________________
२२
समवायाङ्गसूत्रम्-९/११
कथयिता भवतीति द्वितीया २ नो स्त्रीगणान् स्त्रीसमुदायान् सेवयिता- उपासयिता भवतीति तृतीया ३ नो स्त्रीणामिन्द्रियाणि-नयननाशावंशादीनि मनोहराणि आक्षेपकरत्वात् मनोरमाणि रम्यतयाऽऽलोकयिता-द्रष्टा निर्ध्याता- तदेकाग्रचित्ततया द्रष्टैव भवतीति चतुर्थी ४ नो प्रणीतरसभोजी गलत्स्नेह रसबिन्दुकस्य भोजनस्य भोजको भवतीति पञ्चमी ५ नो पानभोजनस्यातिमात्रम् - अतिप्रमाणं यथा भवत्येवमाहारकः सदा भवतीति षष्ठी ६ नो पूर्वरतं पूर्वक्रीडितमनुस्मर्त्ता भवति रतं मैथुनं क्रीडितं स्त्रीभिः सह तदन्या क्रीडेति सप्तमी, ७नो शब्दानुपाती नो रूपानुपाती नो गन्धानुपाती नो रसानुपाती नो स्पर्शानुपाती नो श्लोकानुपाती कामोद्दीपकान् शब्दादीनात्मनो वर्णवादं च नानुपतति-नानुसरतीत्यर्थ इत्यष्टमी ८ नो सातसौख्यप्रतिबद्धश्चापि भवति सातात्-सातवेदनीयादुदयप्राप्तद्यत्सौख्यं तत्तथा, अनेन च प्रशमसुखस्य व्युदास इति नवमी ९ । सत्थपरिन्ना लोगविजओ सीओसणिज्ज सम्मत्तं । आवंति धुत विमोहा उवहाणसुयं महपरिन्ना ॥
मू. (१२)
वू. इदं च व्याख्यानं वाचनाद्वयानुसारेण कृतं, प्रत्येकवाचनयोरेवंविधसूत्रभावादिति, तथा कुशलानुष्ठानं ब्रह्मचर्यं तत्प्रतिपादकान्यध्ययनानि ब्रह्मचर्याणि तानि चाचाराङ्गप्रथमश्रुतस्कन्धप्रतिबद्धानीति ।
मू. (१३) पासे णं अरहा पुरिसादानीए नव रयणीओ उद्धं उच्चत्तेणं होत्था, अभीजीनक्खत्ते साइरेगे नव मुहुत्ते चन्देणं सद्धिं जोगं जोएइ, अभीजियाइया नव नक्खत्ता चंदस्स उत्तरेणं जोगं जोएंति तं० - अभीजि सवणो जाव भरणी, इमीसे णं रयणप्पभाए पुढवीए बहुसमरमणिज्जाओ भूमिभागाओ नव जोयणसए उद्धं आबाहाए उवरिल्ले तारारूवे चारं चरइ, जंबूद्दीवे णं दीवे नवजोयणिआ मच्छा पविसिंसु वा ३, विजयस्स णं दारस्स एगमेगाए बाहाए नव नव भोमा प० वाणमंतराणं देवाणं सभाओ सुहम्माओ नव जोयणाई उद्धं उच्चत्तेणं प० ।
दंसणावर णिज्जस्स णं कम्मस्स नव उत्तरपगडीओ प० तं०- निद्दा पयला निद्दानिद्दा पयलापयला थीणद्धी चक्खुदंसणावरणे अचक्खुदंसणावरणे ओहिंदंसणावरणे केवलदंसणावरणे ।
इमीसे णं रयणप्पभाए पुढवीए अत्थेगइयाणं नेरइयाणं नव पलिओवमाई ठिई प०, चउत्थीए पुढवीए अत्थेगइयाणं नेरइयाणं नव सागरोवमाइं ठिई प०, असुरकुमाराणं देवाणं अत्थेगइयाण नव पलिओवमाइं ठिई प०, सोहम्मीसाणेसु कप्पेसु अत्थेगइयाणं देवाणं नव पलिओवमाइं ठिई प०, बंभलोए कप्पे अत्थेगइयाणं देवाणं नव सागरोवाइं ठिई प० ।
जे देवा पम्हं सुपम्हं पम्हावत्तं पम्हप्पभं पम्हकंतं पम्हवन्नं पम्हलेसं पम्हज्झयं पम्हसिंगं पम्हसिहं पम्हकडं पम्हुत्तरवडिंसगं सुजं सुसुखं सुज्ञ्जवित्तं सुज्ञ्जपमं सुज्जकंतं सुज्ञ्जवन्नं सुज्ञ्जलेसं सुजज्झयं सुज्झसिंगं सुज्झसिहं सुज्जकूडं सुजुत्तरवडिंगसगं रुइल्लावत्तं रुइल्लप्पमं रुइल्लकंतं रुइल्लवन्नं रुइल्ललेसं रुइल्लज्झयं रुइल्लसिद्धं रुइल्लकूडं रुइल्लुत्तरवडिंसगं विमाणं देवत्ताए उववन्ना तेसि णं देवाणं नव सागरोवमाइं ठिई प०, ते णं देवा नवण्हं अद्धमासाणं आणमंति वा पाणमंति वा ऊससंति वा नीससंति वा तेसि णं देवाणं नवहिं वाससहस्सेहिं आहारट्टे समुप्पज्जइ ।
संतेगइया भवसिद्धिया जीवा जे नवहिं भवग्गहणेहिं सिज्झिस्संति जाव सव्वदुक्खाणमंत
करिस्सति ।
Jain Education International
For Private & Personal Use Only
www.jainelibrary.org