________________
समवाय: - ९
वृ. तथा अभिजिन्नक्षत्रं साधिकान्नव मुहूर्त्ताश्चन्द्रेण सार्द्ध योगं-सम्बन्धं योजयति-करोति, सातिरेकत्वं च तेषां चतुर्विंशत्या मुहूर्त्तस्य द्विषष्टिभागानां षष्ट्या च द्विषष्टिभागस्य सप्तषष्टिभागानामिति, तथा अभिजिदादीनि नव नक्षत्राणि चन्द्रस्योत्तरेण योगं योजयन्ति, उत्तरस्यां दिशि स्थितानि दक्षिणाशास्थितचन्द्रेण सह योगमनुभवन्तीति भावः ।
बहुसमरमणिज्जाओ इति अत्यन्तसमोबहुसमोऽत एव रमणीयो रम्यस्तस्माद्भूमिभागान्न पर्वतापेक्षया नापि श्वभ्रापेक्षयेति भावः, रुचकापेक्षयेति तात्पर्यम्, 'आबाहाए' त्ति अन्तरे कृत्वेति शेषः 'उवरिल्ले' त्ति उपरितनं तारारूपं तारकजातीयं चारं-भ्रमणं चरति-करोति ।
२३
'नवजोयणिय'त्ति नवयोजनायामा एव प्रविशन्ति, लवणसमुद्रे यद्यपि पञ्च्चयोजनशतिका मत्स्याः सम्भवन्ति तथापि नदीमुखेषु जगतीरन्ध्रौचित्येनैतावतामेव प्रवेश इति, लोकानुभावो वाऽयमिति, विजयद्वारस्य-जम्बूदीपसम्बन्धिनः पूर्वदिग्व्यवस्थितस्य 'एगमेगाए 'त्ति एकैकस्यां 'बाहाए' त्ति बाहौ पार्श्वे भौमानि-नगराणीत्येके विशिष्टस्थानानीत्यन्ये, तथा व्यन्तराणां सभा सुधर्मा नव योजनानि ऊर्द्धमुच्चत्वेन तथा पक्ष्मादीनि द्वादश सूर्यादीन्यपि द्वादशैव रुचिरादीन्येकादश विमाननामानीति ।
समवाय: - ९ समाप्तः
मुनि दीपरत्नसागरेण संशोधिता सम्पादिता अभयदेवसूरि विरचिता समवायाने नवम समवाय टीका परिसमाप्ता ।
समवायः -१०
मू. (१४) दसविहे समणधम्मे प० खंती १ मुत्ती २ अज्जवे ३ मद्दवे ४ लाघवे ५ सच्चे ६ संजमे ७ तवे ८ चियाए ९ बंभचेरवासे १० ।
दस चित्तसमाहिट्ठाणा प० तं०-धम्मचिंता वा से असमुप्पन्नपुववा समुप्पज्जिज्जा सव्वं धम्मं जाणित्तए १ सुमिणदंसणे वा से असमुप्पन्नपुव्वे समुप्पज्जिज्जा अहातच्चं सुमिणं पासित्तए २ सन्निनाणे वा से असमुप्पन्नपुव्वे समुप्पज्जिज्जा पुव्वभवे सुमरित्तए ३ देवदंसणे वा से असमुप्पनपव्वे समुपज्जिज्जा दिव्वं देविद्धिं दिव्वं देवजुइं दिव्वं देवानुभावं पासित्तए ४ ओहिनाणे वा से असमुप्पन्नपव्वे समुप्पज्जिज्जा ओहिणा लोगं जाणित्तए ५ ओहिदंसणे वा से असमुप्पन्नपुव्वे समुप्पज्जिज्जा ओहिणा लोगं पासित्तए ६ मणपज्जवनाणे वा से असमुप्पन्नपुव्वे समुप्पज्जिज्जा जाव मनोगए भावे जाणित्तए ७ केवलनाणे वा से असमुप्पन्नपुच्वे समुप्पज्जिज्जा केवलं लोगं जाणित्तए ८ केवलदंसणे वा से असमुप्पन्नपव्वे समुपज्जिज्जा केवलं लोयं पासित्तए ९ केवलिमरणंवा मरिज्जा सव्वदुक्खप्पहीणाए १० मंदरे णं पव्वए मूले दस जोयणसहस्साइं विक्खंभेणं प० ।
अरिहा णं अरिट्ठनेमी दस धणूइं उद्धं उच्चत्तेणं होत्था, कण्हे णं वासुदेवे दस धणू उड्ड उच्चत्तेणं होत्था, रामेणं बलदेवे दस धूइं उद्धं उच्चत्तेणं होत्था ।
दस नक्खत्ता नाणवुद्धिकरा प० तं० । मू. (१५)
मिगसिर अद्दा पुस्सो तिनि अ पुव्वा य मूलमस्सेसा । हत्थो चित्तो य तहा वुद्धिकाराई नाणस्स ॥
For Private & Personal Use Only
Jain Education International
www.jainelibrary.org