SearchBrowseAboutContactDonate
Page Preview
Page 126
Loading...
Download File
Download File
Page Text
________________ १२३ ॥१॥ समवायः- प्रकीर्णकाः हरिहरिसहकूडवजापंच पंचजोयणसयाइंउड्डंउच्चत्तेणं मूले पंचपंच जोयणसयाईआयामविक्खंभेणं प०, सव्वेविणं नंदनकूडाबलकूडवजा पंच पंच जोयणसयाइंउड्ढे उच्चत्तेणंमूले पंचपंचजोयणसयाई आयाममविक्खंभेणं प०। सोहम्मीसाणेसु कप्पेसु विमाणा पंच २ जोयणसयाइं उडं उच्चत्तेणं प० । वृ. सव्वेविणं वक्खारेत्यादि शीतादिनदीप्रत्यासत्तौ मेरुप्रत्यासत्तौ च पञ्चशतोचा इति, तथा 'सव्वेविणं वासे'त्यादि, तत्र वर्षधरकूटानि शतद्वयमशीत्यधिकं, कथं? । ॥१॥ “लहुहिमवं हिमवं निसढे एक्कारस अट्ट नव य कूडाइं। नीलाइसु तिसु नवगं अडेक्कारस जहासंखं ॥ एतेषां च पञ्चगुणत्वात्, वक्षस्कारकूटानि त्वशीत्यधिकचतुःशतीसंख्यानि कथं ? । ॥१॥ "विजुपहमालवंते नव नव सेसेसु सत्त सत्तेव । सोलस वक्खारेसुंचउरो चउरो य कूडाइं"। एतेषांपञ्चगुणत्वात्, पञ्चगुणत्वंचजम्बूद्वीपादिमेरूपलक्षितक्षेत्राणांपञ्चत्वात्, सर्वाण्येतानि पञ्चशतोच्छ्रितानि, एवं मानुषोत्तरादिष्वपि, वैताढ्यकूटानि तु सक्रोशषडयोजनोच्छ्रयाणि, वर्षकूटानि तु ऋषभकूटादीन्यष्टयोजनोच्छ्रितानीति, हरिकूटहरिसहकूटवर्जनं त्विह तयोः सहोच्छ्रयत्वाद, आह च “विज्ञप्पभहरिकूडो हरिस्सहो मालवंतवक्खारे। नंदनवनबलकूडो उविद्धा जोयणसहस्सं"। मू. (१८८) सणंकुमारमाहिंदेसु कप्पेसु विमाणा छजोयणसयाइं उद्धं उच्चत्तेणं प० । चुल्लहिमवंतकूडस्स उवरिल्लाओ चरमंताओचुल्लहिमवंतस्स वासहरपव्वयस्ससमधरणितले एसणंछ जोयणसयाइं अबाहाए अंतरे प०, एवं सिहरीकूडस्सवि। पासस्स णं अरहओ छ सया वाईणं सदेवमणुयासुरे लोए वाए अपराजियाणं उक्कोसिया वाईसंपया होत्था। अभिचंदे णं कुलगरे छ धणुसयाइं उडं उच्चत्तेणं होत्था। वासुपुज्जे णं अरहा छहिं पुरिससएहिं सद्धिं मुंडे भवित्ता अगाराओ अनगारियं पव्वइए। वृ-'चुल्लहिमवंतकूडस्से'त्यादि, इह भावार्थोहिमवान्योजनशतोच्छ्रितस्ततकूटंच पञ्चशतोच्छ्रितं इति सूत्रोक्तमन्तरं भवतीति, ‘अभिचंदे णं कुलकरे'त्ति अभिचन्द्रः कुलकरोऽस्यामवसर्पिण्यां सप्तानां कुलकराणां चतुर्थः, तस्योच्छ्रयः षट् धनुःशतानि पञ्चाशदधिकानि । मू. (१८९) बंभलंतएसु कप्पेसु विमाणा सत्त सत्त जोयणसयाइं उद्धं उच्चत्तेणं प० । समणस्सणं भगवओ महावीरस्स सत्त जिणसया होत्था, समणस्स भगवओ महावीरस्स सत्त वेउब्वियसया होत्था, अरिट्ठनेमीणं अरहा सत्तवाससयाइंदेसूणाई केवलपरियागंपाउणित्ता सिद्ध बुद्धे जावप्पहीणे। महाहिमवंतकूडस्स णं उवरिल्लाओ चरमंताओ महाहिमवंतस्स वासहरपव्वयस्स समधरणितले एस णं सत्त जोयणसयाइं अबाहाए अंतरे प०, एवं रुप्पिकूडस्सवि। वृ.श्रमणस्य भगवतो महावीरस्य सप्त जिनशतानि केवलिशतानीत्यर्थः, तथा श्रमणस्य भगवतो महावीरस्य सप्त वैक्रियशतानि वैक्रियलब्धिमत्साधुशतानीत्यर्थः, 'अरिटे' त्यादि, Jain Education International For Private & Personal Use Only www.jainelibrary.org
SR No.003308
Book TitleAgam Suttani Satikam Part 04 Samavayang
Original Sutra AuthorN/A
AuthorDipratnasagar, Deepratnasagar
PublisherAgam Shrut Prakashan
Publication Year2000
Total Pages204
LanguagePrakrit, Sanskrit
ClassificationBook_Devnagari, Agam, Canon, & agam_samvayang
File Size5 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy