SearchBrowseAboutContactDonate
Page Preview
Page 122
Loading...
Download File
Download File
Page Text
________________ समवायः - ९७ वृ. अथ सप्तनवतिस्थानके किञ्चिदभिधियते, 'मंदरे' त्यादि, भावार्थोऽयं मेरोः पश्चिमान्तात् जम्बूद्वीपान्तः पञ्चपञ्चाशत् सहस्राणि ततो द्विचत्वारिंशतो गोस्तुभ इति यथोक्तमेवान्तरमिति । हरिषेणो दशमचक्रवर्ती देशोनानि सप्तनवतिं वर्षशतानि गृहमध्युषितस्त्रीणि चाधिकानि प्रव्रज्यां पालितवान् दशवर्षसहस्रत्वात्तदायुष्कस्येति । समवायः - ९७ समाप्तः समवाय:-९८ भू. (१७७) नंदनवनस्स णं उवरिल्लाओ चरमंता पंडुयवनस्स हेट्ठिल्ले चरंते एस णं अट्ठानउइ जोयणसहस्साइं अबाहाए अंतरे प० । मंदरस्स णं पव्वयस्स पच्चच्छिमिल्लाओ चरमंताओ गोथुमस्स आवासपव्वयस्स पुरच्छिमिल्ले चरमंते एस णं अट्ठानउइ जोयणसहस्साइं अबाहाए अतरे प० एवं चउदिसिंपि, दाहिणभरहस्स णं धनुप्पिट्टे अट्ठानउइ जोयणसयाइं किंचूणाई आयामेणं प० । उत्तराओ कट्टाओ सूरिए पढमं छम्मासं अयमाणे एगूणपन्नासतिमे मण्डलगते अट्ठानउइ एकसट्ठिभागे मुहुत्तस्स दिवसखेत्तस्स निवुड्ढेत्ता रयणिखेत्तस्स अभिनिवुढित्ता णं सूरिए चारं चरइ, दक्खिणाओ णं कट्ठाओ सूरिए दोच्चं छम्मासं अयमाणे एगूणपन्नासइमे मंडलगते अट्ठाणउइ एकसट्ठिभाए मुहुत्तस्स रयणिखित्तस्स निवुढेत्ता णं कट्ठाओ सूरिए दोघं छम्मासं अयमाणे एगूणपन्नाइसमे मंडलगते अट्ठानउइ एकसट्ठिभाए मुहुत्तस्स रयणिखित्तस्स निवुड्ढेत्ता दिवसखेत्तस्स अभिनवुढित्ता णं सूरिए चारं चरइ । ११९ रेवईपढमजेद्वापज्जवसाणाणं एगूणवीसाए नक्खत्ताणं अट्ठानउइ ताराओ तारग्गेणं प० । वृ. अथाष्टनवतिस्थानके किञ्चिदभिधीयते-'नंदनवणे'त्यादि, भावार्थोऽयं नन्दनवनं मेरोः पञ्चयोजनशतोच्छ्रितप्रथममेखलाभावि पञ्चयोजनशतोच्छ्रितं तद्गतपञ्चयोजनशतोच्छ्रितकूटाष्टकस्य तद्ग्रहणेन ग्रहणात् तथा पण्डकवनं च मेरुशिखरव्यवस्थितं अतो नवनवत्या मेरोरुच्चैस्त्वस्य आधे सह अपकृष्टे यथोक्तमन्तरं भवतीति । 119 11 गोस्तुभसूत्रभूवार्थः पूर्ववन्नवरं गोस्तुभविष्कम्भसहस्रे क्षिप्ते यथोक्तमन्तरं भवतीति । 'वेयड्डस्स ण' मित्यादि यः केषुचित्पुस्तकेषु दृश्यते सोऽपपाठः, सम्यकपाठश्चायं-'दाहिणभरहड्डस्स णं धणुपिट्टे अट्टानउई जोयणसयाइं किंचूणाई आयाणेणं पन्नत्ते' इति, यतोऽन्यत्रोक्तं । “नव चेव सहस्साइं छावट्ठाई सयाई सत्त भवे । सविसेसे कला चेगा दाहिणभरहे धणुप्पिनं ।। - वैताढ्यधनुः पृष्ठं त्वेवमुक्तमन्यत्र - "दस चेव सहस्साइं सत्तेव सया हवंति तेयाला । पिट्ठे वेढे कला य पन्नारस हवंति ॥ 'उत्तराओण' मित्यादि, भावार्थः पूर्वोक्तभावनानुसारेणावसेयः, नवरमिह 'एकतालीसइमे' इति केषुचित्पुस्तकेषु दृश्यते सोऽपपाठः, 'एगूणपञ्चासइमे' त्ति एकोनपञ्चाशतो द्विगुणत्वे अष्टनवतिर्भवति, द्वयगुणनं च प्रतिमण्डलं मुहूर्तैकषष्टिभागद्वयवृद्धेर्दिनस्य रात्रेर्वेति । 'रेवई'त्यादि, रेवतिः प्रथमा येषां तानि रेवतिप्रथमानि तथा ज्येष्ठा पर्यवसाने येषां तानि For Private & Personal Use Only www.jainelibrary.org 119 11 Jain Education International
SR No.003308
Book TitleAgam Suttani Satikam Part 04 Samavayang
Original Sutra AuthorN/A
AuthorDipratnasagar, Deepratnasagar
PublisherAgam Shrut Prakashan
Publication Year2000
Total Pages204
LanguagePrakrit, Sanskrit
ClassificationBook_Devnagari, Agam, Canon, & agam_samvayang
File Size5 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy