________________
wr|
समवायाङ्गसूत्रम्-१/१
११ दिट्ठिवाए १२, तत्थणंजे से चउत्थे अंगे समवाएत्ति आहिते तस्सणं अयमढे पन्नत्ते, तंजहा
एगे आया, एगे अणाया, एगे दंडे, एगे अदंडे, एगा किरिआ, एगा अकिरिआ, एगा अकिरिआ, एगे लोए, एगे अलोए, एगे धम्मे, एगे अधम्मे, एगे पुत्रे, एगे पावे, एगे बंधे, एगे मोक्खे, एगे आसवे, एगे संवरे, एगा वेयणा, एगा निजरा १८।।
जंबुद्दीवे दीवे एगं जोयणसयसहस्सं आयामविक्खंभेणं पन्नत्ते, अप्पइहाणे नरए एगं जोयणसयसहस्सं आयामविक्खंभेणंपन्नते, पालएजाणविमाणेएगंजोयणसयसहस्संआयामवि क्खंभेणं पन्नते, सव्वट्ठिसिद्धे महाविमाणे एगंजोयणसयसहस्संआयामविक्खंभेणं पन्नत्ते। ___ अद्दानरखत्ते एगतारे पन्नत्ते, चित्तानक्खत्ते एगतारे पन्नत्ते, सातिनखत्ते एगतारे पन्नत्ते
इमीसे णं रयणप्पभाए पुढवीए अत्थेगइयाणं नेरइयाणं एगं पलिओवमं ठिई पन्नत्ता, इमीसेणं रयणप्पहाए पुढवीए नेरइआणं उक्कोसेणं एगं सागरोवमंठिई पन्नत्ता, दोच्चाए पुढवीए नेरइयाणं जहन्नेणं एगसागरोवमं ठिई पन्नत्ता।
असुरकुमाराणं देवाणं अत्थेगइयाणंएगंपलिओमंठिई पन्नत्ता, दोच्चाए पुढवीएनेरइयाणं जहन्नेणं एगं सागरोवमं ठिई पन्नत्ता।
असुरकुमाराणं देवाणं अत्थेगइयाणं एगंपलिओघमंठिईपन्नत्ता, असुरकुमाराणं देवाणं उक्कोसेणं एगं साहियं सागरोवमं ठिई पन्नत्ता, असुरकुमारिंदवज्जियाणं भोमिज्जाणं देवाणं अत्थेगइआणंएगंपलिओवमंठिई पन्नत्ता, असंखिज्जवासाउयसनिपंचिंदियतिरिक्खजोणियाणं अत्यंगइआणं एगं पलिओवमं ठिई पन्नत्ता, असंखिज्जवासाउयगब्भवक्कंतियसंणिमणुयाणं अत्थेगइयाणं एगंपलिओवमं ठिई पन्नत्ता।
वाणमंतराणं देवाणं उक्कोसेणं एगंपलिओवमंठिई पन्नत्ता, जोइसियाणं देवाणं उक्कोसेणं एग पलिओवमं वाससयसहस्समब्भहियं ठिई पनत्ता।
__“सोहम्मे कप्पेदेवाणंजहन्नेणंएगंपलिओवमंठिई पन्नता, सोहम्मे कप्पे देवाणंअत्थेगइआणं एगं सागरोवं ठिई पन्नत्ता । ईसाणे कप्पे देवाणां जहन्नेणं साइरेगं एगं पलिओवमं ठिई पन्नत्ता, ईसाणे कप्पे देवाणं अत्यंगइयाणं एगं सागरोवमं ठिई पन्नत्ता।
जे देवा सागरंसुसागरंसागरकंतंभवंमणुंमाणुसोत्तरं लोगहियं विमाणं देवत्ताए उववन्ना तेसिणं देवाणं उक्कोसे णं एगं सागरोवमं ठिई पन्नत्ता, तेणं देवा एगस्स अद्धमासस्स आणमंति वा पाणमंति वा उस्ससंति वा नीससंति वा, तेसिणं देवाणं एगस्स वाससहस्सस्स आहारट्ठे समुपजइ
संतेगइया भवसिद्धियाजेजीवा ते एगेणंभवग्गहणेणंसिज्झिस्संति बुझिस्संतिमुच्चिस्संति परिनिव्वाइस्संति सव्वदुक्खाणमंतं करिस्संति।
वृ. 'श्रुतम्'आकर्णितं 'मे' मया हे 'आयुष्मन् !' चिरजीवित ! जम्बूनामन् ! 'तेणं'ति योऽसौ निर्मूलोन्मूलितरागद्वेषादिविषमभावरिपुसैन्यतया भुवनभावावभासनसहसंवेदनपुरस्सराविसंवादिवचनतया च त्रिभुवनभवनप्राङ्गणप्रसर्पत्सुधाधवलयशोराशिस्तेनमहावीरेण भगवतासमग्रैश्वर्यादियुक्तेन ‘एव'मिति वक्ष्यमाणेन प्रकारेणाख्यातम्-अभिहितमात्मादिवस्तुतत्त्वमिति गम्यते । अथवा 'आउसंतेणं ति भगवतेत्यस्य विशेषणमायुष्मता चिरजीवितवता भगवतेति,
Jain Education International
For Priva
For Private & Personal Use Only
www.jainelibrary.org