________________
समवायः - २१
समवायः - २१
मू. (५१) एक्कवीसं सबला पन्नत्ता, तंजहा - हत्थकम्मं करेमाणे सबले मेहुणं पडिसेवमाणे सबले राइभोअणं भुंजमाणे सवले आहाकम्मं भुंजमाणे सबले सागारियं पिंडं भुंजमाणे सबले उद्देसियं कीयं आहट्टु दिज्रमाणं भुंजमाणे सबले अभिक्खणं पडियाइक्खेत्ता णं भुंजमाणे सबले अंतो छण्हं मासाणं गणाओ गणं संकममाणे सबले अंतो मासस्स तओ दगलेवे करेमाणे सबले अंतो मासस्स तओ माईठाणे सेवमाणे सबले रायपिंडं भुंजमाणे सबले ।
आउट्टिआए पाणाइवायं करेमाणे सबले आउट्टिआए मुसावायं वदमाणे सबले आउट्टिआए अदिन्नादाणं गिण्हमाणे सबले आउट्टिआए अनंतरहिआए पुढवीए ठाणं वा निसीहियं वा चेतेमाणे सबले एवं आउट्टिआ चित्तमंताए पुढवीए एवं आउट्टिआ चित्तमंताए सिलाए कोलावासंति वा दारुए ठाणं वा सिजं वा निसीहियं वा चेतेमाणे सबले जीवपइट्टिए सपाणे सबीए सहरिए सउत्तिङ्गे पणगदगमट्टीमक्कडासंताणए तहप्पगारे ठाणं वा सिज्जं वा निसीहियं वा चेतेमाणे सबले आउट्टिआए मूलभोअणं वा कंदभोअणं वा तयाभोयणं वा पवालभोयणं वा पुष्फभोयणं वा फलभोयणं हरियभोयणं वा भुंजमाणे सबले अंतो संवच्छरस्स दस दगलेवे करेमाणे सबले अंतो संवच्छरस्स दस माइठाणाइ सेवमाणे सबले अभिक्खणं २ सीतोदयवियडवग्घारियपाणिणा असणं वा पाणं वा खाइमं वा साइमं वा पडिगाहित्ता भुंजमाणे सबले ।
निअट्टिबादरस्स णं खवितसत्तयस्स मोहणिजस्स कम्मस्स एक्कवीस कम्मंसा संतकम्मा प० तं० -अपच्चक्खाणकसाए कोहे अपच्चक्खाणकसाए माणे अपच्चक्खाणकसाए माया अपच्चक्खाणकसाए लोभे पच्चक्खाणावरणकसाए कोहे पच्चक्खाणावरणकसाए माणए पच्चक्खाणावरणकसाए माया पच्चक्खाणावरणकसाए लोभे इत्थिवेदे पुंवेदे नपुंवेदे हासे अरति रति भय सोग दुगुंछा ।
एकमेक्काए णं ओसप्पिणीए पंचमछट्टाओ समाओ एक्कवीसं एक्कवीसं वाससहस्साइं कालेणं प० तं० - दूसमा दुसमदूसमा, एगमेगाए णं उस्सप्पिणीए पढमबितिआओ समाओ एक्कवीसं एक्क वीसं वाससहस्साइं कालेणं प० तं० - दूसमदूसमाए दूसमाए य ।
इसे रयणप्पा पुढवीए अत्थेगइयाणं नेरइयाणं एकवीसपलि ओवमाइं ठिई प०, छट्टीए पुढवीए अत्थेगइयाणं नेरइयाणं एकवीस सागरोवमाइं ठिई प० ।
असुरकुमाराणं देवाणं अत्थेगइयाणं एगवीसपलिओवमाई ठिई प०, सोहम्मीसाणेसु कप्पेसु अत्थेगइयाणं देवाणं एक्कवीसं पलिओवमाई ठिई प०, आरणे कप्पे देवाणं उक्कोसेणं एक्कवीसं सागरोवमाई ठिई प०, अच्चुते कप्पे देवाणं जहन्त्रेणं एक्कवीस सागरोवमाइं टिई प० ।
जे देवा सिरिवच्छं सिरिदामकंडं मल्लं किट्टं चावोन्नतं अरन्नवडिंसगं विमाणं देवत्ताए उववन्ना तेसि णं देवाणं एक्कवीसं सागरोवमाइं ठिई प०, ते णं देवा एक्कवीसाए अद्धमासाणं आणमंति वा पाणमंति वा उस्ससंति वा नीससंति वा, तेसि णं देवा एक्कवीसाए वाससहस्सेहिं आहारट्ठे समुप्पज्जइ संतेगइया भवसिद्धिआ जीवा जे एक्कवीसाए भवग्गहणेहिं सिज्झिस्संति वुज्झिस्संति
4 4
Jain Education International
४९
For Private & Personal Use Only
www.jainelibrary.org