SearchBrowseAboutContactDonate
Page Preview
Page 127
Loading...
Download File
Download File
Page Text
________________ १२४ समवायाङ्गसूत्रम्-१८९ 'देसूणाईतिचतुःपञ्चाशतोदिनानामूनानि, तत्प्रमाणत्वात्छद्मस्थकालस्येति, महाहिमवंते'त्यादौ भावार्थोऽयं-महाहिमवान् योजनशतद्वयोच्छ्रितस्तत्कूटं च पञ्चशतोच्छ्रितमिति सूत्रोक्तमन्तरं भवतीति। मू. (१९०) महासुक्कसहस्सारेसुदोसुकप्पेसु विमाणा अट्ठ जोयणसयाइं उड्डं उच्चत्तेणं प० इमीसेणंरयणप्पभाए पुढवीए पढमे कंडे अट्ठसुजोयणसएसुवाणमंतरभोजविहाराप० समणस्स णं भगवओ महावीरस्स अट्ठसया अनुत्तरोववाइयाणं देवाणं गइकल्लाणाणं ठिइकल्लाणाणं आगमेसिभदाणं उक्कोसिया अनुत्तरोववाइयसंपया होत्था। इमीसे णं रयणप्पभाए पुढवीए बहुसमरमणिज्जाओ भूमिभागाओ अट्ठहिं जोयणसएहिं सूरिए चारं चरति। ____ अरहओ णं अरिट्ठनेमिस्स अट्ठ सयाई वाईणं सदेवमणुयासुरंभि लोगंमि वाए अपराजियाणं उक्कोसिया वाइसंपया होत्था । वृ. 'इमीसे ण'मित्यादि, प्रथम काण्ड खरकाण्ड खरकाण्डस्य षोडशविभागस्य प्रथमविभागरूपं रत्नकाण्ड, तत्र योजनसहनप्रमाणे अध उपरिच योजनशतद्वयं विमुच्यान्येष्वष्टसु योजनशतेषु वनेषु भवा वानास्तेच ते व्यन्तराश्च तेषां सम्बन्धिनः भूमिविकारत्वाभौमेयकास्ते च ते विहरन्ति-क्रिडन्ति तेष्विति विहाराश्च-नगराणि वानव्यन्तरभौमेयकविहारा इति । ___ 'अट्ठ सय'त्ति अष्ट शतानि, केषामित्याह-'अनुत्तरोववाइयाणं देवाणं'ति देवेषूत्पत्स्यमानत्वात् देवा द्रव्यदेवा इत्यर्थः तेषां गति-देवगतिलक्षणा कल्याणं येषां ते गतिकल्याणास्तेषामेवं स्थिति-त्रयशिंत्सागरोपमलक्षका कल्याणं येषां ते तथा तेषां, तथा ततश्चयुतानामागमिष्यद् आगामि भद्रं-कल्याणं निर्वाणगमनलक्षणं येषां ते आगमिष्यद्भद्राः तेषां, किमित्याह'उक्कोसिए'त्यादि। __ मू. (१९१) आणयपाणयआरणअच्चुएसु कप्पेसु विमाणा नव नव जोयणसयाई उड्डे उच्चत्तेणं प०। निसढकूडस्स णं उवरिल्लाओ सिहरतलाओ निसढस्स वासहरपव्वयस्स समे धरणितले एसणं नव जोयणसयाइं अबाहाए अंतरे प०, एवं नीलवंतकूडस्सवि। विमलवाहणे णं कुलगरे णं नव धणुसयाइं उद्धं उच्चत्तेणं होत्था । इमीसेणं रयणप्पभाए बहुसमरमणिज्जाओ भूमिभागाओ नवहिं जोयणसएहिं सव्वुवरिमे तारारूवेचारचरइ, निसढस्सणंवासहरपव्वयस्स उवरिल्लाओसिहरतलाओइमीसेणंरयणप्पभाए पुढवीए पढमस्स कंडस्स बहुमज्झदेसभाए एस णं नव जोयणसयाइं अबाहाए अंतरे प०, एवं नीलवंतस्सवि। वृ. 'निसहकूडस्स ण'मित्यादि, इहायं भावः-निषधकूटं पञ्चशतोच्छ्रितं निषधश्च चतुःशतोच्छ्रित इति यथोक्तमन्तरं भवतीति। मू. (१९२) सव्वेविणं गेवेजविमाणे दस दस जोयणसयाइं उड़े उच्चत्तेणं प० । सब्वेविणं जमगपव्वया दस दस जोयणसयाइं उड्ढे उच्चत्तेणं प० दस दस गाउयसयाई उव्वेहेणंप० मूले दस दस जोयणसयाइंआयामविक्खंभेणंप०, एवं वित्तविचित्तकूडाविभाणियव्वा, सव्वेविणं वट्टवेयड्डपव्वया दस दस जोयणसयाइंउटुंउच्चत्तेणंप० दस दस गाउयसयाइं उव्वेहेणं Jain Education International For Private & Personal Use Only www.jainelibrary.org
SR No.003308
Book TitleAgam Suttani Satikam Part 04 Samavayang
Original Sutra AuthorN/A
AuthorDipratnasagar, Deepratnasagar
PublisherAgam Shrut Prakashan
Publication Year2000
Total Pages204
LanguagePrakrit, Sanskrit
ClassificationBook_Devnagari, Agam, Canon, & agam_samvayang
File Size5 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy