________________
४८
समवायाङ्गसूत्रम्-२०/५०
स्थानानि-आश्रयभेदाः पर्याया वा असामाधिस्थानानि, तत्र ‘दवदवचारित्ति यो हि द्रुतं द्रुतं चरति-गच्छति सोऽनुकरणशब्दतो दवदवचारीत्युच्यते, चापीत्युत्तरसमाधिस्थानापेक्षया समुच्चयार्थः, भवतीतिप्रसिद्ध सचद्रुतंद्रुतंसंयमात्मनिरपेक्षो व्रजन्नात्मानंप्रपतनादिभिरसमाधौ योजयतिअन्यांश्चसत्त्वान्ध्नन्नसमाधौ योजयति, सत्त्ववधजनितेनचकर्मणा परलोकेऽप्यात्मानमसमाधौयोजयति, अतोद्रुतगन्तृत्वमसमाधिकारणत्वादसामाधिस्थानम्, एवमन्यत्रापि यथायोगमवसेयं १, तथा अप्रमार्जितचारी २ दुष्प्रमार्जितचारी च ३ स्थाननिषीदनत्वगवर्तनादिष्वाल मादिविराधनां लभते, तथाऽतिरिक्ता-अतिप्रमाणा शय्या-वसतिरासनानाच-पीठकादीनि यस्य सन्ति सोऽति-रिक्तशय्यासनिकः, सच अतिरिक्तायांशय्यायां घङ्घशालादिरूपायामन्येऽपि कार्पटिकादय आवसन्ति इति तैः सहाधिकरणसम्भावादात्मपरावसमाधौ योजयतीति, एवमासनाधिक्येनापिवाच्यमिति४, तथा रालिकपरीभाषी' आचार्यादिपूज्यपुरुषपराभवकारी स चात्मानमन्यांश्चा-समाधौ योजयत्येव ५।
तथा स्थविरा-आचार्यादिगुरवः तानाचारदोषेणशीलदोषेणचज्ञानादिभिर्वोपहन्तीत्येवंशील स एव चेति स्थविरोपघातिकः ६, तथा भूतानि-एकेन्द्रियास्ताननर्थत उपहन्तीतिभूतोपघातिक ७, तथा सञ्जवलतीति सञ्जवलनः-प्रतिक्षणरोषणः ८, तथा क्रोधनः-सकृत् क्रुद्धोऽत्यन्तक्रुद्ध भवति ९, तथा पृष्ठिमांसाशिकः-पराङ्मुखस्य परस्यावर्णवादकारी १०। ___अभिक्खणंअभिक्खणंओहारयित्त'त्तिअभीक्ष्णमभीक्ष्णवधारयिता-शङ्कितयास्याप्यर्थस्ट निशङ्कितस्यैवमेवायमित्येवं वक्ता, अथवाऽवहारयिता-परगुणानामपहारकारी,यथा आदासा दिकमपि परं भणति-दासस्त्वं चौरस्त्वमित्यादि ११, तथाऽधिकरणानां-कलहानां यन्त्रादीन वोत्पादयिता १२, पोराणाणं तिपुरातनानांकलहानां क्षमितव्यवशमितानां-मर्षितत्वेनोपशान्तान पुनरुदीरयिता भवति १३, तथा 'सरजस्कपाणिपादो यः सचेतनादिरजोगुण्डितेन हस्तेन दीयमान भिक्षांगृह्णाति, तथा योऽस्थण्डिलादेः स्थण्डिलादौसङ्क्रामन्न पादौ प्रामार्टि अथवा यस्तथाविध कारणे सचित्तादिपृथिव्यां कल्पादिनाऽनन्तरितायामासनादि करोति स सरजस्कपाणिपाद इति १४।तथा अकालस्वाध्यायादिकारकः प्रतीतः १५,
तथा कलहकरः कलहहेतुभूतकर्तव्यकारी १६, तथा शब्दकरः' रात्रौ महताशब्देनोल्लाप स्वाध्यायादिकारको गृहस्थभाषामाषको वा १७, तथा 'झञ्झाकरो' येन येन गणस्य भेदो भवति तत्तत्करो, येनवागणस्य मनोदुःखंसमुत्पद्यतेतद्भाषी १८,तथा 'सूरप्रमाणभोजी सूर्योदयादस्यमर यावदशनपानाद्यभ्यवहारी १९, एषणाअसमितश्चापि भवति-अनेषणांनपरिहरति, प्रेरितश्चास साधुभि कलहायते, तथाऽनेषणीयमपरिहरन् जीवोपरोधे वर्त्तते, एवं चात्मपरयोरसमाधि करणादसमाधिस्थानमिदं विंशतितमिति २०।
तथा धनोदधयः-सप्तपृथिवीप्रतिष्ठानभूताः, सामानिकाः-इन्द्रसमानर्द्धयः साहस्यः सहस्राणि, बन्धतो-बन्धसमयादारभ्य बन्धस्थितिः स्थितिबन्ध इत्यर्थः । प्रत्याख्याननामकं पूर्वं नवमं, सातादीनि चैकविंशतिर्विमाननामानीति ।
समवायः-२० समाप्तः मुनि दीपरलसागरेण संशोधिता सम्पादिता अभयदेवसूरि विरचिता समवायाङ्गे विंशतितम समवायस्प टीका परिसमाप्ता।
For Private & Personal Use Only
Jain Education International
www.jainelibrary.org