SearchBrowseAboutContactDonate
Page Preview
Page 44
Loading...
Download File
Download File
Page Text
________________ समवायः-१६ - ४१ जे देवा आवत्तं विआवत्तं नंदिआवत्तं महानंदिआवत्तं अंकुसं अंकुसपलंबं भदं सुभदं महाभदं सव्वओभदं भदुत्तरवडिंसगं विमाणं देवत्ताए उववन्ना तेसिणं देवाणं उक्कोसेणं सोलस सागरोवमाइंठिई प० तेणं देवा सोलसहिं अद्धमासाणं आणमंति वा पाणमंति वा उस्ससंति वा नीससंति वा तेसिणं देवाणं सोलसवाससहस्सेहिं आहारट्टे समुप्पज्जइ । संतेगइआ भव्वसिद्धिआ जीवा जे सोलसहिं भवग्गहणेहिं सिज्झिस्संति बुझिस्संति मुच्चिस्संति परिनिव्वाइस्संति सव्वदुक्खाणमंतंकरिस्संति। वृ. 'पुरिसादाणीय'त्ति पुरुषाणां मध्ये आदेयस्येत्यर्थः । तथा आत्मप्रवादपूर्वस्य सप्तमस्य, तथा चमरबल्योर्दक्षिणोत्तरयोरसुरकुमारराजयोः, 'उवारियालेणे'त्ति चमरचच्चाबलीचञ्चाभिधानराजधान्योर्मध्यभागे तद्भवनयोर्मध्योन्नताऽवतरत्पार्श्वपीठरूपे आवतारिकलयने षोडश योजनसहस्राण्यायामविष्कम्भाभ्यां वृत्तत्वातयोरिति।तथालवणसमुद्रेमध्यमेषुदशसुसहस्रेषुनगरप्राकारइव जलमूर्ध्वंगतंतस्य चोत्सेधवृद्धि षोडश सहस्राणि अत उच्यते-लवणसमुद्रः षोडश योजनसहस्राण्युत्सेधपरिवृद्धया प्रज्ञप्त इति, आवर्तादीन्येकादश विमाननामानि । समवायः-१६ समाप्तः (समवायः-१७) मू. (४२) सत्तरसविहे असंजमे प० तं० -पुढविकायअसंजमेआउकायअसंजमेतेउकायअसंजमे वाउकायअसंजमे वणस्सइकायअसंजमे बेइंदिअअसंजमे तेइंदियअसंजमे चउरिदियअसंजमे पंचिंदअअसंजमे अजीवकायअसंजमे पेहाअसंजमे उवेहाअसंजमे अवहट्टअसंजमे अप्पमञ्जणाअसंजमे मणअसजमे वइअसंजमे कायअसंजमे।। सत्तरसविहे संजमे प० तं० -पुढवीकायसंजमे आउकायसंजमे तेउकायसंजमे वाउकायसंजमेवणस्सइकायसंजमे बेइंदिअसंजमे तेइंदिअसंजमेचउरिदिअसंजमेपंचिंदिअसंजमे अजीवकाय-संजमेपेहासंजमेउवेहासंजमेअवहटुसंजमे पमज्जणासंजमेमणसंजमेवइसंजमेकायसंजमे माणुसत्तरेणंपव्वए सत्तरसएक्कवीसे जोयणसएउटुंउच्चत्तेणं प०, सव्वेसिपिणं वेलंधरअनुवेलंधरणागराईणं आवासपव्वया सत्तरसएक्कवीसाइंजोयणसयाइंउडं उच्चत्तेणं प०, लवणे णं समुद्दे सत्तरस जोयणसहस्साइंसव्वग्गेणं प० ।। इमीसे णं रयणप्पभाए पुढवीए बहुसमरमणिजाओ भूमिभागाओ सातिरेगाइं सत्तरस जोयणसहस्साई उद्धं उप्पतित्ता ततो पच्छा चारणाणं तिरिआ गती पवत्तति। चमरस्स णं असुरिंदस्स असुररन्नो तिगिछिकूडे अप्पायपव्वए सत्तरस एक्कवीसाइं जोयणसयाइंउटुंउच्चत्तेणं प०, बलिस्सणं असुरिंदस्सरुअगिंदे उप्पायपव्वए सत्तरस एक्कवीसाइं जोयणसयाइं उडं उच्चत्तेणं प०। सत्तरसविहे मरणे प०-आवीईमरणे ओहिमरणे आयंतियमरणे वलायमरणे वसट्टमणे अंतोसल्लमरणे तब्भवमरणे बालमरणे पंडितमरणे बालपंडितमरणे छउमत्थमरणे केवलिमरणे वेहाणसमरणे गिद्धपिट्ठमरणे भत्तपञ्चक्खाणमरणे इंगिणिमरणे पाओवगमणमरणे। Jain Education International For Private & Personal Use Only www.jainelibrary.org
SR No.003308
Book TitleAgam Suttani Satikam Part 04 Samavayang
Original Sutra AuthorN/A
AuthorDipratnasagar, Deepratnasagar
PublisherAgam Shrut Prakashan
Publication Year2000
Total Pages204
LanguagePrakrit, Sanskrit
ClassificationBook_Devnagari, Agam, Canon, & agam_samvayang
File Size5 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy