SearchBrowseAboutContactDonate
Page Preview
Page 104
Loading...
Download File
Download File
Page Text
________________ समवायः-७२ १०१ अभितरपुक्खरद्धे णं बावत्तरिं चंदा पभासिंसु ३ बावत्तरिं सूरिया तविंसु वा ३ । एगमेगस्स णं रन्नो चाउरंतचक्कवट्टिस्स बावत्तरिपुरवरसाहस्सीओप०। बावत्तरि कलाओ प-लेह १ गणियं २ रूवं ३ नटुं४ गीयं वाइयं ६ सरगयं७ पुक्खरगयं ८ समतालं ९ जूयं १० जणवायं ११ पोक्खच्चं १२ अट्ठावयं १३ दगमट्टियं १४ अन्नविहीं १५ पाणविहीं १६ वत्थविहीं १७ सयणविहीं १८ अजं १९ पहेलियं २० मागहियं २१ गाहं २२ सिलोग २३ गंधजुत्ति २४ मधुसित्थं २५ आभरणविहीं २६ तरुणीपडिकम्मं २७ इत्थीलक्खणं २८ पुरिसलखणं २९ हयलक्खणं ३० गयलक्खणं ३१ गोणलक्खणं ३२ कुक्कुडलक्खणं ३३ मिंढयलक्खणं ३४ चक्कलक्खणं ३५ छत्तलखणं ३६ दंडलक्खणं ३७ असिलक्खणं ३८ मणिलक्खणं३९ कागणिलक्खणं ४० चम्मलक्खणं४१ चंदलक्खणं ४२ सूरचरियं४३ राहुचरियं ४४ गहचरियं ४५ सोभागकरं ४६ दोभागकरं ४७ विजागयं ४८ मंतगयं ४९ रहस्सगयं ५० समासं ५१ चारं ५२ पडिचारं ५३ वूहं ५४ पडिवूहं ५५ खंधावारमाणं ५६ नगरमाणं ५७ वत्थुमाणं ५८ खंधावारनिवेसं५९ वत्थुनिवेसं६० नगरनिवेसं६१ ईसत्थं ६२ छरुप्पवायं ६३ आससिक्खं ६४ हस्थिसिक्खं६५धनुव्वेयं ६६हिरण्णपागंसुवन्न मणिपागंधातुपागं६७ बाहुजुद्धं दंडजुद्धं मुट्ठिजुद्धं अटिजुद्धंजुद्धं निजुद्धं जुद्धाइंजुद्धं सुत्तखेड६८ नालियाखेडं वट्टसेडं धम्मखेडं चम्मखेडं ६९ पत्तछेनं कड़गच्छेनं ७० सजीवं निजीवं ७१ सउणरुयं ७२ संमुच्छिमखहयरपंचिंदियतिरिक्खजोणियाणं उक्कोसेणं बावत्तरि वाससहस्साई ठिई प० । वृ.अथ द्विसप्ततिस्थानके किमपि लिख्यते-सुवर्णकुमाराणां द्विसप्ततिर्लक्षाणि भवनानि, कथं?, दक्षिणनिकाये अष्टत्रिंशदुत्तरिनकाये तुचतुस्त्रिंशदिति, ‘नागसाहस्सीओ'त्ति नागकुमारदेवसहस्राणि वेलां-षोडशसहस्रप्रमाणामुत्सेधतो विष्कम्भतश्चदशसहस्रमानां लवणजलधिशिखां बाह्यां-घातकीखण्डद्वीपाभिमुखीं। महावीरोद्विसप्ततिवर्षाण्यायुः पालयित्वा सिद्धः, कथं?, त्रिंशद्गृहस्थभावेद्वादशसार्द्धानि पक्षश्च छद्मस्थभावे देशोनानि त्रिंशत्केवलित्वे इति द्विसप्तति । 'अलयभाय'त्ति अचलो महावीरस्य नवमो गणधरः तस्यायुर्द्विसप्ततिवर्षाणि, कथं ? षटचत्वारिंशद्गृहस्थत्वे द्वादश छद्मस्थतायां चतुर्दश केवलित्वे इति। पुष्कराः द्विसप्ततिश्चन्द्राः, तत्रैकस्यां पङ्क्तौ षट्त्रिंशदन्यस्यां पङ्कतौ च तावन्त एवेति। 'बावत्तरि कलाओ'त्ति कलाः विज्ञानानीत्यर्थः , ताश्च कलनीयभेदाद्दिवसप्ततिर्भवन्ति, तत्र लेखनं लेखोऽक्षरविन्यासः, तद्विषया कला-विज्ञानं लेख एवोच्यते एवं सर्वत्र, स च लेखो द्विधालिपिविषयभेदात् । तत्र लिपिरष्टादशस्थानकोक्ता अथवा लाटादिदेशभेदतस्तथाविधविचित्रोपाधिभेदतो वाऽनेकविधेति, तथाह-पत्रवल्ककाष्ठदन्तलोहताम्ररजतादयो अक्षराणामधारास्तथा लेखनोत्कीर्णनस्यूतव्यतच्छिन्नभिन्नदग्धसङ्क्रान्तितोऽक्षराणि भवन्तीति, विषयोपेक्षयाप्यनेकधास्वामिभृत्यपितृपुत्रगुरुशिष्यभार्यापतिशत्रुमित्रादीनां लेखविषयाणामप्यनेकत्वात्तथाविधप्रयोजनभेदाच्च, अक्षरदोषाश्चैते -- ॥१॥ “अतिकायॆमतिस्थौल्यं, वैषम्यं पङ्कितवक्रता। अतुल्यानां च सादृश्यमभागोऽवयवेषु च ॥ इति १ तथा गणितं-सङ्ख्यानं सङ्कलिताद्यनेकभेदं पाटीप्रसिद्धं २ रूप्यं-लेप्यशिलासुवर्णमणिव Jain Education International For Private & Personal Use Only www.jainelibrary.org
SR No.003308
Book TitleAgam Suttani Satikam Part 04 Samavayang
Original Sutra AuthorN/A
AuthorDipratnasagar, Deepratnasagar
PublisherAgam Shrut Prakashan
Publication Year2000
Total Pages204
LanguagePrakrit, Sanskrit
ClassificationBook_Devnagari, Agam, Canon, & agam_samvayang
File Size5 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy