SearchBrowseAboutContactDonate
Page Preview
Page 176
Loading...
Download File
Download File
Page Text
________________ समवायः - प्रकीर्णकाः मू. (२७५) अदीनसत्तु संखे सुदंसणे नंदने य बोद्धव्वे । ओसप्पिणीए एए, तित्थकराणं तु पुव्वभवा ॥ मू. (२७७) मू. (२७८) मू. (२७६) एएसिं चउव्वीसाए तित्थकराणं चउव्वीसं सीयाओ होत्था, तंजहासीया सुदंसणा सुप्पभा य सिद्धत्थ सुप्पसिद्धा य । विजया य वेजयंती जयंती अपराजिया चेव ॥ अरुणप्पभ चंदप्पभ सूरप्पह अग्गि सप्पभा चेव । विमला य पंचवण्णा सागरदत्ता य नागदत्ता य ॥ अभयकर निव्वुइका मनोरमा तह मनोहरा चेव । देवकुरूत्तरकुरा विसाल चंदप्पभा सीया ॥ मू. (२७९) वृ. 'जंबुद्दीवे' इत्यादि, सुगमं । भू. (२८०) १७३ एआओ सीआओ सव्वेसिं चेव जिणवरिंदाणं । सव्वजगवच्छलाणं सव्वोउगसुभाए छायाए । वृ. तथा 'सव्वोउगसुभयाए छायाए 'त्ति सर्वर्तुकया सर्वेषु शरदादिषु ऋतुषु सुखदया छायया-प्रभया आतपाभावलक्षणया युक्ता इति शेषः । मू. (२८१) पुव्वि ओक्खत्ता माणुसेहिं साहद्दु रोमकूवेहिं । पच्छा वहंति सीअं असुरिंदसुरिंदनागिंदा ॥ वृ. तथा 'सा हट्ठरोमकूवेहिं' ति सा शिबिका यस्या जिनोऽध्यारूढः हृष्टरोमकूपैःउद्धुषितरोमभिरित्यर्थः । मू. (२८२) चलचवलकुंडलधरा सच्छंदविउव्वियाभरणधारी । सुरअसुरवंदिआणं वहंति सीअंजिणंदाणं ॥ वृ. तथा 'चलचवलकुंडलधर'त्ति चलाश्च ते चपलकुण्डलधराश्चेति वाक्यं, तथा स्वच्छन्देनस्वरुच्या विकुर्वितानि यान्याभरणानि - मुकुटादीनि तानि धारयन्ति ये ते तथेति । मू. (२८३) पुरओ वहंति देवा नागा पुण दाहिणम्मि पासम्मि । पच्चच्छिमेण असुरा गरुला पुण उत्तरे पासे ॥ वृ. तथा असुरेन्द्रादय इति योगः 'गरुल' त्ति गरुडध्वजाः सुपर्णकुमारा इत्यर्थः । मू. (२८४) उसभी अ विणीयाए बारवईए अरिट्ठवरनेमी । अवसेसा तित्थयरा निक्खंता जम्मभूमीसु । सव्वेवि एगदूसेण निग्गया जिनवरा चउव्वीसं । न य नाम अन्नलिंगे न य गिहिलिंगे कुलिंगे य ।। मू. (२८५) वृ. 'तथा सव्वेवि एकदूसेण निग्गया जिनवरा चउव्वीसं । न य नाम अन्नलिंगे नय गिहिलिंगे कुलिंगे य। त्ति 'दूसेण' त्ति एकेन वस्त्रेन्द्रसमप्पिंतेन नोपधिभूतेन युक्ता निष्क्रान्ता इत्यर्थः न चान्यलिङ्गे-स्थविरकल्पिकादिलिङ्गेन तीर्थकरलिङ्ग एवेत्यर्थः, कुलिङ्गे-शाक्यादिलिङ्गे । पू. (२८६) एक्को भगवं वीरो पासो मल्ली य तिहि तिहि सएहिं । भगवंपि वासुपुज्जो छहिं पुरिससएहिं निक्खंतो ।। For Private & Personal Use Only Jain Education International www.jainelibrary.org
SR No.003308
Book TitleAgam Suttani Satikam Part 04 Samavayang
Original Sutra AuthorN/A
AuthorDipratnasagar, Deepratnasagar
PublisherAgam Shrut Prakashan
Publication Year2000
Total Pages204
LanguagePrakrit, Sanskrit
ClassificationBook_Devnagari, Agam, Canon, & agam_samvayang
File Size5 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy