________________
समवायः-३०
वृ.यो नायकं वा-प्रभुं राष्ट्रस्य राष्ट्रमहत्तरादिकमिति भावः, तथा 'नेतारं' प्रवर्तयितारं प्रयोजनेषु निगमस्य-वाणिजकसमूहस्य, कं?-श्रेष्ठिनं' श्रीदेवताङ्कितपट्टबद्धं, किंभूतं?-'बहुरवं' भूरिशब्दं प्रचुरयशमित्यर्थः हत्वा महामोहं प्रकुरुत इति षोडशं १६ । मू. (८४) बहुजणस्स नेयारं, दीवंताणंच पाणिणं ।
एयारिसं नरं हता, महामोहं पकुव्वइ ॥ वृ. 'बहुजनस्य' पच्चषादीनां लोकानां 'नेतारं' नायकं द्वीप इव द्वीपः-संसारसागरगतानामाश्वासस्थानं अथवा दीप इव दीपोऽज्ञानान्धकारावृतबुद्धिष्टिप्रसराणां शरीरिणां हेयोपादेश्यवस्तुस्तोमप्रकाशकत्वात् तं, अत एव त्राणं-आपद्रक्षणं प्राणिनामेतादृशं यादृशा गणधरादयो भवन्ति, 'नवरं' प्रावचनिकादिपुरुषं हत्वा महामोहं प्रकरोतीति सप्तदशं १७। मू. (८५) . उवट्टियं पडिविरयं, संजयं सुतवस्सियं।।
वुकम्म धम्माओ भंसेइ, महामोहं पकुव्वइ । वृ. उपस्थितं प्रव्रज्यायां-प्रविव्रजिषुमितर्थः, 'प्रतिविरतं' सावधयोगेभ्यो निवृत्तं प्रव्रजितमेवेत्यर्थः 'संयतं' साधु ‘सुतपस्विनं' तपांसि कृतवन्तं शोभनं वा तपः श्रितं-आश्रितं कचित् जेभिक्खुंजगजीवणं'तिपाठः, तत्र जगन्ति-जंगमानिअहिंसकत्वेनजीवयतीतिजगज्जीवनस्तं विविधैः प्रकारैरुपक्रम्याक्रम्य व्यपक्रम्य बलादित्यर्थः, धर्मात्-श्रुतचारित्रलक्षणादभंशयति यः स महामोहं प्रकरोतीति अष्टादशं १८ । मू. (८६) तहेवानंतनाणीणं, जिणाणं वरदंसिणं।
तेसिं अवनवं बाले, महामोहं पकुव्वइ॥ वृ. यथैव प्राक्तनं मोहनीयस्थानं तथैवेदमपि, अनन्तज्ञानिनां ज्ञानस्यानन्तविषयत्वेन अक्षयित्वेन वा जिनानां अर्हता वरदर्शिनां क्षायिकदर्शनत्वात् तेषां ये ज्ञानाद्यनेकातिशयसम्पदुपेतत्वेन भुवनत्रये प्रसिद्धाः ‘अवर्ण' अवर्णवादो वक्तव्यत्वेन यस्यास्ति सोऽवर्णवान्, यथा नास्ति कश्चित् सर्वज्ञो, ज्ञेयस्यानन्तत्वात्, उक्तंच॥१॥ “अज्ञविधावइ नाणं अज्जवि य अनंतओ अलोगोवि।
____ अजव न कोइ विउहं पावन्ति सव्वनुयं जीवो॥
___ अह पावति तो संतो होइ अलोओनचेयमिटुंति त्ति। अदूषणं चैतद्, उत्पत्तिसमय एव केलज्ञानं युगपल्लोकालोकौ प्रकाशयदुपजायते, यताऽपवरकान्तर्वर्तिदीपकलिका अपवरकमध्यप्रकाशस्वरूपेत्यभ्युपगमादिति, बालः-अज्ञो महामोहं प्रकरोतीति एकोनविंशतितमं १९ । मू. (८७) नेयाइअस्स मग्गस्स, दुढे अवयरी बहुं।
तंतिप्पयंतो भावेइ, महामोहं पकुव्वइ । वृ. 'नैयायिकस्य' न्यामनतिक्रान्तस्य ‘मार्गस्य' सम्यगदर्शनादेः मोक्षपथस्य दुष्टो द्विष्ठो वा अपकरोति' अपकारं करोतीति, 'बहु'अत्यर्थं पाठान्तरेणापहरति बहुजनं विपरिणमयतीति भावः, तंमार्ग 'तिप्पयंतो'त्ति निन्दयन् भावयति-निन्दया द्वेषेण वां वासयति आत्मानं परंच यः 45
For Private & Personal Use Only
Jain Education International
www.jainelibrary.org