SearchBrowseAboutContactDonate
Page Preview
Page 58
Loading...
Download File
Download File
Page Text
________________ समवायः - - २५ ५५ निवृत्तिलक्षणमहाव्रतसंरक्षणाय भाव्यन्ते इति भावनास्ताश्च प्रतिमहाव्रतं पञ्च पञ्चेति, तत्रेर्यासमित्याद्याः पच्च प्रथमस्य महाव्रतस्य, तत्रालोकभाजनभोजनं - आलोकनपूर्वं भाजने पात्रे भोजनंभक्तादेरभ्यवहरणम्, अनालोक्यभाजनभोजने हि प्राणिहिंसा सम्भवतीति तथा अनुविचिन्त्यभाषणतादिका द्वितीयस्य, तत्र विवेकः परित्यागः, तथा अवग्रहानुज्ञापनादिकास्तृतीयस्य तत्रावग्रहानुज्ञापना १ तत्र चानुज्ञाते सीमापरिज्ञानं २ ज्ञातायं च सीमायां स्वयमेव 'उग्गहण' मिति अवग्रहस्यानुग्रहणता पश्चात्स्वीकरणमवस्थानमित्यर्थः ३, साधर्मिकाणां गीतार्थसमुदायविहारिणां संविग्नामवग्रहो मासादिकालमानतः पच्चक्रोशादिक्षेत्ररूपः साधर्मिकावग्रहस्तं तानेवानुज्ञाप्य तस्यैव परिभोजनता अवस्थानं साधर्मिकाणां क्षेत्रं वसतौ वा तैरनुज्ञाते एव वस्तव्यमिति भावः ४, साधारणं सामान्यं यद्भक्तादि तदनुज्ञाप्याचार्यादिकं तस्य परिभोजनं चेति ५ । तथा स्त्र्यादिसंसक्त शयनादिवर्जनादिकाश्चतुर्थस्य, प्रणीताहारः अतिस्नेहवानिति, तथा श्रोत्रेन्द्रियरागोपरत्यादिकाः पच्चमस्य, अयमभिप्रायो-यो यत्र सजति यस्य तत्परिग्रह इति, ततश्च शब्दादौ रागं कुर्वता ते परिगृहीता भवन्तीति परिग्रहविरतिर्विराधिता भवति, अन्यथा त्वाराधितेति, वाचनान्तरे आवश्यकानुसारेण दृश्यन्ते । मू. (५६) यू. (५७) सत्थपरिन्ना लोगविजओ सीओसणीअ सम्मत्तं । आवंति धुयविमोह उवहाणसुयं महपरिन्ना ।। पिंडेसण सिजिरिआ भासज्झयणा य वत्थ पाएसा । उग्गहडिमा सत्तिक्कसत्तया विमुत्ती ॥ निसीहज्झयणं पणवीसइमं । पू. (५८) मू. (५९) मिच्छादिट्ठिविगलिंदिए णं अपजत्तए णं संकिलिट्ठपरिणामे नामस्स कम्मस्स पणवीसं उत्तरपयडीओ निबंधति - तिरियगतिनामं विगलिंदियजातिनां ओरालिअसरीरनामं तेअगसरीरणामं कम्मणसरीरनामं हुंडगसंठाणनामं ओरालिअसरीरंगगोवंगणामं छेवट्टसंघयणनामं वन्ननामं गंधनामं रसणामं फासनामं तिरिआणुपुव्विनामं अगुरुलहनामं उवधायनामं तसनामं बादरणामं अपज्जत्तयणामं पत्तेयसरीरनामं अथिरनामं असुभनामं दुभगनामं अनादेज्जनामं असजोकित्तिनामं निम्माणनामं २५ । गंगासिंधुओ णं महानदीओ पणवीसं गाऊयाणि पुहुत्तेणं दुहो धडमुहपवित्तिएगं मुत्तावलिहारसंठिएणं पतातेणं पडंति, रत्तारत्तवईओ णं महानदीओ पणवीसं गाऊयाणि पुहुत्तेणं मकरमुहपवित्तिएणं मुत्तावलिहारसंठिएणं पवातेण पडंति । लोगबिंदुसारस्स णं पुव्वस्स पणवीसं वत्थू प० । इमीसे णं रयणप्पभाए पुढवीए अत्थेगइयाणं नेरइयाणं पणवीसं पलिओवमाइं ठिई प०, असत्तमा पुढवीए अत्थेगइ आणं नेरइयाणं पणवीसं सागरोवमाइं ठिई प० । असुरकुमाराणं देवाणं अत्थेगइयाणं पणवीसं पलिओवमाई ठिई प०, सोहम्मासाणे णं देवाणं अत्थेगइआणं पणवीस पलिओवमाई ठिई प०, मज्झिमहेट्ठिमगेवेजाणं देवाणं जहनेणं पणवीसं सागरोवमाई ठिई प० । जे देवा हेडिमउवरिमवेज्जगविमाणेसु देवत्ताए उववन्ना तेसि णं देवाणं उक्कोसेणं पणवीसं For Private & Personal Use Only Jain Education International www.jainelibrary.org
SR No.003308
Book TitleAgam Suttani Satikam Part 04 Samavayang
Original Sutra AuthorN/A
AuthorDipratnasagar, Deepratnasagar
PublisherAgam Shrut Prakashan
Publication Year2000
Total Pages204
LanguagePrakrit, Sanskrit
ClassificationBook_Devnagari, Agam, Canon, & agam_samvayang
File Size5 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy