________________
६६
समवायाङ्गसूत्रम्-३०/८७
सम महामोहं प्रकरोतीति विंशतितमं २०।। मू. (८८) आयरियउवज्झाएहि, सुयं विणयंच गाहिए।
ते चेव खिंसई बाले, महामोहं पकुव्वइ । वृ.आचार्योपाध्यायैर्यैः श्रुतं-स्वाध्यायंविनयंच-चारित्रं 'ग्राहितः' शिक्षितःतानेव खिंसति' निन्दति-अल्पश्रुता एते इत्यादि ज्ञानतः अन्यतीर्थिकसंसर्गकारिणइत्यादि दर्शनतः मन्दधर्माणः पार्श्वस्थादिस्थानवर्तिन इत्यादिचारित्रतः,यः सएवंभूतो बालोमहामोहंप्रकरोतीत्येकविंशतितमं २१। मू. (८९) आयरिउवज्झायाणं, सम्मं नो पडितप्पइ।
अप्पडिपूयए थद्धे, महामोहं पकुब्वइ । वृ.आचार्यादीन् श्रुतदानग्लानावस्थाप्रतिचरणादिभिस्तर्पितवतः-उपकृतवतः सम्यक् नतान्प्रति तर्पयति' विनयाहारोपध्यादिभिर्न प्रत्युपकरोतीति, तथा अप्रतिपूजको-नपूजाकारी तथा 'स्तब्धो' मानवान् स महामोहं प्रकरोतीति द्वाविंशतितमं २२ । मू. (९०) अबहुस्सुए यजे केई, एणं पविकत्थई।
सज्झायवायं वयइ, महामोहं पकुव्वइ॥ वृ. अबहुश्रुतश्च यः कश्चित् श्रुतेन ‘प्रविकत्थते' आत्मानं श्लाघते श्रुतवानहमनुयोगधरोऽहमित्येवं, अथवा कस्मिंश्चित्त्वमनुयोगाचार्यो वाचकोवेति पृच्छति प्रतिभणति आमं, स्वाध्यायवादं वदति विशुद्धपाठकोऽहमित्यादिकं यः स महामोहं-श्रुतालाभहेतुं प्रकरोतीति त्रयोविंशतितमं २३। ..मू. (९१). अतवस्सीए यजे केई, तवेण पविकत्थइ। . .
सव्वलोयपरे तेणे, महामोहं पकुव्वइ ॥ वृ. 'अतवस्सीए' सुगम, पूर्वार्द्ध पूर्ववत्, नवरं 'सर्वलोकात्' सर्वजनात् सकाशात्परःप्रकृष्टः स्तेनः चौरोभाव चौरत्वात् महामोहं अतपस्विताहेतुंप्रकरोतीति चतुर्विशतितमं २४ ।
साहारणठ्ठा जे केई, गिलणम्मि उवहिए।
पभून कुणई किचं, मज्झपि से न कुव्वइ॥ मू. (९३) सढे नियडीपन्नाणे, कसुलाउलचेयसे ।
- अप्पणो य अबोहीय, महामोहं पकुब्वइ॥ वृ. साधरणार्थमुपकारार्थं यः कश्चिदाचार्यदिग्लाने-रोगवति उपस्थिते' प्रत्यासन्नीभूते 'प्रभुः' समर्थ उपदेशेनौषधा-दिदानेन च स्वतोऽन्यतचोपकारं न करोति, कृत्यमुपेक्षते इत्यर्थः, केनाभिप्रायेणेत्याह-ममाप्येष न करोतिकिंचनापिकृत्यं समर्थोऽपिसन्विद्वेषेण, असमर्थो वाऽयं बालत्वादिना किं कृतेनास्य?, पुनरुपकर्तुमशक्तत्वादिति लोभेनेति, 'शठः' कैतवयुक्तः शक्तिलोपनानिकृति मायातद्विषयेप्रज्ञानंयस्यस तथा ग्लानःप्रतिचरणीयोमा भवत्वितिग्लानवेषमहं करोमीति विकल्पवानित्यर्थः, अत एव च कलुषाकुलचेताः आत्मनश्चाबोधिकोभवान्तराप्राप्तव्यजिनधर्मको ग्लानाप्रतिजागरेणा- ज्ञाविराधनात्, चशब्दात्परेषां चाबोधिकः अविद्यमाना बोधिरस्मादिति व्युत्पादनात्,येहि तदीयं ग्लानाप्रतिजागरणमुपलभ्य जिनधर्मपराङ्मुखा भवन्ति
For Private & Personal Use Only
मू. (९२)
Jain Education International
www.jainelibrary.org