SearchBrowseAboutContactDonate
Page Preview
Page 140
Loading...
Download File
Download File
Page Text
________________ समवायः - प्रकीर्णकाः १३७ परलोइअइड्डीविसेसा १० भोगपरिचाया पव्वञ्जाओ सुयपरिग्गहातवोवहाणाई परियागा १५ संलेहणाओभत्तपच्चक्खाणाइंपाओवगमणाईदेवलोगगमणाइंसुकुलपञ्चायायाइं२० पुणबोहिलाभा अंतकिरियाओ २२ य आघविजंति जाव नायाधम्मकहासु णं पव्वइयाणं विणयकरणजिणसामिसासणवरे संजमपइण्णपालणधिइमइववसायदुब्बलाणं तवनियमतवोवहाणरण-दुद्धरभरमग्गयणिस्सहयनिसिट्टाणं २ घोरपरीसहपराजियाणं सहपारद्धरुद्धसिद्धालयमग्गनिग्गयाणं३ विसयसुहतुच्छआसावसदोसमुच्छियाणं४ विराहियचरित्तनाणदंसणजइगुणविविहपयारनिस्सारसुनयाणं ५ संसारअपारदुक्खदुग्गइभवविहपरंपरापवंचा ६धीराणय जियपरिसहकसायसेण्णधिइधणियसंजमउच्छाहनिच्छियाणं७ आराहियनाणदंसणचरित्तजोगनिस्सल्लसुद्धसिद्धालयमग्गमभिमुहाणं सुरभवणविमाणसुक्खाइं अणोवमाइं भुत्तूण चिरं च भोगोभोगाणि ताणि दिव्याणि महरिहाणि ततो य कालक्कमचुयाणं जह य पुणो लद्धसिद्धिमग्गाणं अंतकिरिया चलियाण य सदेवमाणुस्सधीरकरणकारणाणि बोधणअनुसासणाणि गुणदोसदरिस- णाणि दिटुंते पच्चये य सोऊणलोगमुणिणो जहट्टियसासणम्मिजरमरणनासणकरेआराहिअसंजमा यसुरलोगपडिनियत्ता ओवेन्ति जह सासयं सिवं सव्वदुक्खमोक्खं । एए अन्ने य एवमाइअत्था वित्थरेण य, नायाधम्मकहासु णं परित्ता वायणा संखेजा अनुओगदारा जाव संखेज्जाओ संगहणीओ। से णं अंगठ्ठयाए छठे अंगे दो सुअक्खंधना एगूणवीसं अज्झयणा, ते समासओ दुविहा पन्नत्ता, तंजहा-चरिता य कप्पिया य, दस धम्मकहाणं वग्गा, तत्थणं एगमेगाए धम्मकहाएपंच पंच अक्खाइयासयाईएगमेगाए अक्खाइयाएपंच पंच उवक्खाइयासयाइंएगमेगाए उवक्खाइयाए पंचपंच अक्खाइयउवक्खाइयासयाइएवमेव सपुवावरेणं अट्ठाओ अक्खाइयाकोडीओभवंतीति मक्खायाओ। एगूणतीसंउद्देसणकाला एगूणतीसं समुद्देसणकाला संखेजां पयसहस्साइंपयग्गेणं पन्नत्ता संखेज्जा अक्खरा जाव चरणकरणपरूवणया आधविज॑ति । सेत्तं नायाधम्मकहाओ ६ । वृ. 'से किं त'मित्यादि, अथ कास्ता ज्ञाताधर्मकथा?-ज्ञातानि-उदाहरणानि तप्रधाना धर्मकथा ज्ञाताधर्मकथा दीर्घत्वं संज्ञात्वाद् अथवा प्रथमश्रुतस्कन्धो ज्ञाताभिधायकत्वात् ज्ञातानि द्वितीयस्तु तथैव धर्मकथाः, ततश्च ज्ञातानि च धर्मकथाश्च ज्ञाताधर्कथाः, तत्र प्रथम व्युत्पत्त्यर्थं सूत्रकारो दर्शयन्नाह-'नायाधम्मकहासुणमित्यादि, ज्ञाताना-उदाहरणभूतानां मेघकुमारादीनां नगरादीन्याख्यायन्ते, नगरादीनि द्वाविंशतिः पदानि कण्ठयानि च, नवरमुद्यानं-पत्रपुष्पफलच्छायोगपगतवृक्षोपशोभितं विविधवेषोन्नतमानश्च बहुजनो यत्र भोजनार्थं यातीति, चैत्यंव्यन्तरायतनं, वनखण्डोऽनेकजातीयैरुत्तमैक्षरुपशोभित इति, आघविनंति' इह यावत्करणादन्यानि पंच पदानि :श्यानि यावदयं सूत्रावयवो यथा 'नायाधम्मे'त्यादि। तत्रज्ञाताधर्मकथासुणमित्यलङ्कारे प्रव्रजितानां, क्व?-'विनयकरणजिनस्वामिशासनवरे' कर्मविनयकरे जिननाथसम्बन्धिनि शेषप्रवचनापेक्षयाप्रधानेप्रवचनेइत्यर्थः, पाठान्तरेण 'समणागंविणयकरणजिणसासणंमिपवरे' किंभूतानां?-संयमप्रतिज्ञा-संयमाभ्युपगमः सैवदुरधिगम्यत्वात् कातरनरक्षोभकत्वाद्गम्भीरत्वाच्च पातालमिव पातालं तत्र धृतमतिव्यवस्यादुर्लभा येषांते तथा, पाठान्तरेण संयमप्रतिज्ञापालने ये धृतिमतिव्यवसायास्तेषु दुर्बला ये ते तथा तेषां, तत्र धृतिः Jain Education International For Private & Personal Use Only www.jainelibrary.org
SR No.003308
Book TitleAgam Suttani Satikam Part 04 Samavayang
Original Sutra AuthorN/A
AuthorDipratnasagar, Deepratnasagar
PublisherAgam Shrut Prakashan
Publication Year2000
Total Pages204
LanguagePrakrit, Sanskrit
ClassificationBook_Devnagari, Agam, Canon, & agam_samvayang
File Size5 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy