________________
६४
समवायाङ्गसूत्रम्-३०/७६ वृ.अकुमारभूतः अकुमारब्रह्मचारी सन्यःकश्चित्कुमारभूतोऽहंकुमारब्रह्मचारीअहमिति वदति, अथच स्त्रीषु गृद्धो-वशकश्च स्त्रीणामेवायत्त इत्यर्थः, अथवा 'वसति' आस्तेस महामोहं प्रकरोतीत्येकादशं ।११। मू. (७७) अबंभयारी जे केई, बंभयारीत्तिहं वए।
गद्दहेव्व गवां मझे, विस्सरं नयई नदं ।। मू. (७८) अप्पणो अहिए बाले, मायामोसंबहुं भसे ।
इत्थीविसयगेहीए, महामोहं पकुव्वइ ।। वृ. अब्रह्मचारी मैथुनादनिवृत्तो यः कश्चित्तत्काल एवसेव्याब्रह्मचर्यं ब्रह्मचारी साम्प्रतमहमित्यतिधूर्ततया परप्रवचनाय वदति, तथा य एवमसोभावहं सतामनादेयं भणन् गर्दभ इव गवांमध्ये विस्वरंन वृषभवन्मनोज्ञंनदति-मुच्चति नदं-नादं शब्दमित्यर्थः, तथा य एवं भणन्नात्मनोऽहितो-न हितकारीवालोमूढोमायामृषाबहुशः-अनृतंप्रभूतंभाषते, यश्चैवं निन्दितं भाषते, कया?-स्त्रीविषयगुध्या हेतुभूतया स इत्थंभूतो महामोहं प्रकरोतीति द्वादशम् १२ । मू. (७९) जंनिस्सिए उब्वहइ, जससाहिगमेण वा ।
तस्स लुब्भइ वित्तम्मि, महामोहं पकुव्वइ॥ वृ.यंराजानं राजामात्यादिकंवा निश्रितं-आश्रितंउद्वहते-जीविकालाभेनात्मानं धारयति, कथं? -यशसा तस्य राजादेः सत्कोऽयमिति प्रसिध्या अभिगमनेन वा-सेवयाआश्रितराजादेस्तस्य निर्वाहकारणस्य राजादेनुभ्यति वित्ते' द्रव्ये यः सम महामोहं प्रकरोतीति त्रयोदशं १३ । मू. (८०) ईसरेण अदुवा गामेणं, अनिसरे ईसरीकए।
तस्स संपयहीणस्स, सिरी अतुलमागया। मू. (८१) ईसादोसेण आविठे, कलुसाविलचेयसे ।
'जे अंतराअंचेएइ, महामोहं पकुव्वइ । वृ. 'ईश्वरेण' प्रभुणा ‘अदुवा' अथवा 'ग्रामेण' जनसमूहेन अनीश्वर ईश्वरीकृतः तस्य पूर्वावस्थायामनीश्वरस्य सम्प्रगृहीतस्य पुरुस्कृतस्य प्रभ्वादिना श्रीः-लक्ष्मीरतुला-असाधारणा आगता-प्राप्ता अतुलं वा यथा भवतीत्येवं श्रीः समागता आगतश्रीकश्च प्रभ्वाद्युपकारकविषये ईर्ष्या-दोषेणाविष्टो-युक्तः कलुषेण-द्वेषलोभादिलक्षणपापेनाविलं-गडुलमाकुलं वा चेतो यस्य सतथा योऽन्तरायं-व्यवच्छेदजीवितश्रीभोगानां चेतयते' करोतिप्रभुत्वादेरसौ महामोहंप्रकरोतीति चतुर्दशं १४ । मू. (८२) सप्पी जहा अंडउडं, भत्तारं जो विहिंसइ।
सेणावइंपसत्थारं, महामोहं पकुव्वइ॥ वृ. 'सी' नागी यथा 'अण्डउडं' अण्डककूटं स्वकीयमण्हकसमूहमित्यर्थ, अण्स्य वा पुटं-सम्बन्धदलद्वयरूपं हिनस्ति, एवं भतर-पोषयितारंयो विहिनस्ति सेनापति राजानंप्रशास्तारंअमात्यं धर्मपाठकं वा स महामोहं प्रकरोतीति, तन्मरणे बहुजनदुःस्थता भवतीति पञ्चदशं १५ मू. (८३)
जे नायगंच रहस्स, नेयारं निगमस्स वा। सेटिं बहुरवं हंता, महामोहं पकुव्वइ ।
For Private & Personal Use Only
Jain Education International
www.jainelibrary.org