SearchBrowseAboutContactDonate
Page Preview
Page 59
Loading...
Download File
Download File
Page Text
________________ समवायाङ्गसूत्रम्-२५/५९ सागरोवमाइंठिई प०, ते णं देवा पणवीसाए अद्धमासेहिं आणमंति वा पाणमंति वा उस्ससंति वा नीस्ससंति वा, तेसिणं देवाणं पणवीसं वाससहस्सेहिं आहारट्टे समुप्पजइ । ____ संतेगइया भवसिद्धिया जीवा जे पणवीसाए भवग्गहणेहिं सिन्झिस्संति बुझिस्संति मुच्चिस्संति परिनिव्वाइस्संति सव्वदुक्खाणमंतं करिस्संति ॥ वृ तथा 'मिच्छदिट्ठी त्याति, मिथ्याद्दष्टिरेव तिर्यग्गत्यादिकाः कर्मप्रकृतीबंन्धाति न सम्यगष्टि, तासां मिथ्यात्वप्रत्ययत्वादितिमिथ्याष्टिग्रहणं, विकलेन्द्रियो-द्वित्रिचतुरिन्द्रियाणामन्यतमः,णमित्यलङ्कारे,पर्याप्तोऽन्याअपि बन्धातीत्यपर्याप्तग्रहणं, अपर्याप्तक एव ह्येताअप्रशस्ताः परिवर्तमानिका बन्धाति, सोऽप्येताः सङिक्लष्टपरिणामो बन्धातीतिसङिक्लष्टपरिणाम इत्युक्तम्, अयमपि द्वीन्द्रियाद्यपर्याप्तकप्रयोग्यंबन्धाति, तत्र 'विगलिंदियजाइनाम'ति कदाचित्द्वीन्द्रियजात्या सह पञ्चविंशति कदाचिद्वीन्द्रियजात्या एवमितरथाऽपीति। _ 'गंगा' इत्यादि पञ्चविंशतिगव्यूतानि पृथुत्वेन यःप्रपातस्तेनेतिशेषः, 'दुहओ'त्तिद्वयोर्दिशोः पूर्वतोगङ्गा अपरतः सिन्धुरित्यर्थः,पद्मदाद्विनिर्गते पञ्च २ योजनशतानि पर्वतोपरि गत्वादक्षिणाभिमुखेप्रवृत्ते घडमुहपवित्तिएणं ति घटमुखादिवपञ्चविंशतिक्रोशपृथुलजिबिकात्मकरमुखप्रणालात्प्रवृत्तेन मुक्तावलीनांमुक्तासरीणांयोहारस्तत्संस्थितेन प्रपातेन-प्रपतज्जलसंतातेन योजनशतोच्छ्रितस्य हिमवतोऽधोवर्तिनोः स्वकीययोः प्रपातकुण्डयोः प्रपततः, एवं रक्तारक्तवत्यौ, नवरं शिखरिवर्षधरोपरिप्रतिष्ठितपुण्डरीकहदाप्रपतत इति । तथा लोकबिन्दुसार-चतुर्दशपूर्वमिति । समवायः-२५ समाप्तः मुनि दीपरल सागरेण संशोधिता सम्पादिता अभयदेवसूरि विरचिता समवायाङ्गे पञ्चविंशतितमसमवाय टीका परिसमाप्ता। (समवायः-२६) मू. (६०) छव्वीसंदसाकप्पववहाराणं उद्देसणकाला प० तं०-दस दसाणंछ कप्पस्स दस ववहारस्स। अभवसिद्धियाणं जीवाणं मोहणिज्जस्स कम्मस्स छव्वीसं कम्मंसा संतकम्मा प० तं० - मिच्छत्तमोहणिज्जं सोलसकषाया इत्थीवेदे पुरिसवेदे नपुंसकवेदे हासंअरति रति भयं सोगंदुगुंछा इमीसे णं रयणप्पभाए पुढवीए अत्थेगइयाणं नेरइयाणं छव्वीसं पलिओवमाइं ठिई प० अहेसत्तमाए पुढवीए अत्थेगइयाणं नेरइयाणं छव्वीसं सागरोवमाईठिई प०। असुरकुमाराणं देवाणं अत्थेगइयाणं छव्वीसं पलिओवमाइं ठिई प०, सोहम्मीसाणे णं देवाणं अत्थेगइणाणं छव्वीसं पलिओवमाइंठिईप०, मज्झिममज्झिमगेवेजयाणं देवाणंजहन्नेणं छव्वीसं सागरोवमाइंठिई प०। जेदेवा मज्झिमहेडिमगेवेजयविमाणेसुदेवत्ताए उववन्ना तेसिणं देवाणं उक्कोसेणंछव्वीसं सागरोवमाइंठिई प०, ते णं देवा छव्वीसाए अद्धमासेहिं आणमंति वा पाणमंति वा ऊससंति वा नीससंति वा, तेसिणं देवाणं छव्वीसं वाससहस्सेहिं आहारढे समुप्पञ्जइ । Jain Education International For Private & Personal Use Only www.jainelibrary.org
SR No.003308
Book TitleAgam Suttani Satikam Part 04 Samavayang
Original Sutra AuthorN/A
AuthorDipratnasagar, Deepratnasagar
PublisherAgam Shrut Prakashan
Publication Year2000
Total Pages204
LanguagePrakrit, Sanskrit
ClassificationBook_Devnagari, Agam, Canon, & agam_samvayang
File Size5 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy