SearchBrowseAboutContactDonate
Page Preview
Page 112
Loading...
Download File
Download File
Page Text
________________ समवायः-८३ १०९ मगारवसमध्युष्य जिनो जातः-राज्यावस्थस्यैव रागादिक्षयात्केवली-संपूर्णासहायविशुद्धज्ञानादित्रययोगात् सर्वज्ञो विशेषबोधात् सर्वभावदर्शी सामान्यबोधात्ततः पूर्वलक्षं प्रव्रज्याग्रहणपूर्वकं केवलित्वेन विहत्य सिद्ध इति। समवायः-८३ समाप्तः (समवायः-८४) मू. (१६३) चउरासीइ निरयावाससयसहस्सा प०। उसभे णं अरहा कोसलिए चउरासीइंपुव्वसयसहस्साई सव्वाउयं पालइत्ता सिद्धे बुद्ध जावप्पहीणे, एवं भरहो बाहुबली बंभी सुंदरी, सिजंसे णं अरहा चउरासीइं वाससयसहस्साई सव्वाउयं पालइत्ता सिद्धे जावप्पहीणे। तिविढे णं वासुदेवे चउरासीइं वाससयसहस्साइं सव्वाउयं पालइत्ता अप्पइट्ठाणे नरए नेरइयत्ताए उववन्नो। सक्कस्स णं देविंदस्स देवरन्नो चउरासीई सामाणियसाहस्सीओ प०, सव्वेविणं बाहिरया मंदरा चउरासीइं २ जोयणसहस्साइंउडे उच्चत्तेणं प०, सब्वेविणं अंजणगपव्वया चउरासीइं२ जोयणसहस्साइं उद्धं उच्चत्तेणं पन्नत्ता। हरिवासरम्मवयासियाणं जीवाणं धनुपिट्ठा चउरासी जोयणसहस्साई सोलस जोयणाई चत्तारिय भागा जोयणस्स परिक्खेवेणं प०। पंकबहुलस्स णं कण्डस्स उवरिल्लाओ चरमंताओ हेडिल्ले चरमंते एस णं चोरासीइ जोयणसयसहस्साइंअबाहाए अंतरे प०। विवाहपन्नत्तीएणं भगवतीए चउरासीइं पयसहस्सा पदग्गेणं प० । चोरासीइनागकुमारावाससयसहस्सा प०, चोरासीइ पइन्नगसहस्साइं प०, चोरासीइ जोणिप्पमुहसयसहस्सा प०, पुव्वाइयाणं सीसपहेलियापज्जवसाणाणं सट्ठाणहानंतराणं चोरासिए गुणकारे प०। उसभस्सणं अरहओ चउरासीइ समणसाहस्सीओ होत्था। सव्वेवि चउरासीइ विमाणावाससयसहस्सा सत्ताणउइंसहस्सा तेवीसंच विमाणा भवंतीति मक्खायं। वृ. चतुरशीतिस्थानके किमपि लिख्यते, चतुरशीतिर्नरकलक्षणायमुना विभागेन । ॥१॥ तीसा य ३ पन्नवीसा २० पनरस १५ दसेव ९ तिन्नि य ३ हवंति। पञ्चूणसयसहस्सं १ पंचेव ५ अनुत्तरा निरया । इति श्रेयांसः-एकादशस्तीर्थकरः एकविंशतिवर्षलक्षाणि कुमारत्वे तावन्त्येव प्रव्रज्यायां द्विचत्वारिंशद्राज्ये इत्येवं चतुरशीतिमायुः पालयित्वा सिद्धः, तथा 'तिविट्ठ'त्ति प्रथमवासुदेवः श्रेयांसजिनकालभावीति अप्रतिष्ठानो नरकः-सप्तमपृथिव्यां पञ्चानां मध्यम इति । ... तथा 'सामाणिय'त्ति समानर्द्धयः तथा बाहिरय'ति जम्बूद्वीपकमेरुव्यतिरिक्ताश्चत्वारो मन्दराश्चतुरशीति सहस्राणि प्रज्ञप्ताः ‘अंजणगपव्वय'त्तिजम्बूद्वीपादष्टमे नन्दीश्वराभिधाने द्वीपे चक्रवालविष्कम्भमध्यभागे पूर्वादिषु दिक्षु चत्वारोऽञ्जनरत्नमया अञ्जकपर्वताः । Jain Education International For Private & Personal Use Only www.jainelibrary.org
SR No.003308
Book TitleAgam Suttani Satikam Part 04 Samavayang
Original Sutra AuthorN/A
AuthorDipratnasagar, Deepratnasagar
PublisherAgam Shrut Prakashan
Publication Year2000
Total Pages204
LanguagePrakrit, Sanskrit
ClassificationBook_Devnagari, Agam, Canon, & agam_samvayang
File Size5 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy