SearchBrowseAboutContactDonate
Page Preview
Page 45
Loading...
Download File
Download File
Page Text
________________ ४२ समवायाङ्गसूत्रम्-१७/४२ सुहमसंपराए णं भगवं सुहुमसंपरायभावे वट्टमाणे सत्तरस कम्मपगडीओ निबंधतितंआभिनिबोहियनाणावरणे सुयनाणावरणे ओहिनाणावरणेमणपज्जवनाणावरणे केवलनाणावरणे चक्खुदसणावरणे अचक्खुदसणावरणे ओहीदंसणावरणे के वलदसणावरणे सायावेयणिज्जं जसोकित्तिनाम उच्चागोयं दानंतरायं लाभंतरायं भोगंतरायं उवभोगंतरायं वीरिअअंतरायं। इमीसे णं रयणप्पभाए पुढवीए अत्थेगइआणं नेरइयाणं सत्तरस पलिओवमाई ठिई प०, पंचमीए पुढवीए अत्थेगइयाणं नेरइयाणं उक्कोसेणं सत्तरस सागरोवमाइंठिईप०, छट्ठीए पुढवीए अत्गइआणं जहन्नेणं सत्तरस सागरोवमाइं ठिई प०। असुरकुमाराणंदेवाणंअत्थेगइआणं सत्तरस पलिओवमाइंठिईप० सोहम्मीसाणेसुकप्पेसु अत्थेगइआणं देवाणं सत्तरस पलिओवमाइं ठिई प०, महासुक्के कप्पे देवाणं उक्कोसेणं सत्तरस सागरोवमाइंठिई प०, सहस्सारे कप्पे देवाणं जहन्नेणं सत्तरस सागरोवमाइंठिई प०। . जेदेवा सामाणंसुसामाणं महासामाणं पउममहापउमंकुमुदं महाकुमुदंनलिणं महानलिणं पोंडरीअंमहापोंडरीअंसुक्कं महासुक्कं सीहं सीहकंतं सीहवीअंभाविअंविमाणं देवत्ताए उववन्ना तेसिणं देवाणं उक्कोसेणं सत्तरस सागरोवमाई ठिईप, तेणंदेवा सत्तरसहिं अद्धमासेहिं आणमंति वा पाणमंति वा उस्ससंति वा नीससंति वा तेसिंणं देवाणं सत्तरसहिं वाससहस्सेहिं आहारट्ठे समुप्पजइ। __संतेगइया भवसिद्धिआ जीवा जे सत्तरसहिं भवग्गहणेहिं सिज्झिस्संति बुझिस्संति मुचिस्संति परिनिव्वाइस्संति आहारढे समुप्पजइ। वृ.अथ सप्तदशस्थानकं, तच्च व्यक्तं, नवरमिह स्थितिसूत्रेभ्योऽर्वाग्दश, तथा अजीवकाया-संयमो-विकटसुवस्त्रर्णबहुमूल्यवपात्रपुस्तकादिग्रहणं, प्रेक्षायामसंयमो यः स तथा, सच स्थानोप- करणादीनामप्रत्युपेक्षणमविधिप्रत्युपेक्षणं वा, उपेक्षाऽसंयमोऽसंयमयोगेषु व्यापारणं संयमयोगेष्वव्यापारणं वा, तथा अपहत्यासंयमः अविधिनोच्चारादीनां परिष्ठापनतो यः सतथा, अप्रमार्जनाऽसंयमः-पात्रादेरप्रमार्जनयाऽविधिप्रमार्जना वेति, मनोवाक्कायानामसंयमास्तेषामकुशलानामुदीरणानीति । असंयमविपरीतः संयमः। वेलन्धरानुवेलन्धरावासपर्वतस्वरूपं क्षेत्रसमासगाथाभिरवगन्तव्यं, एताश्चैताः॥१॥ “दस जोयणसाहस्सा लवणसिहा चक्कवालओ रुंदा। ___ सोलससहस्स उच्चा सहस्समेगंतु ओगाढा ॥ ॥२॥ देसूणद्धजोयण लवणसिहोवरि दगंतु कालदुगे। अतिरेगं २ परिवड्डइ हायए वावि ॥ अभंतरियं वेलंधरंति लवणोदहिस्स नागाणं । बायालीससहस्सा दुसत्तरि सहस्स बाहिरियं॥ ॥४॥ सट्ठी नागसहस्सा धरंति अग्गे दगं समुद्दस्स । वेलंधर आवासा लवणे य चउदिसिं चउरो॥ ॥५॥ पुवदिसा अणुकमसो गोथुम १ दगभास २ संख ३ दगसीमा ४ । गोथुभे १ सिवए २ संखे ३ मनोसिले ४ नागरायाणो॥ Jain Education International For Private & Personal Use Only www.jainelibrary.org
SR No.003308
Book TitleAgam Suttani Satikam Part 04 Samavayang
Original Sutra AuthorN/A
AuthorDipratnasagar, Deepratnasagar
PublisherAgam Shrut Prakashan
Publication Year2000
Total Pages204
LanguagePrakrit, Sanskrit
ClassificationBook_Devnagari, Agam, Canon, & agam_samvayang
File Size5 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy