________________
समवायः-५
॥३॥तथा-'दो १ साहि २ सत्त ३ साहिय ४ दस ५ चोदस ६ सत्तरेव, अयराई।
सोहम्मा जा सुक्को तदुवरि इक्किक्कमारोवे॥ ॥४॥पलियं १ अहियं २ दो सार ३ साहिय ४ सत्त ५ दस ६ चउद्दस७ (तहय)।
सत्तरस ८ सहस्सारे तदुवरि इक्विक्कमारोवे॥ तथावातं सुवातमित्यादीनि द्वादश वाताभिलापेन विमान - नामानि तावन्त्येव सूराभिलापेनेति ॥
समवायः ५ समाप्तः मुनि दीपरलसागरेण संशोधिता सम्पादिता अभयदेवसूरि विरचित . समयवायाङ्गे पञ्चम समवाय स्यटीका परिसमाप्त ।
(समवायः-६) मू. (६) छ लेसाओ प०-कण्हलेसा नीललेसा काउलेसा तेउलेसा पम्हलेसा सुक्कलेसा। छजीवनिकाया प०२० -पुढवीकाएआऊकाएतेउकाएवाउकाएवणस्सइकाएतसकाए
छविहे बाहिरे तवोकम्मे प तं-अनसने ऊनोयरिया वित्तीसंखेवो रसपरिचाओ कायकिलेसो संलीनया, छब्बिहे अभितरे तवोकम्मे प० तं०-पायच्छित्तं विनओ वेयावच्चं सज्झाओ झाणं उस्सग्गो।
छछाउमत्थिया समुग्घायाप०२०-वेयणासमुग्धाए कसायसमुग्घाएमारणंतिअसमुग्घाए वेउव्वियसमुग्घाए तेयसमुग्घाए आहारसमुग्घाए।
छविहे. अत्थुग्गहे प० तं० -सोइंदियअत्थुग्गहेचक्खुइंदियअत्थुग्गहे घाणिदिअअत्थुग्गहे जिमिंदिअ अत्थुग्गहे फासिंदिय अत्थुग्गहे नो इंदिय अत्थुग्गहे,
कत्तियानक्खत्ते छतारे प० असिलेसा नक्खते छतारे प० ।
ईमीसेणंरयणप्पमाए पुढवीए अत्थेगइयाणं नेरइयाणंछ पलिओवमाइंठिई प०, तच्चाए णं पुढवीए अत्थेगइयाणं नेरइयाणंछ सागरोवमाइं ठिई प०।।
असुरकुमाराणं देवाणं अत्थेगइयाणं छ पलिओवमाई ठिई प०, सोहम्मीसाणेसु कप्पेसु अत्थेगइयाणं देवाणंछ पलिओवमाइंठिईप०, सणंकुमारमाहिंदेसुअत्यंगइयाणंदेवाणंछसागरोवमाइं ठिई प०।
जे देवा सयंभुंसयंभूरमणंघोसंसुघोसं महाघोसं किट्टियोसं वीरं सुवीरं वीरगतं वीरसेणियं वीरावत्तं वीरप्पभं वीरकंतंवीरवन्नं वीरलेसंवीरज्झयं विरसिंगंवीरसिट्ठवीरकूडं वीरुत्तरवडिंसगं विमाणं देवत्ताए उववन्ना तेसि णं देवाणं उक्कोसेणं छ सागरोवमाइं ठिई प, ते णं देवा छण्हं अद्धमासाणं आणमंतिवापाणमंति वा ऊससंति वा नीससंति वा तेसिणंदेवाणंछहिं वाससहस्सेहिं आहारट्टे समुप्पज्जइ । संतेगइया भवसिद्धिया जीवा जे छहिं भवग्गहणेहिं सिज्झिस्संति जाव सव्वदुक्खाणमंतं करिस्संति।
वृ. षट्स्थानकमथ, तच्च सुबोधं, नवरमिह लेश्या १जीवनिकाय र बाह्या३ऽऽभ्यन्तरतपः 14 [2]
For Private & Personal Use Only
Jain Education International
www.jainelibrary.org