SearchBrowseAboutContactDonate
Page Preview
Page 49
Loading...
Download File
Download File
Page Text
________________ ४६ समवायाङ्गसूत्रम्-१९/४६ समवाय:- १९ मू. (४६) एगूणवीसं नायज्झयणा पं० तं० । वृ. अथैकोनविंशतितमस्थानं, तत्र स्थितिसूत्रेभ्यः पञ्च सूत्राणि सुगमानि च, नवरं ज्ञातानि - द्दष्टान्तास्तव्प्रतिपादकान्यध्ययनानि षष्ठाङ्गप्रथमश्रुतस्कन्धवर्त्तीनि । मू. (४७) उक्तिणाए संघाडे, अंडे कुम्मे अ सेलए। मू. (४८) तुंबे अ रोहिणी मल्ली, मागंदी चंदिमाति असमे । दावद्दवे उदगणाए मंडुक्के तेत्तलीइआ । नंदीफले अवरकंका आइन्ने सुंसमा इअ ।। अवरे अ पोण्डरीए नाए एगूणवी समे । 'वृ. 'उक्खित्ते' त्यादि सार्द्ध रूपकद्वयम् इदं च षष्ठाङ्गाधिगमादवसेयमति । मू. (४९) जंबूद्दीवे णं दीवे सुरिआ उक्कोसेणं एगूणवीस जोयणसयाई उड्डमहो तवयंति, सुक्केणं महग्गहे अवरेणं उदिए समाणे एगूणवीसं नक्खत्ताइं समं चारं चरिता अवरेणं अत्थमणं उवागच्छइ । जंबुद्दीवरसणं दीवस्स कलाओ एगूणवीसं छेअणाओ प०, एगूणवीसं तित्थयरा अगारवासमज्झे वसित्ता मुंडे भवित्ता णं अगाराओ अनगारिअं पव्वइआ । इमिसे णं रयणप्पभाए पुढवीए अत्येगइआणं नेरइआणं एगूणवीस पनिओवमाई ठिई प०, छट्टीए पुढवीएं अत्थेगइआणं नेरइयाणं एगूणवीससागरोवमाई ठिई प० । असुरकुमाराणं देवाणं अत्थेगइआणं एगूणवीसपलिओवमाइं ठिई प०, सोहम्मीसाणेसु कप्पेसु अत्थेगइयाणं देवाणं एगूणवीसं पलिओवमाइं ठिई प०, आणयकप्पे अत्थेगइ आणं देवाणं उक्कोसेणं एगूणवीससागरोवमाइं ठिईप०, पाणए कप्पे अत्येगइआणं देवाणं जहन्नेणं एगूणवीससागरोवमाइं ठिई प० ।। जे देवा आणतं पाणतं नतं विनतं घनं सुसिरं इंदं इंदोकंतं इंदुत्तरवडिंसगं विमाणं देवत्ताए उववन्ना तेसि णं देवाणं उक्कोसेणं एगूणवीससागरोवमाई ठिई प० ते णं देवा एगूणवीसाए अद्धमासाणं आणमंति वा पाणमंति वा उस्स संति वा नीससंति वा, तेसि णं देवाणं एगूणवीसाए वाससहस्सेहिं आहारट्टे समुप्पज्जइ । संतेगइआ भवसिद्धिया जीवा जे एगूणवीसाए भवग्गहणेहिं सिज्झिस्संति बुज्झिस्संति मुचिस्संति परिनिव्वाइस्संति सव्वदुक्खाणं अंतं करिस्संति । वृ. तथा 'जंबुद्दीवे णं' इत्यादी भावना सूर्यौ स्वस्थानादुपरि योजनशतं तपतोऽधश्चाष्टादश शतानि, तत्र च समभूतलेऽष्टौ भवन्ति, दश चापरविदेहे जगतीप्रत्यासन्नदेशे, जम्बूद्वीपापरविदेहे हि निम्नीभवत् क्षेत्रमन्तिमे विजयद्वारस्य देशे अधोलोकदेशमधिगतमिति, द्वीपान्तरसूर्यास्तूर्ध्व शतमधोऽष्टशतानि, क्षेत्रस्य समत्वादिति, तथा शुक्रसूत्रे 'नक्खत्ताई' ति विभक्तिपरणामान्नक्षत्रैः समं सह चारं चरणं चरित्वा - विधायेति । तथा 'कलाओ’'त्ति 'पंचसए छव्वीसे छच्च कला वित्थडं भरहवास' मित्यादेषु जम्बूद्वीपगणितेषु याः कला उच्यन्ते ता योजनस्यैकोनविंशतिभागच्छेदनाः एकोनविंशतिभागरूपा इति भावः । For Private & Personal Use Only Jain Education International www.jainelibrary.org
SR No.003308
Book TitleAgam Suttani Satikam Part 04 Samavayang
Original Sutra AuthorN/A
AuthorDipratnasagar, Deepratnasagar
PublisherAgam Shrut Prakashan
Publication Year2000
Total Pages204
LanguagePrakrit, Sanskrit
ClassificationBook_Devnagari, Agam, Canon, & agam_samvayang
File Size5 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy