SearchBrowseAboutContactDonate
Page Preview
Page 121
Loading...
Download File
Download File
Page Text
________________ ११८ समवायाङ्गसूत्रम्-९५ /१७४ प्रादेशिक्येवोत्सेधहानिर्भवति, एवं पञ्चनवतिपञ्चनवतिप्रदेशातिक्रमेण प्रादेशिक्यां प्रादेशिक्यां उत्सेधहान्यां पञ्चनवत्यां योजनसहेष्वतिक्रान्तेषु सहमुद्रमध्यभागे सहस्रमपि उत्सेधस्य परिहीयते, एवं साहकोत्सेधपरिहानौ साहकोद्वेधता भवति 'लवणस्से'ति, अथवोद्वेधार्तं योत्सेधपरिहानिस्तस्यां च पञ्चनवति प्रदेशाः - प्रज्ञप्तास्तेष्वतिलङ्घितेषु उत्सेधतः प्रदेशपरिहान्यामुद्वेधः प्रादेशिको भवतीति तथा कुन्थुनाथस्य - सप्तदशतीर्थकरस्य कुमारत्वमाण्डलिकत्वाचक्रवर्त्तित्वनगारत्वेषु प्रत्येकं त्रयोविंशतेर्वर्षसहस्राणामर्द्धाष्टमवर्षशतानां च भावात्सर्वायुः पञ्चनवतिर्वर्षसहस्राणि भवन्तीति तथा मौर्यपुत्रो महावीरस्य सप्तमगणधरस्तस्य पञ्चनवतिर्वर्षाणि सर्वायुः, कथं ?, गृहस्थत्वछद्मस्थत्वकेवलित्वेषु क्रमेण पञ्चषष्टिचतुर्दशषोडशानां वर्षाणां भावादिति । समवायः - ९५ समाप्तः समवाय: - ९६ मू. (१७५) एगमेगस्स णं रन्नो चाउरंतचक्कवट्टिस्स छन्नउई छनउई गामकोडीओ होत्था वायुकुमाराणं छन्नउइ भवणावाससयसहस्सा प० । ववहारिए णं दंडे छन्नउइ अङ्गुलाई अंगुलमाणेणं । एवं धणू नालिया जुगे अक्खे मुसलेवि हु । अब्भितरओ आइमुहुत्ते छन्नउइअंगुलछाए प० । वृ. अथ षन्नवतिस्थानके किमपि व्याख्यायते, वायुकुमाराणां षण्णवतिर्भवनलक्षाणि दक्षिणस्यां पञ्चाशत उत्तरस्यां च षट्चत्वारिंशतो भावादिति 'ववहारिए' त्ति व्यावहारिको येन गव्यूतादि प्रमाणं चिन्त्यते, अव्यवाहारिकस्तु लघुः दीर्घो वा भवत्युक्तप्रमाणात् दण्डो हि चतुः कर उक्त करश्चतुर्विशत्यङ्गुलः एवं चतुर्विशतौ चतुर्गुणितायां षण्णवति स्यादेवेति । ‘अब्भंतराओ' इत्यादि अभ्यन्तराद्, अभ्यन्तरमण्डलमाश्रित्येत्यर्थः, आदिमुर्हृत्तः षण्णवत्यङ्गुलच्छायः प्रज्ञप्तः, अयमत्र भावार्थः सर्वाभ्यन्तरमण्डले यत्र दिने सूर्यश्चरति तस्य दिनस्य प्रथमो मुहूर्तो द्वादशाङ्गुलमानं शङ्कुमाश्रित्य षण्णवत्यङ्गुलच्छायो भवति, तथाहि तद्दिनमष्टादशमुहूर्तप्रमाणं भवतीति मुहूर्तोऽष्टादशभागो दिनस्य भवति, ततश्च छायागणितप्रक्रियया छेदेनाष्टादशलक्षणेन द्वादशाङ्गुलः शङ्कुर्गुण्यत इति, ततो द्वे शते षोडशोत्तरे भवतः २१६, तयोरर्द्धकृतयोरष्टोत्तरं शतं भवति १०८, ततश्च शकुप्रमाणे १२ ऽपनीते षण्णवतिरङ्गुलान लभ्यन्ते इति । समवायः - ९६ समाप्तः समवाय:- ९७ मू. (१७६) मंदरस्स णं पव्वयस्स पच्चच्छिमिल्लाओ चरमंताओ गोथुभस्स णं आवासपव्वयस्स पच्चच्छिमिल्ले चरमंते एस णं सत्ताणउइ जोयणसहस्साइं अबाहाए अंतरेप एवं चउदिसिंपि अट्ठण्हं कम्पगडीणं सत्ताणउइ उत्तरपगडीओ प० । हरिसेणे णं राया चाउरंतचक्कवट्टी देसूणाई सत्ताणउइ वाससयाई अगारमज्झे वसित्ता मुंडे भवित्ताणं जाव पव्वइए । Jain Education International For Private & Personal Use Only www.jainelibrary.org
SR No.003308
Book TitleAgam Suttani Satikam Part 04 Samavayang
Original Sutra AuthorN/A
AuthorDipratnasagar, Deepratnasagar
PublisherAgam Shrut Prakashan
Publication Year2000
Total Pages204
LanguagePrakrit, Sanskrit
ClassificationBook_Devnagari, Agam, Canon, & agam_samvayang
File Size5 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy