SearchBrowseAboutContactDonate
Page Preview
Page 29
Loading...
Download File
Download File
Page Text
________________ समवायाङ्गसूत्रम्-११/१९ (समवायः-११) मू. (१९) एक्कारस उवासगपडिमाओप०-दसणसावए १ कयव्वयकंमे २ सामाइअकडे ३ पोसहोववासनिरए४ दियाबंभयारी रत्ति परिमाण कडे ५ दिवाओराओविबंभयारी असियाई विअडभोई मोलिकडे ६ सचित्तपरिणाए ७ आरंभपरिणाए ८ पेसपरिण्णाए ९ उद्दिट्ठभत्तप रिण्णाए, १० समणभूए ११ आवि भवइ समणाउसो! लोगंताओ इक्कारसएहिं एक्कारेहिं जोयणसएहिं अबाहाए जोइसंते पन्नत्ते, जंबूदीवे दीवे मंदरस्स पव्वयस्स एकारसहिं एक्कवीसेहिं जोयणसएहिं जोइसे चारं चरइ । __ समणस्सणं भगवओ महावीरस्सएक्कारसगणहरा होत्या, तं०-इंदभूई अग्गिभूई वायुभूई विअत्ते सोहम्मे मंडिए मोरियपुत्ते अकंपिए अयलभाए मेअज्जे पभासे। मूले नक्खत्ते एक्कारसतारे प०, हेडिमगेविजयाणं देवाणं एक्कारसमुत्तरंगेविजविमाणसतं भवइत्तिमक्खायं। मंदरे णं पव्वए धरणितलाओ सिहरतले एक्कारभागपरिहीणे उच्चत्तेणं प० । इमीसे णं रयणप्पभाए पुढवीए अत्थेगइयाणं नेरइयाणं एक्कारस पलिओवमाइं ठिई प० पंचमीए पुढवीए अत्थेगइयाणं नेरइयाणं एक्कारस सागरोवमाइंठिईप० । असुरकुमाराणं देवाणं अत्थेगइयाणं एकारस पलिओवमाइं ठिई प०, सोहम्मीसाणेसु कप्पेसु अत्थेगइयाणं देवाणं एक्कारस पलिओवमाई ठिई प०, लंतए कप्पे अत्यंगइयाणं देवाणं एक्कारस सागरोवमाई ठिई प०, जे देवा बंभं सुबंभं बंभावत्तं बंभप्पभं बंभकंतं बंभवन्नं बंभलेसं बंभज्झयं बंभसिंगं बंभसिटुं बंभकूडं बंभुत्तरवडिंसगं विमाणं देवत्ताए उववन्ना तेसिणं देवाणं एक्कारस सागरोवमाइं ठिई प० । तेणं देवा एकारसण्हं अद्धमासाणं आणमंति वा पाणमंति वा ऊससंति वा नीससंति वा तेसिणं देवाणं एक्कारसण्हं वाससहस्साणं आहारट्टे समुप्पज्जइ।। संतेगइआ भवसिद्धिआ जीवा जे एक्कारसहिं भवग्गहणेहिं सिन्झिस्संति बुझिस्संति मुच्चिस्संति परिनिव्वाइस्संति सव्वदुक्खाणमंतं करिस्संति। वृ.अथैकादशस्थानं, तदपिगतार्थं, नवरमिह प्रतिमाद्यर्थानि सूत्राणि सप्त स्थित्याद्यर्थानि तुनवेति, तत्रोपासन्ते-सेवन्ते श्रमणान्येतेउपासकाः-श्रावकास्तेषांप्रतिमाः-प्रतिज्ञाः अभिग्रहरूपाः उपासकप्रतिमाः, तत्र दर्शन-सम्यक्त्वं तत्प्रतिपन्नः श्रावको दर्शनश्रावकः, इह च प्रतिमानां प्रक्रान्तत्वेऽपि प्रतिमाप्रतिमावतोरभेदोपचाराप्रतिभावतो निर्देशः कृतः। __एवमुत्तरपदेष्वपि, अयमत्र भावार्थः-सम्यग्दर्शनस्य शङ्कादिशल्यरहितस्याणुव्रतादिगुणविकलस्ययोऽभ्युपगमः साप्रतिमा प्रथमेति, तथा कृतम्-अनुष्ठितंव्रतानाम्-अनुव्रतादीनां कर्म-तच्छ्रवणज्ञानवाञ्छाप्रतिपत्तिलक्षणंयेन प्रतिपन्नदर्शनेन स कृतव्रतकर्माप्रतिपन्नाणुव्रतादिरिति भावइतीयं द्वितीया, तथा सामायिकं-सावद्ययोगपरिवर्जननिरवद्ययोगासेवनस्वभावं कृतं-विहितं देशतो येन स सामायिककृतः, आहिताग्न्यादिदर्शनात्, क्तान्तस्योत्तरपदत्वं, तदेवमप्रतिपन्नपौषधस्य दर्शनव्रतोपेतस्य प्रतिदिनमुभयसन्ध्यंसामायिककरणंमासत्रयंयावदिति तृतीया प्रतिमेति, तथा पोषं-पुष्टिं कुशलधर्माणां धत्ते यदाहारत्यागादिकमनुष्ठानं तत्पौषधं तेनोपवसनम् Jain Education International For Private & Personal Use Only www.jainelibrary.org
SR No.003308
Book TitleAgam Suttani Satikam Part 04 Samavayang
Original Sutra AuthorN/A
AuthorDipratnasagar, Deepratnasagar
PublisherAgam Shrut Prakashan
Publication Year2000
Total Pages204
LanguagePrakrit, Sanskrit
ClassificationBook_Devnagari, Agam, Canon, & agam_samvayang
File Size5 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy