________________
समवायः - ८
रयव्वसू ३ महा ४ चित्ता ५ विसाहा ६ अनुंराहा ७ जेट्ठा ८ ।
इमीसेणं रयणप्पहाए पुढवीए अत्थेगइयाणं नेरइयाणं अट्ठ पलिओवमाइंठिई प० चउत्थीए पुढवीए अत्थेगइयाणं नेरइयाणं अट्ठ सागरोवमाई ठिई प० ।
२१
असुरकुमाराणं देवाणं अत्थेगइयाणं अट्ठ पलिओवमाइं ठिई प० सोहम्मीसाणेसु कप्पेसु अत्थेगइयाणं देवाणं अट्ठ पलिओवमाइं ठिई प० बंभलोए कप्पे अत्थेगइयाणं देवाणं अट्ठ सागरोवमाइं ठिई प० ।
जे देवा अच्चिं १ अच्चिमालिं २ वइरोयणं ३ पभंकरं ४ चंदाभं ५ सूराभं ६ सुपइट्टाभं ७ अग्गिच्चाभं ८ रिट्ठाभं ९ अरुणाभं १० अरुणुत्तरवडिंसगं ११ विमाणं देवत्ताए उववन्ना तेसि णं देवाणं उक्कोसेणं अट्ठ सागरोवमाइं ठिई प० ते णं देवा अट्ठण्हं अद्धमासाणं आणमंति वा पाणमंति वा ऊससंति वा नीससंति वा तेसि णं देवाणं अट्ठहिं वाससहस्सेहिं आहारट्टे समुप्पज्जइ । संतेगइया भवसिद्धिया जीवा जे अट्ठहिं भवग्गहणेहिं सिज्झिस्संति बुज्झिस्संति जाव अतं करिस्संति ।
वृ. तथा अष्टौ नक्षत्राणि चन्द्रेण सार्धं प्रमर्द्द-चन्द्रः मध्येन तेषां गच्छतीत्येवंलक्षणं योगंसम्बन्धंयोजयन्ति-कुर्वन्ति, अत्रार्थेऽभिहितं लोकश्रियां- 'पुनव्वसु रोहिणी चित्ता मह जेट्ठनुराह कित्तिय विसाहा । चंदस्स उभयजोग" न्ति, यानि दक्षिणोत्तरयोगीनि तानि प्रमर्द्दयोगीन्यपि कदाचिद्भवन्ति, यतो लोकश्रीटीकाकृतोक्तम्- “एतानि नक्षत्राण्युभययोगीनि चन्द्रस्योत्तरेण दक्षिणेन च युज्यन्ते, कदाचिच्चन्द्रेण भेदमप्युपयान्ती' ति, तथार्च्चिरादीन्येकादश विमाननामानीति
समवायः -८ समाप्तः
मुनि दीपरत्नसागरेण संशोधिता सम्पादिता अभयदेवसूरि विरचिता समवायाङ्गे अष्टम् समवायटीका परिसमाप्ता ।
समवाय: -९
मू. (११) नव बंभचेरगुत्तीओ प० तं०-नो इत्थीपसुपंडगसंसत्ताणि सिज्जासणाणि सेवित्ता भवइ १ नो इत्थीणं कहं कहित्ता भवइ २ नो इत्थीणं गणाइं सेवित्ता भवइ ३ नो इत्थीणं इंदियाणि मनोहराई मनोरमाइं आलोइत्ता निज्झाइत्ता भवइ ४ नो पणीयरसभोई ५ नो पाणभोयणस्स अइमायाए आहारइत्ता ६ नो इत्थीणं पुव्वरयाइं पुव्वकीलिआइं समरइत्ता भवइ, नो सद्दाणुवाई नो रूवाणुवाई नो गन्धाणुवाई नो रसाणुवाई नो फासाणुवाई नो सिलोगाणुवाई ८ नो सायासोक्खपडिबद्धे याविभवइ ९ नव बंभचेरअगुत्तीओ प० तं० इत्थीपसुपंडगसंसत्ताणं सिज्जासणाणं सेवणया जाव सायासुक्खपडिबद्धे याविभवइ, नव बंभचेरा प० तं० ।
वृ. अथ नवमस्थानकं सुखावबोधं, नवरमिह ब्रह्मगुप्त १ तदगुप्ति २ बह्मचर्याध्ययन ३ पार्श्वोर्थं ४ सूत्राणां चतुष्टयं ज्योतिष्कार्थं त्रयं मत्स्य १ भौम २ सभा ३ दर्शनावरणार्थं ४ चतुष्टयं स्थित्याद्यर्थानि तथैव ।
तत्र ब्रह्मचर्यगुप्तयो मैथुनविरतिपरिरक्षणोपायाः नो स्त्रीपशुपण्डकैः संसक्तानि सङ्कीर्णानि शय्यासनानि-शयनीयविष्टराणि वसत्यासनानि वासेवयिता भवतीत्येका १ नो स्त्रीणां कथाः
Jain Education International
For Private & Personal Use Only
www.jainelibrary.org