SearchBrowseAboutContactDonate
Page Preview
Page 53
Loading...
Download File
Download File
Page Text
________________ समवायाङ्गसूत्रम्-२१/५१ मुच्चिस्संति परिनिव्वाइस्संति सव्वदुक्खाणमंतं करिस्संति। वृ. अथैकविंशतितमस्थानकं, तत्र चत्वारि सूत्राणि स्थितिसूत्रैविना सुगमानि । नवरंशबलं-कर्बुरचारित्रं यैः क्रियाविशेषैर्भवतितेशबलास्तद्योगात्साधवोऽपि, ते एवंतत्र हस्तकर्म-वेदविकारविशेषं कुर्वन्नुपलक्षणत्वात्कारयन् वा शबलो भवत्येकः १ एवं मैथुनं प्रतिसेवमानोऽतिक्रमादिभिस्त्रिभिःप्रकारैः२ तथा रात्रिभोजनं दिवागृहीतं दिवाभुक्तमित्यादिभिश्चतुर्भिर्भङ्गकैरतिक्रमादिभिश्चभुञ्जानः ३तथाआधाकर्म४ सागारिकः-स्थानदाता तत्पिण्डं ५ औद्देशिकंक्रीतमाहृत्य दीयमानं भुञ्जानः उपलक्षणत्वात्पामिच्चाच्छेद्यानिसृष्टग्रहणमपीह द्रष्टव्यमिति ६, यावत्करणोपात्तपदान्येवमर्थतोऽवगन्तव्यानि, अभीक्ष्णं २ प्रत्याख्यायाशनादि भुआनः७अन्तः षन्नांमासानामेकतो गणादगणमन्य सङ्क्रामन ८ अन्तर्मासस्यत्रीनुदकलेपान कुर्वन, उदकलेपश्चनाभिप्रमाणजलावगाहमिति, ९, अन्तर्मासस्य त्रीणिमायास्थानानि, स्थानमितिभेदः १०। राजपिण्डंभुञ्जानः ११,आकुट्टयाप्राणातिपातं कुर्वन्, उपेत्यपृथिव्यादिकं हिंसन्नित्यर्थः १२, आकुट्टया मृषावादं वदन् १३, अदत्तादानं गृहणन् १४, आकुट्टयैवानन्तर्हितायां पृथिव्यां स्थानं वा नैषेधिकं वा चेतयन् कायोत्सर्गं स्वाध्यायभूमिं वा कुर्वन्नित्यर्थ १५ एवमाकुट्टया सस्निग्धसरजस्कायां पृथिव्यां सचित्तवत्यां शिलायां लेष्टौ वा कोलावासे दारुणि, लोका-धुणाः तेषामावासः १६ अन्यस्मिंश्च तथाप्रकारे सप्राणे सबीजादौ स्थानादि कुर्वन् १७ आकुट्टया मूलकन्दाति भुञ्जानः १८ अन्तः संवत्सरस्यदशोदशलेपान कुर्वन १९ तथाऽन्तः संवत्सरस्य दश मायास्थानानिच २० तथा अभीक्ष्णं-पौनःपुन्येन शीतोदकलक्षणं यद्विकटं-जलं तेन व्यापारितोव्याप्तो यः पाणि-हस्तः स तथा तेनाशनं प्रगृह्य भुञ्जानःशबलः इत्येकविंशतितमः२१ । तथा निवृत्तिबादरस्य-अपूर्वकरणस्याष्टमगुणस्थानवर्त्तिन इत्यर्थः,गंवाक्यालङ्कारे, क्षीणं सप्तकम्-अनन्तानुबन्धिचतुष्टयदर्शनत्रयलक्षणं यस्य स तथा। तस्य मोहनीयस्य कर्मणः एकविंशति कर्मांशा-अप्रत्याख्यानादिकषायद्वादशनोकषायनवकरूपा उत्तरप्रकृतयः सत्कर्म-सत्तावस्थं कर्म प्रज्ञप्तमिति। तथा श्रीवत्सं श्रीदामगण्डमाल्यं कृष्टिंचापोन्नतंआरणावतंसकंचेतिषड्विमाननामानीति समवायः-२१ समाप्तः (समवायः-२२) मू. (५२) बावीसंपरीसहाप० तं०-दिगिंगछापरीसहे पिवासापरीसहे सीतपरीसहे उसिणपरीसहे दंसमसगपरीसंहे अचेलपरीसहे अरइपरीहे इत्थीपरीसहे चरिआपरीसहेनिसीहियापरीसहे सिजापरीसहे अक्कोसपरीसहे वहपरीसहे।जायणा परीसहे अलाम परीसहे रोग परीसहे तणफास परीसहे जल्लपरीसहे सक्कारपुरकार परीसहे पन्ना परीसहे अन्नाण परीसहे दंसण परीसहे । दिट्ठिवायस्सणं बावीसं छिन्नछेयणइयाइंससमयसुत्तपरिवाडीए बावीसं सुत्ताइं अछिन्नछेयणइयाइं आजीवियसुत्तपरिवाडीए बावीसंसुत्ताइंतिकणइयाइंतेरासिअसुत्तपरिवाडीएबावीसं सुत्ताइंचउक्कणइयाइं समयसुत्तपरिवाडीए। Jain Education International For Private & Personal Use Only www.jainelibrary.org
SR No.003308
Book TitleAgam Suttani Satikam Part 04 Samavayang
Original Sutra AuthorN/A
AuthorDipratnasagar, Deepratnasagar
PublisherAgam Shrut Prakashan
Publication Year2000
Total Pages204
LanguagePrakrit, Sanskrit
ClassificationBook_Devnagari, Agam, Canon, & agam_samvayang
File Size5 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy