SearchBrowseAboutContactDonate
Page Preview
Page 60
Loading...
Download File
Download File
Page Text
________________ समवायः - २६ संतेगइया भवसिद्धिया जीवा जे छव्वीसेहिं भवग्गहणेहिं सिज्झिस्संति बुज्झिस्संति मुच्चिस्संति परिनिव्वाइस्संति सव्वदुक्खाणमंतं करिस्संति । बृ. षड्विंशतिस्थानकं व्यक्तमेव, नवरं उद्देशनकाला यत्र श्रुतस्कन्धेऽध्ययने च यावन्त्यध्ययनान्युद्देशका वा तत्र तावन्त एव उद्देशनकाला उद्देशावसराः श्रुतोपचाररूपा इति, तथा अभव्यानां त्रिपुञ्जीकरणाभावेन सम्यकत्वमिश्ररूपं प्रकृतिद्वयं सत्तायां न भवतीति षड्विंशतिसत्कर्मांशा भवन्तीति । ५७ समवायः - २६ समाप्तः समवायः-२७ मू. (६१) सत्तावीसं अनगारगुणा प तं - पाणाइवायाओ वेरमणं मुसावायाओ वेरमणं. अदिन्नादाणाओ वेरमणं मेहुणाओ वेरमणं परिग्गहाओ वेरमणं सोइंदियनिग्गहे चक्खिदियनिग्गहे धाणिंदियनिग्गहे जिब्भिदियनिग्गहे फासिंदियनिग्गहे कोहविवेगे मानविवेगे मायाविवेगे लोभविवेगे भावसच्चे करणसच्चे खमा विरगया मणसमाहरणया वयसमाहरणया कायसमाहरणया नाणसंपन्नया दंसणसंपन्नया चरित्तसंपन्नया वेयणअहियासणया मारणंतिय अहियासणया । जंबुद्दीवे दीवे अभिइवजेहिं सत्तावीसाए नक्खत्तेहिं संववहारे वट्टति, एगमेगे णं नक्खत्तमासे सत्तावीसाहिं राइंदियाहिं राइदियग्गेणं प० । सोहम्मीसाणेसु कप्पेसु विमाणपुढवी सत्तावीसं जोयणसयाइं बाहल्लेणं प० । वेयगसम्मत्तबन्धोवरयस्स णं मोहणिज्जस्सकम्मस्ससत्तावीसं उत्तरपगडीओ संत कम्मंसा प० । सावणसुद्धसत्तमीसुं णं सूरिए सत्तावीसंगुलियं पोरिसिच्छायं निव्वत्तइत्ता णं दिवसखेतं नियट्टेमाणे रयणिखेत्तं अमिनिवट्टमाणे चारं चरइ । इमीसे णं रयणप्पभाए पुढवीए अत्थेगइयाणं नेरइयाणं सत्तावीसं पलिओवमाइं ठिई प०, अहेसत्तमाए पुढवीए अत्येगइयाणं नेरइयाणं सत्तावीसं सागरोवमाई टिई प० । . असुरकुमाराणं देवाण अत्थेगइयाणं सत्तावीसं पलिओवमाई ठिई प०, सोहम्मीसाणेसु कप्पे अत्थेगइयाणं देवाणं सत्तावीसं पलिओवमाई ठिई प०, मज्झिमउवरिमगेवज्जयाणं देवाणं जहन्नेणं सत्तावीसं सागरोवमाइं टिईप, जे देवा मज्झिमगेवेज्जयविमाणेसु देवत्ताए उववन्ना तेसि णं देवाणं उक्कोसेणं सत्तावीसं सागरोवमाइं ठिई प० । ते णं देवा सत्तावीसाए अद्धमासेहिं आणमंति वा पाणमंति वा उस्ससंति वा नीससंति वा, तेसिणं देवाणं सत्तावीस वाससहस्सेहिं आहारट्टे समुप्पज्जइ । संतेगइया भवसिद्धिया जीवा जे सत्तावीसाए भवग्गहणेहिं सिज्झिस्संति बुज्झिस्संति मुच्चिस्संति परिनिव्वाइस्संति सव्वदुक्खाणमंतं करिस्संति । वृ. सप्तविंशतिस्थानमपि व्यक्तमेव केवलं षट् सूत्राणि स्थितेरर्वाक्, तत्र अनगाराणांसाधूनां गुणाः- चारित्रविशेषरूपाः अनगारगुणाः, तत्र महाव्रतानि पञ्च्चेन्द्रियनिग्रहाश्च पच्च क्रोधादिविवेकाश्चत्वारः सत्यानि त्रीणि, तत्र भावसत्यं शुद्धान्तरात्मता करणसत्यं यत्प्रतिलेखनाक्रियां Jain Education International For Private & Personal Use Only www.jainelibrary.org
SR No.003308
Book TitleAgam Suttani Satikam Part 04 Samavayang
Original Sutra AuthorN/A
AuthorDipratnasagar, Deepratnasagar
PublisherAgam Shrut Prakashan
Publication Year2000
Total Pages204
LanguagePrakrit, Sanskrit
ClassificationBook_Devnagari, Agam, Canon, & agam_samvayang
File Size5 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy