________________
१०२
समवायाङ्गसूत्रम्-७२/१५० चित्रादिषु रूपनिर्माणं ३ नाट्यकला-भरतमार्गच्छलिकं कास्यविधानमित्यादिभेदाष्टधा नाट्यग्रहणात् नृत्यकलापि गृहीता, साच अभिनयिका अङ्गहारिका व्यायामिका चेति त्रिभेदा, स्वरूपं चात्र भरतशास्त्रादवसेयं४ तथागीतकला, साच निबन्धमार्गछिकमार्ग भिन्नमार्गभेदात् त्रिधा, तत्र । ॥१॥ सप्त स्वरास्त्रयो ग्रामा, मूर्छना एकविंशतिः ।
ताना एकोनपञ्चाशत्, समाप्तं स्वरमण्डलम् ॥ इयंचविशाखिलशास्त्रादवसेयेति, ५ ‘वाइयं'तिवाद्यकला, सा चततविततशुषिरधनवाद्यानां चतुष्पञ्चकप्रकारतया त्रयोदशधा ६इत्यादिकः कलाविभागो लौकिकशास्त्रेभ्योऽवसेयः, इह च द्विसप्ततिरिति कलासंख्योक्ता, बहुतराणिच सूत्रे तन्नामान्युपलभ्यन्ते, तत्र चकासांचित कासुचिदन्तर्भावोऽवगन्तव्य इति ।
समवायः-७२ समाप्तः
(समवायः-७३) मू. (१५१) हरिवासरम्मयवासयाओ णं जीवाओ तेवत्तरि २ जोयणसहस्साइं नव य एगुत्तरे जोयणसए सत्तरस य एगूणवीसइभागे जोयणस्स अद्धभागंच आयामेणं प० ।
विजएणं बलदेवे तेवत्तरि वाससयसहस्साइंसव्वाउयं पालइत्ता सिद्धे जावप्पहीणे।
वृ. अथ त्रिसप्ततिस्थानके किमपि लिख्यते, ‘हरिवासे ति अत्र संवादगाथा॥१॥ “एगुत्तरा नवसया तेवत्तरिमे जोयणसहस्सा ।
जीवासत्तरस कला य अद्धकला चेव हरिवासेत्ति"। तथा विजयो-द्वितीयो बलदेवस्तस्येह त्रिसप्ततिवर्षलक्षाण्यायुरुक्तमावश्यके तु पञ्चसप्ततिरितीदमपि मतान्तरमेव।
समवायः-७३ समाप्तः
(समवायः-७४ मू. (१५२) थेरेणंअग्गिभूई गणहरेचोवत्तरिंवासाइंसव्वाउयं पालइत्ता सिद्धेजावप्पहीणे
निसहाओ णं वासहरपव्वयाओ तिगिच्छिओ णं दहाओ सीतोयामहानदीओ चोवत्तरि जोयणसयाइं साहियाइं उत्तराहिमुही पवहित्ता वइरामयाए जिभियाए चउजोयणायामाए पन्नासजोयणविक्खंभाए वइरतले कुंडे महया घडमुहपवत्तिएणं मुत्तावलिझरसंठाणसंठिएणं पवाएणं महया सद्देणं पवडइ, एवं सीतावि दक्खिणाहिमुही भाणियव्वा ।
चउत्थवज्जासु छसु पुढवीसु चोवत्तरिं नरयावाससयसहस्सा प० ।
वृ. अथ चतुःसप्ततिस्थानके किञ्चित् लिख्यते, तत्राग्निभूतिरिति महावीरस्य द्वितीयो गणधरः-गणनायकः तस्येह चतुःसप्ततिवर्षाण्यायुः, अत्र चायं विभागः-षट्चत्वारिंशद्वर्षाणि गृहस्थपर्यायः द्वादश छद्मस्थपर्यायः षोडश केवलिपर्याय इति ।
'निसहाओण'मित्यादि अस्य भावार्थ-किल निषधवर्षधरस्य विष्कम्भो योजनानांषोडश सहस्राणि अष्टौ शतानि द्विचत्वारिंशत् कलाद्वयं चेति, तस्य च मध्यभागे तिगिच्छमहाह्रदः सहस्रद्वयवि- ष्कम्भश्चतुःसहस्रायामः तदेवं पर्वतविषकम्भार्द्धस्य ह्रदविष्कम्भार्द्धन न्यूनतायां
Jain Education International
For Private & Personal Use Only
www.jainelibrary.org