SearchBrowseAboutContactDonate
Page Preview
Page 125
Loading...
Download File
Download File
Page Text
________________ १२२ समवायाङ्गसूत्रम्-१८२ असुरकुमाराणं देवाणं पासायवडिंसगा अड्डाइजाइं जोयणसयाइंउड्ढे उच्चत्तेणं प० । ७. नवरं 'पासायवडिंसय'त्ति अवतंसकाः-शेखरकाः कर्णपूराणि वा अवतंसका इव अवतंसकाः प्रधाना इत्यर्थः प्रासादाश्च ते अवतंसकाः प्रसादानांवा मध्ये अवतंसकाः प्रासादावतंसकाः। मू. (१८३) सुमई णं अरहा तिन्निधणुसयाई उद्धं उच्चत्तेणं होत्था, अरिठ्ठनेमीणं अरहा तिन्नि वाससयाइं कुमारवासमझे वसित्ता मुंडे भवित्ता जाव पव्वइए, वेमाणियाणं देवाणं विमाणपागारा तिन्नि तिन्नि जोयणसयाइं उर्ल्ड उच्चत्तेणं प०, समणस्स भगवओ महावीरस्स तिनिसयाणिचोद्दसपुचीणंहोत्था, पंचधणुसइयस्सणं अंतिमसारीरियस्स सिद्धिगयस्ससातिरेगाणि तिन्नि धणुसयाणि जीवप्पदेसोगाहणा प०।। मू. (१८४) पासस्स णं अरहओ पुरिसादानीयस्स अटुट्ठसयाइं चोद्दसपुवीणं संपया होत्था, अभिनंदणे णं अरहा अधुट्ठाइं धनुसयाइं उढे उच्चत्तेणं होत्था । वृ. तथा 'पंचधणुस्सइयस्स ण'मित्यादि, पञ्चधनुःशतप्रमाणस्य ‘अंतिसारीरियस्स'त्ति चरमशरीरसय सिद्धिगतस्य सातिरेकाणि त्रीणि शतानि धनुषां जीवप्रदेशावगाहना प्रज्ञप्ता, यतोऽसौ शैलेशीकरणसमये शरीररन्ध्रपूरणेन देहत्रिभागं विमुच्य घनप्रदेशो भूत्वा देहत्रिभागद्वयावगाहनः सिद्धिमुपगच्छति, सातिरेकत्वं चैवं । . ॥१॥ “तिन्नि सया तेत्तीसाधणुत्तिभागो य होइ बोद्धव्यो । एसा खलु सिद्धाणं उक्कोसोगाहणा भणिय ॥त्ति मू. (१८५) संभवे णं अरहा चत्तारि धणुसयाइं उड़े उच्चत्तेणं होत्था। सव्वेवि णं निसढनीलवंता वासहरपव्वया चत्तारि चत्तारि जोयमसयाई उद्धं उच्चत्तेणं चत्तारि चत्तारिगाउयसयाइं उव्वेहेणंप०, सव्वेविणंवक्खारपव्वया निसढनीलवंतवासहरपव्वयए णं चत्तारि चत्तारि जोयणसयाइं उडं उच्चत्तेणं चत्तारि चत्तारि गाउयसयाइं उब्वेहेणं प० । आणयपाणएसु दोसु कप्पेसु चत्तारि विमाणसया प०।। समणस्स णं भगवओ महावीरस्स चत्तारि सया वाईणं सदेवमणुयासुरंभि लोगमि वाए अपराजियाणं उक्कोसिया वाइसंपया होत्था। ___वृ. सव्वेऽविणं वक्खारपव्वए'त्यादि, वक्षस्कारपर्वता एकक्षेत्रप्रतिबद्धा विंशतिस्ते च वर्षधराः ते च चतुः चतुः शतोच्चाः। .मू. (१८६) अजितेणं अरहा अद्धपंचमाइंधणुसयाई उद्धं उच्चत्तेणं होत्था, सगरे णं राया चाउरंतचक्कवट्टी अद्धपंचमाइंधणुसयाई उद्धं उच्चत्तेणं होत्था। मू. (१८७) सव्वेविणं वक्खारपव्वया सीआ सीओआओ महानईओ मंदरपव्वयंतेणं पंच पंच जोयणसयाई उहूं उच्चत्तेणं पंच पंच गाउयसयाइं उव्वेहेणं प०, सव्वेविणं वासहरकूडा पंच पंच जोयणसयाई उद्धं उच्चत्तेणं होत्ता मूले पंच पंच जोयणसयाई विक्खंभेणं प० । उसभेणंअरहा कोसलिएपंचधणुसयाइंउड्डंउच्चत्तेणं होत्था, भरहेणं राया चाउरंतचक्कवट्टी पंचधणुसयाइं उद्धं उच्चत्तेणं होत्था। सोमनसगंधमादणविजुप्पभमालवंताणं वक्खारपव्ययाणं मंदरपव्वयंतेणं पंच २ जोयणसयाई उद्धं उच्चत्तेणं पंच पंच गाउयसयाइं उव्वेहेणं प०, सव्वेविणं वक्खारपव्वयकूडा Jain Education International For Private & Personal Use Only www.jainelibrary.org
SR No.003308
Book TitleAgam Suttani Satikam Part 04 Samavayang
Original Sutra AuthorN/A
AuthorDipratnasagar, Deepratnasagar
PublisherAgam Shrut Prakashan
Publication Year2000
Total Pages204
LanguagePrakrit, Sanskrit
ClassificationBook_Devnagari, Agam, Canon, & agam_samvayang
File Size5 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy