SearchBrowseAboutContactDonate
Page Preview
Page 177
Loading...
Download File
Download File
Page Text
________________ १७४ समवायाङ्गसूत्रम्-२८७ मू. (२८७) उग्गाणं भोगाणं राइण्णांच खत्तियाणं च । चउहि सहस्सेहिं उसभो सेसा उ सहस्सपरिवारा॥ मू. (२८८) सुमइत्थ निच्च भत्तेण निग्गओ वासुपुज्ज चोत्थेणं । पासो मल्लीय अट्ठमण सेसा उछट्टेणं । वृ. सुमातिरत्र नित्यभकतैनानुपोषितो निष्क्रान्त इत्यर्थः मू (२८९) एएसिंणंचउव्वीसाएतित्थगराण चउव्वीसंपढम भिक्खादायारोहोत्था, तं०। मू. (२९०) सिजंस बंभदत्ते सुरिंददत्ते य इंददत्ते य। पउमे य सोमदेवे माहिदे तह सोमदत्ते य॥ मू (२९१) पुस्से पुनव्वसू पुण्णनंदसुनंदे जये य विजये य। तत्तोय धम्मसीहे सुमित्त तह वग्गसीहे अ। मू. (२९२) अपराजिय विस्ससेणे वीसइमे होइ उसभसेणे य। दिन्ने वरदत्ते धने बहुले य आनुपुव्वीए॥ मू. (२९३) एए विसुद्धलेसा जिनवरभत्तीइ पंजलिउडाउ। तं कालं तं समयं पडिलाभेई जिनवरिदै ॥ मू. (२९४) संवच्छरेण भिक्खा लद्धा उसभेण लोयणाहेण । सेसेहि बीयदिवसे लद्धाओ पढमभिक्खाओ। मू. (२९५) उसभस्स पढम भिक्खा खोयरसो आसि लोगनाहस्स। सेसाणं परमन्नं अमियरसरसोवमं आसि। मू. (२९६) सव्वेसिपि जिणाणं जहियं लद्धाउ पढमभिक्खाउ। तहियं वसुधाराओ सरीरमेत्तीओ वुट्ठाओ। वृ. 'सरीरमेत्तीओ'त्ति पुरुषमात्रा। मू. (२९७) एएसिं चउव्वीसाए तित्थगराणं चउवीसं चेइयरुक्खा होत्था, तंजहा वृ. 'चेइयरुक्खे'ति बद्धपीठवृक्षा येषामधः केवलान्युत्पन्नानीति। मू. (२९८) नग्गोहस्तिवण्णे साले पियए पियंगु छत्ताहे। सिरिसे य नागरुक्खे माली य पिलंक्खुरुक्खे य॥ मू. (२९९) तिंदुग पाडल जंबूआसत्ये खलु तहेव दहिवण्णे । नंदीरुक्खे तिलए अंबयरुक्खे असोगे य॥ मू. (३००) चंपय बउले य तहा वेडसरुक्खे य धायईरुक्खे। साले य वड्डमाणस्स चेइयरुक्खा जिनवराणं॥ मू. (३०१) बत्तीसंधणुयाइं चेइयरुक्खो य वद्धमाणस्स। निचोउगो असोगो ओच्छण्णो सालरुक्खेणं॥ वृ. 'बत्तीसं धणुयाई गाहा 'निच्चोउगो'त्ति नित्यं-सर्वदा ऋतुरेव-पुष्पादिकालो यस्य स नित्यर्युकः 'असोगो'त्ति अशोकाभिधानो यः समवसरणभूमिमध्ये भवति, ‘ओच्छन्नो सालरुक्खेणं'ति अवच्छन्नः शालवृक्षणेत्यत एव वचनादशोकस्योपरि शालवृक्षोऽपि कथञ्चिदस्तीत्यवसीयत इति। Jain Education International For Private & Personal Use Only www.jainelibrary.org
SR No.003308
Book TitleAgam Suttani Satikam Part 04 Samavayang
Original Sutra AuthorN/A
AuthorDipratnasagar, Deepratnasagar
PublisherAgam Shrut Prakashan
Publication Year2000
Total Pages204
LanguagePrakrit, Sanskrit
ClassificationBook_Devnagari, Agam, Canon, & agam_samvayang
File Size5 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy