SearchBrowseAboutContactDonate
Page Preview
Page 124
Loading...
Download File
Download File
Page Text
________________ समवायः-१०० १२१ (समवायः-१००) मू. (१७९) दसदसमिया णं भिक्खुपडिमा एगेणं राइंदियसतेणं अद्धछट्टेहिं भिक्खासतेहिं अहासुत्तंजाव आराहियावि भवइ । सयभिसया नक्खत्ते एक्कसयतारे प० । सुविही पुप्फदंते णं अरहो एगंधणूसयं उद्धं उच्चत्तेणं होत्था, पासे णं अरहा पुरिसादानीए एक्कं वाससयं सव्वाउयं पालइत्ता सिद्धे जावप्पहीणे, एवं थेरेवि अज्जसुहम्मे । सव्वेविणंदीहवेयड्डपव्वया एगमेगंगाउयसयंउटुंउच्चत्तेणंप०, सव्वेविणंचुल्लिहिमवंतसिहरीवासहरपव्वया एगमेगं जोयणसयं उड्ढे उच्चत्तेणं प०, एगमेगं गाउयसयं उव्वेहेणं प०, सव्वेऽविणं कंचणगपव्वया एगमेगे जोयणसयं उद्धं उच्चत्तेणं प०, एगमेवं गाउयसयं उव्वेहेणं प०, एगमेगं जोयणसयं मूले विक्खंभेणं प०। . वृ.अथशतास्थानके किश्चिल्लिख्यते, तत्र दश दशमानि दिशानि यस्यांसा दशदशमिका, याहि दिनानांदशदशकानि भवन्ति, दशदशमदिनानिशतंच दिनानामत उच्यतेएकेन रात्रिदिवस० शतेनेति, यस्यां च प्रथमे दशके प्रतिदिनमेकैका भिक्षा द्वितीये द्वे द्वे एवं यावद्दशमे दश दशेत्येवं सर्वभिक्षासङ्कलने सूत्रोक्तसंख्या भवत्येव इति । पार्श्वनाथस्त्रिंशद्वर्षाणि कुमारत्वं सप्ततिंचानगारत्वमित्येवंशतमायुः पालयित्वा सिद्धः, एवं 'थेरेवि अज्जसुहमे'त्ति आर्यसुधर्मो-महावीरस्य पञ्चमो गणधरः सोऽपि वर्षशतं सर्वायुः पालयित्वा सिद्धस्तथा च तस्यागारवासः पञ्चाशद्वर्षाणि छद्मस्थपर्यायो द्विचत्वारिंशत्केवलिपर्यायोऽष्टौ, भवति चैतद्राशित्रयमीलने वर्षशतमिति। वैताढ्यादिषूच्चत्वचतुर्थांशः उद्वेधः काञ्चनका उत्तरकुरुषु देवकुरुषु क्रमव्यवस्थितानां पञ्चानां महादानामुभयतो दश दश व्यवस्थितास्ते च जम्बूद्वीपे शतद्वयसंख्याः समवसेया इति समवाय : १०० समाप्त मुनिदीपरत्नसागरेण संशोधिता सम्पादित । अभयदेवसूरि विरचिता समवायाङ्गे शत समवायस्य टीका परिसमाप्ता। (प्रकिर्णकाः समवायाः) मू. (१८०) चंदप्पभेणं अरहा दिवढे धणुसयं उद्धं उच्चत्तेणं होत्था, आरणे कप्पे दिवढे विमाणावाससय प०, एवं अच्चुएवि १५०। वृ. अथैकोत्तरस्थानवृध्या सूत्ररचनां परित्यज्य पञ्चाशच्छतादिवध्या तां कुर्खन्नाह'चंदप्पहे'त्यादि। मू. (१८१) सुपासे णं अरहा दो धणुसया उद्धं उच्चत्तेणं होत्था । सब्वेविंणं महाहिमवंतरुप्पीवासहरपव्वया दोदो जोयणसयाइं उडं उच्चत्तेणं प०, दो दो गाउयसयाइं उव्वेहेणं प० । जम्बुद्दीवेणं दीवे दो कंचणपव्वयसया प० । वृ. सुगमं सर्वमाद्वादशाङ्गगणिपिटकसूत्रात् । मू. (१८२) पउमप्पभेणं अहा अड्डाइज्जाइंधणुसयाइं उद्धं उच्चत्तेणं होत्था । Jain Education International For Private & Personal Use Only www.jainelibrary.org
SR No.003308
Book TitleAgam Suttani Satikam Part 04 Samavayang
Original Sutra AuthorN/A
AuthorDipratnasagar, Deepratnasagar
PublisherAgam Shrut Prakashan
Publication Year2000
Total Pages204
LanguagePrakrit, Sanskrit
ClassificationBook_Devnagari, Agam, Canon, & agam_samvayang
File Size5 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy