नवमे अंगे एगे सुयक्खंधे दस अज्झयणा तिन्नि वग्गा दस उद्देसणकाला दस समुद्देसणकाला संखेजाइं पयसयसहस्साइं पयग्गेणं प०, संखेजाणि अक्खराणि जाव एवं Page #146 -------------------------------------------------------------------------- ________________ समवायः - प्रकीर्णकाः १४३ चरणकरणपखवणया आघविजंति । सेत्तं अनुत्तरोववाइयदसाओ। वृ. ‘से किंत'मित्यादि, नास्मादुत्तरो विद्यतेइत्यनुत्तर उपपतनमुपपातोजन्मेत्यर्थः अनुत्तरःप्रधानः संसारे अन्यस्य तथाविधस्याभावादुपपातो येषांतेतथात एवानुत्तरोपपातिकाः, तद्वक्तव्यताप्रतिबद्धादशा-दशाध्ययनोपलक्षिता अनुत्तरोपपातिकदशाः, तथाचाह- अनुत्तरोववाइयदसासु ण'मित्यादि, तत्रानुत्तरोपपातिकानामिति-साधूनांनगरादीनि द्वाविंशति पदानि ज्ञाताधर्मकथावर्णकोक्तानि यथा तथा (ज्ञेयानि), एतेषामेव च प्रपञ्च रचयन्नाह - ___अनुत्तरोपपातिकदशासु तीर्थकरसमवसरणानि, किम्भूतानि ?-परममाङ्गल्यत्वेन जगद्धितानि परममाङ्गल्यजगद्धितानि जिनातिशेषाश्च-बहुविशेषा 'देहं विमलसुयंध'मित्यादयश्चतुस्विंदधिकतरा वा तथा जिनशिष्याणं चैव-गणधरादीनां, किम्भूतानामत आह-श्रमणगणप्रवरगन्धहस्तिनां-श्रमणोत्तमानामित्यर्थः, तथा स्थिरयशसां तथा परीषहसैन्यमेव-परीषहवृन्दमेव रिपुबलं-परचक्रंतप्रमर्दनानां, तथा दववद्-दावाग्निरिव दीप्तानि-उज्ज्वलानि पाठान्तरेण तपोदीप्तानि यानि चारित्रज्ञानसम्यक्त्वानि तैः साराः-सफलाः विविधप्रकारविस्ताराअनेकविधप्रपञ्चाः प्रशस्ताश्च ये क्षमादयो गुणास्तैः संयुतानां, कचिद्गुणध्वजानामिति पाठः । तथा अनगाराश्च ते महर्षयश्चेत्यनगारमहर्षयस्तेषामनगारगुणानां वर्णकः-श्लाघा आख्यायन्त इति योगः, पुनः किम्भूतानां जिनशिष्याणा? -उत्तमाश्च ते जात्यादिभिर्वरतपसश्च ते विशिष्टज्ञानयोगयुक्ताश्चेत्यतस्तेषामुत्तमवरतपोविशिष्टज्ञानयोगयुक्तानां,किञ्चापरं?,यथा चजगद्धितं भगवत इत्यत्र जिनस्य शासनमिति गम्यते, याशाश्चऋद्धिविशेषा देवासुरमानुषाणां रत्नोज्ज्वललक्षयोजनमानविमानरचनं सामानिकाद्यनेकदेवदेवीकोटिसमवायनं मणिखण्डमण्डितदण्डपटुप्रचत्पताकिकाशतोपशोभितमहाध्वजपुरः प्रवर्त्तनं विविधातोद्यनादगगनाभोगपूरणं चैवमादिलक्षणाः प्रतिकल्पितगन्धसिन्धुरस्कन्धारोहणंचतुरङ्गसैन्यपरिवारणं छत्रचामरमहाध्वजादिमहाराजचिह्नप्रकाशनं च एवमादयश्च सम्पद्विशेषाः समवसरणगमनप्रवृत्तानां वैमानिकज्योतिष्काणा भवनपतिव्यन्तराणांराजादिमनुजानांचअथवा अनुत्तरोपपातिकसाधुनांऋद्धिविशेषा देवादिसम्बन्धिनस्ताशा आख्यायन्त इति क्रियायोगः । तथा पर्षदां च ‘संजयवेमाणित्थी संजइ पुव्वेण पविसिउं वीर'मित्यादिनोक्तस्वरूपाणां प्रादुर्भावाश्च-आगमनानि, क ?-'जिनसमीवंति जिनसमीपेयथा-येन च प्रकारेण पञ्चविधाभिगमादिना उपासते सेवन्ते राजादयो जिनवरं तथाऽऽख्यायत इति योगः, यथा च परिकथयति धर्म लोकगुरुरिति-जिनवरोऽमरनरासुरगणानां, श्रुत्वा च तस्येति-जिनवरस्य भाषितं अवशेषाणि क्षीणप्रायाणि कर्माणि येषा ते तथा ते च ते विषयविरक्ताश्चेति अवशेषकर्मविषयविरक्ताः, के?-नराः, किं?-यथा अभ्युपयन्ति धर्ममुदारं, किंस्वरूपमत आह-संयमंतपश्चापि, किम्भूतमित्याहबहुविधप्रकारं, तथा यथा बहूनि वर्षाणि अनुचरित'त्तिअनुचर्य आसेव्य संयमंतपश्चेति वर्त्तते, तत आराधितज्ञानदर्शनचारित्रयोगास्तथा जिनवयणमनुगयमहियभासिय'त्ति जिनवचनंआचारदि अनुगत-सम्बद्धं नाईवितर्दमित्यर्थः महितं पूजितमधिकं वा भाषितं यैरध्यापनादिना तेतथा, पाठान्तरे जिनवचनमनुगत्या-आनुकूल्येन सुष्टुभाषितंयैस्तेजिनवचनानुगतिसुभाषिताः तथा 'जिनवराण हियएणमणुण्णेत्त'त्ति इति षष्ठी द्वितीयार्थे तेन जिनवरान् हृदयेनमनसा अनुनीय-प्राप्य ध्यात्वेतियावत्, ये च यत्र यावन्ति च भक्तानि छेदयित्वा लब्ध्वा च Page #147 -------------------------------------------------------------------------- ________________ समवायाङ्गसूत्रम्-२२५ समाधिमुत्तमं ध्यानयोगयुक्ताः उपपन्ना मुनिवरोत्तमा यथा अनुत्तरेषु तथा आख्यायन्त इति प्रक्रमः, तथा प्राप्नुवन्ति यथाऽनुत्तरं 'तत्थ 'त्ति अनुत्तरविमानेषु विषयसुखं तथाऽऽख्यायन्ते इति योगः, 'तत्तो य'त्ति अनुत्तरविमानेभ्यश्च्युताः क्रमेण करिष्यन्ति संयता यथा चान्यक्रियां ते तथाऽऽख्यायन्ते अनुत्तरोपपातिकदशास्विति प्रकृतं, एते चान्ये चेत्यादि पूर्ववत् । नवरं 'दस अज्झयणा तिन्नि वग्ग' त्ति, इहाध्ययनसमूहो वर्गो, वर्गे दशाध्ययनानि, वर्गश्च युगपदेवोद्दिश्यते इत्यतस्त्रय एवोद्देशनकाला भवन्तीत्येवमेव च नन्द्यामभिधीयन्ते, इह तु दृश्यन्ते दशेत्यत्राभिप्रायो न ज्ञायत इति, तथा संख्यातानि 'पदसयसहस्साइं पयग्गेणं' ति किल षटचत्वारिंशल्लक्षाण्यष्टौ च सहस्राणि । ९ । १४४ मू. (२२६) से किं तं पण्हावागरणाणि ?, पण्हावागरणेसु अट्टुत्तरं पसिणसयं अट्टुत्तरं अपसिणसयं अद्भुत्तरं पसिणापसिणसयं विज्जाइसया नागसुवन्नेहिं सद्धिं दिव्वा संवाया आघ विज्रंति, पण्हावागरणदसासु णं ससमयपरसमयपन्नवंयपत्ते अबुद्धविविहत्थभासाभासियाणं अइसयगुणउवसमणाणप्पगार आयरियभासियाणं वित्थरेणं वीरमहेसीहिं विविहवित्थरमासियागं च जगहियामं अद्दागंगुट्ठबाहु असिमणिखोम आइचभासियाणं विविहमहापसिणविज्जामणपसिणविज्जादेवयपयोगपहाणगुणप्पगासियाणं सब्भूयदुगुणप्पभावनरगणमइविम्हयकराणं अईसयमईयकालसमयदमसमतित्थकरुत्तमस्स ठिइकरणकारणाणं दुरहिगमदुरवगाहस्स सव्वसव्वन्नुसनम्म अस्स अबुहजणविबोहणकरस्स पञ्चक्खयपञ्च्चयकराणं पण्हाणं विविहगुणमहत्था जिणवरप्पणीया आघविनंति । पण्हावागरणेसु णं परित्ता वायणा संखेज्जा अनुओगदारा जाव संखेज्जाओ संगहणीओ । सेणं अंगट्ठाय दसमे अंगे एगे सुयक्खंधे पणयालीसं उद्देसणकाला पणयालीसं समुद्देसणकाला संखेज्जाणि पयसयसहस्साणि पयग्गेणं प०, संखेज्जा अक्खरा अनंता गमा जाव चरणकरणपरूवणया आघविज्जंति ॥ सेत्तं पण्हावागरणाइं । वृ. 'से किं त' मित्यादि, प्रश्नः - प्रतीतस्तन्निर्वचनं व्याकरणं प्रश्नानां च व्याकरणानां च योगात्प्रश्नव्याकरणानि तेषु 'अट्टुत्तरं पसिणसयं' तत्राङ्गुष्ठबाहुप्रश्नादिका मन्त्रविद्याः प्रश्ना या पुनर्विद्या मन्त्रविधिना जप्यमाना अपृष्टा एव शुभाशुभं कथयन्ति एताः अप्रश्नाः तथाऽङ्गुष्ठादिप्रश्नभावं तदभावं च प्रतीत्य या विद्याः शुभाशुभं कथयन्ति ताः प्रश्ना- प्रश्नाः 'विज्जाइसय'त्ति तथा अन्ये विद्यातिशयाः स्तम्भस्तोभवशीकरण- विद्वेषीकरणोच्चाटनादयः नागसुपर्णैश्च सहभवनपतिविशेषैरुपलक्षणत्वाद्यक्षादिभिश्च सह साधकस्येति गम्यते दिव्याः- तात्त्विकाः संवादाःशुभाशुभगताः संलापाः आख्यायन्ते, एतदेव प्रायः प्रपञ्चयन्नाह - ‘पण्हावागरणदसे’त्यादि, स्वसमयपरसमयप्रज्ञापका ये प्रत्येकबुद्धास्तैः करकड्वादिस६शैर्विविधार्था यका भाषागम्भीरेत्यर्थः तया भाषिताः-गदिताः स्वसमयपरसमयप्रज्ञापकप्रत्येकबुद्धिविवधार्थभाषाभाषितास्तासां किम् ? - आदर्शाङ्गुष्ठादीनां सम्बन्धिनां प्रश्नानां विविधगुणमहार्था प्रश्नव्याकरणदशास्वाख्यायन्त इति योगः पुनः किम्भूतानां प्रश्नानां ? - 'अइसयगुणउवसमनाणप्पगार आयरियभासियाणं' ति अतिशयाश्च - आमर्षौषध्यादयो गुणाश्च ज्ञानादय उपशमश्च-स्वपरभेदः एते नानाप्रकारा येषां ते तथा ते च ते आचार्यश्च तैर्भाषिता यास्तास्तथा तासां, कथं भाषितानामित्याह-' वित्थरेणं' ति विस्तरेण महता वचनसन्दर्भेण तथा स्थिरमहर्षिभिः " Page #148 -------------------------------------------------------------------------- ________________ समवायः - प्रकीर्णकाः १४५ पाठान्तरे वरमहर्षिभिः 'विविहवित्थरभासियाणं चत्ति विविधवितरेण भाषितानां च, चकारस्तृतीयप्रणायकभेदसमुच्चयार्थः । पुनः कथंभूतानां प्रश्नानां ? - 'जगहियाणं 'ति जगद्धितानां पुरुषार्थोपयोगित्वात् किंसम्बन्धिनीनामित्याह ‘अद्दाग’त्ति आदर्शश्चाङ्गुष्ठश्च बाहूच असिश्च मणिश्च क्षौमं च वस्त्रं आदित्यश्चेति द्वन्द्वस्ते आदिर्येषां कुड्यशङ्खघंटादीनां ते तथा तेषां सम्बन्धिनीनां, प्रश्नविद्याभिरादर्शकादीनामावेशनात् किंभूतानां प्रश्नानामत आह-विविध महाप्रश्नविद्याश्च वाचैव प्रश्ने सत्युत्तरदायिन्यः मनःप्रश्नविद्याश्च-मनःप्रश्नितार्थोत्तरदायिन्यस्तासां दैवतानि तदधिष्ठातृदेवतास्तेषां प्रयोगप्राधान्येन-तद्व्यापारप्रधानतया गुणं विविधार्थसंवादनलक्षणं प्रकाशयन्ति-लोके व्यञ्जयन्ति यास्या विविधमहाप्रश्नविद्यामनःप्रश्नविद्यादैवतप्रयोगप्राधान्यगुणप्रकाशिकास्तासां । पुनः किंभूतानां प्रश्नानां ? - सद्भूतेनतात्त्विकेन द्विगुणेन पुन उपलक्षणत्वाल्लौकिकप्रश्नविद्याप्रभावापेक्षया बहुगुणेन पाठान्तरे विविधगुणेन प्रभावेन-माहात्म्येन नरगणमतेःमनुजसमुदयबुद्धेर्विस्मयकाय चमत्कारहेतवो याः प्रश्नास्ताः सद्भूतद्विगुणप्रभाव- नरगणमितिविस्मयकार्यस्तासां, पुनः किंभूतानां तासां ? - 'अतिसयमतीतीकालसमये 'ति अतिशयेन योऽतीतः कालः समयः स तथा तत्र, अतिव्यवहिते काले इत्यर्थः, दमः शमस्ततप्रधानः तीर्थकराणांदर्शनान्तरशास्तृणामुत्तमो यः स तथा भगवान्-जिनस्तस्य दमतीर्थकरोत्तमस्य स्थितिकरणं-स्थापनं, आसीद् अतीतकाले सातिशयज्ञानादिगुणयुक्तः सकलप्रणायकशिरः शेखरकल्पः पुरुषविशेषः एवंविधप्रश्नानामन्यथानुपपत्तेरित्येवंरूपं, तस्य प्रतिष्ठापनस्य कारणानि - हेतवो यास्तास्तथा तासां, पुनस्ता एव विसिनष्टि-दुरभिगमं दुःखबोधं गम्भीरं सूक्ष्मार्थत्वेन दुरवगाहं च दुःखाध्येयं सूत्रबहुत्वाद्यत्तस्य सर्वेषां सर्वज्ञानां सम्मतं - इष्टं सर्वसर्वज्ञसम्मतं अथवा सर्वं च तत्सर्वज्ञसम्मंत चेति सर्वसर्वज्ञसम्मतं प्रवचनत्त्वमित्यर्थः, तस्य अबुधजनविबोधनकरस्य एकान्तहितस्येति भावः 'पच्चक्खयपच्चयकराणं’ति प्रत्यक्षकेनज्ञानेन साक्षादित्यर्थोयः प्रत्ययः सर्वातिशयनिधानमतीन्द्रियार्थोपदर्शनाव्यभिचारि चेदं जिनप्रवचनमित्येवंरूपा प्रतिपत्ति अथवा प्रत्यक्षेणेवानेनार्था प्रतीयन्त इति प्रत्यक्षमिवेदमित्येवं प्रत्ययः प्रत्यक्षकप्रत्ययस्तत्करणशीलाः- प्रत्यक्षकप्रत्ययकार्य प्रत्यक्षताप्रत्ययकार्यो वा तासां प्रत्यक्षकप्रत्ययकारीणां प्रत्यक्षताप्रत्ययकारीणां वा, कासामित्याहप्रश्नानां-प्रश्नविद्यानां उपलक्षणत्वादन्यासां च यासामष्टोत्तरशतान्यादौ प्रतिपादितानि, विविधगुणाबहुविधप्रभावास्ते च ते माहार्थाश्च महान्तोऽभिधेयाः पदार्था शुभुशुभसूचनादयो विविधगुणमहार्थाः, किंभूता ? - जिनवरप्रणीताः । किमित्याह-‘आघविज्जंति' त्ति आख्यायन्ते शेषं पूर्ववत्, नवरं 'पणयालीस 'मित्यादि यद्यपीहाध्ययनानां दशत्वाद्दशेवोद्देशनकाला भवन्ति तथापि वाचनान्तरापेक्षया पञ्चचत्वारिंशदिति सम्भाव्यते इति ‘पणयालीस 'मित्याद्यविरुद्धमिति, 'संखेज्जाणि पयसयसहस्साणि पयग्गेणं' ति तानि च किल द्विनवतिर्लक्षाणि षोडश च सहस्राणीति । १० । मू. (२२७) से किं तं विवागसुयं ?, विवागसुए णं सुक्कडदुक्कडाणं कम्माणं फलविवागे आघविज्जंति, से समासओ दुविहे पन्नत्ते, तंजहा दुहविवागे चेव सुहविवागे चेव, तत्थ णं दस दुहविवागाणि दस सुहविवागाणि, से किं तं दुहविवागाणि ?, दुहविवागेसु णं दुहविवागाणं 4 10 Page #149 -------------------------------------------------------------------------- ________________ १४६ समवायाङ्गसूत्रम्-२२७ नगराइं उजाणाइंचेइयाइं वनखंडा रायाणो अम्मापियरो समोसरणाइं धम्मायरियाधम्मकहाओ नगरगमणाई संसारपबंधे दुहपरंपराओ य आघविजंति, सेत्तंदुहविवागाणि । से किंतंसुहविवागाणि?, सुहविवागेसुसुहविवागाणं नगराइं उजाणाईचेइयाइं वनखंडा रायाणो अम्पापियरो समोसरणाई धम्मकहाओ इहलोइयपरलोइयइडिविसेसा भोगपरिचाया पव्वजाओसुयपरिग्गहा तवोवहाणाइंपरियागा पडिमाओ संलेहणाओभत्तपञ्चक्खाणाइंपाओवगमणाई देवलोगगमणाई सुकुलपञ्चायाया पुणबोहिलाहा अंतकिरियाओ य आघविजंति, दुहविवागेसु णं पाणाइवायअलियवयणचोरिक्ककरणपरदामेहुणससंगयाए महतिव्वकसायइंदियप्पमायपावप्पओयअसुहझवसाणसंचियाणं कम्माणं पावगाणं पावअणुभगफलविवागा निरयगतिरिक्खजोणिबहुविहवसणसयपरंपरापबद्धाणंमणुयत्तेविआगयाणंजहापावकम्मसेसेण पावगा होन्ति फलविवागा वहवसणविनासनासाकन्नुटुंगुट्ठ करचरणनहच्छेयण जिब्भछेअण अंजणकडग्गिदाह गयचलणमलणफालण उल्लंबणसूललयालउडलट्ठिभंजण तउसीसगतत्ततेलकलकलअहिसिंचणकुंभिपागकंपण थिरबंधणवेहवज्झकत्तण पतिभयकरकरपल्लीवणादिदारुणाणि दुक्खाणि अणोवमाणि बहुविविहपरंपराणुबद्धा न मुचंति पावकम्मवल्लीए। ___ अवेयइत्ता हु नत्थि मोक्खो तवेण धिइधणियबद्धकच्छेण साहेणं तस्स वावि हुज्जा, एत्तो यसुहविवागेसुणं सीलसंजमणियमगुणतवोवहाणेसु साहूसुसुविहिएसुअनुकंपासयप्पओगतिकालमइविसुद्धभत्तपाणाइं पययमणसाहियसुहनीसेसतिव्वपरिणामनिच्छियमई पयच्छिऊणं पयोगसुद्धाइंजह य निव्वत्तेति उ बोहिलाभंजह य परित्तीकरति नरनरयतिरियसुरगमणविपुलपरियट्टअरतिभयविसायसोगमिच्छत्तसेलसंकडं अन्नाणतमंधकारचिक्खिल्लसुदुत्तारं जरमरणजोणिसंखुभियचक्कवालं सोलसकसायसावयपयंडचंडं अणाइअं अणवदग्ग संसारसागरमिणं जह य निबंधति आउगंसुरगणेसुजह य अनुभवंति सुरगणविमाणसोक्खाणि अणोवमाणि ततो य कालंतरे चुआणं इहेव नरलोगमागयाणं आउवपुपण्णरूवजातिकुलजम्मआरोग्गबुद्धिमेहाविसेसा मित्तजणसयणधणधण्णविभवसमिद्धासरसमुदयविसेसा बहुविहकामभोगुब्भवाण सोक्खाण सुहविवागोत्तमेसु। अनुवरयपरंपरानुबद्धाअसुभाणंसुभाणंचेव कम्माणंभासिआबहुविहा विवागा विवागसुयम्मिभगवयाजिणवरेण संवेगकारणत्थाअन्नेवियएवमाइया बहुविहा वित्थरेणंअत्थपरूवणया आघविजंति। विवागसुअस्सणं परित्ता वायणा संखेज्जा अनुओगदाराजावसंखेजाओसंगहणीओ, से णंअंगट्ठयाएएक्कारसमे अंगे वीस अज्झयणा वीसंउद्देसणकाला वीसं समुद्देसणकाला, संखेनाई पयसयसहस्साई पयग्गेणं प०, संखेज्जाणि अक्खराणि अनंता गमा अनंता पज्जवा जाव एवं चरमकरणपरूवणया आधविजंति, सेत्तं विवागसुए। वृ. 'से किं त'मित्यादि, विपचनं विपाकः-शुभाशुभकर्मपरिणामस्तप्रतिपादकं श्रुतं विपाकश्रुतं विवागसुए णमित्यादिकण्ठयं, नवरं फलविपाके तिफलरूपोविपाकः फलविपाकः तथा नगरगमणाईतिभगवतोगौतमस्य भिक्षाद्यर्थनगरप्रवेशनानीति, एतदेवपूर्वोक्तंप्रपञ्चयन्नाह'दुहविवागेसुणमित्यादि। तत्र प्राणातिपातालीकवचनचौर्यकरणपरदारमैथुनैः सह 'ससंगायए'त्ति या ससङ्गता Page #150 -------------------------------------------------------------------------- ________________ समवायः प्रकीर्णकाः १४७ , सपरिग्रहता तया संचितानां कर्म्मणामिति योगः, महातीव्रकषायेन्द्रियप्रमादपापप्रयोगा- शुभाध्यवसायसञ्चितानां कर्मणां पापकानां पापानुभागा-अशुभरसा ये फलविपाका विपाकोदयास्ते तथा ते आख्यायन्त इति योगः केषामित्याह - निरयगतौ तिर्यगयोनौ च ये बहुविधव्यसनशतपरम्पराभिः प्रबद्धाः ते तथा तेषां जीवानामिति गम्यते, तथा 'मणुयत्ते 'त्ति मनुजत्वेऽप्यागतानां यथा पापकर्मशेषण पापका भवन्ति फलविपाका अशुभा विपाकोदया इत्यर्थः, तथा आख्यायन्ते इति प्रकृतं, तथाहि वधो-यष्ट्यादिताडनं वृषणविनाशो-वर्द्धितककरणं तथा नासायाश्च कर्णयोश्च ओष्ठस्य चाङ्गुष्ठानां च करयोश्च चरणयोश्च नखानां य यच्छेदनं तत्तथा जिह्वाछेदनं 'अंजण' त्ति अञ्जनं तप्तायः शलाकया नेत्रयोः प्रक्षणं वा देहस्य क्षारतैलादिना 'कडग्गिदाणं ति कटानां विदलवंशादिमयानामग्निः कटाग्निस्तने दाहनं कटाग्निदाहनं, कटेन परिवेष्टितस्य बाधनमित्यर्थः, तथा गजचलनमलनं फालनं विदारणं उल्लम्बनंवृक्षशाखादावुद्बन्धनं तथा शूलेन लतया लकुटेन यष्ट्या च भञ्जनं गात्राणां तथा त्रपुणा -धातुविशेषेण सीसकेण च तेनैव तप्तेन तैलेन च 'कलकल' त्ति सशब्देनाभिषेचनं तथा कुम्भ्यां भाजनविशेषे पाकः कुम्भीपाकः कम्पनंशीतलजलाच्छोटनादिना शीतकाले गात्रोत्कम्पजननं तथा स्थिरबन्धनंनिबिडनियन्त्रणं वेध:कुन्तादिना शस्त्रेण भेदनं वर्द्धकर्त्तनं-त्वगुत्त्रोटनं प्रतिभयकरं भयजननं तच्च तत् करप्रदीपनं चवसनावेष्टितस्य तैलाभिषिक्तस्य करयोरग्निप्रबोधनमिति कर्म्मधारयः, ततश्च वधश्च वृषणविनाशश्चेत्यादि यावत्प्रतिभयकरकरप्रदीपनं चेति द्वन्द्वः । - ततस्तानि आदिर्येषां दुःखानां तानिच तानि दारुणानि चेति कर्म्मधारयः, कानीमानीत्याहदुःखानि, किंभूतानि ? - अनुपमानि दुःखविपाकेष्वाख्यायन्त इति प्रक्रमः, तथेदमाख्यायते बहुविविधपरम्पराभिदुःखानामिति गम्यते, अनुबद्धाः सन्ततमालिङ्गिता बहुविधपरम्परानुबद्धा जीवा इति गम्यते न मुच्यन्ते न त्यज्यन्ते, कया ? - पापकर्मवल्ल्या दुःखफलसम्पादिकया, किमित्याहयतोऽवेदयित्वाअननुभूय कर्मफलमित गम्यते हुर्यस्मादर्थे नास्ति न भवति मोक्षो वियोगः कर्म्मणः सकाशात्, जीवानामिति गम्यते, किं सर्वथा नेत्याह-तपसा - अनशनादिना किम्भूतेन ? - धृतिचित्तसमाधानं तद्रूपा । - 'धणिय'त्ति अत्यर्थं बद्धा-निष्पीडिता कच्छा-बन्धविशेषो यत्र तत्तथा तेन, धृतिबलयुक्तेनेत्यर्थः, शोधनं - अपनयनं तस्य कर्म्मविशेषेस्य 'वावि'त्ति सम्भावनायां 'होज्जा' सम्पद्येत नान्यो मोक्षोपायोऽस्तीति भावः, 'एत्तोये 'त्यादि इतश्चानन्तरं सुखविपाकेषु द्वितीयश्रुत-स्कन्धाध्ययनेष्वित्यर्थः यदाख्यायते तदभिधीयत इति शेषः, शीलं ब्रह्मचर्यं समाधिर्वा संयमः -प्राणातिपातविरतिर्नियमा अभिग्रहविशेषाः गुणाः शेषमूलगुणाः उत्तरगुणाश्च तपोऽनशनादि एतेषामुपधानं विधानं येषां ते तथा अतस्तेषु शीलसंयमनियमगुणतपउपधानेषु, केष्वित्याहसाधुषु यतिषु, किम्भूतेषु ? -सुष्ठु विहितं- अनुष्ठितं येषां ते सुविहितास्तेषु भक्तादि दत्त्वा यथा बोधिलाभादि निर्वर्तयन्ति तथेहाख्यायत इति सम्बन्धः, इह च सम्प्रदानेऽपि सप्तमी न दुष्टा, विषयस्य विवक्षणात्, अनुकम्पाअनुक्रोशस्तव्प्रधान आशयः- चित्तं तस्य प्रयोगोव्यावृत्तिरनुकम्पाशयप्रयोगस्तेन, तथा 'तिकालमति त्ति त्रिषु कालेषु या मति-बुद्धिर्यदुत दास्यामीति परितोषो दीयमाने परितोषो दत्ते च परितोष इति सा त्रैकालिमतिस्तया च यानि विशुद्धानि तानि तथा तानि च तानि भक्तपानानि चेति Page #151 -------------------------------------------------------------------------- ________________ १४८ समवायाङ्गसूत्रम्-२२७ अनुकम्पाशयप्रयोगत्रिकालमतिविशुद्धभक्तपानानि प्रदायेति क्रियायोगः, केन प्रदायेत्याहप्रयतमनसा-आदरभूतचेतसा, हितोऽनर्थपरिहाररूपत्वात्सुखहेतुत्वात्सुखःशुभोवा 'नीसेस'त्ति निश्रेयसः कल्याणकरत्वातू तीव्रः-प्रकृष्टः परिणामः-अध्यवसानं यस्याः सा तथा सा निश्चिताअसंशया मति-बुद्धिर्येषां ते हितसुखनिः-श्रेयसतीव्रपरिणानिश्चितमतयः किं ? __-पयच्छिऊणं तिप्रदाय, किंभूतानि भक्तपानानि?-प्रयोगेषुशुद्धानिदायकदानव्यापारपेक्षया सकलाशंसादिदोषरहितानि ग्राहकग्रहणव्यापारपेक्षया चोद्गमादिदोषवर्जितानि ततः किं? - यथा च-येन च प्रकारेण पारम्पर्येण-मोक्षसाधकत्वलक्षणेन निवर्तयन्ति, भव्यजीवा इति गम्यते, तुशब्दो भाषामात्रार्थः, बोधिलाभं, यथाचपरित्तीकुर्वन्ति-हस्वतांनयन्ति संसारसागरमिति योगः, किंभूतं?-नरनिरयतिर्यक्सुरगतिषु यज्जीवानांगमनं-परिभ्रमणं स एव विपुलो-विस्तीर्णः परिवर्तो-मत्स्यादीनां परिवर्तनमनेकधा सञ्चरणं यत्र स तथा ___ -तथाअरतिभयविषादंशोकमिथ्यात्वान्येव शैलाः-पर्वतास्तैः सङ्कटः-सङ्कीर्णोयः स तथा ततः कर्मधारयोऽतस्तं, इहच विषादो-दैन्यमात्रंशोकस्त्वाक्रन्दनादिचिह्न इति, तथाअज्ञानमेव तमोऽन्धकारं-महान्धकारंयत्रस तथाअतस्तं, 'चिक्खिल्लसुदुत्ता'तिचिक्खिल्लं-कर्दमः संसारपक्षे तु चिक्खिल्लं-विषयधनस्वजनादिप्रतिबन्धस्तेन सुदुस्तरो-दुःखोत्तार्यो यः स तथा तं, तथा जरामरणयोनय एव संक्षुभितं-महामत्स्यमकराधनेकजलजन्तुजातसम्मन प्रविलोडितं चक्रवालंजलपारिमाण्डल्यं यत्र सतथा तं, तथा षोडश कषाया एव स्वापदानि-मकरग्राहादीनि प्रकाण्डचण्डानि-अत्यर्थं रौद्राणियत्रसतथातं, अनादिकमनवदग्रमनन्तंसंसारसागरमिमंप्रत्यक्षमित्यर्थः, तथा यथा च सागरोपमादिना प्रकारेण निबध्नन्त्यायुः सुरगणेषु साधुदानप्रत्ययमिति भावः । __-यथा चानुभवन्ति सुरगणविमानसौख्यानि अनुपमानि, ततश्च कालान्तरेण च्युतानाम् 'इहेव'त्ति तिर्यग्लोके नरलोकमागतानामायुर्वपुर्वर्णरूपजातिकुलजन्मारोग्यबुद्धिमेधाविशेषा आख्यायन्त इति योगः, तत्रायुषो विशेष इतरजीवायुषः सकाशात् शुभत्वं दीर्घत्वं च एवं वपुःशरीरं तस्य स्थिरसंहननता वर्णस्योदारगौरत्वं रूपस्यातिसुन्दरता जातेरुत्तमत्वं कुलस्याप्येवं जन्मनो विशिष्टक्षेत्रकालौ निराबाधत्वंआरोग्यस्य प्रकर्ष बुद्धिरौत्पत्तिक्यादिका तस्याः प्रकृष्टता मेधा अपूर्वश्रुतग्रहणशक्तिस्तस्या विशेषः प्रकृष्टतैवेति, तथा मित्रजनः-सुहृल्लोकः स्वजन:पितृपितृव्यादिः धनधान्यरूपोयो विभवोलक्ष्मीःसधनधान्यविभवस्तथा समृद्धेः-पुरान्तःपुरकोशकोष्ठागा-रबलवाहनरूपायाः सम्पदो यानि साराणि-प्रधानानि वस्तूनि तेषां यः समुदयः-समूहः स तथा इत्येतेषां द्वन्द्वस्तत एषां ये विशेषाः-प्रकर्षास्ते तथा - -तथा बहुविधकामभोगोद्भवानां सौख्यानां विशेषाइतीहापि सम्बन्धनीयं, शुभविपाक उत्तमोयेषांते शुभविपाकोत्तमास्तेषुजीवेष्विति गम्यं, इहचेयं षष्ठ्यर्थे सप्तमी, तेन शुभविपाकाध्ययनवाच्यानां साधूनामायुष्कादिविशेषाः शुभविपाकाध्ययनेष्वाख्यायन्ते इति प्रकृतं, अथ प्रत्येकं श्रुतस्कन्धयोरभिधेय पुण्यपापविपाकरूपे प्रतिपाद्य तयोरेव यौगपद्येन ते आह-'अनुवरये'त्यादि, अनुपरता-अविच्छिन्ना ये परम्परानुबद्धाः-पारम्पर्यप्रतिबद्धाः, के ? -विपाका इति योगः, केषां? -अशुभानांशुमानांचैव कर्मणां प्रथमद्वितीयश्रुतस्कन्धयोः क्रमेणैव च भाषिता-उक्ता। . बहुविधा विपाकाः विपाकश्रुतेएकादशाङ्गेभगवता जिनवरेणसंवेगकारणार्था-संवेगहेतवो भावाः अन्येऽपि चैवमादिका आख्यायन्त इति पूर्वोक्तक्रियया वचनपरिणामाद्वोत्तर क्रियया Page #152 -------------------------------------------------------------------------- ________________ - प्रकीर्णकाः समवायः - १४९ योगः, एवं च बहुविधा विस्तरेणार्थप्ररूपणता आख्यायन्त इति, शेषं, कण्ठ्यं, नवरं संख्यातानि पदशतसहस्राणि पदाग्रेणेति, तत्र किल एका पदकोटी चतुरशीतिश्च लक्षाणि द्वात्रिंशच्च सहस्राणीति मू. (२२८) से किं तं दिट्ठिवाए ? दिट्टिवाए णं सव्वभावपरूवणया आघविनंति, से समासओ पंचविहे प०, तं० परिकम्मं सुत्ताइं पुव्वगयं अनुओगो चूलिया । से किं तं परिकम्मे ? - परिकम्मे सत्तविहे प० तं सिद्धसेणियापरिकम्मे मणुस्ससेणियापरिकम्मे सेणियापरिकम्मे ओगाहणसेणियापरिकम्मे उवसंपज्ञ्जसेणियापरिकम्मे विप्पजहसेणिया-परिकम्मे चुआचुअसेणियापरिकम्मे, से किं तं सिद्धसेणियापरिकम्मे ? सिद्धसेणिया परिक्कमे चोद्दसविहे प० तं० माउयापणााणि एगट्टियपयाणि पादोट्ठपयाणि आगासपयाणि कोउभूयं रासिबद्धं एगगुणं दुगुणं तिगुणं केउभूयं पडिग्ग हो संसारपडिग्गहो नंदावत्तं सिद्धबद्धं, से त्तं सिद्ध सेणिया पयिकम्मे, सेकितं मणुस्ससेणियापरिकम्मे चोद्दसविहे पन्नत्ते, तं जहा - ताइं चैव माउआपयाणि जाव नंदावत्तं मणुस्सबद्धं, सेत्तं मणुस - सेणियापरिकम्मे, अवसेसा परिकम्माइं पुट्ठाइयाइं एक्कारसविहाइं पन्नत्ताई, इच्छेयाइं सत्त परिकम्माई ससमइयाइं सत्त आजीवियाई छ चउक्कणइयाइं सत्त तेरासियाई, एवामेव सपुव्वावरेणं सत्त परिकम्माइं तेसीति भवंतीतिमक्खायाई, सेत्तं परिकम्माई । से किं तुं सुत्ताई ?, सुत्ताइं अट्ठासीति भवंतीतिमक्खायाई, तंजहा-उजुगं परिणयापरियं बहुभंगिय विप्पच्चइयं अनंतरं परंपरं समाणं संजूहं सं भिन्नं अहाच्चयं सोवत्थियं नंदावत्तं बहुलं पुट्ठापुट्ठे वियावत्तं एवंभूयं दुआवत्तं वत्तमाणप्पयं समभिरूढं सव्वओभद्दं पमाणं दुपडिग्गहं इच्चेयाई बावीसं सुत्ताइं छिन्नछे अणइआई ससमयसुत्तपरिवाडीए । इच्चेआइं बावीसं सुत्ताइं अछिन्नछेयनइयाई आजीवियसुत्तपरिवाडीए, इच्चे आइं बावीसं सुत्ताइं तिकणइयाइं तेरासियसुत्तपरिवाडिए इचेआई बावीसं सुत्ताइं चउक्कणइयाइं ससमयसुत्त - परिवाडीए, एवामेव सपुव्वावरेणं अट्ठासीति सुत्ताई भवंतीतिमक्खयाइं, सेत्तं सुत्ताई । से किं तं पुव्वगयं । पुव्वगयं चउद्दसविहं पन्नत्तं, तंजहा- उप्पायपुव्वं अग्गेणीयं वीरियं अत्थिनत्थिप्पवायं नाणप्पवायं सच्चप्पवायं आयप्पवायं कम्मप्पवायं पञ्च्चक्खाणप्पवायं विज्जाणुप्पवायं अवंझ० पाणाउ० किरियाविसालं लोगबिंदुसारं १४, उप्पायपुव्वस्स णं दस वत्थू प०चत्तारि चूलियावत्थू प०, अग्गेणियस्स णं पुव्वस्स चोद्दस वत्थू बारस चूलियावत्थू, वीरियपवायस्स णं पुव्वस्स अट्ठ वत्थू अट्ठ चूलियावत्थू प०, अत्थिनत्थिप्पवायस्स णं पुव्वस्स अट्ठारस वत्थू दस चूलियावत्थू प०, नाणप्पवायस्स णं पुव्वस्स बारस वत्थू प०, सद्यप्पवायस्स णं पुव्वस्स दो वत्थू प०, आयप्पवायरस णंपुव्वस्स सोलस वत्थू प०, कम्मप्पवायपुव्वस्स तीसं वत्थू प०, पच्चक्खाणस्स णं पुव्वस्स वीसं वत्थू प०, विज्ञाणुप्पवायस्स णं पुव्वस्स पनरस वत्थू प०, अवंझस्स णं पुव्वस्स बारस वत्थू प०, पाणाउस्स णं पुव्वस्स तेरस वत्थू प०, किरियाविसालस्स णं पुव्वस्स तीसं वत्थू पं०, लोगबिंदुसारस्स णं पुव्वस्स पणवीसं वत्थू प० । मू. (२२९) दस चोद्दस अट्ठाट्ठारसे व बारस दुवे य वत्थूणि । सोलस तीसा वीसा पन्नरस अणुप्पवायंमि ॥ बारस एक्कारसमे बारसमे तेरसेव वत्थूणि । तीसा पुण तेरसमे चउदसमे पन्नवीसाओ । मू. (२३०) Page #153 -------------------------------------------------------------------------- ________________ १५० समवायाङ्गसूत्रम्-२३१ मू. (२३१) चत्तारि दुवालस अट्ठ चेव दस चेव चूलवत्थूणि। आतिल्लाण चउण्हं सेसाणं चूलिया नत्थि ॥ मू. (२३२) सेत्तं पुव्वगयं से किं तं अनुओगे?, अनुओगे दुविहे पन्नत्ते, तंजहामूलपढमानुओगेय गंडियानुओगे य, से किंतमूलपढमानुओगे?, एत्थणं अरहंताणंभगवंताणं पुव्वभवा देवलोगगमणाणि आउंचवणाणि जम्मणाणि अअमिसेया रायवरसिरीओ सीयाओ पव्वजाओ तवा य भत्ता केवलनाणुप्पाया अतित्थपवत्तणाणि असंधयणं संठाणं उच्चत्तं आउं वनविभागो सीसा गणा गणहरा य अज्जा पवत्तीणीओ संघस्स चउब्विहस्स जं वावि परिमाणं जिणमणपज्जवओहिनाणसम्मत्तसुयनाणिणो य वाई अनुत्तरगई य जत्तिया सिद्धा पाओवगआ यजेजहिं जत्तियाइंभत्ताइंछेअइत्ताअंतगडामुणिवरुत्तमा तमरओघविप्पमुक्का सिद्धिपहमनुत्तरं चपत्ता। एएअनेयएवमाइया भावामूलपढमाणुओगेकहिआआघविजंतिपन्नविजंति परूविजंति सेत्तं मूलपढमानुओगे। से किंतंगंडियाणुओगे?, अनेगविहे पन्नत्ते, तंजहा-कुलगरगंडियाओतित्थगरगंडियाओ चक्कहरगंडियाओ दसारगंडियाओ बलदेवगंडियाओवासुदेवगंडियाओ हरवंसगंडियाओ भद्दबाहुगंडियाओतवोकम्मगंडियाओचित्तंतरगंडियाओ उस्सप्पिणीगंडियाओओसप्पिणीगंडियाओ अमरनरतिरियनिरयगइगमणविविहपरियट्टणाणुओगे, एवमाइयाओ गंडियाओ आघविजंति पन्नविजंति परूविजंति, सेत्तं गंडियानुओगे। - से किं तं चूलियाओ ?, जण्णं आइल्लाणं चउण्हं पुव्वाणं चुलियाओ, सेसाइं पुव्वाइं अचूलियाई, सेत्तं चूलियाओ। दिट्ठिवायस्सणंपरित्ता वायणा संखेजाअनुओगदारा संखेजाओपडिवत्तीओ पडिवत्तीओ संखेजाओ निजुत्तीओ संखेज्जा सिलोगा संखेजाओ संगहणीओ, से णं अंगठ्ठयाए बारसमे अंगे एगे सुयखंधे चउद्दस पुव्वाइं संखेजा वत्यू संखेजा चूलवत्थू संज्जा पाहुडा संखेज्जा पाहुडपाहुडा संखेज्जाओ पाहुडियाओ संखेजाओ पाहुडपाहुडियाओ संखेज़ाणि पयसयसहस्साणि पयग्गेणं पनत्ता, संखेजा अक्खरा अनंता गमा अनंता पज्जवा परित्ता तसा अनंता थावरा सासया कडा निबद्धा निकाइया जिनपन्नत्ताभावा आघविजंति पन्नविनंति परूविजंतिदंसिर्जति निदंसिर्जति उवदंसिजंति, एवं नाया एवं विन्नाया एवं चरणकरणपरूवणया आघविजंति। सेत्तं दिठिवाए, सेत्तंदुवालसंगे गणिपिडगे। वृ. ‘से किं तं दिहिवाए'त्ति दृष्टयो-दर्शनानि वदनं वादो दृष्टीनां वादो दृष्टिवादः दृष्टीना वा पातो यत्रासौ दृष्टिपातः सर्वनयदृष्टय एवेहाख्यान्त इत्यर्थः, तथा चाह-'दिट्ठिवाए ण'मित्यादि, दृष्टिवादेन दृष्टिपातेन वा सर्वभावप्ररूपणाऽऽख्यायते, ‘से समासओ पंचविहे' इत्यादि सर्वमिदं प्रायो व्यवच्छिन्नं तथापि यथादृष्टं किमपि लिख्यते। तत्र सूत्रादिग्रहणयोग्यतासम्पादनसमर्थानि परिकर्माणि गणितपरिकर्मवत्, तच्च परिकम॑श्रुतं सिद्धश्रेणिकादिपरिकर्ममूलभेदतः सप्तविधं, उत्तरभेदतस्तुत्र्यशीतिविधंमातृकापदादि, एतच्च सर्वसमूलोत्तरभेदं सूत्रार्थतो व्यवच्छिन्नं, एतेषांचपरिकर्मणांषट्आदिमानि परिकाणि स्वसामयिकान्येव, गोशालकप्रवर्तिताजीविकपाखण्डिकसिद्धान्तमतेन पुनःच्युताच्युतश्रेणिकापरिकमसहितानि सप्तप्रज्ञाप्यन्ते, इदानीं परिकर्मसु नयचिन्ता, तत्र नैगमो द्विविधः-साङ्ग्राहि Page #154 -------------------------------------------------------------------------- ________________ समवायः - प्रकीर्णकाः १५१ कोऽसाङ्ग्राहिकश्च, तत्र साझााहिकः सङ्ग्राहं प्रविष्टोऽसाङ्ग्राहिकस्श्व व्यवहारं, तस्मात्सङ्ग्रहो व्यवहार ऋजुसूत्रः शब्दादयश्चैक एवेत्येवं चत्वारो नयाः, एतैश्चतुर्भिर्नयैः षट् स्वसामयिकानि परिकर्माणि चिन्त्यन्ते, अतो भणितं ‘छ चउक्कनयाईति भवन्ति, त एव चाजीविकौराशिका भणिताः, कस्माद् ?, उच्यते, यस्मात्ते सर्वं त्र्यात्मकं इच्छन्ति, यथा जीवोऽजीवो जीवाजीवः लोकोऽलोकोलोकालोकः सत् असत् सदसत्इत्येवमादि, नयचिन्तायामपितेत्रिविधंनयमिच्छन्ति, तद्यथा-द्रव्यार्थिकः पर्यायार्थिकः उभयार्थिकः । ___ 'सेत्तंपरिकम्मे त्तिनिगमनं, से किंतंसुत्ताइ'मित्यादि, तत्र सर्वद्रव्यपर्यायनयाद्यर्थसूचनात् सूत्राणि अष्टाशीत्यपि च सूत्रार्थतो व्यवच्छिन्नानि तथापि दृष्टानुसारतः किञ्चिल्लिख्यते, एतानि किल ऋजुकादीनि द्वाविंशति सूत्राणि, तान्येव विभागतोऽष्टाशीतिर्भवन्ति, कथम् ?, उच्यते, 'इच्चेइयाइं बावीसं सुत्ताई छिन्नछेयनइयाई ससमयसुत्तपरिवाडीए'त्ति इह यो नयः सूत्रं छिन्नं छेदेनेच्छति सछिन्नच्छेदनयो यथा “धम्मो मंगलमुक्किट्ठ"मित्यादिश्लोकः सूत्रार्थतः प्रत्येकच्छेदेन स्थितो न द्वितीयादिश्लोकमपेक्षते, प्रत्येककल्पितपर्यन्त इत्यर्थः, एतान्येव द्वाविंशतिस्वसमयसूत्रपरिपाट्या सूत्राणि स्थितानि, तथा इत्येतान द्वाविंशति सूत्राणि अच्छिन्नच्छेदनयिकान्याजीविकसूत्रपरिपाट्येति, अयमर्थ-इह यो नयः सूत्रमच्छिन्नं छेदेनेच्छति सोऽच्छिन्नच्छेदनयो यथा 'धम्मो मंगलमुक्किट्ठ'मित्यादि श्लोक एवार्थतो द्वितीयादिश्लोकमपेक्षमाणोद्वितीयादयश्चप्रथममिति अन्योऽन्यसापेक्षा इत्यर्थः । एतानि द्वाविंशतिराजीविकगोशालकप्रवर्त्तिताखण्डसूत्रपरिपाट्या अक्षररचनाविभागस्थितान्यप्यर्थतोऽन्योऽन्यमपेक्षमाणानि भवन्ति, इच्चेइयाइं इत्यादि सूत्रं, तत्र 'तिकनइयाई'ति नयत्रिकाभिप्रायतश्चिन्त्यन्त इत्यर्थैराशिकाश्चाजीविका एवोच्यन्ते इति, तथा 'इच्चेइयाई' इत्यादि सूत्रं, तत्र 'चउक्कनइयाईति नयचतुष्काभिप्रायतश्चिन्त्यन्त इति भावना, ‘एवमेवे'त्यादिसूत, एवं चतम्रो द्वाविंशतयोऽष्टाशीतिः सूत्राणि भवन्ति 'सेत्तं सुत्ताइंति निगमनवाक्यं । ‘से किं तं पुव्वगय' इत्यादि, अथ किं तत् पूर्वगतं?, उच्यते, यस्मात्तीर्थकरः तीर्थप्रवर्तनाकाले गणधराणां सर्वसूत्राधारत्वेन पूर्वं पूर्वगतं सूत्रार्थं भाषते तस्मात्पूर्वाणीति भणितानि, गणधराः पुनः श्रुतरचनां विदधाना आचाराक्रमेण रचयन्ति स्थापयन्ति च, मतान्तरेण तुपूर्वगतसूत्रार्थः पूर्वमर्हता भाषितो गणधरैरपि पूर्वगतश्रुतमेव पूर्वं रचितं पश्चादाचारादि। नन्वेयं यदाचारनियुक्तयामभिहितं सव्वेसिंआयारो पढमो' इत्यादि तत्कथम्?, उच्यते, तत्र स्थापनामाश्रित्य तथोक्तमिह त्वक्षररचनांप्रतीत्य भणितंपूर्वं पूर्वाणि कृतानीति, तच पूर्वगतं चतुदर्शिविधं प्रज्ञप्तं, तद्यथा-'उप्पाये' त्यादि, तत्रोत्पादपूर्व प्रथम, तत्र च सर्वद्रव्याणां पर्यवाणां चोत्पादभावमङ्गीकृत्य प्रज्ञापना कृता, तस्य च पदपरिमाणमेका कोटी, अग्गेणीयं द्वितीय, तत्रापि सर्वेषां द्रव्याणां पर्यवाणां जीवविशेषाणां चाग्रं-परिमाणं वर्ण्यत इत्यग्रेणीयं तस्य पदपरिमाणं षण्णवति पदशतसहस्राणि, 'वीरियंतिवीर्यप्रवादंतृतीयं, तत्राप्यजीवानांजीवानांच सकर्मेतराणां वीर्यं प्रोच्यत इति वीर्यप्रवादं, तस्यापि सप्तति पदशतसहस्राणि परिमाणं । अस्तिनास्तिप्रवादं चतुर्थं, यद्यल्लोके यथास्ति यथा वा नास्ति, अथवा स्याद्वादाभिप्रायतः तदेवास्ति तदेव नास्तीत्येवं प्रवदतीति अस्तिनास्तिप्रवादं भणितं, तदपि पदपरिमाणतः षष्टि पदशतसहस्राणि, ज्ञानप्रवादं पञ्चमं, तस्मिन् मतिज्ञानादिपञ्चकस्य भेदप्ररूपणा यस्मात् कृता Page #155 -------------------------------------------------------------------------- ________________ १५२ समवायाङ्गसूत्रम् - २३२ तस्मात् ज्ञानप्रवादं, तस्मिन् पदपरिमाणमेका कोटी एकपदोनेति, सत्यप्रवादं षष्ठं सत्यं-संयमः सत्यवचनं वा तद्यत्र सभेदं सप्रतिपक्षं च वर्ण्यते तत्सत्यप्रवादं, तस्य पदपरिमाणं एका पदकोटी षट् च पदा - नीति, आत्मप्रवादं सप्तमं 'आय'त्ति आत्मा सोऽनेकधा यत्र नयदर्शनैर्वर्ण्यते तदात्मप्रवादं, तस्य पदपरिमाणं षड्विंशति पदकोट्यः कर्म्मप्रवादमष्टमं ज्ञानावरणादिकमष्टिविधं कर्म्मप्रकृतिस्थित्य - नुभागप्रदेशादिभिर्भेदैरन्यैश्चोत्तरोत्तरभेदैर्यत्र वर्ण्यते तत्कर्म्मप्रवादं, तत्परिमाणमेका पदकोटी अशीतिश्च सहस्राणीति । प्रत्याख्यानं नवमं तत्र सर्वं प्रत्याख्यानस्वरूपं वर्ण्यत इति प्रत्याख्यानप्रवादं, तत्परिमाणं चतुरशीति पदशतसहस्राणीति, विद्यानुप्रवादं दशमं तत्रानेके विद्यातिशया वर्णितास्तत्परिमाणमेका पदकोटी दश च पदशतसस्राणीति, अवन्ध्यमेवकादशं, वन्ध्यं नाम निष्फलं न वन्ध्यमवन्ध्यं सफलामित्यर्थः, तत्र हि सर्वे ज्ञानतपःसंयमयोगाः शुभफलेन सफला वर्ण्यन्ते अप्रशस्ताश्च प्रमादादिकाः सर्वे अशुभफला वर्ण्यन्ते अतोऽवन्ध्यं तस्य च परिमाणं षड्विंशति पदकोट्यः, प्राणायुर्द्वादशं तत्राप्युयुः प्राणविधानं सर्वं सभेदमन्ये च प्राणा वर्णितास्तत्परिमाणमेका पदकोटी षटपञ्चाशच्च पदशतसहाणीति, क्रियाविशालं त्रयोदशं, तत्र कायिक्यादयः क्रिया विशालत्ति-सभेदाः संयमक्रिया छन्दक्रिया विधानानि च वर्ण्यन्त इति क्रियाविशालं, तत्पदपरिमाणं नव पदकोट्यः, लोकबिन्दुसारं . च चतुर्दशमं तच्चास्मिन् लोके श्रुतलोके वा बिन्दुरिवाक्षरस्य सर्वोत्तममिति, सर्वाक्षरसन्निपातप्रतिष्ठितत्वेन च लोकबिन्दुसारं भणितं, तत्प्रमाणमर्द्धत्रयोदश पदकोट्य इति । 'उप्यायपुव्वस्से' त्यादि कण्ठयं, नवरं वस्तु नियतार्थाधिकारप्रतिबद्ध ग्रन्थविशेषोऽध्ययनवदिति, तथा चूडा इव चूडा, इह दृष्टिवादे परिकर्म्मसूत्रपूर्वगतानुयोगोक्तानुक्तार्थसङ्ग्रहपरा ग्रंथपद्धतयश्चडा इति, 'सेत्तं पुव्वगते' त्ति निगमनं । 'से किं तमित्यादि, अनुरूपोऽनुकूलो वा योगोऽनुयोगः सूत्रस्य निजेनाभिधेयेन सार्द्धमनुरूपः सम्बन्ध इत्यर्थः, स च द्विविधः प्रज्ञप्तः, तद्यथा मूलप्रथमानुयोगश्च गण्डिकानुयोगश्च, 'से किं तमित्यादि, इह धर्म्मप्रणयनात् मूलं तावत्तीर्थकरास्तेषां प्रथमसम्यक्त्वाप्तिलक्षणपूर्वभवादिगोचरोऽनुयोगो मूलप्रथमानुयोगः, तथा चाह 'से किं तं मूलपढमाणुओगे' इत्यादि सूत्रसिद्धं यावत् 'सेत्तं मूलपढमानुओगे', 'से किं त' मित्यादि इहैकवक्तव्यतार्थाधिकारानुगता वाक्यपद्धतयो गण्डिका उच्यन्ते तासामनुयोगःअर्थकथनविधि गण्डिकानुयोगः, तथा चाह 'गंडियानुओगे अनेगेत्यादि, कुलकरगण्डिकासु कुलकराणां विमलवाहनादीनां पूर्वजन्माद्यभिधीयत इति, एवं शेषास्वपि अभिधानवशतो भावनीयं, यावत् चित्रान्तरगण्डिकाः, नवरं दशार्हा समुद्रविजयादयो दश वसुदेवान्ताः तथा चित्रा - अनेकार्था अन्तरे-ऋषभाजिततीर्थकरान्तरे गण्डिका - एकवक्तव्यतार्थाधिकारानुगतास्ततश्च चित्राश्च ता अन्तरगण्डिकाश्च चित्रान्तरगण्डिकाः, एतदुक्तं भवति-ऋषभाजिततर्थीकरान्तरे तद्वंशजभूपतीनां शेषगतिगमनव्युदासेन शिवगमनानुत्तरोपातप्राप्तिप्रतिपादिकाश्चित्रान्तरगण्डिका इति, ताश्च । 'चोद्दलक्खा सिद्धा निवईणेक्को य होइ सव्वट्टे । 119 11 एवेक्क्कट्ठाणे पुरिसजुगा हुंति संखेज्जे ' ॥ - त्यादिना ग्रन्थेन नन्दिटीकायामभिहितास्तत एवावधार्या, इह सूत्रगमनिकामात्रस्य विवक्षितत्वादिति, शेषं सूत्रसिद्धमानिगमनात् । - Page #156 -------------------------------------------------------------------------- ________________ १५३ नवरं 'संखेज्जा वत्थु' त्ति पञ्चविंशत्युत्तरे द्वे शते 'संखेज्जा चूलवत्थु ' त्ति चतुस्त्रिंत् । साम्प्रतं द्वादशाङ्गे विराघनानिष्पन्नं त्रैकालिकं फलमुपदर्शयन्नाह समवायः - प्रकीर्णकाः मू. (२३३) अनागए काले अनंता जीवा आणाए विराहित्ता चाउरंतसंसारकंतारं अनुपरियट्टिस्संति, इच्चेइयं दुवालसंगं गणिपिडगं अतीतकाले अनंता जीवा आणाए आराहित्ता चाउरंतसंसारकंतारं बीईवइंस एवं पडुप्पन्नेऽवि एवं अणागएव । दुवालसंगे णं गणिपिडगे न कयावि नत्थि ण कयाइ नासी न कयाइ न भविस्सइ भुविं च भवति य भविस्सतिय धुवे णितिए सासए अक्खए अव्वए अवट्ठिए णिच्चे से जहा णामए पंच अत्थिकाया न कयाइ न आसि न कयाइ नत्थि न कयाइ न भविस्सतित भुविं च भवति य भविस्सति य धुवा नितिया सासया अक्खया अव्वया अवट्ठिया निच्चा एवामेव दुवालसंगे गणिपिडगे न कयाइ न आसि न कयाइ नत्थि न कयाइ णनभविस्सइ भुविं च भवति य भविस्सइ य धुवे जाव अवट्ठिए निच्चे । एत्थ णं दुवालसंगे गणिपिडगे अनंता भावा अनंता अभावा हेऊ अनंता अहेऊ अनंता कारणा अन्ता अकारणा अन्ता जीवा अन्ता अजीवा अंन्ता भवसिद्धिया अंन्ता अभवसिद्धिया अंन्ता सिद्धा अन्ता असिद्धा आघविज्रंति पन्नविज्जंति परूविज्जूंति दंसिज्जूंति निदंसिज्जंति उवदंसिजंति एवं दुवालसंगं गणिपिडगं इति ।। वृ. 'इच्चेय'मित्यादि, इत्येतद्दादशाङ्गं गणिपिटकमतीतकाले अनन्ता जीवा आज्ञया विराध्य चतुरन्तं संसारकान्तारं 'अनुपरियट्टिसु' त्ति अनुपरिवृत्तवन्तः, इदं हि द्वादशाङ्गसूत्रार्थोभयभेदेन त्रिविधं ततश्च आज्ञया सूत्राज्ञया अभिनिवेशतोऽन्यतापाठादिलक्षणया अतीतकाले अनन्ता जीवाश्चतुरन्तं संसारकान्तारं नारकतिर्यगनरामरविविधवृक्षजालदुस्तरं भवाटवीगहनमित्यर्थः, अनुपरावृत्तवन्तो जमालिवत् अर्थाज्ञया पुनरभिनिवेशतोऽन्यथाप्ररूपणादिलक्षणया गोष्ठामाहिलवत् उभयाज्ञया पुनः पञ्चविधाचारपरिज्ञानकरणोद्यतगुर्वादेशादेशादेरन्यथा - करणलक्षणया गुरुप्रत्यनीकद्रव्यलिङ्गधार्यनेकश्रमणवत् सूत्रार्थोभयैर्विराध्येत्यर्थः, अथवा द्रव्यक्षेत्रकालभावापेक्षमागमोक्तानुष्ठानमेवाज्ञा तया तदकरणेनेत्यर्थः, 'इच्चेय' मित्यादि गतार्थमेव - नवरं 'परित्ता जीवा' इति संख्येया जीवाः, वर्त्तमाने विशिष्टविराधकमनुष्यजीवानां संख्येयत्वात् ‘अनुपरियट्टंति'त्ति अनुपरावर्त्तन्ते भ्रमन्तीत्यर्थः, 'इच्चेय' मित्यादि इदमपि भावितार्थमेव, नवरम् अनुपरियाट्टिस्संतिं त्ति अनुपरावर्तिष्यन्ते पर्यटिष्यन्तीत्यर्थः, इच्चेयमित्यादि कण्ठ्यं, नवरं 'विइवइंसु' त्ति व्यतिव्रजितवन्तः चतुर्गतिकसंसारोल्लङ्घनेन मुक्तिमवाप्ता इत्यर्थः, एवं प्रत्युत्पन्नेऽपि, नवरं अयं विशेषः - 'विइवयंति' त्ति व्यतिव्रजन्तिव्यतिक्रामन्तीत्यर्थः, अनागतेऽप्येवं, नवरं 'वीइव - इस्संति' त्ति व्यतिव्रजिष्यन्ति-व्यतिक्रमिष्यन्तीत्यर्थः, यदिदमनिष्टेतरभेदभिन्न फलं प्रतिपादितमेत-त्सदावस्थायित्वे सति द्वादशाङ्गस्योपजायत इत्याह ‘दुवालसंगे' इत्यादि, द्वादशाङ्गं णमित्यलङ्कारे गणिपिटकं न कदाचिन्नासीदनादित्वात् न कदाचिन्न भवति सदैव भावात् न कदाचिन्न भविष्यति अपर्यवसितत्वात्, किं तर्हि ?, 'भुविं चे' त्यादि अभूच्च भवति च भविष्यति च ततश्चेदं त्रिकालभावित्वादचलं अचलत्वाच्च ध्रुवं मेर्वादिवत् ध्रुवत्वादेव नियतं पञ्चास्तिकायेषु लोकवचनवत् नियतत्वादेव शाश्वतं समयावलिकादिषु Page #157 -------------------------------------------------------------------------- ________________ १५४ समवायाङ्गसूत्रम्-२३३ कालवचनवत् शाश्वतत्वादेव वाचनादिप्रदानेऽप्यक्षयं गङ्गासिन्धुप्रवाहेऽपि पद्महदवत् अक्षयत्वादेवाव्ययं मानुषोत्तराद्वहिः समुद्रवत्अव्ययत्वादेव स्वप्रमाणेऽवस्थितं जम्बूद्वीपादिवत् अवस्थितत्वादेव नित्यमाकाशवदिति, साम्प्रतं दृष्टान्तमत्रार्थे आह - ____से जहा नाम ए' इत्यादि, तद्यथा नाम पञ्चास्तिकायाःधर्मास्तिकायादयः न कदाचिन्नासन्नित्यादि प्राग्वत्, ‘एवमेवे' त्यादि दार्शन्तिकयोजना निगदसिद्धैवेति । "एत्थ ण'मित्यादि अत्र द्वादशाङ्गे गणिपिटके अनन्ता भावा आख्यायन्त इति योगः, तत्र भवन्तीतिभावा-जीवादयः पदार्था, एते च जीवपुद्गलानामनन्तत्वादनन्ता इति, तथा अनन्ता अभावाः, सर्वभावनामेव पररूपेणासत्त्वत्तिएवानन्ता अभावा इति, स्वपरसत्ताभावाभावोभयाधीनत्वाद्वस्तुतत्वस्य, तथाहि-जीवो जीवात्मना भावोऽजीवात्मना चाभावोऽन्यथाऽजीवत्वप्रसङ्गादिति, अन्येतुधम्मपिक्षयाअनन्ताभावाः अनन्ताअभावाः प्रतिवस्त्वस्तित्वनास्तित्वाभ्यां प्रतिबद्धाइतिव्याचक्षते, तथाऽनन्ता हेतवः, तत्रहिनोति-गमयति जिज्ञासितधर्मविशिष्टानानिति हेतुस्ते चानन्ताः, वस्तुनोऽनन्तधात्मकत्वात्, तप्रतिबद्धधर्मविशिष्टवस्तुगमकत्वाच्च हेतोः सूत्रस्य चानन्तगमपर्यायात्मकत्वादिति यथोक्तहेतुप्रतिपक्षतोऽनन्ता अहेतवः, तथा अनन्तानि कारणानि मृत्पिण्डतन्त्वादीनिघटपटादिनिवर्तकानि, तथाअनन्तान्यकारणानिसर्वकारणानामेव कार्यान्तकारणत्वात्, नहि मृत्पिण्डः पटनिवर्तयतीति, तथा अनन्ताजीवाः-प्राणिनः एवमजीवाः यणुकादयः भवसिद्धिका-भव्याः सिद्धा-निष्ठितार्था इतरे-संसारिणः, ‘आघविजंती'त्यादि पूर्ववदिति द्वादशाङ्गस्य स्वरूपमनन्तरमभिहितमथ तदभिधेयस्य राशिद्वयान्तर्भावतः स्वरूपमधित्सुराह मू. (२३४) दुवे रासी पन्नत्ता, तंजहा जीवरासी अजीवरासी य, अजीवरासी दुविहा पन्नत्ता, तंजहा-रूवीअजीवरासी अरूवीअजीवरासी य। से किंतंअरूवी अजीवरासी?, अरूविअजीवरासी दसविहा पन्नत्ता, तंजहा-धम्मत्थिकाए जाव अद्धासमए, रूवीअजीवरासी अणेगविहा०प० जाव। से किंतं अनुत्तरोववाइआ?, अनुत्तरोववाइआपंचविहा पन्नत्ता, तजहा-विजयवेजयंतजयंतअपराजितसव्वट्ठसिद्धिआ ।सेत्तं अनुत्तरोववाइआ, सेत्तं पंचिंदियसंसारसमा-वण्णजीवरासी, दुविहा नेरइया पन्नत्ता, तंजहा-पज्जत्ताय अपज्जत्ताय, एवंदंडओभाणियब्बोजाववेमाणियत्ति इमीसे णं रयणप्पभाए पुढवीए केवइयं खेत्तं ओगाहेत्ता केवइया निरयावासा प०?', गोयमा ! इमीसे णं रयणप्पभाए पुढवीए असीउत्तरजोयणसयसहस्सबाहल्लाए उवरि एगं जोयणसहस्सं ओगाहेत्ता हेट्ठा चेगं जोयणसहस्सं वज्जेत्ता मज्झे अट्ठसत्तरि जोयणसयसहस्से एत्थ णं रयणप्पभाए पुढवीए नेरइयाणं तीसं निरयावाससयसहस्सा भवंतीतिमक्खाया, ते णं निरयावासा अंतो वट्टा बाहिं चउरंसा जाव असुभा निरया असुभाओ निरएसु वेयणाओ, एवं सत्तवि भाणियव्वाओ जंजासु जुजइ। वृ. इह च प्रज्ञापनायाः प्रथमपदं प्रज्ञापनाख्यं सर्वंतदक्षरमध्येतव्यं, किमवसानमित्याह'जाव से किं त'मित्यादि, केवलमस्य प्रज्ञापनासूत्रस्य चायं विशेषः, इह 'दुवे रासी पन्नत्ता'इत्यभिलापसूत्रं (तत्र)तु 'दुविहा पन्नवणा पन्नत्ता जीवपन्नवणाअजीवपन्नवणा यत्ति, अतिदिटस्य च सूत्रतः सर्वस्य प्रज्ञापनापदस्य लेखितुमशक्यत्वादर्थतस्तल्लेश उपदयते-तत्राजीव Page #158 -------------------------------------------------------------------------- ________________ समवायः - प्रकीर्णकाः १५५ राशिर्द्विविधो रूप्यरूपिभेदात्, तत्रारूप्यजीवराशिर्दशधा-धमस्तिकायस्तद्देशास्तत्पर्देशश्चेत्येवमधर्मास्तिकायाकाशास्तिकायावपि वाच्यावेवंनव दशमोऽद्धासमय इति, रूप्यजीवराशिश्चतुर्द्धस्कन्धा देशाःप्रदेशाः परमाणवश्चेति, तेचवर्णगन्धरसस्पर्शसंस्थानभेदतः पञ्चविधाःसंयोगतोऽनेकविधा इति। जीवराशिर्द्विविधःसंसारसमापन्नोऽसंसारसमापन्नश्च, तत्रासंसारसमापन्नाजीवा द्विविधाः अनन्तरपरम्परसिद्धभेदात्, तत्रानन्तरसिद्धाः पञ्चदशप्रकाराः, परम्परसिद्धास्त्वनन्तप्रकाराइति, संसारसमापन्नास्तुपञ्चधैकेन्द्रियादिभेदेन, तत्रैकेन्द्रियाः पञ्चविधाः पृथिव्यादिभेदेन, पुनः प्रत्येक द्विविधाः-सूक्ष्मबादरभेदेन, पुनः पर्याप्तापर्याप्तभेदेन द्विधा, एवं द्वित्रिचतुरिन्द्रिया अपि, पञ्चेन्द्रियाश्चतुर्द्धनारकादिभेदात्, तत्र नारकाः सप्तविधाः रत्नप्रभादिपृथ्वीभेदात्, पञ्चेन्द्रियति-स्त्रिधाजलस्थलखचरभेदा, तत्र जलचराः पञ्चविधा मत्स्यकच्छग्राहमकरसुंसुमारभेदात् । पुनर्मत्स्याअनेकधा-श्लक्ष्णमत्स्यादिभेदात्, कच्छपा द्विधाअस्थिकच्छपमांसकच्छपभेदात्, ग्राहाः पञ्चधा दिलिवेष्टकमद्गुपुलकसीमाकारभेदात्मकरा-मत्स्यविशेषा द्विविधाः-शुण्डामकरा करिमकराश्च, सुंसुमारास्त्वेकविधाः, स्थलचराद्विधा-चतुष्पदपरिसर्पभेदात्, तत्रचतुष्पदाश्चतुर्द्धाएकखुरद्विखुरगण्डीपदसनखपदभेदात्, क्रमेण चैते अश्वगोहस्तिसिंहादयः, परिसर्पा द्विधाउरःपरिसर्पभुजपरिसर्पभेदात्, उरःपरिसश्चितुर्द्धा-अहिअजगराशालिकमहोरगभेदात्, तत्राहयो द्विधा-दर्वीकरा मुकुलिनश्चेति, खचराश्चतुर्द्धा-चर्मपक्षिणो लोभपक्षिणः समुद्रपक्षिणो विततपक्षिणश्च, तत्राद्यौ द्वौ वल्गुलीहंसादिभेदावितरौ द्वीपान्तरेष्वेव स्तः, सर्वे च पञ्चेन्द्रियतिर्यचो मनुष्याश्च द्विधा-सम्मूर्छिमा गर्भव्युत्क्रान्तिकाश्च, तत्र संमूर्छिमाः नपुंसकाएव, इतरेतु त्रिलिङ्ग इति गर्भव्युत्क्रान्तिकमनुष्याधिा-कर्मभूमिजा अकर्मभूमिजाअन्तरद्वीपजाश्चेति । कर्मभूमिजा द्विविधाः-आर्या म्लेच्छाश्च, आर्या द्वेधा-ऋद्धिप्राप्ता इतरे च, तत्र प्रथमा अर्हदादयः, द्वितीया नवविधाः-क्षेत्रजातिकुलकर्मशिल्पभाषाज्ञानदर्शनचारित्रभेदात्, । देवाश्चतुर्विधाः भवनवास्यादिभेदाभवपतयो दशधाअसुरनागादयः व्यन्तराअष्टविधा पिशाचादयःज्योतिष्काः पञ्चधा चन्द्रादयःवैमानिका द्विधाकल्पोपगाः कल्पातीताश्च, कल्पोपगा द्वादशधा सौधर्मादिभेदात्, कल्पातीता द्वेधा-प्रैवेयका अनुत्तरोपपातिकाश्चग्रैवेयका नवधा अनुत्तरोपपातिकाः पञ्चधेति, एतत्समस्तं सूचयतोक्तं 'जाव से किं तं अनुत्तरे' त्यादि। पूर्वोक्तमेव जीवराशिं दण्डकक्रमेण द्विधा दर्शयन्नाह-'दुविहे'त्यादि, सुगमं नवरं 'दण्डओ'त्ति ॥१॥ 'नेरइया १ असुराईं १० पुढवाइ ५ बेइंदियादओ ४ मणुया १। वंतर १ जोइस १ वेमाणिया य १ अह दंडओ एवं ॥ अथानन्तरं प्रज्ञप्तानां नारकादीनां पर्याप्तापर्याप्तभेदानां स्थाननिरूपणायाह-'इमीसे ण' मित्यादि, अवगाहनासूत्रादर्वाक् सर्वंकण्ठ्यं, नवरं 'तेणं निरया' इत्यादि, अत्र च जीवाभिगमचूर्ण्यनुसारेण लिख्यते-किल द्विविधा नरका भवन्ति आवलिकाप्रविष्टाः आवलिकाबाह्याश्च, तत्रावलिकाप्रविष्टा अष्टासु दिक्षु भवन्ति, तेच वृत्तत्र्यम्नचतुरस्रक्रमेण प्रत्यवगन्तव्याः, एतेषांच मध्ये इन्द्रकाः सीमन्तकादयो भवन्ति, आवलिकाबाह्यास्तुपुष्पावकीर्णा दिग्विदिशामन्तरालेषु भवन्ति, नानासंस्थानसंस्थिता इति निरयसंस्थानव्यवस्था, तत्रच वाहुल्यमङ्गीकृत्येदमभिधीयते Page #159 -------------------------------------------------------------------------- ________________ १५६ 'अंतो वट्टे' त्यादि, उक्तं च सूत्रकृद्वृत्तिकृता । नारकाः सीमन्तकादिका बाहुल्यमंगीकृत्यान्तः- मध्ये वृत्ता बहिरपि चतुरस्रा अधश्च क्षुरप्रसंस्थानसंस्थिताः, एतच्च संस्थानं पुष्पावकीर्णकानाश्रित्योक्तं तेषामेव प्रचुरत्वात्, आवलिकाप्रविष्टास्तु वृत्तत्र्यनचतुरनसंस्थाना भवन्तीति, तत्रान्तवृत्ता मध्ये शुषिरमाश्रित्य बहिश्च चतुरा . कुड्यपरिधिमाश्रित्य यावत्करमादिदं द्दश्यं यदुत अधः क्षुरप्रसंस्थानसंस्थिताः - भूतलमाश्रित्य क्षुरप्राकारस्तद्भूतलस्य संचारिसत्वपादच्छेदकत्वात् अन्ये त्वाहुः तेषामधस्तनांशः क्षुरप्र इवाग्रेऽग्रे प्रतलो विस्तीर्णश्चेति क्षुरप्रसंस्थानता, तथा 'निच्चंधयारतमसा ववगयगहचंदसूरनक्खत्तजोइसप्पहा मेयवसापूयरुहिरमंसचिक्खिल्ललित्ताणुलेवणतला असुइवीसा परमदुब्भिगंधा काऊ अगणिवण्णाभा कक्खडफासा दुरहियासा' इति तत्र नित्यं सर्वदा अन्धारं - अन्धत्वकारकं बहलबलाहकपटलाच्छादितगगनमण्डलामावास्यार्द्धरात्रान्धकारवत्तमः-तमिनं येषु ते नित्यान्धकारतमसः, अथवा नित्येनान्धकारेण सार्वकालिकेनेत्यर्थः तमसः- तमिस्रं नित्यान्धकारतमसः, जात्यन्धमेद्यान्धकारामावास्यानिशीथतुल्या इत्यर्थः । समवायाङ्गसूत्रम् - २३४ कथमित्यत आह-व्यपगता- अविद्यमाना ग्रहचन्द्रसूरनक्षत्ररूपाणां ज्योतिषां ज्योतिष्कलक्षणविमानविशेषाणां ज्योतिषो वा - दीपाद्यग्नेः प्रभाप्रकाशो येषु ते तथा, 'पह'त्ति पथशब्दो वाऽयं व्याख्येयः, तथा मेदोवसापूयरुधिरमांसानि शरीरावयवास्तेषां यच्चिक्खिल्लं-कर्दमस्तेन लिप्तं - उपदिग्धमुलेपनेन सकृल्लिप्तस्य पुनः पुनरुपलेपनेन तलं भूमिका येषां ते मेदोवसापूयरुधिरमांसचिक्खिल्ललिप्तानुलेपनतलाः, यद्यपि च तत्र मेदः प्रभृतीन्यौदारिकपञ्चेन्द्रियशरीरावयवरूपाणि न सन्ति वैक्रियशरीरत्वान्नारकाणां तथापि तदाकारास्तदवयवास्तत्र प्रोच्यन्त इति, अशुचयो विश्राः-आमगन्धयः पूतिगन्धय इत्यर्थः । अत एव परमदुरभिगन्धाः 'काउअगमिवण्णाभ' त्ति कृष्णाग्निर्लोहादीनां ध्यायमानानां तद्वर्णवदाभा येषां ते कृष्णाग्निवर्णाभाः, तथा कर्कशः स्पर्शो येषां ते कर्कशस्पर्शा, अत एव दुःखेन-कृच्छ्रेणाधिसोढुं शक्यते वेदना येषु ते दुरधिसह्याः, अत एवाशुभा नरका स्पर्शो येषां ते कर्कशस्पर्शा, अत एव दुःखेन-कृच्छ्रेणाधिसोटुं शक्यते वेदना येषु ते दुरधिसह्याः, अत एवाशुभा नरका अशुभा नरकेषु वेदना इति 'एवं सत्तवि भाणियव्व' त्ति प्रथमाममुञ्चता सप्त इत्युक्तं, 'जं जासुजुज्जइ'त्ति यच्च यस्यां पृथिव्यां बाहलयस्य नरकाणां च परिमाणं युज्यते स्थानान्तरोक्तानुसारेण तच्च तस्यां वाच्यं तच्चेदं । मू. (२३५) आसीयं बत्तीसं अट्ठावीसं तहेव वीसं च । अट्ठारस सोलसगं अत्तरमेव बाहल्लं ।। तीसा य पन्नवीसा पन्नरस दसेव सयसहस्साइं । तिन्नेगं पंचूणं पंचेव अनुत्तरा नरगा ॥ मू. (२३६) वृ. ‘आसीतं’ गाहा‘तीसा य’ गाहा अशीतिसहस्राधिकयोजनलक्षं रत्नप्रभायां बाहल्यमेवं शेषासु भावनीयं । तथा त्रिंशल्लक्षाणि प्रथमायां नरकावासानामित्येवं शेषास्वपि नेयमिति, । एवं चैव सूत्राभिलापो दृश्यः, 'सक्करप्पभाए णं पुढवीए केवइयं ओगाहित्ता केवइया निरया पन्नत्ता ?, गोयमा! सक्करपभाए णं पुढवीए बत्तीसुत्तरजोयणसयसहस्सबाहल्लाए उवरि एवं जोयणसहस्सं ओगाहित्ता हेट्ठा चेगं जोयणसहस्सं वज्जेत्ता मज्झे तीसुत्तरे जोयणसयसहस्से Page #160 -------------------------------------------------------------------------- ________________ समवायः- प्रकीर्णकाः १५७ एत्थणं सक्करप्पभाए पुढवीए नेरइयाणं पणवीसं निरयावाससयसहस्सा भवन्तीतिमक्खाया, ते णं निरया' इत्यादि, एवं गाथानुसारेणान्येऽपि (पञ्चालापका)वाच्या इति, एतदेवाह - मू. (२३७) दोच्चाए णं पुढवीए तच्चाए णं पुढवीए चउत्थीए पुढवीए पंचमीए पुढवीए छट्ठीए पुढवीए सत्तमीए पुढवीएगाहाहिंभाणियव्वा, सत्तमाए पुढवीए पुच्छा, गोयमा! सत्तमाए पुढवीए अद्भुत्तरजोयणसयसहस्साई बाहल्लाए उवरिअद्धतेवन्नंजोयणसहस्साइंओगाहेत्ता हेट्ठावि अद्धतेवनंजोयणसहस्साइंवजित्तामझे तिसु जोयणसहस्सेसुएत्थणंसत्तमाए पुढवीए नेरइयाणं पंच अणुत्तरामहइमहालया महानिरया पन्नत्ता, तंजहा-काले महाकाले रोरुएमहारोरुए अप्पइट्ठाणे नामं पंचमे, ते णं निरया वट्टे य तंसा य अहे खुरप्पसंठाणसंठिया जाव असुभा नरगा असुभावो नरएसु वेयणाओ। __ वृ-'दोच्चाए' इत्यादि ‘वेयणाओ' इत्येतदन्तं सुगम, नवरं 'गाहाहिति गाथाभः करणभूताभिर्गाथानुसारेणेत्यर्थः, भणितव्या-वाच्या नरकवासा इति प्रक्रमः, तथा वट्टे य तंसा य'त्ति मध्यमो वृत्तः शेषाया इति ॥ अथासुराद्यावासविषयमभिलापं दर्शयति मू. (२३८) केवइया णंभंते! असुरकुमारावासाप०?, गोयमा! इमीसेणं रयणप्पभाए पुढवीए असीउत्तरजोयणसयसहस्सबाहल्लाए उवरि एगं जोयणसहस्सं ओगाहेत्ता हेट्ठा गं जोयणसहस्सं वज्जित्ता मज्झे अट्ठहत्तरिजोयणसयसहस्से एत्थणं रयणप्पभाए पुढवीए चउसद्धिं असुरकुमारावा- सयसहस्सा प०, ते णं भवणा बाहिं वट्ठा अंतो चउरंसा अहे पोक्खरकण्णिआसंठाणसंठिया उक्किण्णं तरविउलगंभीरखायफलिहा अट्ठालयचरियदारगोउरकवाडतोरणपडिदुवारेदसभागा जंतमुसलमुसंढियसयग्धिपरिवारिया अउज्झा अडयालकोट्ठरइया अडयालकयवणमालालाउल्लोइयमहियागोसीसरसरत्तचंदणदरदिण्णपंचंगुलितला कालागुरुवपवरकुंदुरुक्कतुरुक्कड-ज्झतधूवमधमधेतगंधुद्धयाभिरामासुगंधिया गंधवट्टिभूया अच्छासण्हालण्हा घट्टा मट्ठा नीरया निम्मला वितिमिरा विसुद्धा सप्पभा समिरीया सउज्जोआपासाईया दरिसणिज्जा अभिरूवा पडिरूवा ॥ एवं जंजस्स कमती तंतस्स जंजंगाहाहिं भणियंतह चेव वण्णओ। वृ. 'केवईत्यादि सुगम, नवरंतानि भवनानि बहिर्वृत्तानि वृत्तप्राकारावृतनगरवत् अन्तः समचतुरामणि तदवकाशदेशस्य चतुरनत्वात्, अधःपुष्करकर्णिकासंस्थानसंस्थितानि, पुष्करकर्णिकपद्ममध्यभागः, साचोन्नतसमचित्रबिन्दुकिनी भवतीति, तथा उत्कीर्णान्तरविपुलगम्भीरखातपरिखे'ति उत्कीर्ण-भुवमुत्कीर्यपालीरूपंकृतमन्तरं-अन्तरालं ययोस्ते उत्कीर्णान्तरेते विपुलगम्भीरे खातपरिखे येषां तानि तथा, तत्र खातमध उपरि च समं परिखा तूपरि विशाला अधः सङ्कुचिता तयोरन्तरेषु पाली यत्रास्तीति भावः, तथा अट्टालका-प्राकारस्योपर्याश्रयविशेषाः चरिका-नगरप्राकारयोरन्तरमष्टहस्तो मार्ग पाठान्तरेण 'चतरयन्ति चतरकाः सभाविशेषाः ग्रामप्रसिद्धाः ‘दारगोउर'त्ति गोपुरद्वाराणि प्रतोल्यो-नगरस्यैव कपाटानि प्रतीतानि तोरणान्यपि तथैव प्रतिद्वाराणि-अवांतरद्वाराणि तत एतेषां द्वन्द्वएतानि देशलक्षणेषु भागेषु येषांतानि तथा इह देशो भागश्चानेकार्थः, ततोऽन्योऽन्यमनयोर्विशेष्यविशेषणभावो दृश्य इति, तथा जंताणि-पाषाणक्षेपणयन्त्राणि मुशलानिप्रतीतानि मुसुंढ्यः-प्रहरणविशेषाः शतध्यः-शतानामुपघातकारिण्यो महाकायाः काष्ठशैलस्तम्भयष्टयः ताभि 'परिवारिय'त्ति-परिवारितानि परिकलितानीत्यर्थ, तथा अयोध्यानि-योधयितुं-सङ्ग्रामयितुंदुर्गत्वानशक्यन्ते परवलैर्यानितान्ययोध्यानि Page #161 -------------------------------------------------------------------------- ________________ १५८ समवायाङ्गसूत्रम्-२३८ अविद्यमाना वा योधाः-परबलसुभटा यानि प्रति तान्ययोधानि, तथा अडयालकोटगरइय'त्ति अष्टचत्वारिंशद्भेदभिन्नविचित्रच्छन्दगोपुररचितानि, अन्ये भणन्ति-अडयालिय शब्दः किल प्रशंसावाचकः, तथा अडयालकयवणमाल'त्तिअष्टचत्वारिंशद्भेदभिन्नाःप्रशंसा कृतावनमालावनस्पतिपल्लवनजोयेषुतानितथा, 'लाइयंतियद्भूमेश्छगणादिनोपलेपनं उल्लोइय'ति कुड्यमालानां सेटिकादिभिः सम्मृष्टीकरणं ततस्ताभ्यामिव महितानि-पूजितानि लाउल्लोइयमहितानि । तथा गोशीर्ष-चन्दनविशेषः सरसंच-रसोपेतंयद्रक्तचन्दनं-चन्दनविशेषः ताभ्यांदर्दराभ्यांधनाभ्यां दत्ताः पञ्चाङ्गुलयस्तला-हस्तकाः कुड्यादिषु येषु, अथवा गोशीर्षसरसरक्तचन्दनस्य सत्का ददरेण-चपेटाभिधाने दर्दरेषु वा-सोपानवीथीषुदत्ताः पञ्चाङ्गुलयस्तला येषुतानि गोशीर्षसरसरक्तचन्दनदर्दरदत्तपञ्चाङ्गुलितलानि, तथा कालागुरु-कृष्णागुरुर्गन्धद्रव्यविशेषः प्रवरःप्रधानः कुन्दुरुक्कः-चीडातुरुष्कः-सिल्हकंगन्धद्रव्यमेवएतानिचतानि ‘डझंति'त्ति दह्यमानानि यानि तानि तथा तेषां यो धूमो ‘मघ-मघेत'त्ति अनुकरणशब्दोऽयं मधमधायमानो बहलगन्ध इत्यर्थः तेनोद्धराणि-उत्कटानि यानि तानि तथा तानिच तान्यभिरामाणि-रमणीयानीति समासः, तथा सुगन्धयः-सुरभयो ये वरगन्धाः-प्रधानवासास्तेषां गन्थः-आमोदो येष्वस्ति तानि सुगन्धिवरगन्धि-कानि, तथा गन्धवर्ति-गन्धद्रव्याणां गन्धयुक्तिशोपदेशेन निर्वार्तितगुटिका तद्भूतानि-तत्कल्पानीतिगन्धवर्तिभूतानि प्रवरगन्धगुणानीत्यर्थः, तथाअच्छानिआकाशस्फटिकवत् ‘सण्ह'त्तिश्लक्ष्णानिसूक्ष्मस्कन्धकनिष्पन्नत्वात् श्लक्ष्णदलनिष्पनपटवत् ‘लण्ह'त्तिश्लक्ष्णानि मसृणानीत्यर्थ, घुटितपटवत्, ‘घट्टत्ति घृष्टानीव घृष्टानि खरशाणया पाषाणप्रतिमावत् ‘मट्ठ'त्ति मृष्टानीव मृष्टानि सुकुमारशाणया पाषाणप्रतिमेव शोधितानि वा प्रमार्जनिकयेव । अतएव 'नीरय'त्तिनीरजांसि रजोरहितत्वात् 'निम्मल'त्ति निर्मलानि कठिनमलाभावात् 'वितिमिर'त्ति वितिमिराणि निरन्धकारत्वात् 'विसुद्ध'त्ति विशुद्धानि निष्कलङ्कत्वान्न चन्द्रवत् सकलङ्कानीत्यर्थः तथा सप्पह'त्तिसप्रभाणि सप्रभावाणिअथवा स्वेन-आत्मना प्रभान्ति-शोभन्ते प्रकाशन्ते वेति स्वप्रमाणि यतः “समिरीय'त्ति समरीचीनि-सकिरणानि, अत एव 'सउज्जोय'त्ति सहोद्योतेन-वस्त्वन्तरप्रकाशनेनवर्तन्ते इति सोद्योतानि वस्त्वन्तरप्रकाशनेन वर्तन्तेइति सोद्योतानि 'पासाईय'त्ति प्रासादीयानिमनःप्रसत्तिकराणि 'दरिसणिज्जत्तिदर्शनीयानि, तानि हि पश्यंश्चक्षुषा न श्रमं गच्छतीति भावः, 'अभिरूव'त्ति अभिरूपाण कमनीयानि 'पडिरूव'त्ति प्रतिरूपाणि द्रष्टारं द्रष्टारं प्रति रमणीयानि नैकस्य कस्यचिदेवेत्यर्थः । ___एव'मित्यादि, तथाऽसुरकुमारावाससूत्रेतत्परिमाणमभिहितमेवमिति-तथा यद्भवनादिपरिमाणंयस्य नागकुमारादिनिकायस्यक्रमते-घटतेतत्तस्यवाच्यमिति, किंविधंतस्य परिमाणमत आह-'जंजंगाहाहिं भणियं' यद्यद् गाथाभिः। मू. (२३९) चउसठ्ठी असुराणं चउरासीइंच होइ नागाणं। बावत्तरि सुवन्त्राण वाउकुमाराण छन्नउइ॥ मू. (२४०) दीवदिसाउदहीणं विजकुमारिंदथणियमग्गीणं। छहंपि जुवलयाणं बावत्तरिमो य सयसहसा। वृ. 'चउसहि असुराण'मित्यादिकाभिरभिहितं, किं परिमाणमेव तथा वाच्यं नेत्यह-'इह चेव वण्णओ'त्ति यथा असुरकुमारभवनानां वर्णक उक्तस्तथा सर्वेषामसौ वाच्य इति, तथाहि For Page #162 -------------------------------------------------------------------------- ________________ समवायः - प्रकीर्णकाः ‘केवइया णं भंते! नागकुमारावाससयसहस्सा पन्नत्ता ?, गोयमा ! इमीसे णं रयणप्पभाएपुढवीए असीउत्तरजोयणसयसहस्सबाहल्लाए उवरिं एगं जोयणसहस्सं ओगाहेत्ता हेट्ठा चेगं जोयणसहस्सं वज्रेत्ता मज्झे अट्ठहत्तरे जोयणसहस्से एत्थ णं रयणप्पभाए चुलसीई नागकुमारावाससयसहस्सा भवन्तित्तिमक्खायंति, ते णं भवणा' इत्यादि, द्वीपकुमारादीनां तु षण्णां प्रत्येकं षटसप्ततिर्वाच्येति १५९ मू. (२४१) केवइया णं भंते! पुढविकाइयावासा प. ?, गोयमा ! असंखेज्जा पुढवीकाइयावासा प०, एवं जाव मणुस्सत्ति । केवइया णं भंते! वाणमंतरावासा प० ?, गोयमा ! इमीसे णं रयणप्पभाए पुढवीए रयणा-मयस्स कंडस्स जोयणसहस्सबाहल्लस्स उवरिं एगं जोयणसयं ओगाहेत्ता हेट्ठा चेगं जोयणसयं वज्रेत्ता मज्झे अट्ठसुजोयणसएसु एत्थ णं वाणमंतराणं देवाणं तिरियमसंखेज्जा भोमेज्जा नगरावाससयसहस्सा प०, ते णं भोमेज्जा नगरा बाहिं वट्टा अंतो चउरंसा, एवं जहा भवणवासीणं तहेव नेयव्वा, णवरं पडागमालाउला सुरम्मा पासाईया दरिसणिज्जा अभूरूवा पडिरूवा । केवइया णं भंते! जोइसीयाणं विमाणावासा प० ?, गोयमा ! इमीसे णं रयणप्पभाए पुढवीए बहुसमरमणिज्जाओ भूमिभागाओ सत्तनउयाइं जोयणसयाई उड्डुं उप्पइत्ता एत्थ णं दसुत्तजोयसबाहल्ले तिरियं जोइसविसए जोइसियाणं देवाणं असंखेज्जा जोइसियविमाणावासा प०, ते णं जोइसियविमाणावासा अब्भुग्गयमूसियपहसिया विविहरमणिरयणभत्तिचित्ता वाउद्धयुयविजयवेजयंतीपडागछत्ताइछत्तकलिया तुंगा गगणतलमणुलिहंतसिहरा जालंतररयणपञ्जरुग्भिलियव्व मणिकणगधूमियागा वियसियसयपत्तपुण्ड- रीयतिलयरयणद्धचंदचित्ता अंतो बाहिं च सहा तवणिज्जवालुआपत्थडा सुहफासा सस्सिरीयरूवा पासाईया दरिसणिज्जा ॥ केवइया णं भंते! वेमाणियावासा प० ?, गोयमा ! इमीसे णं रयणप्पभाए पुढवीए बहुसमरमणिज्जा भूमिभागाओ उड्डुं चंदिमसूरियगहगणनक्खत्ततारारूवाणं वीइवइत्ता बहूण जोयणाणि बहूणि जोयणसयाणि बहूणि जोयणसहस्साणि (बहूणि जोयणसयसहस्साणि) बहुइओ जोयणकोडीओ बहुइओ जोयणकोडाकोडीओ असंखेज्जाओजोयणकोडाकोडीओ उडुंदूरं बीइवइत्ता एत्थ णं विमाणंयाणं देवाणं सोहम्मीसाणसणंकुमारमाहिंदबंभलंतगसुक्क सहस्सा - आणयपाणयआरणअच्चएस गेवेज्जगमणुत्तरेसु य चउरासीइं विमाणावाससयसहस्सा सत्ताणउइं च सहस्सा तेवीसंच विमाणा भवंतीतिमक्खाया, ते णं विमाणा अच्चिमालिप्पभा भासरासिवण्णाभा - अरया नीरया निम्मला वितिमिरा विसुद्धा सव्वरयणामया अच्छा सण्हा घट्टा मट्ठा निप्पंका निक्कंकडच्छाया सप्पभा समरीया सउज्जीया पासाईया दरिसणिज्जा अभिरुवा पडिरूवा । सोहम्मे णं भंते! कप्पे केवइया विमाणावासा पन्नत्ता ?, गोयमा ! बत्तीसं विमाणावाससयसहस्सा पन्नत्ता, एवं ईसाणाइसु अट्ठावीस बारस अट्ठ चत्तारि एयाइ सयसहस्साइं पन्नासं चत्तालीसं छ एयाई सहस्साइं आणए पाणए चत्तारि आरणच्चुए तिन्नि एयाणि सयाणि, एवं गाहाहिं भाणियव्वं । वृ. 'केवइयाणं भंते! पुढवी त्यादि गतार्थं, नवरं मनुष्याणां संख्यातानामेव गर्भव्युत्क्रान्तिकानां असंख्यातानामभावात् संख्याता एवावासाः, सम्मूर्च्छिमानां त्वसंख्येयत्वेन प्रतिशरीरमावासभावादसंख्येयानि इति भावनीयमिति । 'केवइया णं भंते! जोइसियाणं विमाणावासा' इत्यादि, 'अब्भुग्गयमुसियपहसिय'त्ति अभ्युद्गता सञ्जता उत्सृता - प्रबलतया सर्वासु दिक्षु प्रसृता या Page #163 -------------------------------------------------------------------------- ________________ १६० समवायाङ्गसूत्रम्-२४१ प्रभा-दीप्तिस्तया सिताः-शुक्लाइत्यभ्युदतोत्सृतप्रभासिताः, तथा विविधा-अनेकप्रकारा मणयःचन्द्रकान्ताद्या रत्नानि-कर्केतनादीनि तेषां भक्तयो-विच्छित्तिविशेषास्ताभिश्चित्राः-चित्रवन्तः आश्चर्यवन्तोवेति विविधमणिरत्नभक्तिचित्राः,तथा वातोद्भूता-वातकम्पिता विजयः-अभ्युदयस्तसंसूचिका वैजयन्तीत्यभिधाना याः पताका अथवा विजया इति वैजयन्तीनां पार्श्वकर्णिका उच्यन्तेतप्रधानायावैजयंत्स्ताश्चतद्वर्जिताः पताकाश्चछत्रातिच्छत्राणिच-उपर्युपरिस्थितातपत्राणि तैः कलिता-युक्ता वातोद्धतविजयवैजयन्तीपताकाछत्रातिच्छत्रकलिता इति। तुङ्गा-उच्चैस्त्वगुणयुक्ता, अत एव 'गगनतलमणुलिहंतसिहर'त्ति गगनतलं-अम्बरतलमनुलिखद्-अभिलङ्घयच्छिखरं येषां ते गगनतलानुलिखच्छिखराः, तथा जालान्तरेषु-जालकमध्यभागेषु रत्नानि येषां तेजालान्तररत्नाः,इह प्रथमाबहुवचनलोपोद्रष्टव्यः,जालकानिचभवनभित्तिषु लोके प्रतीतान्येव तदन्तरेषु च शोभार्थ रत्नानि सम्भवन्त्येवेति, तथा पञ्जरोन्मीलिता इव-पञ्जरवहिष्कृता इव, यथा किल किञ्चिद्वस्तु पञ्जरांद्-वंशादिमयप्रच्छादन विशेषाद्वहिकृतमत्यन्तम-विनष्टच्छायत्वाच्छोमते एवं तेऽपीति भावः, तथा मणिकनकानां सम्बन्धिनी स्तूपिकाशिखरं येषां ते मणिकनकस्तूपिकाकाः, तथा विकसितानि यानि शतपत्रपुण्डरीकाणि द्वारादौ प्रतिकृतित्वेन तिलकाश्च-मित्त्यादिषु पुण्ड्राणिरत्नमयाश्चये अर्द्धचन्द्रा द्वाराग्रादिषु तैश्चित्रा येते विकसितशत-पत्रपुण्डरीकतिलकरत्नार्द्धचन्द्रचित्राः, तथा अन्तर्बहिश्च श्लक्ष्णा मसृणा इत्यर्थः। तथा तपनीयं-सुवर्णविशेषस्तन्मय्या वालुकायाः-सिकतायाः प्रस्तटः-प्रतरो येषु ते तपनीयवालुकाप्रस्तटाः, अथवा सण्हशब्दस्य वालुकाविशेषणत्वात् श्लक्ष्णतपनीयवालुकाप्रस्तटा इति व्याख्येयं, तथा सुखस्पर्शा शुभस्पर्शा वा, तता सीकं-सशोभं रूपं आकारो येषां अथवा सश्रीकाणि-शोभावन्तिरूपाणि-नरयुग्मादीनिरूपकाणियेषुतेसश्रीकरूपाः, प्रासादनीयादर्शनीयाः अभिरूपाः प्रतिरूपा इति पूर्ववत् । 'केवइए'त्यादि, रत्नप्रभायाः पृथिव्या 'बहुसमरमणिज्जाओ भूमिभागाओ'त्ति बहुसमरमणीयस्य भूमिभागस्य उर्द्ध-उपरि तथा चन्द्रमसः-सूर्यग्रहगणनक्षत्रतारारूपाणि णमित्यलङ्कारे किं ? - 'वीइवइत्त'त्ति व्यतिव्रज्य-व्यतिक्रम्येत्यर्थः, तारारूपाणिचेह तारका एवेति, तथा 'बहूनी'त्यादि, किमित्याहउर्ध्वम्-उपरी दूरमत्यर्थंव्यतिव्रज्यचतुरशीतिविमानलक्षाणिभवन्तीतिसम्बन्धः, 'इतिमक्खाय'त्ति इति-एवंप्रकारा अथवा यतो भवन्ति तत आख्याताः सर्ववेदिनेति, 'तेणं'ति तानि विमानानि णमिति वाक्यालङ्कारे 'अच्चिमालिप्पभ'त्ति अर्चिालि-आदित्यस्तद्वत्प्रभान्तिशोभन्ते यानि तान्यर्चिालिप्रभाणि, तथा भासाना-प्रकाशानां राशि-भासराशिःआदित्यस्तस्य वर्णस्तद्वदाभा-छायावर्णो येषां केषांचित्तानि भासराशिवर्णामानि, तथा 'अरय'त्ति अरजांसि स्वभाविकरजोरहितत्वात् 'नीरय'त्ति नीरजांसि आगन्तुकरजोविरहात् 'निम्मल'त्ति निर्मलानि कक्खड मलाभावात् 'वितिमिर'तिवितिभिराणिआहार्यान्धकाररहितत्वाविशुद्धानिस्वाभाविकतमोविरहात् सकलदोषविरामाद्वा सर्वरत्नमयानि न दादिदलमयानीत्यर्थः अच्छान्याकाशस्फटिकवत् श्लक्ष्णानि सूक्ष्मस्कन्धमयत्वात् धृष्टानीवधृष्टानिखरशाणया पाषाणप्रतिमेव मृष्टानि सुकुमारशाणया पाषाणप्रतिमेवेति निष्पङ्का निकलङ्कविकलत्वात् कद्दमविशेषरहितत्वाद्वानिष्कङ्कटा-निष्कवचा निरावरणा निरुपधातेत्यर्थछाया-दीप्तिर्येषां तानि निष्कण्डकच्छायानिसप्रभाणि-प्रभावन्ति समरीचीनि-सकिरणानीत्यर्थः ‘सोद्योतानि-वस्त्वन्तर Page #164 -------------------------------------------------------------------------- ________________ समवायः - प्रकीर्णकाः १६१ प्रकाशनकारीणीत्यर्थः, 'पासाईए' त्यादि प्राग्वत् । 'सोहम्मेणंभंते! कप्पे केवइया विमाणावासा पन्नत्ता?,गोयमा! बत्तीसं विमाणावाससयसहस्सा पन्नत्ता' एवमीशानादिष्वपि द्रष्टव्यं, एतदेवाह-‘एवं ईसाणाइसुत्ति, ‘गाहाहिं भाणियव्वंति। मू. (२४२) बत्तीसट्ठावीसा बारस अडचउरो य सयसहस्सा। पण्णा चत्तालीसाछच्च सहस्सा सहस्सारे॥ मू. (२४३) आणयपाणयकप्पे चत्तारि सयाऽऽरणचुए तिन्नि । सत्त विमाणसयाइं चउसुवि एएसु कप्पेसु॥ मू. (२४४) एक्कारसुत्तरं हेट्ठिमैसु सत्तुत्तरं च मज्झिमए। सयमेगं उवरिमए पंचेव अनुत्तरविमाणा॥ वृ. 'बत्तीस अट्ठवीसा' इत्यादिकाभिः पूर्वोक्तगाथाभिस्तदनुसारेणेत्यर्थः, प्रतिकल्पं भिन्नपरिमाणा विमानावासा भणितव्यास्तद्वर्णकश्च वाच्यो ‘जाव ते णं विमाणे त्यादि यावत् 'पडिरूवा', नवरमभिलापभेदोऽयंयथा “ईसाणेणंभंते ! कप्पे केवइया विमाणावाससयसहस्सा पन्नत्ता?, गोयमा! अट्ठावीसं विमाणावाससयसहस्सा भवंतीतिमक्खाया, ते णं विमाणाजाव पडिरूवा' एवं सर्वं पूर्वोक्तगाथानुसारेण प्रज्ञापनाद्वितीयपदानुसारेण च वाच्यमिति। अनन्तरं नारकादिजीवानां स्थानान्युक्तानि, अथ तेषामेव स्थितिमुपदर्शयितुमाह मू. (२४५) नेरइयाणंभंते! केवइयंकालंठिई पन्नता?,गोयमा! जहन्नेणंदसवाससहस्साई उक्कोसेणं तेत्तीसंसागरोवमाइंठिई प०, अपज्जत्तगाणं नरेइयाणं भंते! केवइयं कालं ठिईप०?, जहन्नेणं अंतोमुहत्तं उक्कोसेणविअंतोमुहत्तं, पजत्तगाणंजहन्नेणं दस वाससहस्साइंअंतोमुत्तणाई उक्कोसेणं तेत्तीसं सागरोवमाइं अंतोमुहुत्तूणाई। इमीसेणंरयणप्पभाए पुढवीएएवंजाव विजयवेजयंतजयंतअपराजियाणंदेवाणं केवइयं कालं ठिई प०?, गोयमा! जहन्नेणं बत्तीसं सागरोवमाइं उक्कोसेणं तेत्तीसं सागरोवमाई, सवढे अजहन्नमणुक्कोसेणं तेत्तीसं सागरोवमाइं ठिई पन्नत्ता। वृ. 'नेरइयाणंभंते!' इत्यादिसुगम, नवरंस्थितिः-नारकादिपर्यायेणजीवानामवस्थानकालः 'अपज्जत्तयाणं'तिनारकाः किल लब्धितः पर्याप्तका एव भवन्ति, करणतस्तूपपातकाले अन्तर्मुहूर्त यावदपर्याप्तका एव भवन्तिततः पर्याप्तकाः, ततस्तेषामपर्याप्तकत्वेन स्थिर्जधन्यतोऽप्युत्कर्षतोऽपि चान्तर्मुहूर्तमेव, पर्याप्तकानां पुनरौधिक्येव जघन्योत्कृष्टा चान्तर्मुहूर्तोना भवतीति, अयं चेह पर्याप्तकापर्याप्तकविभागः। ॥१॥ “नारयदेवा तिरिमणुयगब्भया जे असंखवासाऊ। __एते उ अपज्जत्ता उववाए चेव बोद्धव्वा ॥ ॥२॥ सेसा य तिरियमणुय लद्धिं पप्पोववायकाले य। दुहओविय भइयव्वा पज्जत्तियरे य जिनवयणं ।। उक्ता सामान्यतो नारकाणां स्थितिर्विशेषतस्तामभिधातुमिदमाह- 'इमीसे ण मित्यादि, स्थितिप्रकरणंच सर्वं प्रज्ञापनाप्रसिद्धमित्यतिदिशन्नाह-एव मिति यथा प्रज्ञापनायां सामान्यप Page #165 -------------------------------------------------------------------------- ________________ समवायाङ्गसूत्रम्-२४५ र्याप्तकापर्याप्तकलक्षणेन कमत्रयेण नारकाणां नारकविशेषाणां तिर्यगादिकानां च स्थितिरुक्ता एवमिहापि वाच्या । कियद्दूरं यावदित्याह- 'जाव विजये 'त्यादि, अनुत्तरसुराणामोधिकापर्याप्तकपर्याप्तकलक्षणं गमत्रयं यावदित्यर्थः, इह चैवमतिदिष्टसूत्राण्यर्थतो वाच्यानि रत्नप्रभानारकाणां भदन्त ! कियती स्थिति ?, गौतम ! जघन्येन दश वर्षसहस्राणि उत्कर्षतः सागरोपमं १, अपर्याप्तकरत्नप्रभापृथिवीनारकाणां भदन्त ! कियन्तं कालं स्थिति प्रज्ञप्ता ?, गौतम ! उभयथापि अन्तर्मुहूर्त्तमेव, पर्याप्तकानां तु सामान्योक्तैवान्तर्मुहूर्तोना वाच्या, एवं शेषपृथ्वीनारकाणां प्रत्येकं दशानामसुरादीनां पृथिवीकायिकानां तिरश्चां गर्भजेतरभेदानां मनुष्याणां व्यन्तराणामष्टिविधानां ज्योतिष्काणां पञ्चप्रकाराणां सौधर्म्मादीनांवैमानिकानां च गमत्रयं वाच्यं, कियद्दूरं यावदित्याह - जाव विजये' त्यादि, इह च विजयादिषु जघन्यतो द्वात्रिंशत्सागरोपमाण्युक्तानि, गन्धहस्त्यादिष्वपि तथैव दृश्यते । प्रज्ञापनायां त्वेकत्रिंशदुक्तेति मतान्तरमिदं, पर्याप्तकापर्याप्तकगमद्वयमिह समूह्यम्, एवं सर्वार्थसिद्धिस्थितिरपि त्रिभिर्गभैर्वाच्येति । १६२ अनन्तरं नारकादिजीवानां स्थितिरुक्तेदानीं तच्छरीरीणामवगाहनाप्रतिपादनायाहमू. (२४६) कति णं भंते! सरीरा प० ?, गोयमा ! पंच सरीरा प०, तं० - ओरालिए वेउव्विए आहारए तेयए कम्मए। ओरालियसरीरे णं भंते । कइविहे प० ?, गोयमा ! पंचविहे प०, तं - एगिंदियओरालियसरीरे जाव गब्भवक्कंतियमणुस्संपचिंदिय ओरालियसरीरे य, ओरालियसरीरस्स णं भंते ! केमहालिया सरीरोगाहणा पन्नत्ता ?, गोयमा ! जहन्त्रेणं अंगुल असंखेजति भागं उक्कोसेणं साइरेगं जोयणसहस्सं एवं जहा ओगाहणसंठाणे ओरालियपमाण तहा निरवसेसं, एवं जाव मणुस्सेत्ति उक्कोसेणं तिन्नि गाउयाइं । कइविहे णं भंते वेउव्वियसरीरे प० ?, गोयमा दुविहे प०, एगिंदियवेडव्वियसरीरे य पंचिंदिय- वेउव्वियसरीर अ, एवं जाव सणकुमारे आढत्तं जाव अनुत्तराणं भवधारणिज्जा जाव तेसिं रयणी रयणी परिहायइ । आहारयसरीरे णं भंते ! मणुस्स आहारगसरीरे नो अमणुस्स आहारगसरीरे, एवं जइ मणुस्स आहारसरीरे किं गब्भवक्कंतियमणुस्स आहारगसरीरे संमुच्छिममणुस्स आहारगसरीरे ?, गोयमा ! गब्भवक्कंतियमणुस्स आहारयसलीरेनो संमुच्छिममणुस्स आहारयसरीरे, जइ गब्भवक्कंतिय० किं कम्मभूमिगा० अकम्मभूमिगा० ?, गोयमा ! कम्मभूमिगा० नो अकम्मभूमिगा०, जइ कम्मभूमिग० किं संखेज्जवासाउय० असंखेज्जवासाउय० ?, गोयमा ! संखेज्जवासाउय० नो असंखेज्जवासाय०, जइ संखेज्जवासाउय० किं पज्जत्तय० अपजत्तय० ?, गोयमा ! पज्जत्तय० नो अपजत्त्य०, जइ पज्जत्तय० किं समद्दिट्ठी • मिच्छदिट्ठी० सम्मामिच्छदिट्ठी० ?, गोयमा ! सम्मदिट्ठी० नो मिच्छदिट्ठी० नो सम्मामिच्छदिट्ठी०, जइ सम्मदिट्ठी० किं संजय० असंजय० संजयासंजय ?, गोयमा ! संजय० नो असंजय० नोसंजयासंजय०, जइ संजय० किं पम्मत्तसंजय० अपम्मत्तसंजय० गोयमा ! पमत्तसंजय० नो अपमत्तसंजय०, जइ पमत्तसंजय० किं इड्डिपत्त० अणिड्डिपत्त० ?, गोयमा ! इड्डिपत्त०नो अणिड्ढिपत्त० वयणा विमाणियव्वा आहारयसरीरे समचउरंससंठाणसंठिए, आहारयसरीरस्स केमहालिया सरीरोगाहणा पन्नत्ता ?, गोयमा ! जहन्नेणं देसूणा रयणी उक्कोसेणं पsिyण्णा रयणी । Page #166 -------------------------------------------------------------------------- ________________ समवायः- प्रकीर्णकाः १६३ तेआसरीरे णं भंते ! कतिविहे पन्नत्ते ?, गोयमा ! पंचविहे पन्नत्ते, एगिदियतेयसरीरे बितिचउपंच० एवंजाव गेवेजस्सणंभंते! देवस्सणंमारणंतियसमुग्धाएणंसमोहयस्ससमाणस्स केमहालिया सरीरोगाहणा पन्नत्ता?, गोयमा ! सरीरप्पमाणमेत्ता विक्खंभबाहल्लेणं आयामेणं जहन्नेणं अहे जाव विजाहरसेढीओ उक्कोसेणंजाव अहोलोइयग्गामाओ, उटुंजावसयाईविमाणाई, तिरियं जाव मणुस्सखेत्तं, एवंजाव अनुत्तरोववाइया॥ एवं कम्मयसरीरंभाणियव्वं । वृ. 'कइ णं भंते' इत्यादि कण्ठ्यं, नवरमेकेन्द्रियौदारिकशरीरमित्यादौ यावत्करणाद् द्वित्रिचतुष्पञ्चेन्द्रियौदारिकशरीराणिपृथिव्याघेकेन्द्रियजलचरादिपञ्चेन्द्रियभेदेन प्रागुपदर्शितजीवराशिक्रमेण वाच्यानि, कियह्रमित्याह-'गब्भवकंतिये'त्यादि । 'ओरालियसरीरस्से' तत्रोदारं-प्रधानं तीर्थकरादिशरीराणिप्रतीत्यअथवोरालं-विस्तरालं विशालं समधिकयोजनसहप्रमाणत्वात्वनस्पत्यादि प्रतीत्य अथवा उरालं-स्वल्पप्रदेशोपचितत्वात् बृहत्त्वाच्च भेण्डवदिति, अथवा मांसास्थिपूयबद्धंयच्छरीरं तत्समयपरिभाषया उरालमिति, तच्च तच्छरीरं चेति प्राकृतत्वादोरालियं शरीरं, तस्यावगाहन्ते यस्यां साऽवगाहना-आधारभूतं क्षेत्रं शरीराणामवगाहना शरीरावगाहनाअथवौदारिकशरीरस्य जीवस्य औदारिकशरीररूपावगाहना साभदन्त! केमहालिया-किम्महतीप्रज्ञप्ता?,तत्रजघन्येनाकुलासंख्येयभागंयावत्पृथिव्याद्यपेक्षया उत्कर्षेण सातिरेकं योजनसहमिति बादरवनस्पत्यपेक्षयेति ‘एवं जाव माणुस्से'त्ति इह एवं यावत्करणादवगाहनासंस्थानाभिधानप्रज्ञापनैकविंशतितमपदाभिहितग्रन्थोऽर्थतोऽयमनुसरणीयः। . तथाहि-एकेन्द्रियौदारिकस्य पृच्छा निर्वचनंचतदेव, तथापृथिव्यादीनांचतुर्णा बादरसूक्ष्मपर्याप्तापर्याप्तानाजघन्यत इत्कृष्टश्चाङ्गुलासंख्येयभागो, वनस्पतीनांबादरपर्याप्तानामुत्कर्षतःसाधिकं योजनसहलं, शेषाणांत्वकुलासंख्येयभाग एव, द्वित्रिचतुरिन्द्रियाणांपर्याप्तानामुत्कर्षतोऽ-नुक्रमेण द्वादशयोजनानि त्रीणिगव्युतानिचत्वारिचेति, पञ्चेन्द्रियतिरश्चां जलचरामांपर्याप्तानांगर्भजानां संमूर्छनजानां चोत्कर्षतो योजनसहलं, एवं स्थलचराणां चतुष्पदानां संमूर्च्छनजानां पर्याप्तानां गव्यतपृथक्त्वं गर्भव्युत्क्रान्तिकानां तेषां षड् गव्यूतानि उरःपरिसाणां गर्भव्युत्क्रान्तिकानां योजनसहनं एषामेव सम्मूर्छनजानां योजनपृथक्त्वं भुजपरिसर्पाणां गर्भजानां गव्यूतपृथक्त्वं सम्मूर्च्छनजानां च धनुः-पृथक्त्वं खचराणां गर्भजानां सम्मूर्छनजानां च धनुःपृथक्त्वमेव, तथा मनुष्याणां गर्भवयुक्रान्तिकानां गव्यतत्रयं सम्मूर्छनजानामङ्गुलासंख्येयभागः, एष एव सर्वत्र जघन्यपदे अपर्याप्तपदेचेति।। तथा 'कइविहे ण'मित्यादि स्पष्टं, नवरं विविधा विशिष्टा वा क्रिया विक्रिया तस्यां भवं वैक्रियं विविधं विशिष्टंवा कुर्वन्ति तदिति वैकुर्विकमिति वा, तत्रैकेन्द्रियवैक्रियशरीरंवायुकायस्य पञ्चेन्द्रियवैक्रियशरीरं नारकादीनां एवं जावे'त्यादेरतिदेशादिदंद्रष्टव्यं, यदुत 'जइएगिदियवेउब्वियसरीरए किं वाउकाइयएगिदियवेउब्वियसरीरए अवाउकाइयएगिदियवेउब्वियसरीरए? , गोयमा! वाउकाइयएगिदियसरीरएनोअवाउकाइय' इत्यादिनाऽभिलापेनायमर्थो दृश्यः, यदि वायोः कि सूक्ष्मस्य बादरस्य वा?, बादरस्यैव, यदि बादरस्य किं पर्याप्तकस्यापर्याप्तकस्यवा?, पर्याप्तकस्यैव, यदि पञ्चेन्द्रियस्य किं नारस्य पञ्चेन्द्रियतिरश्चो मनुजस्य देवस्य वा ?, गौतम् ! सर्वेषां, तब नारकस्य सप्तविधस्य पर्याप्तकस्येतरस्य च, यदि तिरश्चः किं सम्मूछिमस्यइतरस्यवा? इतरस्य,तस्यापिसंख्यातवर्षायुषएवपर्याप्तस्य, तस्यापिचजलचरादिभेन त्रिविधस्यापि, Page #167 -------------------------------------------------------------------------- ________________ १६४ समवायाङ्गसूत्रम्-२४६ तथा मनुष्यस्य गर्भजस्यैव, तस्यापि कर्मभूमिजस्यैव, तस्यापि संख्यातवर्षायुषः पर्याप्तकस्यैव, तथा देवस्य भवनावास्यादेः, तत्रासुरादेर्दशविधस्यपर्याप्तकस्येतरस्यच, एवं व्यन्तरस्याष्टविधस्य ज्योतिष्कस्यपञ्चविधस्य, तथा यदि वैमानिकस्य किंकल्पोपपन्नस्य कल्पातीतस्य?, उभयस्यापि पर्याप्तस्यापर्याप्तस्य चेति, तथा वैक्रियं भदन्त ! किंसंस्थितं?, उच्यते, नानासंस्थितं, तत्र वायोः पताकासंस्थितं, नारकाणां भवधारणीयमुत्तरवैक्रियं च हुण्डसंस्थितं, पञ्चेन्द्रियतिर्यग्मनुष्याणां नानासंस्थितं, देवानां भवधारणीयसमचतुरस्रसंस्थानसंस्थितमुत्तरवैक्रियं नानासंस्थितं, केवलं कल्पातीतानां भवधारणीयमेव। तथा वैक्रियशरीरावगाहना भदन्त ! किंमहती ?, गौतम ! जधन्यतोऽङ्गुलासंख्येयभागमुतकर्षतः सातिरेकं योजनलक्षं, वायोरुभयथा अङ्गुलासंख्येयभागं, एवं नारकस्यजधन्येन भवधारणीयं, उत्कर्षतः पञ्चधनुःशतानि, एषा च सप्तम्यां, षष्ट्यादिषुत्वियमेव अर्धार्द्धहीनेति, उत्तरवैक्रिय तुजघन्यतः सर्वेषामप्यङ्गुलसंख्येयभागमुत्कर्षतश्च नारकस्य भवधारणीयद्विगुणेति, पञ्चेन्द्रियतिरश्चा योजनशतपृथक्त्वमुत्कर्षतः, मनुष्याणां तूत्कर्षतः सातिरेकं योजनानां लक्षं, देवानां तु लक्षमेवोत्तरवैक्रियं, भवधारणीया तु भवनपतिव्यन्तरज्योतिष्कसौधर्मेशानानां सप्त हस्ताः सनत्कुमारमाहेन्द्रयोः षट् ब्रह्मलान्तकयोः पञ्च महाशुक्रसहनारयोश्चत्वार आनतादिषु त्रयो ग्रैवेयकेषु द्वावनुत्तरेष्वेक इति । अनन्तरोक्तं सूत्र एवाह-एवं जाव सणंकुमारे'त्यादि, एवमिति-दुविहे पन्नत्ते एगिन्दिय इत्यादिनापूर्वदर्शितक्रमेण प्रज्ञापनोक्तं वैक्रियावगाहनामानसूत्रं वाच्यं, कियङ्करमित्याह-यावत्सन-कुमारे आरब्धं भवधारणीयवैक्रियशरीरपरिहानिमिति गम्यं ततोऽपि यावदनुत्तराणि-अनुत्तरसुरसम्बन्धीनि भवधारणीयानि शरीराणि यानि भवन्ति तेषां रत्नी रलिः परिहीयत इति, एतदर्थसूत्रं भवेत् तावदिति, पुस्तकान्तरे त्विदं वाक्यमन्यथापि दृश्यते, तत्राप्यक्षरघटनैतदनुसारेण कार्येति । 'आहारये'त्यादिसुगम, नवरं एव'मिति यथापूर्वं आलापकः परिपूर्ण उच्चारित एवमुत्तरत्रापि, तथाहि 'जइ मणुस्स'त्ति-जइ मणुरसाहारगसरीरे किं गब्भवक्रतियमणुस्साहारगसरीरे किं संमुच्छिममणुस्साहारगसरीरे?, गोयमा ! गब्भवक्कंतियमणुस्साहारगसरीरे नो समुच्छिममणुस्साहारगसरीरे, जइगब्भवक्कंतिय०,' इत्यादि सर्वमूह्यं जावजइ पमत्तसंजयसम्मद्दिपिजत्तयसंखेज्जवासाउयकम्मभूमिगब्भवक्कंतियमणुस्साहारसरीरे' किं इड्डिपत्तमपत्तसंजयसम्मदिट्ठिपज्जत्तसंखेज्जवासाउयकम्मभूमिगगब्मवक्त्रंतियमणुस्साहारगसरीरे अणिडिपत्तपमत्तसंजयसम्मदिट्ठिपज्जत्तयसंखेज्जावासाउयकम्मभूमिगगब्भवतियमणुस्साहारगसरीरे ?, गोयमा !' द्वितीयस्य निषेधः प्रथमस्य जानुज्ञा वाच्या। एतदेवाह-'वयणा विभाणियव्व'त्ति सूचितवचनान्ययुक्तन्यायेन सर्वाणिभणनीयानि, विभागेनपूर्णान्युच्चारणीयानीत्यर्थः, ‘आहारयत्ति आहारगसरीरस्स केमहालिया सरीरोगाहणा प०?, गोयमा !' इत्येतत् सूचितं, 'जहन्नणेणं देसूणा रयणी तिकथम्?, उच्यते, तथाविधप्रय-लविशेषतस्तथारम्भकद्रव्यविशेषतश्च प्रारम्भकालेऽप्युक्तप्रमाणभावात्, न हीहौदारिकादे-रिवाङ्गुलासंख्येयभागमात्रता प्रारम्भकाले इतिभावः। _ 'तेयासरीरे णं भंते'इत्यादि, एवं यावत्करणात् प्रज्ञापनासत्कैकविंशतितमपदोक्ता तैजसशरीरवक्तव्यताइह वाच्या, सा चेयमर्थतः-एगिंदियतेयगसरीरेणंभंते! कितिविहे प०?, गोयमा! पंचविहे पण्णत्ते, तंजहा-पुढवीजाववणस्सइकाइयएगिदियतेयगसरीरे,' एवंजीवराशि प्ररूपणाऽनुसारेण सूत्रं भावनीयं, यावत् ‘सव्वट्ठसिद्धगनुत्तरोववाइयकप्पातीतवे-माणियदेव Page #168 -------------------------------------------------------------------------- ________________ समवायः - प्रकीर्णकाः १६५ पंचेन्दियतेयगसरीरे णं भंते ! किंसंठिए ?, नानासंठाणसंठिए' यस्य पृथिवादिजीवस्य यदौदारिकादिशरीरसंस्थानंतदेव तैजसस्य कार्मणस्य च, तथा जीवस्य मारणान्तिकसमुद्घातगतस्य कियती तैजसी शरीरावगाहना?,शरीरमात्रा विष्कम्भबाहल्याभ्यामायामतस्तुजधन्येनाकुलस्यासंख्येयभाग उत्कर्षत उर्द्धमधश्च लोकान्ताल्लोकान्तं यावदेकेन्द्रियस्य, ततस्तत्रोत्पत्तिमङ्गीकृत्येतिभावः, एवं सर्वेषामेवैकेन्द्रियाणां द्वीन्द्रियाणांतुआयामत उत्कर्षेण तिर्यग्लोकाल्लोकान्तं यावत्प्रायस्तिर्यगलोके द्वीन्द्रियादितिरश्चां भावात्।। नारकस्यजघन्यतो योजनसहनं, कथं?, नरकात्पातालकलशस्य सहमानं कुड्यंभित्त्वा तत्र मत्स्यतयोत्पद्यमानस्य, उत्कर्षेणतुअधःसप्तमीयावत् सप्तमपृथ्वीनारकंसमुद्रादिमत्स्येषूत्पद्यमानं प्रतीत्य, तिर्यक् स्वयम्भूरणं यावत् ऊर्ध्व पण्डकवनपुष्करिणी यावत्, यतस्ययोर्नारक उत्पद्यते, न परतः, मनुष्यस्य लोकान्तं यावत्। भवनपतिव्यन्तरज्योतिष्कसौधर्मेशानदेवानां जघन्यतोऽङ्गुलासंख्येयतमभागः स्वस्थान एवपृथिव्यादितयोत्पादात्, उत्कर्षतस्तुअधस्तृतीयपृथ्वीयावत् तिर्यक् स्वयम्भूमणबहिर्वेदिकान्तं ऊर्ध्वमीषप्राग्भारांयावत्, यतएते शुभपर्याप्तबादरेष्वेवपृथिव्यादिषूत्पद्यन्तेअतोन परतोऽपीति, सनत्कुमारादिसहस्रारान्तदेवानांतु जघन्यतोऽङ्गुलासंख्येयभागः, कथं?, पण्डकवनादिपुष्करिणीम-जनार्थमवतारे मृतस्य तत्रैव मत्स्यतयोत्पद्यमानत्वात् पूर्वसम्बन्धिनी वा मनुष्योपभुक्तयिं परिष्वज्य मृतस्यतदगर्भेसमुत्पादादिति, उत्कर्षतस्तुअधो यावन्महापातालकलशानांद्वितीयभिागः, तत्र हि जलसद्भावान्मत्स्येषूत्पद्यमानत्वात्, तिर्यक् स्वयम्भूरमणसमुद्र यावत्, ऊर्ध्वमच्युतंयावत्, तत्र हि सङ्गतिकदेवनिश्रया गतस्य मृत्वेहोत्पद्यमानत्वादिति। ___ आनतादीनामच्युतानां तु जघन्यतोऽङ्गुलासंख्येय भागः, कतं?, इहागतस्य मरणकालविपर्यस्तमतेर्मनुष्योपभुक्तयिमप्यभिष्वज्य मृतस्य तत्रैवोत्पत्तेरिति, उत्कर्षतस्तधो यावदधोलोकग्रामान् तिर्यङ्गमनुष्यक्षेत्रोऊर्ध्वमच्युतविमानानि यावत् मनुष्येष्वेवोत्पद्यन्ते इति भावना तथैव कार्या, ग्रैवेयकानुत्तरोपपातिकदेवानां जघन्यतो विद्याधरश्रेणीयावत् उत्कर्षतोऽधो यावदधोलोकनामान् तिर्यमनुष्यक्षेत्रं ऊर्ध्वंतद्विमानान्येवेति, एवं कार्मणस्याप्यवगाहना दृश्या समानत्वादेव तयोरिति। उक्तार्थमेव सूत्रांशमाह-'गेवेजगस्य ण' मित्यादि । अनन्तरं शरीरिणामवगाहना धर्म उक्तोऽधुना त्ववधिधर्मप्रतिपादनायाह - ॥१॥ भेय विसयसंठाणे अभितर वाहिरे य देसोही। ___ ओहिस्स वुड्डिहाणी पडिवाई चेव अपडिवाई॥ द्वारगाथा, तत्रभेदोऽवधेर्वक्तव्यो, यथाद्विविधोऽवधिर्मवति-भवप्रत्ययःक्षायोपशमिकञ्च, तत्रभवप्रत्ययोदेवनारकाणां क्षायोपशमिको मनुष्यतिरश्चामिति, तथा विषयो-गोचरोऽवधेर्वाच्यः, सचचतुर्द्धा-द्रव्यतः क्षेत्रतः कालतोभावतश्च, तत्रद्रव्यतोजघन्येन तेजोभाषयोरग्रहणप्रायोग्यानि द्रव्याणि जानाति, उत्कर्षतस्तु सर्वमेकाणुकाद्यनन्ताणुकान्तं रूपिद्रव्यजातं जानाति, क्षेत्रं जघन्यतोऽङ्गुलासंख्येयभागंजानाति उत्कर्षतोऽसंख्येयान्यलोके लोकमात्राणिखण्डानि जानाति, कालं जघन्यत आवलिकाया असंख्येयभागमतीतमनागतं च, जानाति, उत्कर्षतः संख्यातीता उत्सपिण्यवसर्पिणीर्जानाति, भावतो जघन्यतः प्रतिद्रव्यं चतुरो वर्णादीन् उत्कर्षतः Page #169 -------------------------------------------------------------------------- ________________ १६६ समवायाङ्गसूत्रम्-२४६ प्रतिद्रव्यमसंख्येयान् सर्वद्रव्यापेक्षया त्वनन्तानिति। तथा संस्थानमववेर्वाच्यं, यथा नारकाणां तप्राकारोऽवधि पल्याकारो भवनपतीनां पडहाकारोव्यन्तराणां झल्लाकृतिज्योर्तिष्काणांमृदङ्गाकाराः कल्पोपपन्नानांपुष्पावलीरचितशिखर चङ्गाकारोग्रैवेयकानां कन्याचोलकसंस्थानोऽनुत्तरसुराणांलोकनाल्याकृतिरित्यर्थः, तिर्यमनुष्याणां तुनानासंस्थान इति, तथा अभितर'त्ति के अवधिप्रकाशितक्षेत्रस्याभ्यन्तरे वर्तन्ते इति वाच्यं, यथा नेरइयदेवतित्थंकरायओहिस्सऽबाहिरा हुंती'त्यादि, तथा बाहिरे य'त्ति केऽवधिक्षेत्रस्य बाह्या भवन्तीति वाच्यं, तत्रशेषाजीवा बाह्यावधयोऽभ्यन्तरावधयश्च भवन्ति, तथा 'देसोहित्ति अवधिप्रकाश्यवस्तुनो देशप्रकाशीअवधिर्देशावधिसकेषांभवतीतिवाच्यं, तद्विपरीतस्तुसविधिः तत्र मनुष्याणां उभयमन्येषां देशावधिरेव, यतः सर्वावधि केवलज्ञानलाभप्रत्यासत्तावेवोत्पद्यत इति, तथाऽवधेर्वृद्धि निश्च वाच्या, यो येषा भवति, तत्र तिर्यग्मनुष्याणां वर्द्धमानो हीयमानश्च भवति,शेषाणामवस्थित एष तत्र वर्द्धमानोऽङ्गुलासंख्येयभागादि दृष्ट्वा बहु बहुतरं पश्यति विरीतस्तु हीयमानइति, तथाप्रतिपातीचाप्रतिपाती चावधिर्वाच्यः, तत्रोत्कर्षतोलोकमात्रः प्रतिपात्यतः परमप्रतिपाती, तत्रभवप्रत्यस्तंभवंयावन्न प्रतिपतति, क्षायोपशमिकस्तूभयथेति। एतदेव दर्शयति मू. (२४७) कइविहे णं भंते ! ओही पन्नचा?, गोयमा ! दुविहा पन्नत्ता भवपञ्चइए य खओवसमिए य, एवं सव्वं ओहिपदं भाणियव्वं । वृ. 'कइविहे'इत्यादि, अनावसरेप्रज्ञापनायास्त्रयशित्तमंपदमन्यूनमध्येयमिति, अन्तरमुपयोगविशेषःक्षायोपशमिको जीवपर्यायः उक्तोऽधुना स एवौदयिको वेदनालक्षणोऽभिधीयते मू. (२४८) सीया य दव्व सारीर साया तह वेयणा भवे दुक्खा। अब्भुवगमुवक्कमिया नीयाए चेव अनियाए॥ वृ. 'सीया' इत्यादि द्वारगाथा, तत्र 'सीया यत्ति चशब्दोऽनुक्तसमुच्चये तेन त्रिविधा वेदना-शीता उष्णा शीतोष्णा चेति, तत्र शीतामुष्णां च वेदयन्ति नारकाः, शेषास्त्रिविधामपि, 'दव्वेत्ति उपलक्षणत्वाचतुर्विधा वेदना द्रव्यादिभेदेन, तत्र पुद्गलद्रव्यसम्बन्धात् द्रव्यवेदना नारकाद्युपपातक्षेत्रसम्बन्धात्क्षेत्रवेदनानारकाद्यायुःकालसम्बन्धात्कालवेदना वेदनीयकर्मोदयाद्भाववेदना, तत्र नारकादयो वैमानिकान्ताश्चतुर्विधामपिवेदनांवेदयन्तीति, तथा सारीर'त्ति त्रिविधा वेदना शारीरी मानसी शारीरमानसीच, तत्र संज्ञिपञ्चेन्द्रियाः सर्वे त्रिविधामपि इतरेतु शारीरीभेवेति, तथा 'साय'त्ति त्रिविधा वेदना-साता असाता सातसाता चेति, तत्र सर्वे जीवाः त्रिविधामपि वेदयन्तीति। 'तह वेयणा भवे दुक्ख'त्ति त्रिविधा वेदना-सुखा दुःखा सुखदुःखा चेति, तत्र सर्वेऽपि त्रिविधामपि वेदयन्ति, नवरं सातासातयोःसुखदुःखयोश्चायं विशेषः-सातासाते क्रमेणोदयप्राप्तवेदनीयकर्मपुद्गलानुभवलक्षणे सुखदुःखे तुपरेण उदीर्यमाणवेदनीयकर्मानुभवलक्षणे, तथा 'अब्भुवगमवक्कमिय'त्ति द्विधा वेदना-आभ्युपगमिकी औपक्रमिकी चेति, तत्राद्यामभ्युपगमतो वेदयन्ति जीवा यथा साधवः शिरोलुञ्चनब्रह्मचर्यादिकां द्वितीया तुस्वयमुद्दीर्णस्योदीरणाकरणेन वोदयमुपनीतस्य वेदनीयस्यानुभवतः, तत्रपञ्चेन्द्रियतिर्यमनुष्या द्विविधामपिशेषास्त्वौपक्रमिकीमेव वेदयन्तीति, तथा 'नायाए चेव अनियाए'त्ति द्विविधा वेदना, तत्र निदया आभोगतः अनिदया Page #170 -------------------------------------------------------------------------- ________________ समवायः - प्रकीर्णकाः १६७ त्वनाभोगतः, तत्र संज्ञिन उभयतोऽसंत्रिनस्त्वनिदयेति, एतदद्वारविवरणाय। मू. (२४९) नेरइया णं भंते ! किं सीतं वेयणं वेयंति उसिणं वेयणं वेयंति सीतोसिण वेयणं वेयंति?, गो० ! नेरइया० एवं चेव वेयणापदंभाणियव्वं । कइणंभन्ते! लेसाओ पं०?, गो० ! छ लेसाओ पं०, तं० -किण्हा नीला काऊ तेऊ पम्हा सुक्का, एवं लेसापयं भाणियव्वं । वृ. 'नेरइयाण'मित्यादि, इहावसरे प्रज्ञापनायाः पञ्चत्रिंशत्तमं वेदनाख्यं पदमध्येयमिति अन्तरं वेदनाप्ररूपिता, साच लेश्यावत एव भवतीतिलेश्याप्ररूपणायाह-'कइणंभंते'इत्यादि, इह स्थाने प्रज्ञापनायाः सप्तदशंषडुद्देशकं लेश्याभिधानं पदमध्येतव्यं, तच्चास्माभिरतिबहुत्वादर्थतोऽपि न लिखितमिति तत एवावधारणीयमिति । अनन्तरं लेश्या उक्ताः, सलेश्या एव चाहारयन्तीत्याहारप्ररूपणायाह-'अनंतरा ये'त्यादिद्वारश्लोकमाह, तत्रमू. (२५०) अनंतरा य आहारे आहाराभोगणा इय। पोग्गला नेव जाणंति, अज्झवसाणे यसम्मत्ते॥ वृ. 'अनंतरा य आहारे'त्ति अनन्तराश्च-अव्यवधानाचाहारविषये अनन्तराहारा जीवा वाच्या इत्यर्थः, तथाऽऽहारस्याभोगता, अपिचेति वचनादनाभोगता च वाच्या, तथा पुद्गलान्न जानन्त्येवएवकारान्न पश्यन्तीति चतुर्भङ्गी सूचिता, तथाअध्यवसानानि सम्यक्त्वंचवाच्यमिति, तत्राद्यद्वारार्थमाह - मू. (२५१) नेरइया णं भंते! अनंतराहार तओ निव्वत्तणया तओ परियाइयणया तओ परिणामणयातओ परियारणयातओपच्छा विकुव्वणया?,हंताभा०! एवं आहारपदंभाणियव्वं वृ. 'नेरइए'त्यादि, 'अनन्तराहार'त्ति उपपातक्षेत्रप्राप्तिसमय एवाहारयन्तीत्यर्थः ‘ततो निव्वत्तणया' इति ततः शरीरनिवृत्ति, ततो परियाइयणयत्तिततः पर्यादानमङ्गप्रत्यङ्गै समन्तात्पा (दादा)नमित्यर्थ, 'ततोपरिणामय'त्ति ततःशब्दादिविषयोपभोगइत्यर्थः 'ततोपच्छा विउव्वणय'त्ति ततः पश्चाद्विक्रियानानारूपा इत्यर्थः, हन्ता गौतम !,एवमेतदिति भावः, एवं सर्वेषांपञ्चेन्द्रियाणां वक्तव्यं, नवरंदेवानापूर्वविकुर्वणा पश्चात्परिचारणा शेषाणांतुपूर्वं परिचारणा पश्चाद्विकुर्वणा, एकेन्द्रियादीनामप्येवंप्रश्ने, निर्वचने तुयत्र वैक्रियसम्भवो नास्ति तत्र विकुर्वणा निषेधनीयेति । 'एवमाहारपयंभाणियव्यं तियथाऽऽद्यद्वारस्य प्रश्न उक्तस्तथा तदुत्तरंशेषद्वाराणिच भणद्भिः प्रज्ञापनायाश्चतुस्त्रिंशत्तमंपरिचारणापदाख्यंपदमिह भणितव्यमिति,इदंचात्राहारविचारप्रधानतया आहारपदमुक्तमिति, तत्पुनरेवमर्थतस्तत्र ‘आहाराभोगणाइय'त्ति एतस्य विवरण-नारकाणा किमाभोगनिर्वर्तित आहारोऽनाभोगनिर्वतितो वा?, उभयथापीति निर्वचनं । एवं सर्वेषां नवरमेकेन्द्रियाणामनाभोगनिर्वर्तित एवेति, तथा 'पोग्गला नेव जाणंति'त्ति अस्यार्थ-नारकायान्पुद्गलान् आहारयन्ति तानवधिनापिनजानन्ति अविषयत्वात्तदवधेस्तेषां, नपश्यन्तिचक्षुषाऽपिलोमाहारत्वात्तेषां, एवमसुरादयीन्द्रियान्ताः, केवलंएकेन्द्रियाअनाभोगाहारत्वावित्रीन्द्रियाश्चमत्यज्ञानित्वान्नजानन्ति चक्षुरिन्द्रियाभावाचन पश्यन्तीति, चतुरिन्द्रियास्तु चक्षुसद्भावेऽपि मत्यज्ञानित्वात् प्रक्षेपाहारं न जानन्ति, चक्षुषापि न पश्यन्ति, तथा त एव लोमाहारमाश्रित्य नजानन्तिनपश्यन्तीतिव्यपदिश्यते, चक्षुषोऽविषयत्वात्तस्य, पञ्चेन्द्रियतिर्यञ्चो मनुष्याश्च केचिज्जानन्तिपश्यन्ति चावधिज्ञानादिषुयुक्ताःलोमाहारप्रक्षेपाहाराच्च, तथाऽन्येजानन्ति न पश्यन्ति लोमाहारंजानन्त्यवधिना न पश्यन्ति चक्षुषा, तथा अन्ये न जानन्ति पश्यन्ति, तत्र न Page #171 -------------------------------------------------------------------------- ________________ समवायाङ्गसूत्रम्-२५१ जानन्ति प्रक्षेपाहारं मत्यज्ञानित्वात्पश्यन्ति चक्षुषा, तथा अन्ये न जानन्ति न पश्यन्ति लोमाहारं निरतिशयत्वादिति । व्यन्तरज्योतिष्का नारकवत्, वैमानिकास्तु ये सम्यग्दृष्टयस्ते जानन्ति विशिष्टावधित्वात् पश्यन्ति चक्षुषोऽपि विशिष्टत्वात्, मिथ्यादृष्ट्यस्तु न जानन्ति न पश्यन्ति, प्रत्यक्षपरोक्षज्ञान-योसतेषामस्पष्टत्वादिति, तथा 'अज्झवसाणे यत्तिद्वारं, नारकादीनांप्रशस्ताप्रशस्तान्यसंख्येयान्य-ध्यवसायस्थानानीति, तथा 'संमत्ते'त्ति द्वारं, तत्र नारकाः किं सम्यक्त्वाभिगमिनो मिथ्यात्वाभि-गमिनः सम्यक्त्वमिथ्यात्वाभिगमिनश्चेति, त्रिविधा अपि, एवं सर्वेऽपि, नवरमेकेन्द्रियविकलेन्द्रिया मिथ्यात्वाभिगमिन एवेति । अनन्तरमाहारप्ररूपणा कृता आहाराश्चायुर्बन्धवतामेव भवतीत्यायुर्बन्धप्ररूपणायाह मू. (२५२) कइविहे णं भंते ! आउगबन्थे पन्नत्ते? गोयमा! छव्विहे आउगबन्धे प०, तंजहा-जाइनामनिहत्ताउए गतिनामनिहत्ताउए ठिइनामनिहत्ताउए पएसनामनिहत्ताउए अनुभागनामनहत्ताउए ओगाहणानामनिहत्ताउए। नेरइयाणंभंते! कइविहे आउगबन्धे पन्नत्ते?, गोयमा! छविहे पन्नत्ते, तंजहा-जातिनाम० गइनामं० ठिइनाम० पएसनाम० अणुभागनाम० ओगाहणानाम० एवं जाव वेमाणियाणं। निरयगईणंभंते ! केवइयंकालं विरहिया उववाएणंप?, गोयमा! जहन्नेणं एवं समयं उक्कोसेणं बारस मुहुत्ते एवं तिरियगई मणुस्सगई देवगई। सिद्धिगईणं भंते ! केवइयं कालं विरहिया सिज्झिणयाए पन्नत्ता?, गोयमा! जहन्नेणं एक्कं समयं उक्कोसेणं छम्मासे, एवं सिद्धिवज्जा उव्वट्टणा। . इमीसे गंभंते ! रयणप्पभाए पुढवीए नेरइया केवइयं कालं विरहिया उववाएणं?, एवं उववायदंडओभाणियव्वो उवट्टणादंडओय, नेरइयाणंभंते! जातिनामनिहत्ताउगंकतिआगरिसेहिं पेगरंति?, गो० सिय १ सिय २-३-४-५-६-७ सिय अट्ठहिं, नो चेवणं नवहिं। . एवं सेसाणवि आउगाणि जाव वेमाणियत्ति। वृ. 'कहविहे'त्यादितत्रायुषोबन्धनिषेक आयुर्बन्धः, निषेकश्चप्रतिसमयंबहुहीनहीनतरस्य दलिकस्यानुभवनार्थं रचना, निधत्तमपीह निषेक उच्यते, अत एवाह-'जाइनामनिधत्ताउए, जातिनाम्ना सह निधत्तं-निषिक्तमनुभवनार्थं बह्वल्पाल्पतरक्रमेण व्यवस्थापितमायुर्जातिनामनिधत्तायुः,अथ किमर्थजात्यादिनामकर्मणाऽऽयुर्विशेष्यते?,आयुष्कस्य प्राधान्योपदर्शनार्थं, यस्मानरकाद्यायुरुदये सति जात्यादिनामकर्मणामुदयो भवति, नारकादिभवोपग्राहकंचायुरेव, यस्माद्ख्याप्रज्ञप्तयामुक्त। "नेरइए णं भंते ! नेरइएसु उववज्जइ अनेरइए नेरइएसु उववज्जइ ?, गोयमा ! नेरइए नेरइएसुउववज्जइनो अनेरइएनेरइएसुउववज्जइ" एतदुक्तंभवति-नारकायुःप्रथमसमयसंवेदनकाल एव नारक इत्युच्यते, तत्सहचारिणां च पञ्चेन्द्रियजात्यादिनामकर्मणामप्युदय इति, तथा 'गतिनामनिधत्ताउए'त्ति गति रकगत्यादि तल्लक्षणं नामकर्म तेन सह निधत्तं-निषिक्तमायुर्गतिनामनिधत्तायुः, तथा 'ठिइनामनिधत्ताउए'त्ति स्थितिर्यत् स्थातव्यं तेनभावेनायुर्दलिकस्य सैव नामः-परिणामोधर्मइत्यर्थः स्थितिनाम, गतिजात्यादिकर्मणांचप्रकृत्यादिभेदेन चतुर्विधानां यः स्थितिरूपो भेदस्तत् स्थितिनाम तेन सह निधत्तमायुः स्थितिनामनिधत्तायुरिति, तथा - _ 'पएसनामनिधत्ताउए'त्तिप्रदेशानां-प्रमितपरिमाणानामायुःकर्मदलिकानांनाम-परिणामो ___ Page #172 -------------------------------------------------------------------------- ________________ समवायः- प्रकीर्णकाः १६९ यः तथाऽऽत्मप्रदेशेषुसम्बन्धनंस प्रदेशनाम जातिगत्यवगाहनाकर्मणां वायप्रदेशरूपं नामकर्म तत्पदेशनाम तेन सह निधत्तमायुः प्रदेशनामनिधत्तायुरिति, तथा 'अनुभागनामनिधत्ताउए'त्ति अनुभागः-आयुष्कर्मद्रव्याणां तीव्रादिभेदो रसः स एव तस्य वा नामः-परिणामोऽनुभागनाम अथवा गत्यादीनां नामकर्मणामनुभागबन्धरूपो भेदोऽनुभागनामतेन सह निधत्तमायुरनुभागनामनिधत्तायुरिति । तथा 'ओगाहणानामनिधत्ताउए'त्ति अवगाहतेजीवो यस्यां साऽवगाहनाशरीरमौदा- रिकादिपञ्चविधं तत्कारणं कर्माप्यवगाहना तद्रूपं नामकविगाहनानाम तेन सहनिधत्तमायुरव- गाहनानामनिधत्तायुरिति ॥ ‘नेरइयाणमित्यादि स्पष्टं । अनन्तरमायुर्बन्ध उक्तोऽधुना बद्धायुषां नारकादिगतिषूपपातो भवतीति तद्विरहकालप्ररूपणायाह-निरयगई ण'मित्यादि कण्ठयं, नवरं यद्यपि रत्नप्रभादिषु चतुर्विशतिमुहूर्तादिविरहकालो, यथोक्तं॥१॥ 'चउवीसई मुहुत्ता सत्त अहोरत्त तहय पन्नरसा। मासो य दो य चउरो छम्मासा विरहकालोत्ति ॥ · । तथापि सामान्यगत्यपेक्षया द्वादश मुहूर्ता उक्ताः, तथा एवंकरणाद्यत्तिर्यङ्मनुष्यगत्योः सामान्येन द्वादशमुहूर्ताउक्ताः तद्गर्भव्युत्क्रान्तिकापेक्षया, दैवगतीतुसामान्यतएव, 'सिद्धिवजा उव्वट्टणे ति नारकादिगतिषुद्वादशमुहूर्तो विरहकाल उद्वर्तनायामिति, सिद्धानांतूद्वर्त्तनैव नास्ति, अपुनरावृत्तित्वात्तेषामिति, 'इमीसे णं रयणप्पभाए पुढवीए नेरइया केवइयं कालं विरहिया उववाएणं पन्नत्ता?, एवं उववायदंडओ भाणियव्यो'त्ति, स चायं – “गोयमा ! जहन्नेणं एवं समयंउक्कोसेणंचउवीसंमुहुत्ताई' अनेनाभिलापेनशेषावाच्याः, तथाहि-'सक्करप्पभाए णंउक्कोसेणं सत्त राइंदियाणि वालुयप्पभाए अद्धमासंपंकप्पभाए मासंधूमप्पभाएदोमासा तमप्पभाएचउरो मासा अहेसत्तमाछमाप्त'त्तिअसुरकुमारा 'चउवीसइमुहुत्ता एवजावथणियकुमारा,पुढविकाइया अविरहिया उववाएणं एवं सेसावि, बेइंदिया अंतोमुहत्तं, एवं तेइंदियचउरिदियसंमुच्छिमपंचिंदियतिरिक्खजोणियावि गब्भवक्कंतियतिरिया मणुया य बारस मुहुत्ता संमुच्छिममणुस्सा चउवीसई मुहुत्ता विरहिआ उववाएणं, वंतरजोइसिया चउवीसं मुहुत्ताई। एवं सोहम्मीसाणेवि, सणंकुमारे नव दिनाइं वीसा य मुहुत्ता, माहिंदे बारस दिवसाइं दस मुहुत्ता बंभलोए अद्धतेवीसं राइंदियाइंलंतएपणयालीसंमहासुक्केअसीइंसहस्सारे दिणसयंआणएसंखेज्जामासाएवं पाणएवि आरणेसंखेज्जा वासा एवंअच्चुएविगेवेज्जपत्थडेसुतिसुकमेणसंखेज्जाइंवाससयाज्ञवाससहस्साई वाससयसहस्साईविजयाइसु असंखेजंकालं, सव्वट्ठसिद्धे पलिओवमस्सासंखेज्जइभाग'ति एवं उवट्टणादंडओवित्ति। उपपात उद्वर्तनाचायुर्बन्धे एव भवतीत्यायुर्बन्धे विधिविशेषप्ररूपणायाह-'नेरइए'त्यादि कण्ठ्यं, नवरंआकर्षोनाम कर्मपुद्गलोपादानं यथा गौः पानीयंपिबन्ती भयेन पुनः पुनःआबृहति, एवंजीवोऽपि तीव्रणायुर्बन्धाध्यवसानेन सकृदेव जातिनामनिधत्तायुःप्रकरोति, मन्देन द्वाभ्यामाकर्षाभ्यां मन्दतरेण त्रिभिमन्दतमेन चतुर्भिः पञ्चभिः षडभिः सप्तभिरष्टाभिर्वा न पुनर्नवभिः, एवं शेषाण्यपि। 'आउगाणि'त्ति गतिनामनिधत्तायुरादीनि वाच्यानि यावद्वैमानिका इति, अयं चैकाद्याकर्षनियमो जात्यादिनामकर्मणामायुर्बन्धकाल एव वध्यमानानां शेषकालमायुर्बन्धपरिसमाप्तेरुत्तरकालमपिबन्धोऽस्त्येव, एषां ध्रुवबन्धिनीनांचज्ञानावरणादिप्रकृतीनांप्रतिसमयमेव बन्धनिर्वृत्तिर्भवति, एतास्तु परावृत्य बध्यन्त इति । Page #173 -------------------------------------------------------------------------- ________________ १७० समवायाङ्गसूत्रम्-२५२ अनन्तरं जीवानामायुर्बन्धप्रकार उक्तोऽधुना तेषामेव संहननसंस्थानवेदप्रकारमाह मू. (२५३) कइविहे गंभंते! संघयणे पन्नत्ते?, गोयमा! छविहे संघयणे पन्नत्ते, तंजहावइरोसभनारायसंघयणे रिसभनारायसंघयणेनारायसंघयणे अद्धनारायसंघयणे कीलियासंघयणे छेवट्ठसंघयणे। नेरइया णं भंते ! किंसंघयणी?, गोयमा ! छण्हं संघयणाणं असंघयणी नेव अट्ठि नेव छिरा नेव बहारू जे पोग्गला अणिट्ठा अकंता अप्पिया अणाएज्जा असुभा अमणुन्ना अमणामा अमणाभिरामा ते तेसिं असंघयणत्ताए परिणमंति। असुरकुमारा णं भंते ! किंसंघयणा पन्नत्ता?, गोयमा! छण्हं संघयणाणं असंघयणी नेवठ्ठी नेव छिरा नेव पहारू जे पोग्गला इट्ठा कंता पिया मणुण्णा मणामा मणाभिरामा ते तेसिं असंघयणत्ताए परिणमंति, एवं जाव थणियकुमाराणं.। पुढवीकाइया णं भंते ! किंसंघयणी पन्नत्ता?, गोयमा ! छेवट्ठसंघयणी प०, एवं जाव संमुच्छिमप- चिन्दियतिरिक्खजोणियत्ति, गब्भवक्कंतिया छव्विहसंघयणी, संमुच्छिममणस्सा छेवट्ठसंघयणी गब्भवतियमणुस्सा छव्विहे संघयणे प०, जहा असुरकुमारा तहा वाणमंतरजोइसियवेमाणिया य। कइविहे णं भंते ! संठाणे पन्नत्ते?, गोयमा ! छब्बिहे संठाणे प०, तं० -समचउरंसे १ निग्गोहपरिमण्डले २ साइए ३ वामणे ४ खुजे ५ हुंडे ६, नेरइया णं भंते ! किंसंठाणी प०?, गोयमा ! हुंडसंठाणी प०, असुरकुमारा किंसंठाणी प०?, गोयमा ! समचउरंससंठाणसंठिया प०, एवं जाव थणियकुमारा, पुढवी मसूरसंठाण प०, आऊ थिबुयसंठाणा प०, तेऊ सूइकलावसंठाणा प०, वाऊ पडागासंठाणा प०, वणस्सई नाणासंठाणसंठिया पन्नत्ता, बेइंदियतेइंदिय-चउरिदियसंमुच्छिमपंचेदियतिरिक्खा हुंडसंठाणाप, गब्भवक्कंतियाछब्बिहसंठा संमुच्छिममणुस्सा हुंडसंठाणसंठिया पन्नत्ता, गब्भवक्कंतियाणंमणुस्साणंछविहा संठाणा पन्नत्ता जहा असुरकुमार तहा वाणमंतरजोइसियवेमाणियावि। वृ. 'कइविहे ण'मित्यादि, दण्डकत्रयं कण्ठ्यं, नवरं संहननमस्थिबन्धविशेषः, मर्कटस्थानीयमुभयोः पार्श्वयोरस्थि नाराचंऋषभस्तुपट्टः वजं कीलिका, वज्रश्च ऋषभश्च नाराचं चयत्रास्तितद्वज्रर्षभनाराचसंहननं, मर्कटपट्टकीलिकारचनायुक्तःप्रथमोऽस्थिबन्धःमर्कटपट्टाभ्यां द्वितीयः मर्कटयुक्तस्तृतीयः मर्कटकैकदेशबन्धनद्वितीयपार्श्वकीलिकासम्बन्धश्चतुर्थः अङ्गुलिद्वयसंयुक्तस्य मध्यकीलिकैव दत्ता यत्र तत्कीलिकासंहननं पञ्चमं यत्रास्थीनि चर्मणा निकाचितानि केवलं तत्सेवार्त, स्नेहपानादीनां नित्यपरिशीलना सेवा तया ऋतं-व्याप्तं सेवार्तम् षष्ठं, 'छण्हंसंघयणाणंअसंघयणे'त्तिउक्तरूपाणांषण्णां संहननानामन्यतमस्याप्यभावेनासंहनिनःअस्थिसञ्चयरहिताः। अत एवाह-'नेवट्ठी'नैवास्थीनितच्छरीरके नेव छिर'त्ति नैवशिरा-धमन्यः 'नेवण्हारु'त्ति नैव स्नायूनीतिकृत्वा संहननाभावः, तत्सहितानां हिप्रचुरमपि दुःखं न बाधाविधायि स्यात्, नारकास्त्वत्यन्तशीतादिबाधिता इति, न चास्थिसञ्चयाभावेशरीरंनोपपीडयते, स्कन्धवत्तदुपपत्तेः, अत एवाह-'जे पोग्गले'त्यादि, ये पुद्गला अनिष्टाः-अवल्लभाः सदैवैषांसामान्येन तथाअकान्ताअकमनीयाः सदैव तद्भावेन तथा अप्रिया-द्वेष्याः सर्वेषामेव तथाऽशुभाः-प्रकृत्यसुन्दरतया Page #174 -------------------------------------------------------------------------- ________________ समवायः - प्रकीर्णकाः १७१ अमनोज्ञा-अमनोरमाः कथयापि तथा अमनः आपा- न मनः प्रियाश्चिन्तयापि ते एवंभूताः पुद्गलास्तेषां नरकाणां 'असंघयणत्ताए' त्ति अस्थिसञ्चयविशेषरितशरीरतया परिणमति । ‘कइविहे णं भंते ! संठाणे’त्यादि, तत्र मानोन्मानप्रमाणानि अन्यूनान्यनतिरिक्तानि अङ्गोपाङ्गानि च यस्मिन् शरीरसंस्थाने तत्समचतुरनासंस्थानं तथा नाभित उपरि सर्वावयवाश्रतुरालक्षणाऽविसंवादिनोऽधस्तु तदनुरूपं यन्न भवति तन्त्र्यग्रोधसंस्थानं तथा नाभितोऽधः सर्वावयवाश्चतुरालक्षणाविसंवादिनो यस्योपरि च यत्तदनुरूपं न भवति तत्सादिसंस्थानं, तथा ग्रीवा हस्तपादाश्च समचतुना लक्षणयुक्ता यत्र संक्षिप्तं विकृतं च मध्ये कोष्ठं तत् कुब्जसंस्थानं, तथा यल्लक्षणयुक्तं कोष्ठं चतुरलक्षणापेतं ग्रीवाद्यवयवहस्तपादं च तद्वामनं, तथा यत्र हस्तपादाद्यवयवाः बहुप्रायाः प्रमाणविसंवादिनश्च तद्धुण्डमित्युच्यते । मू. (२५४) कइविहे णं भंते! वेए प० ?, गोयमा ! तिविहे वेए प०, तं० इत्थीवेए पुरिसवेए नपुंसवेए, नेरइया णं भंते! किं इत्थीवेया पुरिसवेया नपुंसगवेया प० ?, गोयमा ! नो इत्थी० नो पुंवेए नपुंसगवेया प०, असुरकुमारा णं भंते! किं इत्थी ० पुरिस० नपुंसगवेया ?, गोयमा ! इत्थी० पुरिसवेया नो नपुंसगवेया जाव थणियकुमारा, पुढवी आऊ तेऊ वाऊ वणस्सई बितिचउरिंदियसंमुच्छिमपंचिंदियतिरिक्खसंमुच्छिममणुस्सा नपुंसगवेया गब्भवक्कंतियमणुस्सा पंचिंदियतिरिया य तिवेया, जहा असुरकुमारा तहा वाणमंतरा जोईसियवेमाणियावि । वृ. 'कइविहे वेए' त्यादि, तत्र स्त्रीवेदः -पुंस्कामिता पुरुषवेदः-स्त्रीकामिता नपुंसकवेदःस्त्रीपुंस्कामितेति, एते च पूनर्वोदिता अर्था समवसरणस्थितेन भगवता देशिता इति समवसरण वक्तव्यतामाह - मू. (२५५) तेणं कालेणं तेणं समएणं कप्पस्स समोसरणं नेयव्वं जाव गणहरा सावच्चा निरवच्चा वोच्छिणा जंबुद्दीवे णं दीवे भारहे वासे तीयाए उस्सप्पिणीए सत्त कुलगरा होत्था तं ० । वृ. 'तेणं कालेणं तेणं समएणं कप्पस्स समोसरणं नेयव्वं' इह णङ्कारौ वाक्यालङ्कारार्थी अतस्ते इति प्राकृतत्वात् तस्मिन् काले सामान्येन दुष्षमसुषमालक्षणे तस्मिन् समये विशिष्टे यत्र भगवानेवं विहरति स्मेति 'कप्पस्स समोसरणं नेयव्वं ति इहावसरे कल्पमाष्यक्रमेण समवसरणवक्तव्यताऽध्येया, सा चावश्यकोक्ताया न व्यतिरित्यते, वाचनान्तरे तु पर्युषणाकल्पोक्तक्रमेणेत्यभिहितं, कियद्दूरमित्याह-'जाव गणे'त्यादि, तत्र गणधरः पञ्चमः सुधर्माख्यः सापत्यः शेषा निरपत्याः- अविद्यमानशिष्यसन्ततय इत्यर्थः 'वोच्छिन्न' त्ति सिद्धा इति, तथाहि'परिनिव्वुया गणहरा जीयन्ते नायए नव जणा उ । 119 11 मू. (२५६) इन्दभूइ सुहम्मो य रायगिहे निव्वुए वीरे ॥ मित्तदामे सुदामे य, सुपासे य सयंपभए । विमलघोसे सुधोसे य, महाघोसे य सत्तमे ॥ वृ. अयं च समवसरणनायकः कुलकरवंशोत्पन्नो महापुरुषश्चेति कुलकराणा वरपुरुषाणां च वक्तव्यतामाह मू. (२५७) जंबुद्दीवे णं दीवे भारहे वासे तीयाए ओसप्पिणीए दस कुलगरा होत्था, तं० मू. (२५८) संयजले सयाऊ य, अजियसेणे अनंतसेणे य । जसे भीमसेने महाभीसेणे य सत्तमे । दढरहे दसरहे सयरहे । Page #175 -------------------------------------------------------------------------- ________________ समवायाङ्गसूत्रम्-२५९ मू. (२५९) जंबुद्दीवे णं दीवे भारहे वासे इमीसे ओसप्पिणीए समाए सत्त कुलगरा होत्या, तंजहा ॥ १७२ मू. (२६०) पढमेत्थ विमलवाहण चक्खुम जसमं चउत्थमभिचंदे । तत्तो पसेणईए मरुदेवे चेव नाभी य ॥ मू. (२६१ ) एतेसि णं सत्तण्हं कुलगराण सत्त भारिआ होत्था, तंजहामू. (२६२) चंदसजा चंदकंता सुरूवपडिरूव चक्खुकंता य । सिरिकंता मरूदेवी कुलगरपत्तीण नामाई ॥ मू. (२६३) जंबुद्दीवे णं दीवे भारहे वासे इमीसे णं ओसप्पिणीए चउवीसं तित्थगरणं पियरो होत्था, तंजहा - पू. (२६४) यू. (२६५) मू. (२६६) पू. (२६७) तित्थप्पवत्तयाणं एए पियरो जिणवराणं । मू. (२६८) जंबूद्दीवे णं दीवे भारहे वासे इमीसे ओसप्पिणीए चउवीसं तित्थगराणं मायरो होत्था तं जहा मू. (२६९) मू. (२७०) मू. (२७१) जंबूद्दीवे णं दीवे भारहे वासे इमीसे ओसप्पिणीए चउवीसं तित्थगरा होत्था, तंजहा उसभ ? अजिय २ संभव ३ अभिनंदन ४ सुमइ ५ पउमप्पह ६ सुपास ७ चंदप्पभ ८ सुविहिपुप्फदंत ९ सीयल १० सिज्जूंस ११ वासुपुज्ज १२ विमल १३ अनंत १४ धम्म १५ संति १६ कुंथु १७ अर १८ मल्लि १९ मुनिसुव्वय २० नमि २१ नेमि २२ पास २३ वड्ढमाणो २४ य, एएसिं चडवीसाए तित्थगराणं चउव्वीसं पुव्वभवया नामधेया होत्था, तंजहा। 'पढमेत्थ वइरनाभे विमले तह विमलवाहणे चेव । तत्तो य धम्मसीहे सुमित्त तह धम्ममित्ते य । सुंदरबाहु तह दीहबाहु जुगबाहु लट्ठबाहू य । मू. (२७२) पू. (२७३) मू. (२७४) दिन्ने य इंददत्ते सुंदर माहिंदरे चेव ॥ सीहरहे मेहरहे रुप्पी अ सुंदसणे य बोद्धव्वे । तत्तो य नंदणे खल सीहगिरी चैव वीसइमे । नामी य जियसत्तु य जियारी संवरे इय, मेहे धरे पट्टे य महसेणे य खत्तिए । सुग्गीवे दढरहे विण्हू वसुपूजे य खत्तिए । कयवम्मा सीहसेणे भाणू विस्ससणे इय । सूरे सुदंसणे कुंभे सुमित्तविजए समुद्दविजय य । राया य आससेणे य सिद्धत्थेच्चिय खत्तिए । उदितोदियकुलवंसा विसुद्धवंसा गुणेहि उववेया । मरुदेवी विजया सेन सिद्धत्था मंगला सुसीमा य । पुहवी लखणा रामा नंदा विण्हू जया सामा ॥ सुजसा सुव्वय अइरा सिरिया देवी पभावई पउमा । वप्पा सिवाय वामा तिसला देवी य जिणमाया ॥ Page #176 -------------------------------------------------------------------------- ________________ समवायः - प्रकीर्णकाः मू. (२७५) अदीनसत्तु संखे सुदंसणे नंदने य बोद्धव्वे । ओसप्पिणीए एए, तित्थकराणं तु पुव्वभवा ॥ मू. (२७७) मू. (२७८) मू. (२७६) एएसिं चउव्वीसाए तित्थकराणं चउव्वीसं सीयाओ होत्था, तंजहासीया सुदंसणा सुप्पभा य सिद्धत्थ सुप्पसिद्धा य । विजया य वेजयंती जयंती अपराजिया चेव ॥ अरुणप्पभ चंदप्पभ सूरप्पह अग्गि सप्पभा चेव । विमला य पंचवण्णा सागरदत्ता य नागदत्ता य ॥ अभयकर निव्वुइका मनोरमा तह मनोहरा चेव । देवकुरूत्तरकुरा विसाल चंदप्पभा सीया ॥ मू. (२७९) वृ. 'जंबुद्दीवे' इत्यादि, सुगमं । भू. (२८०) १७३ एआओ सीआओ सव्वेसिं चेव जिणवरिंदाणं । सव्वजगवच्छलाणं सव्वोउगसुभाए छायाए । वृ. तथा 'सव्वोउगसुभयाए छायाए 'त्ति सर्वर्तुकया सर्वेषु शरदादिषु ऋतुषु सुखदया छायया-प्रभया आतपाभावलक्षणया युक्ता इति शेषः । मू. (२८१) पुव्वि ओक्खत्ता माणुसेहिं साहद्दु रोमकूवेहिं । पच्छा वहंति सीअं असुरिंदसुरिंदनागिंदा ॥ वृ. तथा 'सा हट्ठरोमकूवेहिं' ति सा शिबिका यस्या जिनोऽध्यारूढः हृष्टरोमकूपैःउद्धुषितरोमभिरित्यर्थः । मू. (२८२) चलचवलकुंडलधरा सच्छंदविउव्वियाभरणधारी । सुरअसुरवंदिआणं वहंति सीअंजिणंदाणं ॥ वृ. तथा 'चलचवलकुंडलधर'त्ति चलाश्च ते चपलकुण्डलधराश्चेति वाक्यं, तथा स्वच्छन्देनस्वरुच्या विकुर्वितानि यान्याभरणानि - मुकुटादीनि तानि धारयन्ति ये ते तथेति । मू. (२८३) पुरओ वहंति देवा नागा पुण दाहिणम्मि पासम्मि । पच्चच्छिमेण असुरा गरुला पुण उत्तरे पासे ॥ वृ. तथा असुरेन्द्रादय इति योगः 'गरुल' त्ति गरुडध्वजाः सुपर्णकुमारा इत्यर्थः । मू. (२८४) उसभी अ विणीयाए बारवईए अरिट्ठवरनेमी । अवसेसा तित्थयरा निक्खंता जम्मभूमीसु । सव्वेवि एगदूसेण निग्गया जिनवरा चउव्वीसं । न य नाम अन्नलिंगे न य गिहिलिंगे कुलिंगे य ।। मू. (२८५) वृ. 'तथा सव्वेवि एकदूसेण निग्गया जिनवरा चउव्वीसं । न य नाम अन्नलिंगे नय गिहिलिंगे कुलिंगे य। त्ति 'दूसेण' त्ति एकेन वस्त्रेन्द्रसमप्पिंतेन नोपधिभूतेन युक्ता निष्क्रान्ता इत्यर्थः न चान्यलिङ्गे-स्थविरकल्पिकादिलिङ्गेन तीर्थकरलिङ्ग एवेत्यर्थः, कुलिङ्गे-शाक्यादिलिङ्गे । पू. (२८६) एक्को भगवं वीरो पासो मल्ली य तिहि तिहि सएहिं । भगवंपि वासुपुज्जो छहिं पुरिससएहिं निक्खंतो ।। Page #177 -------------------------------------------------------------------------- ________________ १७४ समवायाङ्गसूत्रम्-२८७ मू. (२८७) उग्गाणं भोगाणं राइण्णांच खत्तियाणं च । चउहि सहस्सेहिं उसभो सेसा उ सहस्सपरिवारा॥ मू. (२८८) सुमइत्थ निच्च भत्तेण निग्गओ वासुपुज्ज चोत्थेणं । पासो मल्लीय अट्ठमण सेसा उछट्टेणं । वृ. सुमातिरत्र नित्यभकतैनानुपोषितो निष्क्रान्त इत्यर्थः मू (२८९) एएसिंणंचउव्वीसाएतित्थगराण चउव्वीसंपढम भिक्खादायारोहोत्था, तं०। मू. (२९०) सिजंस बंभदत्ते सुरिंददत्ते य इंददत्ते य। पउमे य सोमदेवे माहिदे तह सोमदत्ते य॥ मू (२९१) पुस्से पुनव्वसू पुण्णनंदसुनंदे जये य विजये य। तत्तोय धम्मसीहे सुमित्त तह वग्गसीहे अ। मू. (२९२) अपराजिय विस्ससेणे वीसइमे होइ उसभसेणे य। दिन्ने वरदत्ते धने बहुले य आनुपुव्वीए॥ मू. (२९३) एए विसुद्धलेसा जिनवरभत्तीइ पंजलिउडाउ। तं कालं तं समयं पडिलाभेई जिनवरिदै ॥ मू. (२९४) संवच्छरेण भिक्खा लद्धा उसभेण लोयणाहेण । सेसेहि बीयदिवसे लद्धाओ पढमभिक्खाओ। मू. (२९५) उसभस्स पढम भिक्खा खोयरसो आसि लोगनाहस्स। सेसाणं परमन्नं अमियरसरसोवमं आसि। मू. (२९६) सव्वेसिपि जिणाणं जहियं लद्धाउ पढमभिक्खाउ। तहियं वसुधाराओ सरीरमेत्तीओ वुट्ठाओ। वृ. 'सरीरमेत्तीओ'त्ति पुरुषमात्रा। मू. (२९७) एएसिं चउव्वीसाए तित्थगराणं चउवीसं चेइयरुक्खा होत्था, तंजहा वृ. 'चेइयरुक्खे'ति बद्धपीठवृक्षा येषामधः केवलान्युत्पन्नानीति। मू. (२९८) नग्गोहस्तिवण्णे साले पियए पियंगु छत्ताहे। सिरिसे य नागरुक्खे माली य पिलंक्खुरुक्खे य॥ मू. (२९९) तिंदुग पाडल जंबूआसत्ये खलु तहेव दहिवण्णे । नंदीरुक्खे तिलए अंबयरुक्खे असोगे य॥ मू. (३००) चंपय बउले य तहा वेडसरुक्खे य धायईरुक्खे। साले य वड्डमाणस्स चेइयरुक्खा जिनवराणं॥ मू. (३०१) बत्तीसंधणुयाइं चेइयरुक्खो य वद्धमाणस्स। निचोउगो असोगो ओच्छण्णो सालरुक्खेणं॥ वृ. 'बत्तीसं धणुयाई गाहा 'निच्चोउगो'त्ति नित्यं-सर्वदा ऋतुरेव-पुष्पादिकालो यस्य स नित्यर्युकः 'असोगो'त्ति अशोकाभिधानो यः समवसरणभूमिमध्ये भवति, ‘ओच्छन्नो सालरुक्खेणं'ति अवच्छन्नः शालवृक्षणेत्यत एव वचनादशोकस्योपरि शालवृक्षोऽपि कथञ्चिदस्तीत्यवसीयत इति। Page #178 -------------------------------------------------------------------------- ________________ समवायः प्रकीर्णकाः - मू. (३०२) तिने व गाउआई चेइयरुक्खो जिनस्स उसभस्स । सेसाणं पुण रुक्खा सरीरओ बारसगुणा उ । वृ. 'तिन्नेव गाउयाई' गाहा, ऋषभस्वामिनो द्वादशगुण इत्यर्थः मू. (३०३) सच्छत्ता सपडागा सवेइया तोरणेहिं उववेया । सुरअसुरगरुलमहिया चेइयरुक्खा जिनवराणं ॥ मू. (३०५) वृ. 'सवेइय'त्ति वेदिकायुक्ताः, एते चाशोकाः समवसरणसम्बन्धिनः सम्भाव्यन्त इति । मू. (३०४) एएसिं चउव्वीसाए तित्थगराणं चउव्वीसं पढमसीसा होत्था, तंजहा । पढमेत्थ उसभसेने बीइए पुण होइ सीहसने य । चारू य वज्रनाभे चमरे तह सुव्वय विदन्भे ॥ दिन्नेय वराहे पुण आणंदे गोथुमे सुहम्मे य। मंदर जसे अरिट्टे चक्काह सयंभु कुंभे य ।। उदितोदितकुलवंसा विसुद्धवंसा गुणेहि उववेया । तित्थप्पवत्तयाणं पढमा सिस्सा जिनवराणं ॥ मू. (३०६) मू. (३०७) मू. (३०८) एएसि णं चउवीसाए तित्थगराणं चउवीसं पढमसिस्सिणी होत्था, तंजहा । मू. (३०९) बंभी य फग्गु सामा अजिया कासवीरई सोमा । सुमणा वारुणि सुलसा धारणि धरणी य धरणिधरा ॥ पढम सिवासुयी तह अंजुया भावियप्पा य रक्खी य । बंधुवती पुप्फवती अज्जा अमिला य अहीया ।। जक्खिणी पुप्फचूला य चंदणऽज्जा य आहियाउ । उदितोदियकुलवंसा विसुद्धवंसा गुणेहिं उववेया ।। मू. (३१०) मू. (३११) तित्थप्पवत्तयाणं पढमा सिस्सी जिणवराणं ।। १७५ मू. (३१२) जंबुद्दीवे णं भारहे वासे इमीसे ओसप्पिणीए बार चक्कवट्टिपियरो होत्था, तं०. मू. (३१३) उसमे सुमित्ते विज समुद्दविजए य आससेणे य । विस्ससेणे य सूरे सुदंसणे कत्तवीरिए चेव ॥ पउमुत्तरे महाहरी, विजए राया तहेव य । भे बारस उत्ते, पिउनामा चक्कवट्टिणं ॥ मू. (३१४) मू. (३१५) जंबूद्दीवे भारहे वासे इमीसे ओसप्पिणीए बारस चक्क वट्टिमायरो होत्था, तं०. सुमंगला जसवती भद्दा सहदेवी अइरा सिरिदेवी तारा जाला मेरा वप्पा चुल्लणि अपच्छिमा ।। जंबुद्दीवे बारस चक्कवट्टी होत्या, तंजहाभरहो सगरो मघवं सणकुमारो य रायसद्दूलो । संती कुंथू य अरो हवइ सुभूमो य कोरव्वो । नवमो य महापउमो हरिसेणो चेव रायसद्दूलो । जयनामो य नरवई, बारसमो बंभदत्तो य ॥ मू. (३१६) मू. (३१७) मू. (३१८) Page #179 -------------------------------------------------------------------------- ________________ १७६ समवायाङ्गसूत्रम्-३१९ मू. (३१९) एएसिं बारसण्हं चक्कवट्टीणं बारस इत्थिरयणा होत्था तंजहामू. (३२०) पढमा होइ सुभद्दा भद्द सुनंदा जया य विजया य। किण्हसिरी सूरसिरी पउमसिरि वसुंधरा देवी॥ लच्छिमई कुरुमई इत्थीरयणाण नामाई। मू. (३२१) जंबुद्दीवे० नवबलदेवनववासुदेवपितरो होत्था, तंजहा। मू. (३२२) पयावई य बंभो सोमो रुद्दो सिवो महसिवो य। अग्गिसिहो य दसरहो नवमो भणिओ य वसुदेवो॥ मू. (३२३) जंबूद्दीवेणं० नव वासुदेवमायरो होत्था, तंजहामू (३२४) मियावई उमा चेव पुहवी सीया य अम्मया। लच्छिमई सेसमई, केकई देवई तहा॥ मू. (३२५) जंबूद्दीवेणं० नवबलदेवमायरो होत्था तंजहा - मू. (३२६) भद्दा तह सुभदाय, सुप्पभाय सुदसणा। विजया वेजयंती य, जयंती अपराजिया ॥ नवमीया रोहिणी य, बलदेवाण मायरो। मू. (३२७) जंबुदीवे णं नव दसारमंडला होत्था, तंजहा-उत्तमपुरिसा मज्झमपुरिसा पहाणपुरिसा ओयंसी तेयंसी वच्चंसीजसंसी छायंसी कंता सोमा सुभगा पियदंसणा सुरूआ सुहसीला सुहाभिगमा सव्वजणणयणकंताओहबला अतिबला महाबलाअनिहताअपराइया सुत्तुद्दणा रिपुसहस्समाणमहणासाणुक्कोसाअमच्छराअचवला अचंडा मियमंजुलपलावहसिया गंभीरमधुरपडिपुण्णसच्चवयणा अब्भुवगयवच्छलासरण्णालखणवंजणगुणोववेआ माणुम्माणपमाणपडिपुण्ण सुजायसव्वंगसुंदरंगा ससिसोमागारकंतपियदसणाअमरिसणा पयंडदंडप्पभारा गंभीरदरसणिज्जा तालद्धओवविद्धगरुलकेऊमहाधणुविकट्टया महासत्तसाअरादुद्धराधणुद्धराधीरपुरिसा जुद्धकित्तिपुरिसा विउलकुलसमुभवामहारयणविहाडगाअद्धभरहसामी सोमा रायकुलवंसतिलया अजिया अजियरहा हलमुसलकणकपाणी संखचक्कगयसत्तिनंदगधरा पवरुज्जलसुकंतविमलगोत्थुभतिरीडधारी कुंडलउज्जोइयाणणा पुंडरीयणयणा एकावलिकण्ठलइयवच्छा सिरिवच्छसुलछणावरजसा सब्बोउयसुरभिकुसुम रचितपलंबसोभंतकंतविकसंतविचित्तवरमालरइयवच्छा अट्ठसयविभत्तलक्खणपसत्थसुंदरविरइयंगमंगा मत्तगयवरिंदललियविक्कमविलसियगई सारयनवथणियमहुरगंभीर-कुंचनिग्धोसदुंदुभिसरा कडिसुत्तगनीलपीयकोसेजवाससा पवरदित्ततेया नरसीहा नरवईनिरंदा नरवसहा मरुयवसभकप्पाअब्भहियरायतेयलच्छए दिप्पमाणा नीलगपीयगवसणा दुवे दुवे रामकेसवा भायरो होत्था, तंजहा।। वृ. दशाराणां-वासुदेवानां मण्डलानि-बलदेववासुदेवद्वयद्वयलक्षणाः समुदाया दशारमण्डलानि अतएव दो दोरामकेसव'त्ति वक्ष्यति, दशारण्डलाव्यतिरिक्तत्वाच्चबलदेववासुदेवानां दशारमण्डलानीति पूर्वमुद्दिश्यापि दशारमण्डलव्यक्तिभूतानां तेषा विशेषणार्थमाह'तद्यथे' त्यादि, तद्यथेति बलदेववासुदेवस्वरूपोपन्यासारम्भार्थ, केचितु ‘दशारमण्डणाई'ति, तत्र दशाराणां-वासुदेवकुलीनप्रजानांमण्डनाः-शोभाकारिणोदशारमण्डना उत्तमपुरुषाइति, तीर्थकरादीनांचतुष्पञ्चाशत उत्तमपुरुषाणांमध्यवर्त्तित्वात्मध्यमपुरुषाः।तीर्थकरचक्रिणांप्रतिवासुदेवा Page #180 -------------------------------------------------------------------------- ________________ समवायः - प्रकीर्णकाः १७७ दीनांचबलाद्यपेक्षयामध्यवर्त्तित्वात.प्रधानपुरुषास्तत्का-लिकपुरुषाणांशौर्यादिभि प्रधानत्वात, ओजस्विनो मानसबलोपेतत्वात्, तेजस्विनो दीप्तशरीरत्वात्, वर्चस्विनः शारीरबलोपेतत्वात्, यशस्विनः पराक्रमप्राप्य प्रसिद्धिप्राप्तत्वात्, 'छायंसित्तिप्राकृतत्त्वात्छायावन्तःशोभमानशरीरा अतएव कान्ताः कान्तियोगात् सौम्या अरौद्राकारत्वात् सुभगाजनवल्लभत्वात् प्रियदर्शनाः चक्षुष्यरूपत्वात्सुरूपाः समचतुरसंस्थानत्वात् शुभं सुखं वासुखकरत्वाच्छीलं-स्वभावोयेषांतेशुभशीलाः सुखशीला वा सुखेनाभिगम्यंते-सेव्यन्ते ये शुभशीलत्वादेव ते सुखाभिगम्याः सर्वजनगम्याः सर्वजननयनानां कान्ता-अभिलाष्या येते तथा ततः पदत्रयस्य कर्मधारयः, ओघबलाः-प्रवाहबलाः अव्यवच्छिन्नबलत्वात् अतिबलाः शेषपुरुषबलानामतिक्रमात् महाबलाः-प्रशस्तबलाः अनिहता-निरुपक्रमायुष्कत्वादुरोयुद्धे वा भूम्यामपातित्वात्अपराजितास्तैरेवशत्रूणां पराजितत्वात्, एतदेवाह-शत्रुमर्दनास्तच्छरीतत्सैन्यकदर्थना रिपुसहमानमथनास्तद्वाञ्छितकार्यविघटनात् सानुक्रोशाःप्रणतेष्वद्रोहकत्वात् अमत्सराः परगुणलवस्यापिग्राहकत्वात्अचपलामनोवाक्कायस्थैर्यात् अचण्डा निष्कारणप्रबलकोपरहितत्वात् मिते-परिते मञ्जुले-कोमले प्रलापश्च-आलापो हसितं च येषां ते मितमञ्जुलप्रलापहसिताः गम्भीरं अदर्शितरोषतोषशोकादिविकारं मेघनादवद्वा मधुरं-श्रवणसुखकरं प्रतिपूर्णम्-अर्थप्रतीतिजनकं सत्यम्-अवितथं वचनं-वाक्यं येषा ते तथा। . ततः परद्वयस्य कर्मधारयः, अभ्युपगतवत्सलास्तत्समर्थनशीलवात् शरण्यास्त्राणकरणे साधुत्वात् लक्षणानि-मानादीनि वर्जस्वस्तिकचक्रादीनि वा व्यञ्जनानि-तिलकमषादीनि तेषां गुणाःमहर्द्धिप्राप्तयादयस्तैरुपेताः शकन्ध्वादिदर्शनादुपपेता-युक्ता लक्षणव्यञ्जनगुणोपपेताः, मानमुदकद्रोणपरिमाणशरीरता, कथं?, उदकपूर्णायांद्रोण्या निविष्टे पुरुषेयज्जलं ततो निर्गच्छति तद्यदि द्रोणप्रमाणं स्यात् तदा स पुरुषो मानप्राप्त इत्यभिधीयते, उन्मानं अर्द्धभारपरिमाणता, कथं?, तुलारोपितस्य पुरुषस्य यद्यर्द्धभारस्तौल्यं भवति तदाऽसावुन्मानप्राप्त उच्यते । प्रमाणमष्टोत्तरशतमङ्गुलानामुच्छ्रयः, मानोन्मानप्रमाणैः प्रतिपूर्ण-अन्यूनं सुजातमागभर्भाधानात्पालनविधिना सर्वाङ्गसुन्दरं निखिलावयवप्रधानअङ्गशरीरं येषांतेतथा, 'अमरिसण'त्ति अमसृणाः-प्रयोजनेष्वनलसाः अमर्षणावा-अपराधेष्वपि कृतक्षमाः प्रकाण्ड-उत्कटो दण्डप्रकारआज्ञाविशेषो नीतिभेदविशेष वा येषा ते तथा अथवा प्रचण्डो-दुःसाध्यसाधकत्वाद्दण्डप्रचारः-सैन्यविचरणं येषां ते तषा गम्भीराअलक्ष्यमाणान्तर्वृत्तित्वेन दृश्यन्तेये ते गम्भीरदर्शनीयाः, ततः पदद्वयस्य कर्मधारयः, प्रचण्डदण्डप्रचारेण वा ये गम्भीरा दृश्यन्ते, तथा तालस्तलो वा वृक्षविशेषो ध्वजो येषां ते तालध्वजाः बलदेवा उद्विद्धः-उच्छ्रितो गरुडलक्षितः केतुः-ध्वजो येषां ते उद्विद्धगरुडकेतवो वासुदेवाः तालध्वजाश्च उद्विद्धगरुडकेतवस्चतालध्वजोद्विद्धगरुडकेतवः महाधनुर्विकर्षकाः महाप्राणत्वात् महासत्त्वलक्षणजलस्यसागराइवसागराआश्रयत्वान्महासत्त्वसागराः दुर्द्धरारणाङ्गणेतेषांप्रहरतां केनापि धन्विना धारयुतिमशक्यत्वात्, धनुर्धराः-कोदण्डप्रहरणाः। धीरेष्वेवैतेषु च ते पुरुषाः-पुरुषकारवन्तो न कातरेष्विति धीरपुरुषाः, युद्धजनिता या कीर्तिस्तप्रधानाः पुरुषा युद्धकीर्तिपुरुषाः, विपुलकुलसमुद्भावा इति प्रतोतं, महारत्न-वज्रं तस्य महाप्राणतया विघटका-अङ्गुष्ठतर्जनीम्यां चूर्णका महारत्नविघटकाः, वज्रं हि अधिकरण्यां Page #181 -------------------------------------------------------------------------- ________________ १७८ समवायाङ्गसूत्रम्-३३७ घृत्वा अयोधनेनाऽऽस्फोट्यते न च भिद्यते तावेव भिनत्तीति, दुर्भेदं तदिति, अथवा महती या रचना सागरशकटव्यूहादिना प्रकारेण सिसङ्गामयिषोर्महासैन्यस्य रणरङ्गरसिकतया महाबलतया च विघटयन्ति-वियोजयन्ति येते महारचनाविघटकाः, पाठान्तरेण तुमहारणविधटकाः। अर्द्धभरतस्वामिनः सौम्यानीरुजाराजकुलवंशतिलकाः अजिताः अजितरथाः, 'हलमुशलकणकपाणयः' तत्र हलमुशले प्रतीते ते प्रहरणतया पाणौ-हस्ते येषां ते तथ बलदेवाः येषां तु कणका-बाणाः पाणौ तेशाङ्गधन्वानो वासुदेवाः, शंखश्च पाञ्चजन्याभिधानः चक्रंतुसुदर्शननामकं गदाच कौमोदीकीसंज्ञालकटविशेषःशक्तिश्चत्रिशूलविशेषोनन्दकश्च नन्दकाभिधानःखङ्गस्तान् धारयन्तीतिशंखचक्रगदाशक्तिनन्दकधराः वासुदेवाः, प्रवरोवरप्रभाव योगादुज्ज्वलः शुक्लत्वात् स्वच्छतयावा शुक्लान्तः कान्तियोगात्पाठान्तरेसुकृतः-सुपरिकर्मितत्वात् विमलोमलवर्जितत्वात् गोथुमत्ति-कौस्तुभाभिधानो यो मणिविशेषस्तं तिरीडंति-किरीटंच मुकुटं धारयन्ति येते तथा। कुण्डलोद्योतिताननाः पुण्डरीकवनन्यने येषां ते तथा, एकावली-आभरणविशेषः सा कण्ठेग्रीवाया लगिता-अवलम्बिता सतीवक्षसि-उरसि वर्ततेयेषातेएकावलीकण्ठलगितवक्षसः, श्रीवत्साभिधानं सुष्टु लाञ्छनं महापुरुषत्वसूचकं वक्षसि येषां ते श्रीवत्सलाञ्छनाः, वरयशसः सर्वत्र विख्यातत्वात्सर्वर्तुकानि-सर्वऋतुसंभवानि सुरभीणि-सुगन्धीनियानि कुसुमानितैः सुरचिताकृता या प्रलम्बा-आप्रदीपना सोभंतत्ति-शोभमाना कान्ता-कमनीया विकसन्ती-फुल्लन्ती चित्रापञ्चवर्णावरा-प्रधानामाला-म्रक्रचिता-निहिता रतिदा वा-सुखकारिका वक्षसियेषां ते सर्वर्तुकसुरभिकुसुमरचितप्रलम्बशोभमानकान्तविकसच्चित्रवरमालारचितवक्षसः, तथाअष्टशतसंख्यानि विभक्तानि विविक्तरूपाणि यानि लक्षणानि-चक्रादीनि तैःप्रशस्तानि-मङ्गल्यानि सुन्दराणि चमनोहराणि विरचितानि-विहितानि। 'अंगमंग'त्तिअङ्गोपाङ्गानिशिरोऽङ्गुल्यादिनी येषांते अष्टशतविभक्तलक्षणप्रशस्त सुन्दर विरचिताङ्गोपाङ्गः, तथा मत्तगजवरेन्द्रस्य यो ललितो-मनोहरो विक्रमः-संचरणं तद्वद्विलासिता संजातविलासा गति-गमनं येषांते मत्तगजवरेन्द्रललितविक्रमविलासितगतयः, तथा शरदिभवः शारदः स चासौ नवं स्तनितं-रसितं यस्मिन्निर्घोष स नवस्तनितः स चेति समासः सचासौ मधुरो गम्भीरश्च यः क्रौञ्चनिर्घोषः-पक्षिविशेषनिनादस्तद्वद् दुन्दुभिस्वरो-वर्चस्वरो नादो येषां ते शारदनवस्तनितमधुरगम्भीरक्रौञ्चनिर्घोषदुन्दुभिस्वराः, इह च शरत्काले हि क्रौञ्चा माध्यन्ति मधुरध्वनयश्च भवन्तीति शारदग्रहणं, तथा पौनःपुन्येन शब्दप्रवृत्तौ तद्भङ्गादमनोज्ञता तस्य स्यादिति नवस्तनितग्रहणं स्वरूपोपदर्शनार्थं मधुरगभीग्रहणमिति। तथा कटीसूत्रकं-आभरणविशेषस्तप्रधानानि नीलानि बलदेवानां पीतानि वासुदेवानां कौशेयकानि-वस्त्रविशेषभूतानि वासांसि-वसनानि येषां ते कटीसूत्रनीलपीतकौशेयवाससः, प्रवरदीप्ततेजसो वरप्रभावतया वरदीप्तितया च, नरसिंहा विक्रमयोगात् नरपतयः तन्नायकत्वात् नरेन्द्राः परमैश्वर्ययोगात्नरवृषभाउत्क्षिप्तकार्यभरनिर्वाहकत्वात् मरुद्वृषभकल्पा:-देवराजोपमा अभ्यधिकं शेषराजेभ्यः राजतेजोलक्ष्मया दीप्यमानाः, नीलकपीतकवसना इति पुनर्भणनं निगमनार्थं, कथं ते नवेत्याह-'दुवे दुवे' इत्यादि, एवं च नव वासुदेवा नव बलदेवा इति । मू. (३२८) तिविदू जाव कण्हे अयले जाव रामे यावि अपच्छिमे। वृ. 'तिविठू य' यावत्करणात् 'दुविढे य, Page #182 -------------------------------------------------------------------------- ________________ समवायः - प्रकीर्णकाः १७९ सयंभू पुरिसुत्तमे पुरिससीहे । तह पुरिसपुंडरीये दत्ते नारायणे कण्हे त्ति। 'अयले विजये भद्दे, सुप्पभेय सुदंसणे आनंदेणंदणे पउमे रामे यावि अपच्छिमेत्ति॥" मू. (३२९) एएसिणं नवण्हंबलदेववासुदेवाणंपुव्वभविया नव नामधेजा होत्था, तं०। मू. (३३०) विस्सभूई, पव्वयए धनदत्त समुद्ददत्त इसिवाले । पियमित्त ललियमित्ते पुनव्वसू गंगदत्ते य॥ मू. (३३१) एयाइनामाइंपुव्वभवे आसि वासुदेवाणं। __ एत्तो बलदेवाणं जहक्कम कित्तइस्सामि ॥ मू. (३३२) विसनंदी य सुबन्धू सागरदत्ते असोगललिए य । ___ वाराह धम्मसेणे अपराइय रायललिए य । मू. (३३३) एएसिंनवण्हंबलदेव वासुदेवाणंपुव्वभविया नव धम्मायरियाहोत्थातंजहामू. (३३४) संभूय सुभद सुदंसणेय सैयंस कण्ह गंगदत्ते। __ आसागर समुद्दनामे दुसमेणे य नवमए । मू. (३३५) एए धम्मयरिया कित्तीपुरिसाण वासुदेवेवाणं । पुव्वभवे एआसिं जत्थ नियाणाई कासीया॥ वृ. 'कित्तीपुरिसाणं ति कीर्तिप्रधानपुरुषाणामिति । त्ति मू. (३३६)एएसिं नवण्हं वासुदेवाणं पुव्वभवे नव नियाणभूमिओ होत्था, तंजहामू. (३३७) महुरा य० हत्थिणाउरं च - मू. (३३८)एतेसिणं नवण्हं वासुदेवाणं नव नियाणकारणा होत्था, तंजहामू. (३३९) . गावी जुवे० जाव माउआ॥ मू. (३४०) एएसिं नवण्हं वासुदेवाणं नव पडिसत्तू होत्था, तंजहा - मू. (३४१) . अस्सग्गीवे जाव जरासंघे। (३४२) एए खलु पडिसत्तू जाव सचक्केहिं ॥ मू. (३४३) एको य सत्तमीए पंच य छट्ठीए पंचमी एक्को । एक्को य चउत्थीए कण्हो पुण तच्चपुढवीए॥ मू. (३४४) अनिदाणकडा रामा सव्वेवि य केसवा नियाणकडा । उद्धंगामी रामा केसव सव्वे अहोगामी॥ मू. (३४५) अटुंतकडा रामा एगो पुण बंभलोयकप्पमि। एक्कस्स गब्भवसही सिन्झिस्सइ आगमिस्सेणं ॥ वृ. 'आगमिस्सेणं ति आगमिष्यता कालेन ‘आगमेस्साणं ति पाठान्तरे आगमिष्यतांभविष्यतां मध्ये सेत्स्यन्ति। मू. (३४६) जंबुद्दीवे० एरवए वासे इमीसे ओसप्पिणीए चउव्वीसं तित्थयरा होत्था, तं० वृ, जंबूद्वीपैरवतेअस्यामवसर्पिण्यांचतुर्विंशतिस्तीर्थकराअभूवन्, तांश्च स्तुतिद्वारेणाहमू. (३४७) चंदाननं सुचंदं अग्गीसेणं च नंदिसेणं च । इसिदिण्णं ववहारिं वंदिमो सोमचंदं च ।। Page #183 -------------------------------------------------------------------------- ________________ १८० समवायाङ्गसूत्रम्-३४७ पापा वृ. 'चंदाननं' गाहा, चन्द्राननं सुचन्द्रं अग्निसेनं च नन्दिसेनं च, कचिदात्मसेनोऽप्ययं दृश्यते, ऋषिदिन्नं व्रतधारिणंच वन्दामहे श्यामचन्द्रश्च । मू. (३४८) वंदामि जुत्तिसेणं अजियसेणं तहेव सिवसेणं। बुद्धं च देवसम्म सययं निक्खित्तसत्थं च ॥ वृ. 'वन्दामि' गाहा, वन्दे युक्तिसेनं क्वचिदयं दीर्घबाहुर्दीर्धसेनो वोच्यते, अजितसेनं क्वचिदयं शतायुरुच्यते, तथैव शिवसेनं क्वचिदयं सत्यसेनोऽभिधीयते, सत्यकिश्चेति बुद्धं चावगततत्त्वंचदेवशाणं देवसेनापरनामकंसततंसदा वंद इति, प्रकृतं निक्षिप्तशस्त्रनामान्तरतः श्रेयांसः। मू. (३४९) असंजलं जिणवसहं वंदे य अनंतयं अमियनाणिं। उवसंतं च धुयरयं वंदे खलु गुत्तिसेणं च ।। वृ. 'असंजलं' गाहा, असंज्वलं जिनवृषभंपाठान्तरेण स्वयंजलं वंदे अनन्तकं जिनममितज्ञानिनं सर्वज्ञमित्यर्थः, नामान्तरेणायं सिंहसेन इति, उपशान्तं च-उपशान्तसंज्ञंधूतरजसं वन्दे खलु गुप्तिसेनं च। मू. (३५०) अतिपासंच सुपासं देवेसरवंदियं च मरुदेवं । निव्वाणगयं च वरं खीणदुहं सामकोठं च ॥ . वृ. अइपासं गाहा, अतिपार्श्व च सुपार्श्व देवेश्चरवन्दितं च मरुदेवं निर्वाणगतं च धरंधरसंज्ञं प्रक्षीणदुःखं श्यामकोष्ठं च। मू. (३५१) जियरागमग्गिसेणं वंदे खीणरायमग्गिसेणं बंदे खीणरायमग्गिउत्तं च । वोक्कसियपिज्जदोसंवारिसेणं गयं सिद्धिं ॥ वृ. 'जिय' गाहा, जितरागमग्निसेनं महासेनमपरनामकं वन्दे क्षीणरजसग्निपुत्र च व्ययकृष्टप्रेमद्वेषंचवारिषेणंगतं सिद्धिमिति, स्थानान्तरे किञ्चिदन्यथाप्यानुपूर्वी नाम्नामुपलभ्यते मू. (३५२) जंबूद्दीवे० आगमिस्साए उस्सप्पिणीए भारहे वासे सत्त कुलगरा भविस्संति, मू. (३५३) मियवाहणे सुभूमे य, सुप्पभेय सयंपभे । दत्ते सुहुमे सुबन्धूय, आगमिस्साण होक्खति । मू. (३५४) जंबुद्दीवे णं दीवे आगमिस्साए उस्सप्पिणीए एरवए वासे दस कुलगरा भविस्संति, तंजहा-विमलवाहणे सीमंकरे सीमंधरे खेमंकरे खेमंधरे दढधम दसधणू सयधणू पडिसऊ सुमइत्ति॥ जंबुद्दीवेणं दीवे भारहे वासे आगमिस्साए उस्सप्पिणीए चउवीसं तित्थगरा भविस्संति, तंजहामू. (३५५) महापउमे सूरदेवे, सुपासे य सयंपभे। सव्वाणुभूई अरहा, देवस्सुए य होक्खई॥ मू. (३५६) उदए पेढालपुत्ते य, पोट्टिले सत्तकित्तिय। मुनिसुव्वए य अरहा, सव्वभावविऊ जिणे ॥ मू. (३५७) अममे निक्कसाए य, निप्पुलाए य निम्ममे। चित्तउत्ते समाही य, आगमिस्सेण होक्खई। Page #184 -------------------------------------------------------------------------- ________________ समवायः - प्रकीर्णकाः १८१ मू. (३५८) संवरे अनियट्टी य, विजए विमलेति य । देवोववाए अरहा, अनंतविजए इय॥ मू. (३५९) एए वुत्ता चउव्वीसं भरहे वासम्मि केवली। आगमिस्सेण होक्खंति, धम्मतित्थस्स देसगा। मू. (३६०) एएसि णं चउव्वीसाए तित्थकराणं पुव्वभविया चउव्वीसं नामधेजा भविस्संति, तंजहामू. (३६१) सेणिय सुपास उदए पोट्टिल्ल अनगार तह दढाऊ य। कत्तिय संखे य तहा नंद सुनंदे य सतए य । बोद्धव्वा ।। मू. (३६२) देवई य सच्चइ तह वासुदेव बलदेवे । रोहिणी सुलसा चेव तत्तो खलु रेवई चेव ॥ मू. (३६३) ततो हवइ सयाली बोद्धब्वे खलु तहा मयाली य । दीवायणे य कण्हे तत्तो खलु नारए चेव ॥ मू. (३६४) अंबड दारुमडे य साई बुद्धे य होइ बोद्धव्वे । भावी तित्थगराणं नामाइं पुव्वभवियाई॥ मू. (३६५) एएसि णं चउव्वीसाए तित्थगराणं चउव्वीसं पियरो भविस्संति चउव्वीसं मायरोभविस्संति चउव्वीसं पढमसीसा भविस्संतिचउव्वीसंपढमसिस्सणीओभविस्संतिचउव्वीसं पढमभिक्खादायगा भविस्संति चउव्वीसं चेइयरुक्खा भविस्संति, जंबुद्दीवेणं दीवे भारहे वासे आगमिस्साए उस्सप्पिणीए बारस चक्कवट्टिणो भविस्संति तंजहामू. (३६६) भरहे य दीहदंते गूढदंते य सुद्धदंतेय । सिरिउत्ते सिरिभूई सिरिसोमे य सत्तमे । मू. (३६७) पउमे य महापउमे विमलवाहणे विपुलवाहणे चेव । ___ वरिढे बारसमे वुत्ते आगमिसा भरहाहिवा॥ मू. (३६८) एएसि णं बारसण्हं चक्कवट्टीणं बारस पियरो भविस्संति, बारस मायरो भविस्संति, बारस इत्थीरयणा भविस्संति, जंबुद्दीवेणंदीवे भारहे वासे आगमिस्साए उस्सप्पिणीए नव बलदेववासुदेवपियरो भविस्संति, नववासुदेवमायरो भविस्संति, नवबलदेवमायरोभविस्संति, नव दसारमंडला भविस्संति, तंजहा-उत्तमपुरिसा मज्झिमपुरिसा पहाणपुरिसा ओयंसी तेयसी एवं सोचेव वण्णओ भाणियव्वोजावनीलगपीतगवसणा दुवे दुवे रामकेसवा मायरो भविस्संति, मू. (३६९) नंदे य नंदमित्ते दीहबाहू तहा महाबाहू । अइबले महाबले बलभद्दे य सत्तमे ॥ मू. (३७०) दुविढू य तिविठू य आगमिस्साण वण्हिणो । जयंति विजए भद्दे सुप्पबे य सुदंसणे । आणंदे नंदणे पउमे, संकरिसणे य अपच्छिमे। मू. (३७१) एएसिणं नवण्हं बलदेववासुदेवाणं पुव्वमविया नव नामधेजा भविस्संति, नव धम्मायरिया भविस्संति, नव नियाणभूमीओ भविस्संति, नव नियाणकारणा भविस्संति, नव पडिसत्तू भविस्संति, तंजहा Page #185 -------------------------------------------------------------------------- ________________ १८२ तंजहा - समवायाङ्गसूत्रम् - ३७२ मू. (३७२) मू. (३७३) मू. (३७४) जंबुद्दीवे एरवए वासे आगमिस्साए उस्सपिणीए चउव्वीसं तित्थकरा भविस्संति, तिलए य लोहजंघे, वइरजंघे य केसरी पहराए । अपराइए य भीमे, महाभीमे य सुग्गीवे ॥ एए खलु पडिसत्तू कित्तीपुरिसाण वासुदेवाणं । सव्वेवि चक्कजोही हिम्मिहिंति सचक्केहिं । मू. (३७५) मू. (३७६) मू. (३७७) पू. (३७८) सुमंगले अ सिद्धत्थे, निव्वाणे य महाजसे । धम्मज्झए य अरहा, आगमिस्साण होक्खई ।। सिरिचंदे पुप्फकेऊ, महाचंदे य केवली । सुयसागरे य अरहा, आगमिस्साण होक्खई ।। सिद्धत्थे पुण्णघोसे य, महाघोसे य केवली । सच्चसेणे य अरहा, आगमिस्साण होक्खई ॥ सूरसेणे य अरहा, महासेणे य केवली । सव्वाणंदे य अरहा, देवउत्ते य होक्खई ॥ सुपासे सुव्वए अरहा, अरहे य सुकोसले । अरहा अनंतविजए, आगमिस्सेण होक्खई ॥ विमले उत्तरे अरहा, अरहा य महाबले। देवाणंदे य अरहा, आगमिस्सेण होक्खई ॥ एए बुत्ता चउव्वीसं, एरवयम्मि केवली । आगमिस्साण होक्खंति, धम्मतित्थस्स देसगा ॥ मू. (३७९) मू. (३८०) मू. (३८१) वृ. महापद्मादयो विजयान्ताश्चतुर्विंशतिः । एवमिदं सर्वं सुगमं ग्रंथसमाप्तिं यावत् । मू. (३८२) बारस चक्कवट्ठिणो भविस्संति, बारस चक्कवट्टिपियरो भविस्संति, बारस मायरो भविस्संति, बारस इत्थीरयणा भविस्संति, नव बलदेववासुवेदपियरो भविस्संति, नव वासुदेवमायरो भविस्संति, नव बलदेवमायरो भविस्संति, नव दसारमंडला भविस्संति, उत्तमपुरिसा मज्झिमपुरिसा पहाणपुरिसा जाव दुवे दुवे रामकेसवा भायरो भविस्संति, नव पडिसत्तू भविस्संति, नव पुव्वभवनामधेज्जा नव धम्मायरिया नव नियाणभूमीओ नव नियाणकारणा, आयाए एरवए आगमिस्साए भाणियव्वा, एवं दोसुवि आगमिस्साए भाणियव्वा । बृ. नवरं 'आयाए 'त्ति बलदेवादेरायातं देवलोकादेश्चयुतस्य मनुष्येषूत्पादः सिद्धिश्च यथा रामस्येति, एवं 'दोसुवि' त्ति भरतैरावतयोरागमिष्यन्तो वासुदेवादयो भणितव्याः । इत्येवमनेकधार्धानुपदश्यार्धिकृतग्रन्थस्य यथार्थान्यभिधाननानि दर्शयितुमाह-इत्येतदधिकृतशास्त्रमेवमनेनाभिधानप्रकारेणाऽऽख्यायते-अभिधीयते । मू. (३८३) इच्चेयं एवमाहिज्जंति, तंजहा -कुलगर-वंसेइ य एवं तित्थगरवंसेइ य चक्कवट्टिवंसेइ य गणधरवंसेइ य इसिवंसेइ य जइवंसेइ य मुणिवंसेइ य सुएइ वा सुअंगेइ वा सुयसमासेइ वा सुयखंधेइ वा समवाएइ वा संखेइ वा सम्मत्तमंगमक्खायं अज्झयणन्तिबेमि । वृ. तद्यथा-कुलकरवंशस्य-तप्रवाहस्य प्रतिपादकत्वात् कुशकरवंश इति च, इतिरुपदर्शने Page #186 -------------------------------------------------------------------------- ________________ समवायः प्रकीर्णकाः १८३ चशब्दः समुच्चये, एवं तित्थगरसंवेइ यत्ति यथा देशेन कुलकरवंशप्रतिपादकत्वात् कुलकरवंश इत्येतदाख्यायते एवं देशतस्तीर्थकरवंशप्रतिपादकत्वात् तीर्थकरवंश इति च आख्यायते एतदिति, एवं चक्रवर्त्तिवंश इति च तत्प्रतिपादकत्वात् दशारवंश इति च गणधरवंश इति च गणधरव्यतिरिक्ताः शेषा जिनशिष्या ऋषयस्तद्वंशप्रतिपादकत्वादृषिवंश इति च तत्प्रतिपादनं चात्र पर्युषणाकल्पस्य ऋषिवंशपर्यवसानस्य समवसरणप्रक्रमेण भणितत्वादत एव यतिवंशो मनुवंशश्चैतदुच्यते । यतिमुनिशब्दयोः ऋषिपर्यायत्वात्, तथा श्रुतमिति चैतदाख्यायते, परोक्षतया त्रैकालिक र्थवबोधनसहत्वादस्य, तथा 'श्रुताङ्गमिति वा' श्रुतस्य प्रवचनस्य पुरुषरूपस्याङ्गं-अवयव इतिकृत्वा, तथा 'श्रुतसमास इति वा' समस्तसूत्रार्थानामिह संक्षेपेणाभिधानात् 'श्रुतस्कन्ध इति वा' श्रुतसमुदायरूपत्वादस्य 'समाए व 'त्ति समवाय इति वा, समस्तानां जीवानां जीवादिपदार्थानामभिधेयतयेह समवायनात् मीलनादित्यर्थः । तथा एकादिसंख्याप्रधानतया पदार्थप्रतिपादनपरत्वादस्य संख्येति व्याख्यायते, तथा समस्तं परिपूर्णं तदेतदङ्गमाख्यातं भगवता, नेह श्रुतस्कन्धद्वयादिखण्डनेनाचारादिवदङ्गतेति भावः, तथा 'अज्झयणंति'त्ति समस्तमेतदध्ययनमित्याख्यातं नेहोद्देशकादिखण्डनाऽस्ति शस्त्रपरिज्ञा-दिष्विवेति भावः । इतिशब्दः समाप्तौ 'ब्रवीमी'ति किल सुधर्म्मस्वामी जम्बूस्वामिनं प्रत्याह स्म, ब्रवीमि-प्रतिपादयामि, एतत् श्रीमन्महावीरवर्द्धमानस्वामिनः समीपे यदवधारितमित्यनेन गुरुपारम्प- र्यमर्थस्य प्रतिपादितं भवति । एवं च शिष्यस्य ग्रन्थे गौरवबुद्धिरुपजनिता भवति, आत्मनश्च गुरुषु बहुमानो दर्शित औद्धत्यं च परिहृतं । अयमेवार्थ शिष्यस्य सम्पादितो भवति मुमुक्षूणां चायं मार्ग इत्यावेदितमिति समवायाख्यं चतुर्थमङ्गं वृत्तितः समाप्तम् । प्रकिर्णकः समवायः समाप्तः नमः श्रीवीराय प्रवरवरपार्थ्याय च नमो नमः श्री वाग्देव्यै वरकविसभाया अपि नमः ॥ 119 11 नमः श्रीसङ्घाय स्फुटगुणगुरुभ्योऽपि च नमो, नमः सर्वस्मै च प्रकृतविधिसाहाय्यककृते यस्य ग्रन्थवरस्य वाक्यजलधेर्लक्षं सहस्राणि च, चत्वारिंशदहो चतुर्भिरधिका मानं पदानामभूत् ॥ तस्योच्चैश्चलकाकृतिं निदधतः कालादिदोषात्तथा, दुर्लेखात खिलतां गतस्य कुधियः कुर्वन्तु किं मादृशाः स्वं कष्टेऽतिनिधाय कष्टमधिकं मा मेऽन्यदा जायतां, व्याख्यानेऽस्य तथा विवेक्तुमनसामल्पश्रुतानाममुम् ॥ इत्यालोचयता तथापि किमपि प्रोक्तं मया तत्र च, दुव्याखयानविशोधनं विदधतु प्राज्ञाः परार्थोद्यताः इह वचसि विरोधो नास्ति सर्वज्ञवाक्यात, क्वचन तदवभासो यः स मान्द्यान्न बुद्धेः वरगुरुविरहाद्वाऽतीतकाले मुनीशैर्गणधरवचनानां श्रस्तसङ्घातनाद्वा ।। ॥२॥ ॥३॥ ॥ ४ ॥ Page #187 -------------------------------------------------------------------------- ________________ १८४ ॥५॥ ॥६॥ ॥७॥ 112 11 ॥९॥ व्याख्यानं यद्यपीदं प्रवरकविवचः पारतंत्र्येण द्दष्टं (ब्धं) सम्भाव्योऽस्मिंस्तथापि क्वचिदपि मनसो मोहतोऽर्थादिभेदः । किन्तु श्रीसङ्घबुद्धेरनुशरणविधेर्भावशुद्धेश्च दोषो, मा मेऽभूदल्प कोऽपि प्रशमपरमना अस्तु देवी श्रुतस्य ॥ निसम्बन्धविहारहारिचरितान् श्री वर्द्धमानाभिधान्, सूरीन् ध्यातवतोऽतितीव्रतपसो ग्रन्थप्रणीतिप्रभोः ॥ श्रीमत्सूरिजिनेश्वरस्य जयिनो दर्पीयसां वाग्मिनां, तब्दन्धोरपि बुद्धिसागर इति ख्यातस्य सूरेर्भुवि ॥ शिष्येणाभयदेवाख्यसूरिणा विवृति कृता ॥ श्रीमतः समवायाख्यतुर्याङ्गस्य समासतः ॥ एकादशसु शतेष्वथ विंशत्यधिकेषु विक्रमसामानाम् । अणहिलपाटकनगरे रचिता समवायटीकेयम् ॥ प्रत्यक्षरं निरूपयास्याः, ग्रन्थमानं विनिश्चितम् । त्रीणि श्लोकसहस्राणि, पादन्यूना च षट्शती ॥ ४ चतुर्थ अङ्गसूत्र - समवायं सटीकं समाप्तः समवायाङ्गसूत्रम् मुनि दीपरत्नसागरेण संशोधिता सम्पादिता अभयदेवसूरि विरचिता चतुर्थ अङ्गसूत्र समवायस्य टीका परिसमाप्ता । *** Page #188 -------------------------------------------------------------------------- ________________ ભાવભરી વંદના જેમના દ્વારા સૂત્રમાં ગુંથાયેલ જિનવાણીનો ભવ્ય વારસો વર્તમાનકાલીન “આગમ સાહિત્યમાં પ્રાપ્ત થયો એ સર્વે સૂરિવર આદિ આર્ષ પૂજ્યશ્રીઓનેપંચમ ગણધર શ્રી સુધર્મા સ્વામી ચૌદ પૂર્વધર શ્રી ભર્બાહુ સ્વામી દશ પૂર્વધર શ્રી શય્યભવસૂરિ ! (અનામી) સર્વે શ્રુત સ્થવર મહર્ષિઓ દેવવાચક ગણિ શ્રી શ્યામાચાર્ય દેવર્ધ્વિગણિ ક્ષમાશ્રમણ જિનભદ્ર ગણિ ક્ષમાશ્રમણ સંઘદાસગણિ સિદ્ધસેન ગણિ જિનદાસ ગણિ મહત્તર અગમ્યસિંહ સૂરિ શીલાં કાચાર્ય અભયદેવસૂરિ મલયગિરિસૂરિ ક્ષેમકીર્તિસૂરિ હરિભદ્રસૂરિ આર્યરક્ષિત સૂરિ (?) દ્રોણાચાર્ય ચંદ્ર સૂરિ વાદિવેતાલ શાંતિચંદ્ર સૂરિ મલ્લધારી હેમચંદ્રસૂરિ શાંતિચંદ્ર ઉપાધ્યાય ધર્મસાગર ઉપાધ્યાય ગુણરત્નસૂરી વિજય વિમલગણિ વીરભદ્ર ઋષિપાલ | બ્રહ્મમુનિ તિલકસૂરિ સૂત્ર-નિર્યુક્તિ - ભાષ્ય - ચૂર્ણિ - વૃત્તિ - આદિના રચયિતા અન્ય સર્વે પૂજ્યશ્રી વર્તમાન કાલિન આગમ સાહિત્ય વારસાને સંશોધન-સંપાદન-લેખન આદિ દ્વારા મુદ્રીત/અમુદ્રીત સ્વરૂપે રજૂ કર્તા | સર્વે શ્રુતાનુરાગી પૂજ્ય પુરુષોને ( આનંદ સાગરસૂરિજી | ચંદ્રસાગર સૂરિજી. મુનિ માણેક જિન વિજયજી પુન્યવિજયજી ચતુરવિજયજી જંબુ વિજયજી અમરમુનિજી કિનૈયાલાલજી લાભસાગરસુરિજી આચાર્ય તુલસી ચંપક સાગરજી સ્મરણાંજલિ બાબુ ધનપતસિંહ ૫૦ બેચરદાસ પિ૦ જીવરાજભાઈ પંભગવાનદાસ પ૦ રૂપેન્દ્રકુમાર - પ૦ હીરાલાલ શ્રુત પ્રકાશક સર્વે સંસ્થાઓ Page #189 -------------------------------------------------------------------------- ________________ ४०० ૪૫ આગમ મૂળ તથા વિવરણનું શ્લોક પ્રમાણદર્શક કોષ્ટક) क्रम | आगमसूत्रनाम - वृत्ति-कर्ता वृत्ति श्लोक प्रमाण श्लोकप्रमाण |आचार २५५४ शीलाङ्काचार्य १२००० २. सूत्रकृत २१०० शीलाङ्काचार्य १२८५० ३. स्थान ३७०० अभदेवसूरि १४२५० ४. समवाय १६६७ | अभयदेवसूरि ३५७५ ५. भगवती १५७५१ अभयदेवसूरि १८६१६ ६. ज्ञाताधर्मकथा ५४५० | अभयदेवसूरि ३८०० ७. उपासकदशा ८१२ | अभयदेवसूरि ८०० ८. अन्तकृद्दशा ९०० अभयदेवसूरि ९. अनुत्तरोपपातिकदशा १९२ | अभयदेवसूरि १०० १०. प्रश्नव्याकरण १३०० अभयदेवसूरि ५६३० ११. |विपाकश्रुत १२५० अभयदेवसूरि ९०० १२. औपपातिक ११६७ | अभयदेवसरि ३१२५ १३. राजप्रश्निय २१२० मलयगिरिसूरि ३७०० १४. जीवाजीवाभिगम ४७०० मलयगिरिसूरि १४००० १५. प्रज्ञापना ७७८७ | मलयगिरिसूरि १६००० १६. सूर्यप्रज्ञप्ति २२९६ मलयगिरिसूरि ९००० १७. चन्द्रप्रज्ञप्ति २३०० मलयगिरिसूरि ९१०० १८. जम्बूद्वीपप्रज्ञप्ति ४४५४ शान्तिचन्द्रउपाध्याय १८००० १९थी निरयावलिका ११०० चन्द्रसूरि २३. (पञ्च उपाङ्ग) २४. चतुःशरण ८० विजयविमलयगणि (?) २०० २५. आतुर प्रत्याख्यान १०० गुणरलसूरि (अवचूरि) महाप्रत्याख्यान १७६ आनन्दसागरसूरि (संस्कृतछाया) १७६ २७. भक्तपरिज्ञा २१५ आनन्दसागरसूरि (संस्कृतछाया) २१५ २८. तन्दुल वैचारिक ५०० विजयविमलगणि (?) ५०० २९. संस्तारक १५५ गुणरल सूरि (अवचूरि) ३०. गच्छाचार १७५ | विजयविमलगणि १५६० ३१. गणिविद्या १०५ / आनन्दसागरसूरि (संस्कृतछाया) २६. ११० १०५ Page #190 -------------------------------------------------------------------------- ________________ [3] • वृत्ति १००० क्रम | आगमसूत्रनाम • मूल वृत्ति-कर्ता श्लोक प्रमाण श्लोकप्रमाण ३२. | देवेन्द्रस्तव ३७५ | आनन्दसागरसूरि (संस्कृत छाया) ३७५ ३३. मरणसमाधि * ८३७ आनन्दसागरसूरि (संस्कृत छाया) | ८३७ ३४. निशीथ ८२१ जिनदासगणि (चूणि) २८००० सङ्घदासगणि (भाष्य) ७५०० ३५. बृहत्कल्प ४७३ | मलयगिरि+क्षेमकीर्ति ४२६०० | सङ्घदासगणि (भाष्य) ७६०० ३६. | व्यवहार ३७३ | मलयगिरि ३४००० सङ्घदासगणि (भाष्य) ६४०० ३७. | दशाश्रुतस्कन्ध ८९६ - ? - (चूणि) २२२५ ३८. जीतकल्प * १३० सिद्धसेनगणि (चूणि) ३९. महानिशीथ ४५४८ ४०. आवश्यक १३० हरिभद्रसूरि २२००० ४१. ओघनियुक्ति नि.१३५५ द्रोणाचार्य (?)७५०० - पिण्डनियुक्ति * नि. ८३५ | मलयगिरिसूरि ७००० ४२. | दशवैकालिक ८३५ हरिभद्रसूरि ७००० ४३. उत्तराध्ययन २००० शांतिसूरि १६००० ४४. नन्दी ७०० मलयगिरिसूरि ७७३२ ४५. | अनुयोगद्वार २००० मलधारीहेमचन्द्रसूरि ५९०० नोध:(१) 6.४५ भागम सूत्रीमा वर्तमान अणे पद १ थी. ११ अंगसूत्रो, १२ थी २३ उपांगसूत्रो, २४थी33 प्रकीर्णकसूत्रो ३४थी 3८ छेदसूत्रो, ४० थी.४3 मूळसूत्रो, ४४-४५ चूलिकासूत्रोना नामे प्रसिद्ध छे. (૨) ઉક્ત શ્લોક સંખ્યા અમે ઉપલબ્ધ માહિતી અને પૃષ્ઠ સંખ્યા આધારે નોંધેલ છે. જો કે તે સંખ્યા માટે મતાંતર તો જોવા મળે જ છે. જેમકે આચાર સૂત્રમાં ર૫૦૦, ૨૫૫૪, ૨પરપ એવા ત્રણ શ્લોક પ્રમાણ જાણવા મળેલ છે. આવો મત-ભેદ અન્ય સૂત્રોમાં પણ છે. (3) 61 वृत्ति- ४ नोंछे ते स ४३८. संपादन मुबानी छ. सिवायनी ५४॥ वृत्ति-चूर्णि साहित्य मुद्रित समुद्रित अवस्थामile 6५६०५छे ४. (४) गच्छाचार भने मरणसमाधि नविxe चंदावेज्झय भने वीरस्तव प्रकीर्णक भावे छ. म “आगमसुत्ताणि" भां भूण ३५ भने " महा५'मा अक्षरशः ગુજરાતી અનુવાદ રૂપે આપેલ છે. તેમજ ગીત જેના વિકલ્પ રૂપે છે એ - Page #191 -------------------------------------------------------------------------- ________________ [4] પંકજૂનું માર્ગ અને “કામસુત્તળિમાં સંપાદીત કર્યું છે. (૫) ગોધ અને વુિં એ બંને નિવિન વિકલ્પ છે. જે હાલ મૂળમૂત્ર રૂપે પ્રસિધ્ધ છે. જે બંનેની વૃત્તિ અમે આપી છે. તેમજ તેમાં માણની ગાથાઓ પણ સમાવિષ્ટ થઈ છે. () ચાર પ્રકી સૂત્રો અને મહાનિશીથ એ પાંચ આગમની કોઈ વૃત્તિ આદિ ઉપલબ્ધ થવાનો ઉલ્લેખ મળતો નથી. પ્રદી ની સંસ્કૃત છાયા ઉપલબ્ધ છે તેથી મૂકી છે. નિશીથ-તશા-નિતત્ત્વ એ ત્રણેની ચૂળ આપી છે. જેમાં શા અને નીતત્ત્વ એ બંને ઉપરવૃત્તિ મળતી હોવાનો ઉલ્લેખ છે, પણ અમે તે મેળવી શક્યા નથી. જ્યારે નિશીથ ઉપર તો માત્ર વીસમા ઉદ્દેશકની જ વૃત્તિ નો ઉલ્લેખ મળે છે. - વર્તમાન કાળે ૪૫ આગમમાં ઉપલબ્ધ નિવૃત્તિ: ૯ क्रम श्लोकप्रमाण २५०० १३५५ नियुक्ति श्लोकप्रमाण | क्रम | नियुक्ति . आचार-नियुक्ति ४५० ६. आवश्यक-नियुक्ति सूत्रकृत-नियुक्ति ७. ओघनियुक्ति बृहत्कल्प-नियुक्ति में ८. पिण्डनियुक्ति વ્યવહાર-નિયુક્તિ કે ९.| दशवैकालिक-नियुक्ति ५. दशाश्रुत०-नियुक्ति । १८० | १०. | उत्तराध्ययन-नियुक्ति ८३५ ૭૦૦ નોંધ :(૧) અહીં આપેલ સ્નોઇ પ્રમM એ ગાથા સંખ્યા નથી. “૩૨ અક્ષરનો એક શ્લોક” એ પ્રમાણથી નોંધાયેલ હોદ પ્રમાણ છે. (૨) * વૃદન્ત અને વ્યવહાર એ બંને સૂત્રોની નિત્તિ હાલ ભાગ માં ભળી ગઈ છે. જેનો યથાસંભવ ઉલ્લેખ વૃત્તિવાર મહર્ષિ એ ભાગ ઉપરની વૃત્તિમાં કર્યો હોય તેવું જોવા મળેલ છે. (૩) કોઇ અને વિનિવૃત્તિ સ્વતંત્ર મૂનામ સ્વરૂપે સ્થાન પામેલ છે તેથી તેનું સ્વતંત્ર સંપાદન સામ-૪૧ રૂપે થયેલ છે. (તેમજ આ સંપાદનમાં પણ છે.) (૪) બાકીની છ નિત્તિમાંથી દુશકૃતન્ય નિશ્ચિત્ત ઉપર પૂર્ષિ અને અન્ય પાંચ નિધિ ઉપરની વૃત્તિ અમે અમારા સંપાદનમાં પ્રકાશીત કરી છે. જ્યાં આ છે નિવિજ્ઞ સ્પષ્ટ અલગ જોઈ શકાય છે. (૫) નિવિનકર્તા તરીકે મદ્રવદુવામી નો ઉલ્લેખ જોવા મળે છે. Page #192 -------------------------------------------------------------------------- ________________ क्रम 9. २. ३. ४. ५. [5] વર્તમાન કાળે ૪૫ આગમમાં ઉપલબ્ધ માથું भाष्य निशीषभाष्य बृहत्कल्पभाष्य व्यवहारभाष्य पञ्चकल्पभाष्य जीतकल्पभाष्य श्लोकप्रमाण क्रम ६. ७. ८. ९. १०. ७५०० ७६०० ६४०० ३१८५ ३१२५ भाष्य आवश्यकभाष्य ★ ओघनिर्युक्तिभाष्य * पिण्डनिर्युक्तिभाष्य ★ दशवैकालिकभाष्य ★ उत्तराध्ययनभाष्य (?) गाथाप्रमाण ४८३ ३२२ नोंध : (१) निशीष, बृहत्कल्प अने व्यवहारभाष्यार्ता सङ्घदासगणि होवानुं भगाय छे. अभारा संपाहनभां निशीष भाष्य तेनी चूर्णि साथै जने बृहत्कल्प तथा व्यवहार भाष्य तेनी-तेनी वृत्ति साधे समाविष्ट धयुं छे. (२) पञ्चकल्पभाष्य अभारा आगमसुत्ताणि भाग-३८ मां प्राशीत थयुं. (3) आवश्यकभाष्य मां गाथा प्रभाग ४८३ सच्युं मां १८३ गाथा मूळभाष्य ३पे छे અને ૩૦૦ ગાથા અન્ય એક માત્ત્વની છે. જેનો સમાવેશ આવશ્ય સૂત્ર-સટીમાં यो छे. [भे } विशेषावश्यक भाष्य पूजन प्रसिध्ध थयुं छे पाग ते समग्र आवश्यकसूत्र- (५२नुं भाष्य नथी भने अध्ययनो अनुसारनी अलग अलग वृत्ति આદિ પેટા વિવરણો તો આવશ્ય અને નીતત્ત્વ એ બંને ઉપર મળે છે. જેનો અત્રે ઉલ્લેખ અમે કરેલ નથી.] ४६ ६३ (४) ओघनिर्युक्ति, पिण्डनिर्युक्ति, दशवैकालिकभाष्य नो सभावेश तेनी तेनी वृत्ति भां थयो ४ छे. पाए। तेनो र्ता विशेनो उल्लेख अमोने भणेस नथी. [ओघनियुक्ति ઉપર ૩૦૦૦ શ્લોક પ્રમાણ ભાષ્યનો ઉલ્લેખ પણ જોવા મળેલ છે.] (५) उत्तराध्ययनभाष्यनी गाथा निर्युक्तिभां लजी गयानुं संभणाय छे (?) (5) सा रीते अंग - उपांग - प्रकीर्णक - चूलिका २ ३५ आगम सूत्रो (५२नो ध માળનો ઉલ્લેખ અમારી જાણમાં આવેલ નથી. કોઈક સ્થાને સાક્ષી પાઠ-આદિ स्व३ये भाष्यगाथा भेवा भजेछे. (७) भाष्यकर्ता तरी मुख्य नाम सङ्घदासगणि भेवा भणेस छे तेम४ जिनभद्रगणिक्षमाश्रमण ने सिद्धसेन गणि નો પણ ઉલ્લેખ મળે છે. કેટલાંક ભાષ્યના કર્તા અજ્ઞાત જ છે. Page #193 -------------------------------------------------------------------------- ________________ क्रम ३२७५ वर्तमान आणे ४५मागममा ५५ चूर्णिः । चूर्णि श्लोकप्रमाण| क्रम चूर्णि श्लोकप्रमाण | १. आचार-चूर्णि ८३०० ९. दशाश्रुतस्कन्धचूर्णि । २२२५ २. सूत्रकृत-चूर्णि ९९०० १०. | पञ्चकल्पचूर्णि ३. भगवती-चूर्णि ३११४ | ११.| जीतकल्पचूर्णि १००० ४. जीवाभिगम-चूर्णि १५०० १२.] आवश्यकचूर्णि . | १८५०० जंबूद्वीपप्रज्ञप्ति-चूर्णि १८७९ | १३. दशवैकालिकचूर्णि ७००० ६. निशीथचूर्णि | २८००० | १४. | उत्तराध्ययनचूर्णि ५८५० ७. बृहत्कल्पचूर्णि १६००० | १५. | नन्दीचूर्णि १५०० | ८. व्यवहारचूर्णि । १२०० १६. | अनुयोगदारचूर्णि । २२६५ नोध:(१) 61 १६ चूर्णिमाथी निशीथ , दशाश्रुतस्कन्ध, जीतकल्प भेजा चूर्णि अभा. मा સંપાદનમાં સમાવાઈ ગયેલ છે. (२.) आचार, सूत्रकृत, आवश्यक, दशवैकालिक, उत्तराध्ययन, नन्दी, अनुयोगद्वार એ સાત પૂર્ણ પૂજ્યપાદ આગમોદ્ધારક શ્રી એ પ્રકાશીત કરાવી છે. (3) दशवैकालिकनी बी मे चूर्णि ४ अगत्स्यसिंहसूरिकृत छेतेनुंशन पून्य. श्री. પુન્યવિજયજીએ કરાવેલ છે. (४) जंबूद्वीपप्रज्ञप्तिचूर्णि विशे टी२८. 14.14 प्रश्नायित मुं४३ छ. भगवती चूर्णित भणे४ छ, ५ ७ प्रशीत 45 नथी. तेम४ वृहत्कल्प , व्यवहार, पञ्चकल्प भेजस्तातो. सभेछ ५९ शीत ययानुं नथी. (५) चूर्णिकार तरी जिनदासगणिमहत्तर-j नाम भुज्यत्वे संमणाय छे. 32445 मते અમુક ચૂળના કર્તાનો સ્પષ્ટોલ્લેખ મળતો નથી. "मागम-पंथांगी" चिन्त्यमाम" ૧ વર્તમાન કાળે પ્રાપ્ત આગમ સાહિત્યની વિચારણા પછી ખરેખર આગમના પાંચ અંગોમાં કેટલું અને શું ઉપલબ્ધ છે તે જાણ્યા પછી એક પ્રશ્ન થાય કે આગમ પંચાંગી नी बात 32ी यिन्त्य छ. अंग-उपांग-प्रकीर्णक-चूलिका में उप मागमो 6५२ ભાષ્ય નથી. એટલે ૩૫ આગમનું એક અંગ તો અપ્રાપ્ય જ બન્યું. સૂત્ર પરત્વે ઉપલબ્ધ નિર્યુક્તિ ફક્ત છ છે. એટલે ૩૯ આગમોનું એક અંગ અપ્રાપ્ય જ બન્યું. सारीd sis भाष्य, स्यां नियुक्ति सने या चूर्णिन। ममा वर्तमान ने सुव्यवस्थित पंचांगी मे मात्र आवश्यक सूत्र नी गाय. |२ नंदीसूत्र मां पंचांगीने पहले संग्रहणी, प्रतिपत्तिमो वरना ५ 6 छ. - Page #194 -------------------------------------------------------------------------- ________________ [7] ૪૫ આગમ અંતર્ગત વર્તમાન કાળે ઉપલબ્ધ વિભાગો [સૂચના ઃ- અમે સંપાદીત કરેલ બામસુત્ત-િસટીö માં બેકી નંબરના પૃષ્ઠો ઉપર જમણી બાજુ આગમસૂત્ર ના નામ પછી અંકો આપેલ છે. જેમકે ૧/૩/૬/૨/૫૪ વગેરે. આ અંકો તે તે આગમના વિભાગીકરણને જણાવે છે. જેમકે બાવારમાં પ્રથમ અંક શ્રુતત્ત્વન્ધનો છે તેના વિભાગ રૂપે બીજો અંક વૃત્તા છે તેના પેટા વિભાગ રૂપે ત્રીજો અંક ગધ્યયન નો છે. તેના પેટા વિભાગ રૂપે ચોથો અંક ઉદ્દેશ નો છે. તેના પેટા વિભાગ રૂપે છેલ્લો અંક મૂનો છે. આ મૂત્ત ગદ્ય કે પદ્ય હોઈ શકે, જો ગદ્ય હોય તો ત્યાં પેરેગ્રાફ સ્ટાઈલથી કે છૂટુ લખાણ છે અને ગાથા/પદ્ય ને પદ્યની સ્ટાઈલથી II – II ગોઠવેલ છે. પ્રત્યેક આગમ માટે આ રીતે જ ઓબ્લિકમાં (/) પછી ના વિભાગને તેના-તેના પેટા-પેટા વિભાગ સમજવા. જ્યાં જે-તે પેટા વિભાગ ન હોય ત્યાં (/-) ઓબ્લિક પછી ડેસ મુકીને તે વિભાગ ત્યાં નથી તેમ સુચવેલું છે.] (૧) ભાવાર્ - - પૂર્વી નામક પેટા વિભાગ બીજા શ્રુતસ્કન્ધ માં જ છે. (૨) સૂત્રછૂત - શ્રુતન્ય:/અધ્યયન/દ્દેશ:/મૂ| (૩) સ્થાન (४) समवाय (૧) માવતી -શત/વર્ષા:-અંતરશત/દ્દેશ:/મૂર્ત્ત અહીં શતદ્દના પેટા વિભાગમાં બે નામો છે. (૧) વŕ: (૨) અંતશતજ કેમકે શતજ ૨૧, ૨૨, ૨૩ ૩૨,૩૪,૩૬,૩૬,૪૦ ના પેટા માં શતવ્ઝ ના પેટા વિભાગનું નામ વń: જ ણાવેલ છે. ત વિભાગને અંતરતજ અથવા શતશતજ નામથી ઓળખાવાય છે. શ્રુતન્ય:/પૂતા/ગધ્યયન/ઉદ્દેશ:/મૂર્ત स्थानं/अध्ययनं/मूलं समवायः/मूलं (૬) જ્ઞાતાધર્મજ્યા- શ્રુત ન્ય:/વń:/ધ્યયનું મૂર્ત પહેલા શ્રુતન્ય માં અધ્યયન જ છે, બીજા શ્રુતત્ત્વ નો પેટાવિભાગ વર્લ્ડ નામે છે અને તે વર્લ્ડ ના પેટા વિભાગમાં અય્યવન છે. (७) उपासकदशा- अध्ययनं/मूलं (૮) અન્ત:શા વń:/ધ્યયન/મૂળ (૧) અનુત્તરોપપાતિવશા-વń:/અધ્યયન/મૂત્યું (૧૦) પ્રનાવ્યાનળ-દ્વાર/અધ્યયન/મૂર્ત માત્રવ અને સંવર એવા સ્પષ્ટ બે ભેદ છે જેને બાશ્રવદાર અને સંવરકાર કહ્યા છે. (કોઈક દા ને બદલે શ્રુતન્ય શબ્દ પ્રયોગ પણ કરે છે) (૧૧) વિપાશ્રુત- શ્રુતપ:/અપ્પવન/મૂર્ત (૧૨) સૌપપાતિજ- મૂર્છા (१३) राजप्रश्नीय- मूलं Page #195 -------------------------------------------------------------------------- ________________ [8] (१४) जीवाजीवाभिगम- * प्रतिपत्तिः /* उद्देशकः/मूलं खा ञाञभमां ॐत त्र विभागो अर्ध्या छे तो पक्ष सभ४ भाटे प्रतिपत्तिः पछी भेड पेटाविलासि नोधनीय छे म प्रतिपत्ति - ३-भां नेरइय, तिरिक्खजोणिय, मनुष्य, देव सेवा भार मेटाविभागो छे. तेथी तिपत्ति/ (नेरइयआदि)/उद्देशकः /मूलं थे. रीते स्पष्ट अलग पाडेला छे, श्रेष्ठ रीते शभी प्रतिपत्ति उद्देशकः नव नथी पर ते पेटाविभाग प्रतिपत्तिः नामे ४छे. (१५) प्रज्ञापना- पदं / उद्देशकः /द्वारं/मूलं पदना पेटा विभागभांयां उद्देशकः छे, ज्यां द्वारं छे पक्ष पद-२८ना पेटा विभागमा उद्देशकः અને તેના પેટા વિભાગમાં દ્વાર પણ છે. (१६) सूर्यप्रज्ञप्ति - प्राभृतं/प्राभृतप्राभृतं/मूलं ( १७ ) चन्द्रप्रज्ञप्ति - प्राभृतं / प्राभृतप्राभृतं/मूलं आगम १८-१७भां प्राभृतप्राभृत नाप प्रतिपत्तिः नाम भेटा विलागि छे. या उद्देशकः आह મુજબ તેનો વિશેષ વિસ્તાર થાયેલ નથી. (१८) जम्बूदीपप्रज्ञप्ति - वक्षस्कारः / मूलं (१९) निरयावलिका अध्ययनं/मूलं अध्ययनं / मूलं (२०) कल्पवतंसिका (२१) पुष्पितां अध्ययनं / मूलं (२२) पुष्पचूलिका - अध्ययनं / मूलं (२३) वहिदशा - अध्ययनं / मूलं भागम १८ थी २३ निरयावलिकादि नाभथी साथै भोवा भणे छे डेभतेने उपांगना पांय वर्ग तरी सूत्रद्वारे खोजजावेसा छे. मां वर्ग-१, निरयावलिका, वर्ग-२ कल्पवतंसिका... वगेरे भावा ( २४ थी ३३) चतुःशरण (आदि दशेपयन्ना) मूलं (३४) निशीथ उद्देशकः / मूलं • उद्देशकः / मूलं उद्देशकः/मूलं (३५) बृहत्कल्प (३६) व्यवहार - - 1 (३७) दशाश्रुतस्कन्ध (३८) जीतकल्प - मूलं (३९) महानिशीथ - अध्ययनं / उद्देशकः/मूलं दशा / मूलं (४०) आवश्यक - अध्ययनं / मूलं (४१) ओघ / पिण्डनियुक्ति मूलं (४२) दशवैकालिक - अध्ययनं / उद्देशकः /मूलं (४३) उत्तराध्ययन अध्ययनं // मूलं (४४ - ४५ ) नन्दी - अनुयोगद्वार मूलं - Page #196 -------------------------------------------------------------------------- ________________ [9] અમારા સંપાદીત ૪૫ આગમોમાં આવતા મૂલ નો અંક તથા તેમાં સમાવિષ્ટ ગાથા क्रम आगमसूत्र मूलं गाथा क्रम आगमसूत्र मूलं गाथा 9. आचार २. सूत्रकृत ३. स्थान ४. ५. ६. ७. ८. समवाय भगवती ज्ञाताधर्मकथा उपासक दशा अन्तकृद्दशा अनुत्तरोपपातिक ९. १०. प्रश्नव्याकरण ११. विपाकश्रुत १२. औपपातिक १३. राजप्रश्निय १४. जीवाभिगम १५. प्रज्ञापना १६. सूर्यप्रज्ञप्ति १७. चन्द्रप्रज्ञप्ति १८. जम्बूदीपप्रज्ञप्ति १९. निरयावलिका २०. कल्पवतंसिका २१. पुष्पिता २२. पुष्पचूलिका २३. वहिदशा ५५२ ८०६ १०१० ३८३ १०८७ २४१ ७३ ६२ १३ ४७ ४७ ७७ ८५ ३९८ ६२२ २१४ २१८ ३६५ २१ ५ ११ ३ ५ १४७ २४. ७२३ २५. १६९ २६. ९३ २७. ११४ २८. ५७ २९. १३ ३०. १२ ३१. ४ ३२. ३३. ३४. ३० ३५. ३६. ९३ ३७. २३१ ३८. १०३ ३९. १०७ ४०. १३१ ४१. ४१. 9 ४२. २ ४३. १ ४४. 9 ४५. १४ mr 1 m 10 चतुःशरण आतुरप्रत्याख्यान महाप्रत्याख्यानं भक्तपरिज्ञा तंदुल वैचारिक संस्तारक गच्छाचार गणिविद्या देवेन्द्रस्तव मरणसमाधि निशीष बृहत्कल्प व्यवहार दशाश्रुतस्कन्ध जीतकल्प महानिशीथ आवश्यक ओघनियुक्ति पिण्डनिर्युक्ति दशवैकालिक उत्तराध्ययन नन्दी अनुयोगद्वार ६३ ६३ ७१ ७० १४२ १४२ १७२ १७२ १६१ १३९ १३३ १३३ १३७ १३७ ८२ ८२ ३०७ ३०७ ६६४ ६६४ १४२० २१५ २८५ ११४ ५६ १०३ १०३ ८ - નોંધ :- ઉક્ત થા સંખ્યાનો સમાવેશ મૂર્ત્ત માં થઈ જ જાય છે. તે मूल સિવાયની અલગ गाथा सभ४वी नहीं. मूल शब्द से अभी सूत्र जने गाथा भंने भाटे नो जायेलो संयुक्त અનુક્રમ છે. ગાથા બધાંજ સંપાદનોમાં સામાન્ય અંક ધરાવતી હોવાથી તેનો અલગ અંક આપેલ છે. પણ સૂત્રના વિભાગ દરેક સંપાદકે ભિન્નભિન્ન રીતે કર્યા હોવાથી અમે સૂત્રાંક જુદો પાડતા નથી. १५२८ ९२ २१ ११६५ ११६५ ७१२ ७१२ ५४० ५१५ १७३१ १६४० १६८ ९३ ३५० १४१ Page #197 -------------------------------------------------------------------------- ________________ [૧] अभिनव हेम लघुप्रक्रिया - १ अभिनव हेम लघुप्रक्रिया २ अभिनव हेम लघुप्रक्रिया - ३ अभिनव हेम लघुप्रक्रिया - ४ ૨૪૭૦૪૭ [૨૦] [૨૧] [૨૨] –ઃ અમારા પ્રકાશનો ઃ सप्ताङ्ग विवरणम् सप्ताङ्ग विवरणम् सप्ताङ्ग विवरणम् सप्ताङ्ग विवरणम् कृदन्तमाला चैत्यवन्दन पर्वमाला [૩૩] [૩૪] [૩૫] · [10] - चैत्यवन्दन सङ्ग्रह - तीर्थजिनविशेष चैत्यवन्दन चोविशी શત્રુષ્ણય મત્તિ [બાવૃત્તિ-વો] [૧૦] अभिनव जैन पञ्चाङ्ग - २०४६ [૧૨] [૧૧] અભિનવ ઉપદેશ પ્રાસાદ - ૧- શ્રાવક કર્તવ્ય – ૧ થી ૧૧ અભિનવ ઉપદેશ પ્રાસાદ - ૨- શ્રાવક કર્તવ્ય - ૧૨ થી ૧૫ અભિનવ ઉપદેશ પ્રાસાદ – ૩- શ્રાવક કર્તવ્ય – ૧૬ થી ૩૬ નવપદ – શ્રીપાલ (શાશ્વતી ઓળીના વ્યાખ્યાન રૂપે) [૧૩] 1 * [૧૪] [૧૫] [૧] [૧૭] સમાધિ મરણ [વિધિ - સૂત્ર - પઘ- આરાધના–મરણભેદ-સંગ્રહ] ચૈત્યવંદન માળા [૭૭૯ ચૈત્યવનંદનોનો સંગ્રહ] તત્વાર્થ સૂત્ર પ્રબોધટીકા [અધ્યાય-૧] તત્વાર્થ સૂત્રના આગમ આધાર સ્થાનો સિદ્ધાચલનો સાથી [આવૃત્તિ - બે] ચૈત્ય પરિપાટી [૧૮] [૧૯] અમદાવાદ જિનમંદિર ઉપાશ્રય આદિ ડિરેક્ટરી શત્રુંજય ભક્તિ આવૃત્તિ – બે] [૨૩] શ્રી નવકારમંત્ર નવલાખ જાપ નોંધપોથી [૨૪] શ્રી ચારિત્ર પદ એક કરોડ જાપ નોંધપોથી [૨૫] [૨૬] શ્રી બારવ્રત પુસ્તિકા તથા અન્ય નિયમો - [આવૃત્તિ - ચાર] અભિનવ જૈન પંચાંગ - ૨૦૪૨ [સર્વપ્રથમ ૧૩ વિભાગોમાં] શ્રી જ્ઞાનપદ પૂજા [૨૭] [૨૮] અંતિમ આરાધના તથા સાધુ સાધ્વી કાળધર્મ વિધિ શ્રાવક અંતિમ આરાધના [આવૃત્તિ ત્રણ] [૨૯] [૩૧] [૩૨] [30] વીતરાગ સ્તુતિ સંચય [૧૧૫૧ ભાવવાહી સ્તુતિઓ] (પૂજ્ય આગમોદ્ધા૨ક શ્રી ના સમુદાયના) કાયમી સંપર્ક સ્થળો તત્વાર્થાધિગમ સૂત્ર અભિનવ ટીકા - અધ્યાય-૧ તત્વાર્થાધિગમ અભિનવ ટીકા – અધ્યાય-૨ સૂત્ર તત્વાર્થાધિગમ સૂત્ર અભિનવ ટીકા – અધ્યાય-૩ તત્વાર્થાધિગમ સૂત્ર અભિનવ ટીકા – અધ્યાય-૪ - -- Page #198 -------------------------------------------------------------------------- ________________ [11] [35] તત્વાર્થાધિગમ સૂત્ર અભિનવ ટીકા – અધ્યાય-૫ [33] તત્વાર્થાધિગમ સૂત્ર અભિનવ ટીકા – અધ્યાય-૬ [3८] તત્વાર્થાધિગમ સૂત્ર અભિનવ ટીકા – અધ્યાય-૭ [3] તત્વાર્થાધિગમ સૂત્ર અભિનવ ટીકા – અધ્યાય-૮ [४०] તત્વાર્થાધિગમ સૂત્ર અભિનવ ટીકા – અધ્યાય-૯ તત્વાર્થાધિગમ સૂત્ર અભિનવ ટીકા - અધ્યાય-૧૦ [४१] પ્રકાશન ૧ થી ૪૧ અભિનવશ્રુત પ્રકાશને પ્રગટ કરેલ છે. [४२] आयारो [४३] सूयगडो [४४] ठाणं [४५] समवाओ [४६ ] विवाहपन्नति [ ४७ ] नायाधम्मकहाओ [४८] उवासगदसाओ [४९] अंतगडदसाओ [५० ] अनुत्तोववाइयदसाओ [५१] पण्हावागरणं [५२] विवागसूयं उववाइयं [ ५३ ] [ ५४ ] रायप्पसेणियं [ ५५ ] जीवाजीवाभिगमं [ ५६ ] पत्रवणासुतं [५७] सूरपन्नतिः [ ५८ ] चंदपन्नत्तिः [ ५९ ] [६०] [६१] [ ६२] [ ६३ ] [६४] [ ६५ ] [६६] आउरपच्चक्खाणं [ ६७ ] महापच्चक्खाणं [ ६८ ] भत्तपरिणा जंबूद्दीवपन्नति निरयावलियाणं कप्पवडिंसियाणं पुम्फियाणं पुष्कचूलियाणं वहिदसाणं चउसरणं [आगमसुत्ताणि-१] [आगमसुत्ताणि-२] [आगमसुत्ताणि-३] [आगमसुत्ताणि-४] [आगमसुत्ताणि-५] [आगमसुत्ताणि-६] [आगमसुत्ताणि-७] [आगमसुत्ताणि-८] [आगमसुत्ताणि-९] [आगमसुत्ताणि- १० ] [आगमसुत्ताणि - 99] [आगमसुत्ताणि १२ ] [आगमसुत्ताणि- १३ ] [आगमसुत्ताणि १४ ] [आगमसुत्ताणि-१५ ] [आगमसुत्ताणि- १६ ] [आगमसुत्ताणि- १७] [आगमसुत्ताणि-१८ ] [आगमसुत्ताणि १९] [आगमसुत्ताणि-२० ] [आगमसुत्ताणि-२१ ] [आगमसुत्ताणि-२२ ] [आगमसुत्ताणि- २३ ] [आगमसुत्ताणि-२४ ] [आगमसुत्ताणि-२५ ] [आगमसुत्ताणि-२६ ] [आगमसुत्ताणि-२७ ] पढमं अंगसुतं बीअं अंगसुतं तइयं अंगसुतं चउत्थं अंगसुतं पंचमं अंगसुतं छठ्ठे अंगसुतं सत्तमं अंग अट्टमं अंगसुतं नवमं अंगसुतं दसमं अंगसुतं एक्कारसमं अंगसुतं पढमं उवंगसुतं बीअं उवंगसुतं तइयं उवंगसुतं चउत्थं उवंगत्तं पंचमं उवंगसुतं छठ्ठे उवंगसुतं सत्तमं उवंगसुतं अठ्ठ उवंगसुतं नवमं उवंगसुत्तं दसमं उवंगसुतं एारसमं उवंगसुतं बारसमं उवंगतं पढमं पण्णगं बीअं पण्णगं तीयं पण्णगं उत्थं पण्णगं Page #199 -------------------------------------------------------------------------- ________________ [ ६९ ] [ ७०] तंदुलवेयालियं संथारगं [ ७१] गच्छायार [७२] चंदावेज्झयं [ ७३] गणिविज्जा [७४] देविंदत्थओ [ ७५ ] मरणसमाहि [ ७६ ] वीरत्थव [७७] निसीह [ ७८ ] बुहत्कम्पो [७९] ववहार [ ८० ] [८१] जीयकप्पो [८२] पंचकप्पभास दसासुयक्खंधं [८३] महानिसीहं [८४] आवसस्सयं [८५] ओहनिजत्ति [८६ ] पिंडनिजुत्ति [८७] दसवेयालियं [८८] उतरज्झयणं [८९] नंदीसूयं [१०] अनुओगदारं [12] [आगमसुत्ताणि २८ ] [आगमसुत्ताणि - २९ ] [आगमसुत्ताणि- ३० / १ ] [आगमसुत्ताणि - ३० / २ ] [आगमसुत्ताणि ३१ ] [आगमसुत्ताणि ३२ ] [आगमसुत्ताणि- ३३/१ ] - [आगमसुत्ताणि- ३३ / २ ] [आगमसुत्ताणि- ३४ ] [आगमसुत्ताणि- ३५ ] [आगमसुत्ताणि ३६ ] [आगमसुत्ताणि ३७] [आगमसुत्ताणि- ३८ / १ ] [आगमसुत्ताणि- ३८ / २ ] [आगमसुत्ताणि- ३९ ] [आगमसुत्ताणि ४० ] [आगमसुत्ताणि - ४१/१] [१] खायार [२] सूयगड - [3] - [४] समवायविवाहपनत्ति - [4] [ ए ] नायाधम्मउहा - ગુજરાતી અનુવાદ ગુજરાતી અનુવાદ ગુજરાતી અનુવાદ [3] उवासगहसा - [८] अंतगउहसा - ગુજરાતી અનુવાદ [૯] અનુત્તરોપપાતિકદસા- ગુજરાતી અનુવાદ [१०] पावागरा ગુજરાતી અનુવાદ पंचमं पईण्णगं छठ्ठे पण्णगं ગુજરાતી અનુવાદ ગુજરાતી અનુવાદ सत्तमं पण्णगं - १ सत्तमं पण्णगं - २ अठ्ठ पण्णगं नवमं पईण्णगं दसमं पईण्णगं- 9 दसमं पण्णगं-२ पढमं छेयसुत्तं बीअं छेत्तं तइयं छेयसुत्तं [आगमसुत्ताणि - ४१/२ ] [आगमसुत्ताणि ४२ ] [आगमसुत्ताणि ४३ ] [आगमसुत्ताणि-४४ ] [आगमसुत्ताणि-४५ ] પ્રકાશન ૪૨ થી ૯૦ આગમશ્રુત પ્રકાશને પ્રગટ કરેલ છે. पंचमं छेयसुत्तं - 9 पंचमं छेयसुत्तं - २ उत्थं छेयसुत्तं छठ्ठे छेयसुत्तं पढमं मूलसुतं बीअं मूलसुतं - १ बीअं मूलसुतं - २ तइयं मुलसुतं ગુજરાતી અનુવાદ [આગમદીપ-૧] પહેલું અંગસૂત્ર ગુજરાતી અનુવાદ [આગમદીપ-૧] બીજું અંગસૂત્ર [આગમદીપ-૧] [આગમદીપ-૧] पढमा चूलिया बितिया चूलिया [આગમદીપ-૨] [આગમદીપ-૩] [આગમદીપ-૩] આગમદીપ-૩] [આગમદીપ-૩] [આગમદીપ-૩] उत्थं मूलसुत्तं ત્રીજું અંગસૂત્ર ચોથું અંગસૂત્ર પાંચમું અંગસૂત્ર છઠ્ઠું અંગસૂત્ર સાતમું અંગસૂત્ર આઠમું અંગસૂત્ર નવમું અંગસૂત્ર દશમું અંગસૂત્ર Page #200 -------------------------------------------------------------------------- ________________ [૧૦૧] વિવાગસૂય – [૧૦૨] ઉવવાઇય [૧૦૩] રાયપ્પસેણિય - [૧૦૪] જીવાજીવાભિગમ - [૧૦૫] પન્નવણાસુત્ત [૧૦૬] સૂરપન્નત્તિ – [૧૦૭] ચંદપન્નતિ – [૧૦૮] જંબુદ્દીવપન્નતિ - [૧૯] નિરયાવલિયા – [૧૧૭] કપ્પવર્ડિસિયા - [૧૧૧] પુલ્ફિયા - [૧૧૨] પુચૂલિયા – [૧૧૩] વર્ણાિદસા – [૧૧૪] ચઉસરણ – [૧૧૫] આઉરપચ્ચક્ખાણ – [૧૧] મહાપચ્ચક્ખાણ – [૧૧૭] ભત્તપરિણા – [૧૧૮] તંદુલવેયાલિય – [૧૧૯] સંથારગ – [૧૨૦] ગચ્છાયાર [૧૨૧] ચંદાવેજ્ડય – [૧૨૨] ગણિવિજ્જા - [૧૨૩] દેવિંદત્યઓ – [૧૨૪] વીરત્થવ – [૧૨૫] નિસીહ – [૧૨૬] બુહતક – [૧૨૭] વવહાર – [૧૨૮] દસાસુયબંધ – [૧૨૯] જીયકપ્પો – [૧૩] મહાનિસીહ – = [૧૩૧] આવસય [૧૩૨] ઓહનિજ્જુત્તિ - [૧૩૩] પિંડનિ′ત્તિ - [૧૩૪] દસવેયાલિય – મા [13] ગુજરાતી અનુવાદ ગુજરાતી અનુવાદ ગુજરાતી અનુવાદ ગુજરાતી અનુવાદ ગુજરાતી અનુવાદ ગુજરાતી અનુવાદ ગુજરાતી અનુવાદ ગુજરાતી અનુવાદ ગુજરાતી અનુવાદ ગુજરાતી અનુવાદ ગુજરાતી અનુવાદ ગુજરાતી અનુવાદ ગુજરાતી અનુવાદ ગુજરાતી અનુવાદ ગુજરાતી અનુવાદ ગુજરાતી અનુવાદ ગુજરાતી અનુવાદ ગુજરાતી અનુવાદ ગુજરાતી અનુવાદ ગુજરાતી અનુવાદ ગુજરાતી અનુવાદ ગુજરાતી અનુવાદ ગુજરાતી અનુવાદ ગુજરાતી અનુવાદ ગુજરાતી અનુવાદ ગુજરાતી અનુવાદ ગુજરાતી અનુવાદ ગુજરાતી અનુવાદ ગુજરાતી અનુવાદ ગુજરાતી અનુવાદ ગુજરાતી અનુવાદ ગુજરાતી અનુવાદ ગુજરાતી અનુવાદ ગુજરાતી અનુવાદ આગમદીપ-૩] [આગમદીપ-૪] [આગમદીપ-૪] [આગમદીપ-૪] [આગમદીપ-૪] [આગમદીપ-૫] [આગમદીપ-૫] [આગમદીપ-૫] [આગમદીપ-૫] [આગમદીપ-૫] [આગમદીપ-૫] [આગમદીપ-૫] [આગમદીપ-૫] [આગમદીપ-૬] [આગમદીપ-5] [આગમદીપ-૬] [આગમદીપ-૬] [આગમદીપ-૬] [આગમદીપ-૬] [આગમદીપ-૬] [આગમદીપ-૬] [આગમદીપ-૬] [આગમદીપ-૬] [આગમદીપ-૬] [આગમદીપ-૬] [આગમદીપ-૬] [આગમદીપ-૬] [આગમદીપ-૬] [આગમદીપ-૬] [આગમદીપ-૬] [આગમદીપ-૭] [આગમદીપ-૭] આગમદીપ-૭] [આગમદીપ-૭] અગિયારમું અંગસૂત્ર પહેલું ઉપાંગસૂત્ર બીજું ઉપાંગસૂત્ર ત્રીજું ઉપાંગસૂત્ર ચોથું ઉપાંગસૂત્ર પાચમું ઉપાંગસૂત્ર છઠ્ઠું ઉપાંગસૂત્ર સાતમું ઉપાંગસૂત્ર આઠમું ઉપાંગસૂત્ર નવમું ઉપાંગસૂત્ર દશમું ઉપાંગસૂત્ર અગિયારમું ઉપાંગસૂત્ર બારમું ઉપાંગસૂત્ર પહેલો પયજ્ઞો બીજો પયજ્ઞો ત્રીજો પયશો ચોથો પયજ્ઞો પાંચમો પયજ્ઞો છઠ્ઠો પયજ્ઞો સાતમો પયજ્ઞો-૧ સાતમો પયજ્ઞો-૨ આઠમો પયજ્ઞો નવમો પયજ્ઞો દશમો પયજ્ઞો પહેલું છેદસૂત્ર બીજું છેદસૂત્ર ત્રીજું છેદસૂત્ર ચોથું છેદસૂત્ર પાંચમું છેદસૂત્ર છઠ્ઠું છેદસૂત્ર પહેલું મૂલસુત્ર બીજું મૂલસુત્ર-૧ બીજું મૂલસુત્ર-૨ ત્રીજું મુલસૂત્ર Page #201 -------------------------------------------------------------------------- ________________ [14] ગુજરાતી અનુવાદ ગુજરાતી અનુવાદ ગુજરાતી અનુવાદ [આગમદીપ-૭] ચોથું મૂલસુત્ર [આગમદીપ-૭] પહેલી ચૂલિકા [આગમદીપ-૭] બીજી ચૂલિકા પ્રકાશન ૯૧ થી ૧૩૭ આગમદીપ પ્રકાશને પ્રગટ કરેલ છે. [१34] उत्तरयास - [35] नंहीसुतं - [१३७] अनुयोगद्वार - [૧૩૮] દીક્ષા યોગાદિ વિધિ [૧૩૯] ૪૫ આગમ મહાપૂજન વિધિ [१४०] आचाराङ्गसूत्रं सटीकं [१४१] सूत्रकृताङ्गसूत्रं सटीकं [१४२ ] स्थानाङ्गसूत्रं सटीकं [१४३ ] समवायाङ्गसूत्रं सटीकं [१४४ ] भगवती अङ्गसूत्रं सटीकं [१४५ ] ज्ञाताधर्मकथाङ्गसूत्रं सटीकं [१४६] उपासकदशाङ्गसूत्रं सटीकं [१४७] अन्तकृद्दशाङ्गसूत्रं सटीकं [१४८] अनुत्तरोपपातिकदशाङ्गसूत्रं सटीकं [१४९ ] प्रश्नव्याकरणाङ्गसूत्रं सटीकं [१५० ] विपाकश्रुताङ्गसूत्रं सटीकं [१५१] औपपातिकउपाङ्गसूत्रं सटीकं [१५२] राजप्रश्नियउपाङ्गसूत्रं सटीकं [१५३] जीवाजीवाभिगमउपाङ्गसूत्रं सटीकं [१५४] प्रज्ञापनाउपाङ्गसूत्रं सटीकं [१५५] सूर्यप्रज्ञप्तिउपाङ्गसूत्रं सटीकं [१५६ ] चन्द्रप्रज्ञप्तिउपाङ्गसूत्रं सटीकं [१५७ ] जम्बूद्वीवप्रज्ञप्तिउपाङ्गसूत्रं सटीकं [१५८] निरयावलिका उपाङ्गसूत्रं सटीकं [१५९ ] कल्पवतंसिकाउपाङ्गसूत्रं सटीकं [१६० ] पुष्पिताउपाङ्गसूत्रं सटीकं [१६१] पुष्पचूलिकाउपाङ्गसूत्रं सटीकं [१६२] वण्हिदसाउपाङ्गसूत्रं सटीकं [१६३ ] चतुः शरणप्रकीर्णकसूत्र सटीकं [ १६४ ] आतुरप्रत्याव्यानप्रकीर्णकसूत्रं सटीकं [ १६५ ] महाप्रत्याख्यानप्रकीर्णकसूत्रं सच्छायं [१६६ ] भक्तपरिज्ञाप्रकीर्णकसूत्रं सच्छायं आगमसुत्ताणि सटीकं- 9 आगमसुत्ताणि सटीकं २ आगमसुत्ताणि सटीकं - ३ आगमसुत्ताणि सटीकं - ४ आगमसुत्ताणि सटीकं - ५/६ आगमसुत्ताणि सटीकं-७ आगमसुत्ताणि सटीकं - ७ आगमसुत्ताणि सटीकं-७ आगमसुत्ताणि सटीकं - ७ आगमसुत्ताणि सटीकं-७ आगमसुत्ताणि सटीकं-८ आगमसुत्ताणि सटीकं ८ आगमसुत्ताणि सटीकं-८ आगमत्ताणि सटीकं - ९ आगमसुत्ताणि सटीकं - १०/११ आगमसुत्ताणि सटीकं - १२ आगमसुत्ताणि सटीकं १२ आगमसुत्ताणि सटीकं - १३ आगमसुत्ताणि सटीकं - १४ आगमसुत्ताणि सटीकं-१४ आगमसुत्ताणि सटीकं-१४ आगमसुत्ताणि सटीकं- १४ आगमसुत्ताणि सटीकं-१४ आगमसुत्ताणि सटीकं- १४ आगमत्ताणि सटीकं - १४ आगमसुत्ताणि सटीक - १४ आगमसुत्ताणि सटीकं- १४ Page #202 -------------------------------------------------------------------------- ________________ [१६७] तंदुलवैचारिकप्रकीर्णकसूत्रं सटीकं [१६८ ] संस्तारकप्रकीर्णकसूत्रं सच्छायं [१६९ ] गच्छाचारप्रकीर्णकसूत्रं सटीकं [१७०] गणिविद्याप्रकीर्णकसूत्रं सच्छायं [१७१] देवेन्द्रस्तवप्रकीर्णकसूत्रं सच्छायं [१७२] मरणसमाधिप्रकीर्णकसूत्रं सच्छायं [१७३ ] निशीथछेदसूत्रं सटीकं [१७४] बृहत्कल्पछेदसूत्रं सटीकं [१७५] व्यवहारछेदसूत्रं सटीकं [ १७६ ] दशाश्रुतस्कन्धछेदसूत्रं सटीकं [१७७ ] जीतकल्पछेदसूत्रं सटीकं [ १७८ ] महानिशीथसूत्रं (मूलं ) [१७९ ] आवश्यकमूलसूत्रं सटीकं [१८०] ओघनिर्युक्तिमूलसूत्रं सटीकं [१८१] पिण्डनिर्युक्तिमूलसूत्रं सटीकं [१८२] दशवैकालिकमूलसूत्रं सटीकं [१८३] उत्तराध्ययनमूलसूत्रं सटीकं [१८४] नन्दी - चूलिकासूत्रं सटीकं [१८५] अनुयोगद्वारचूलिकासूत्रं सटीकं [15] आगमसुत्ताणि सटीकं - १४ आगमसुत्ताणि सटीकं - १४ आगमसुत्ताणि सटीक - १४ आगमसुत्ताणि सटीकं - १४ आगमसुत्ताणि सटीकं - १४ आगमसुत्ताणि सटीकं - १४ आगमसुत्ताणि सटीकं-१५-१६-१७ आगमसुत्ताणि सटीकं-१८-१९-२० आगगम सुत्ताणि सटीकं - २१-२२ आगमसुत्ताणि सटीकं-२३ आगमसुत्ताणि सटीकं २३ आगमसुत्ताणि सटीकं - २३ आगमसुत्ताणि सटीकं २४-२५ आगम सुत्तामि सटीकं - २६ आगमसुत्ताणि सटीकं-२६ आगमसुत्ताणि सटीकं - २७ आगमसुत्ताणि सटीकं - २८-२९ आगमसुत्ताणि सटीकं - ३० आगमाणि सटीकं - ३० પ્રકાશન ૧૩૯ થી ૧૮૫ આગમશ્રુત પ્રકાશને પ્રગટ કરેલ છે. -: संपर्ड स्थण :‘આગમ આરાધના કેન્દ્ર’ शीतलनाथ सोसायटी-विभाग-१, इसेट नं-१3, ४थे भाजे શ્રી નમિનાથ જૈન દેરાસરજી પાછળ, વ્હાઈ સેન્ટર, ખાનપુર અમદાવાદ-૧ Page #203 -------------------------------------------------------------------------- ________________ [16] “आगमसुत्ताणि-सटीकं" मग १ थी. 30नु विव२९॥ आगमसुत्ताणि भाग-१ भाग-२ भाग-३ भाग-४ भाग-५-६ भाग-७ समाविष्टाआगमाः आयार सूत्रकृत स्थान समवाय भगवती (अपरनाम व्याख्याप्रज्ञप्ति) ज्ञाताधर्मकथा, उपासकदशा, अन्तकृद्दशा, अनुत्तरोपपातिकदशा, प्रश्नव्याकरण विपाकश्रुत, औपपातिक, राजप्रश्निय जीवाजीवाभिगम प्रज्ञापना सूर्यप्रज्ञप्ति, चन्द्रप्रज्ञप्ति जम्बूद्वीपप्रज्ञप्ति निरवायलिका, कल्पवतंसिका, पुष्पिका, पुष्पचूलिका वण्हिदशा, चतुःशरण, आतुरप्रत्याख्यान, महाप्रत्याख्यान, भक्तपरिज्ञा तन्दुलवैचारिक, संस्तारक, गच्छाचार, गणिविद्या, देवेन्द्रस्तव, मरणसमाधि भाग-८ भाग-९ भाग-१०-११ भाग-१२ भाग-१३ भाग-१४ भाग-१५-१६ भाग-१८-१९-२० बृहत्कल्प भाग-२१-२२ व्यवहार भाग-२३ दशाश्रुतस्कन्ध, जीतकल्प, महनिशीथ भाग-२४-२५ आवश्यक भाग-२६ ओघनियुक्ति, पिण्डनियुक्ति भाग-२७ दशवैकालिक भाग-२८-२९ | उत्तराध्ययन भाग-३० नन्दी, अनुयोगद्वार Page #204 -------------------------------------------------------------------------- ________________