________________
समवायः-१९
४७
"अगारमज्झे वसित्त'त्ति अगारं-गेहं अधिक-आधिक्येन चिरकालं राज्यपरिपालनतः आ-मर्यादया नीत्या वसित्वा-उषित्वा तत्र वासं विधायेति, अध्येष्टया प्रव्रजिताः, शेषास्तु पच्च कुमारभाव एवेत्याह च। ॥१॥ “वीरं अरिट्ठनेमिं पास मल्लिं च वासुपुत्रं च ।
एए भोत्तूण जिने अवसेसा आसि रायाणो।।
समवायः-१९ समाप्तः
(समवायः-२०) मू.(५०) वीसं असमाहिठाणा पं० २० -दवदवचारि यावि भवइ अपमज्जियचारि आवि भवइ दुप्पमजियचारि आवि भवइ अतिरित्तसज्जासणिए रातिणिअपरिभासी थेरोवघाइए भूओवघाइए संजलणे कोहणे पिट्ठिमंसिए अभिक्खणं २ ओहारइत्ताभवइनवाणं अधिकरणाणं अनुप्पन्नाणं उप्पाएत्ता भवइ पोराणाणं अधिकरणाणं खामिअविउसविआणं पुणोदीरत्ता भवइ ससरक्खपाणिपाए अकालसज्झायकारएयाविभवइ कलहकरे सद्दकरे झंझकरे सूरप्पमाणभोई एसणाऽसमिते आवि भवइ।
मुणिसुव्वए णं अरहा वीसं धणूई उद्धं उच्चत्तेणं होत्था। सव्वेविअणंघनोदही वीसंजोयणसहस्साइंबाहल्लेणं प० । पाणयस्सणं देविंदस्स देवरन्नो वीसंसामाणिअसाहस्सीओ प० । नपुंसयवेयणिजस्सणं कम्मस्स वीसं सागरोवमकोडाकोडीओ बंधओ बंधठिई प० । पच्चक्खाणस्स णं पुव्वस्स वीसंवत्थू । उस्सप्पिणिओसप्पिणिमंडले वीसं सागरोवमकोडाकोडीओ कालो प० ।
इमीसेणं रयणप्पमाए पुढवीए अत्थेगइयाणं नेरइयाणं वीसंपलिओवमाइंठिईप, छट्ठीए पुढवीए अत्थेगइयाणं नेरइयाणं वीसं सागरोवमाइं ठिई प० ।
असुरकुमाराणं देवाणं अत्थेगइयाणवीसंपलिओवमाइंठिईप०, सोहम्मीसाणेसुकप्पेसु अत्थेगइयाणंदेवाणं वीसं पलिओवमाइंठिईप०, पाणते कप्पे देवाणंउक्कोसेणं वीसंसागरोवमाई ठिई प०, आरणे कप्पे देवाणं जहन्नेणं वीसं सागरोवमाइं ठिई प०।
जे देवा सायं विसायं सुविसायं सिद्धत्थं उप्पलं भित्तिलं तिगिच्छं दिसासोवत्थियं पलंबं रुइलंपुष्फंसुपुप्फंपुप्फावत्तंपुप्फपभंपुप्फकंतं पुष्फवन्नं पुप्फलेसं पुप्फज्झयं पुप्फसिंगंपुप्फसिद्धं पुप्फत्तरवडिंसगंविमाणं देवत्ताए उववन्ना तेसि णं देवाणं उक्कोसेणं वीसंसागरोवमाइंठिई प०, तेणं देवा वीसाए अद्धमासाणं आणमंति वा पाणमंति वा उस्ससंति वा नीससंति वा, तेसिणं देवाणं वीसाए वाससहस्सेहिं आहारट्टे समुप्पज्जइ। ।
संतेगइआभवसिद्धिआजीवाजेवीसाएभवग्गहणेहिं सिज्झिस्संति बुझिस्संतिमुचिस्संति परिनिव्वाइस्संति आहारट्ठे सव्वदुक्खाणमंतं करिस्संति।
वृ. अथ विंशतितमस्थाने किच्चिल्लिख्यते, तत्र स्थिसूत्रेभ्योऽर्वाक् सप्त सूत्राणि । तत्र समाधानं समाधि-चेतसः स्वास्थ्यं मोक्षमार्गेऽवस्थानमित्यर्थःनसमाधिरसमाधिस्तस्याः
Jain Education International
For Private & Personal Use Only
www.jainelibrary.org