________________
४४
समवायाङ्गसूत्रम्-१७/४२ पादपः क्वचित् कथच्चिद् निपतितः सममसममिति चाविभावयन्निश्चलमेवास्ते तथा यो वर्तते तस्य तद्भवतीति।
तथा सूक्ष्मसम्परायः उपशमकः क्षपको वा सूक्ष्मलोभकषायकिट्टिकावेदको भगवान्पूज्यत्वात् सूक्ष्मसम्परायभावे वर्तमानः-तत्रैव गुणस्थानकेऽवस्थितः नातीतारागतसूक्ष्मसम्परायपरिणाम इत्यर्थः सप्तदशकर्मप्रकृतीर्निबन्धाति विंशत्युत्तरेबन्धप्रकृतिशतेऽन्यानबध्नातीत्यर्थः, पूर्वतरगुणस्थानकेषु बन्धं प्रतीत्य तासां व्यच्छिन्नत्वात्, तथोक्तानां सप्तदशानां मध्यादेका साताप्रकृतिरुपशान्तमोहादिषुबन्धमाश्रित्यानुयाति, शेषाः षोडशेहैव व्यवच्छिद्यन्ते, यदाह - ॥१॥"नाणं ५ तराय १० दसगं देसण चत्तारि १४ उच्च १५ जसकित्ती १६।
एया सोलसपयडी सुहुमकसायंमि वोच्छिन्ना ।। सूक्ष्मसम्परायात्परे न बन्धन्तीत्यर्थः, सामादीनि सप्तदश विमानानां नामानीति ।
समवायः-१७ समाप्तः
(समवायः-१० मू. (४३) अट्ठारसविहे बंभे पं० २०-ओरालिए कामभोगे णेव सयं मणेण सेवइ नोवि अन्न मणेणं सेवावेइ मणेणं सेवंतं पिअनंन समणुजाणाइ ओरालिए कामभोगेणेव सयं वायाए सेवइनोवि अन्नं वायाए सेवावेइ वायाए सेवंतंपि अनंन समणुजाणाइ ओरालिएकामभोगे नेव सयंकायेणं सेवइ नोवि यऽन्नं कारणं सेवावेइ काएणं सेवंतंपि अन्नं न सम- गुजाणाइ, दिव्वे कामभोगे नेव सेयं मणेणं सेवइ नोवि अन्नं मणेणं सेवावेइ मणेणं सेवंतंपि अन्नं न समणुजाणाइ दिब्वेकामभोगेनेवसयंवायाए सेवइनोविअन्नवायाए सेवावेइ वायाएसेवंतंपिअन्ननसमणुजामाइ दिव्वे कामभोगे नेव सयं कारणं सेवइ नोवि अन्नं काएणं सेवावेइ काएणं सेवंतंपि अन्नं न समणुजाणाइ।
अरहतो णं अरिट्टनेमिस्स अट्ठारस समणसाहस्सीओ उक्कोसिया समणसंपया होत्था। समणेणं भगवया महावीरेणं समणाणं निग्गंथाणं सखुड्डयविअत्ताणं अट्ठारस ठाणा प०
वृ. अथाष्टादशस्थानकम्, इह चाष्टौ सूत्रामि स्थितिसूत्रेभ्योऽर्वाक् सुगमानि च, नवरं 'बभेत्तिब्रह्मचर्यं यथौदारिकामभोगान्-मनुष्यतिर्यकृसम्बन्धिविषयान् तथा दिव्यकामभोगान्देवसम्बन्धिन इत्यर्थः । तथा 'सुखुडडगवियत्ताणंति सह क्षुद्रकैर्व्यक्तैश्च ये ते सक्षुद्रकैर्व्यक्तैश्च येते सक्षुद्रकव्यक्ताः तेषां, तत्र क्षुद्रका-वयसा श्रुतेन वाऽव्यक्ताः, व्यक्तास्तु ये वयःश्रुताभ्यां परिणताः, स्थानानि-परिहारसेवाश्रयवस्तूनि। मू. (४४) वयछक्कं ६ कायछक्कं १२, अकप्पो १३ गिहिभायणं १४/
पलियंक १५ निसिजा १६ य, सिणाणं १७ सोभवजणं १८॥ वृ. 'व्रतषट्कं' महाव्रतानि रात्रिभोजनविरतिश्च ‘कायषट्कं' पृथिवीकायादि, अकल्पःअकल्पनीयपिण्डशय्यावस्त्रपात्ररूपः पदार्थ, 'गृहिभाजन'स्थाल्यादिपर्यको मञ्चकादि निषद्यास्त्रिया सहासनं 'स्नानं' शरीरक्षालनं 'शोभावर्जनं' प्रतीतं ।
मू. (४५) आयारस्सणं भगवतो सचूलिआगस्स अट्ठारस पयसहस्साइं पयग्गेण प० ।
Jain Education International
For Private & Personal Use Only
www.jainelibrary.org