SearchBrowseAboutContactDonate
Page Preview
Page 48
Loading...
Download File
Download File
Page Text
________________ समवायः-१८ बंभीएणंलिवीए अट्ठारसविहे लेखविहाणेप तं-बंभीजवणी लियादोसाऊरिआखरोट्टिआ खरसाविआ पहाराइया उच्चत्तरिआ अक्खरपुट्ठिया भोगवयतां वेणतिया निण्हइयो अंकलिवि गणिअलिवी गंधव्वलिवी भूयलिवि आदंसलिवी माहेसरीलिवी दामिलिवी बोलिंदिलिवी अत्थिनस्थिप्पवायस्सणं पुव्वस्स अट्ठारस वत्थू प०। धूमप्पभाए णं पुढवीए अट्ठारसुत्तरंजोयणसयसहस्संबाहल्लेणं प०। पोसासाढेसुणं मासेसु सइ उक्कोसेणं अट्ठारस सागरोवमाइंठिई प० । असुरकुमाराणं देवाणं अत्थे गइयाणं अट्ठारस पलिओवमाइं ठिई प०, सोहम्मीसाणेसु कप्पेसु अत्थेगइआणं देवाणं अट्ठारस पलिओवमाइं ठिई प०, सहस्सारे कप्पे देवाणं उक्कोसेणं अट्ठारस सागरोवणाइंठिई प०, आणए कप्पे देवाणं अत्थेगइयाणंजहन्नेणं अट्ठारस सागरोवमाई ठिई प० । जे देवा कालं सुकालं महाकालं अंजणं रिडिं सालं सगाणं दुमं महादुम विसालं सुसालं पउमं पउमगुम्मं कुमुदं कुमुदगुम्मं नलिणं नलिणगुम्मं पुंडरीअं पुंडरीयगुम्मं सहस्सारवडिंसगं विमाणं देवत्ताए उववन्ना तेसिणं देवाणं अट्ठारस सागरोवमाइंठिई प० ते णंदेवाणं अट्ठारसेहिं अद्धमासेहिं आणमंति वा पाणमंति वा ऊससंति वा नीससंति वा तेसि णं देवाणं अट्ठारसवाससहस्सेहिं आहारट्टे समुप्पज्जइ। संतेगइआ भवसिद्धियाजे अट्ठारसहिं भवग्गहणेहिं सिज्झिस्संतिबुझिस्संतिमुच्चिस्संति परिनिव्वाइस्संति सव्वदुक्खाणमंतं करिस्संति। वृ.तथा 'आचारस्य' प्रथमाङ्गस्य सचूलिकाकस्य-चूडासमन्वितस्य, तस्य पिण्डैषणाद्याः पच्च चूलाः द्वितीयश्रुतस्कन्धात्मिकाः सचनवब्रह्मचर्याभिधानाध्ययनात्मकप्रथमश्रुतस्कन्धरूपः, तस्यैव चेदं पदप्रमाणं न चूलानां, यदाह॥१॥ “नवबंभचेरमइओ अट्ठारस पयसहस्सीओ वेओ। हवइ य सपंचचूलो बहुबहुतरओ पयग्गेणं ।त्ति यच्च सचूलिकाकस्येति विशेषणं तत्तस्य चूलिकासत्ताप्रतिपादनार्थं, न तु पदप्रमाणाभिधानार्थं, यतोऽवाचि नन्दीटीकाकृता । ‘अट्ठारसपयसहस्साणिपुणपढमसुयखंधस्स नवबंभचेरमइयस्स पमाणं, विचित्तत्थाणिय सुत्ताणिगुरूवएसओतेसिं अत्थोजाणियव्वो'त्ति, पदसहस्राणीह यत्रार्थोपलब्धिस्तत्पदं, ‘पदाग्रेणे'-ति पदपरिमाणेनेति । तथा 'बंभित्ति ब्राह्मी-आदिदेवस्य भगवतोदुहिता ब्राह्मी वा-संस्कृतादिभेदावाणीतामाश्रित्य तेनैव या दर्शिता अक्षरलेखनप्रक्रिया सा ब्राह्मीलिपि अतस्यस्या ब्राहम्या लिपेः 'ण' मित्यलङ्कारे लेखो-लेखनं तस्या विधानं-भेदो लेखविधानं प्रज्ञप्तं, तद्यथा-बंभीत्यादि, एतत्स्वरूपं न हष्टमिति न दर्शितं ॥ तथा यल्लोके यथास्ति यथा वा नास्ति अथवा स्याद्वादाभिप्रायस्तत्तदेवास्ति नास्ति वेत्येवं प्रवदंतीत्यस्तिनास्तिप्रवादं, तच्च चतुर्थं पूर्वं तस्य, तथा धूमप्रभा पच्चमी अष्टादशोत्तरं अष्टादशयोजन-सहाधिकमित्यर्थः, 'वाहल्येन' पिण्डेन, 'पोसासाढे' त्यादेरेवं योजना। __ आषाढमासे ‘सई' इति सकृदेकदा कर्कसङ्ग्रान्तावित्यर्थः उत्कर्षेण-उत्कर्षतोऽष्टादशमुहूर्तो दिवसोभवत, षट्त्रिंशदधिका इत्यर्थः, तथा पौषमासे सकृदिति-मकरसङक्रान्तौरात्रिश्चैवंविधेति, कालसुकालादीनि विंशतिर्विमानानि । समवायः-१८ समाप्तः Jain Education International For Private & Personal Use Only www.jainelibrary.org
SR No.003308
Book TitleAgam Suttani Satikam Part 04 Samavayang
Original Sutra AuthorN/A
AuthorDipratnasagar, Deepratnasagar
PublisherAgam Shrut Prakashan
Publication Year2000
Total Pages204
LanguagePrakrit, Sanskrit
ClassificationBook_Devnagari, Agam, Canon, & agam_samvayang
File Size5 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy