SearchBrowseAboutContactDonate
Page Preview
Page 28
Loading...
Download File
Download File
Page Text
________________ समवायः-१० २५ समुत्पद्येत, केवलः-परिपूर्ण लोक्यते-दृश्यते केवलालोकेनेति लोको-लोकालोकस्वरूपं वस्तु तद् ज्ञातुं केवलज्ञानस्य च समाधिभेदत्वा चित्तसमाधिस्थानता, इह चामनस्कतया केवलिनश्चित्तं चैतन्यमवसेयमित्यष्टमं । एवं केवलदर्शसूत्रं नवरं द्रष्टुमिति विशेष इति नवमं, तथा केवलिमरणं वा म्रियेत-कुर्यात् इत्यर्थः-, किमर्थं अत आह-'सर्वदुःखप्रहाणायेति, इदं तु केवलिमरणं सर्वोत्तमसमाधिस्थानमेवेति दशममिति। मू. (१६) अकम्मभूमियाणं मणुआणं दसविहा रुक्खा उवभोगत्ताए उवत्थिया प० तं०। वृ.तथा अकर्मभूमिकानां-भोगभूमिजन्मनां मनुष्याणां दशविधा ‘रुक्ख'त्ति कल्पवृक्षाः 'उवभोगत्ताए'त्ति उपभोग्यत्वाय 'उवस्थिय'त्ति उपस्थिता-उपनता इत्यर्थः । मू. (१७) मत्तंगया य भिंगा तुडिअंगा दीवजोइ चित्तंगा चित्तरसा मणिअंगा गेहागारा अनिगिणा य। वृ.तत्रमत्ताङ्गकाःमद्यकारणभूताः 'भिंग'त्तिभाजनदायिनः ‘तुडियंग'तितूर्याङ्गसम्पादकाः 'दीव'त्ति दीपशिखाः-प्रदीपकार्यकारिणः 'जोइ'त्तिज्योति-अग्निस्तत्कार्यकारिण इति चित्तंग'त्ति चित्राङ्गाः पुष्पदायिनः चित्ररसा-भोजनदायिनः मण्यङ्गाः-आभरणदायिनः गेहाकाराः-भवनत्वेनोपकारिणः ‘अनिगिण'त्ति अनग्नत्वं-सवस्त्रत्व तद्धेतुत्वादनग्नाइति। मू..(१८)इमीसेणं रयप्पभाए पुढवीए अत्थेगइयाणंनेरइयाणंजहन्नेणं दस वाससहस्साई ठिई प०। इमीसे णं रयणप्पभाए पुढवीए अत्यंगइआणं नेरइयाणं दस पलिओवमाइं ठिई प०, चउत्थीए पुढवीएदस निरयावाससयसहस्साइप, चउत्थीए पुढवीएअत्थेगइयाणं उक्कोसेणं दस सागरोवमाइंठिई पं, पंचमीए पुढवीए अत्थेगइयाणं नेरइयाणंजहन्नेणं दस सागरोवमाइं ठिईप। असुरकुमाराणं देवाणं अत्थेगइयाणंजहन्नेणं दस वाससहस्साइंठिईप०, असुरिंदवजाणं भोमिजाणं देवाणं अत्थेगइयाणं जहन्नेणं दस वाससहस्साई ठिई प०, असुरकुमाराणं देवाणं अत्थेगइयाणं दस पलिओवमाई ठिई प०, बायरवणस्सइकाइ णं उक्कोसेणं दस वाससहस्साइं ठिईप०, वाणमंतराणं देवाणं अत्थेगइयाणं जहन्नेणं दस वाससहस्साइंठिईप०, सोहम्मीसाणेसु कप्पेसु अत्थेगइयाणं देवाणं दस पलिओवमाई ठिई प०, बंभलोए कप्पे देवाणं उक्कोसेणं दस साग-रोवमाइंठिई प० सोहम्मीसाणेसु कप्पेसुअत्थेगइयाणं देवाणं दस पलिओवमाइं ठिई प०, बंभलोए कप्पे देवाणं उक्कोसेणं दस सागरोवमाइं ठिई प०, लांतए कप्पे देवाणं अत्थेगइयाणं जहन्नेणं दस सागरोवमाइंठिई प० । जे देवा घोसं सुघोसंमहाघोसंनंदिघोसं सुसरं मनोरमरम्मरमणिजं मंगलावत्तंबंभलोगवडिंसगं विमाणं देवत्ताए उववन्ना तेसिणं देवाणं उक्कोसेणं दस सागरोवमाइंठिई प, ते णं देवा दसण्हं अद्धमासाणं आणमंति वा पाणमंति वा ऊससंति वा नीससंति वा तेसिणं देवाणं दसहिं वाससहस्सेहिं आहारट्टे समुप्पञ्जइ ॥ संतेगइआ भवसिद्धिया जीवा जे दसहिं भगग्गहणेहिं सिज्झिस्संति बुझिस्संति मुच्चिस्संति परिनिव्वाइस्संति सव्वदुक्खाणमंतं करिस्संति । वृ. घोषादीन्येकादश विमाननामानीति । समवायः-१० समाप्तः मुनिदीपरत्नसागरेण संशोधिता सम्पादिता अभयदेवसूरि विरचिता समवायाङ्गे दशम समवाय टीका परिसमाप्ता। Jain Education International For Private & Personal Use Only www.jainelibrary.org
SR No.003308
Book TitleAgam Suttani Satikam Part 04 Samavayang
Original Sutra AuthorN/A
AuthorDipratnasagar, Deepratnasagar
PublisherAgam Shrut Prakashan
Publication Year2000
Total Pages204
LanguagePrakrit, Sanskrit
ClassificationBook_Devnagari, Agam, Canon, & agam_samvayang
File Size5 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy