SearchBrowseAboutContactDonate
Page Preview
Page 149
Loading...
Download File
Download File
Page Text
________________ १४६ समवायाङ्गसूत्रम्-२२७ नगराइं उजाणाइंचेइयाइं वनखंडा रायाणो अम्मापियरो समोसरणाइं धम्मायरियाधम्मकहाओ नगरगमणाई संसारपबंधे दुहपरंपराओ य आघविजंति, सेत्तंदुहविवागाणि । से किंतंसुहविवागाणि?, सुहविवागेसुसुहविवागाणं नगराइं उजाणाईचेइयाइं वनखंडा रायाणो अम्पापियरो समोसरणाई धम्मकहाओ इहलोइयपरलोइयइडिविसेसा भोगपरिचाया पव्वजाओसुयपरिग्गहा तवोवहाणाइंपरियागा पडिमाओ संलेहणाओभत्तपञ्चक्खाणाइंपाओवगमणाई देवलोगगमणाई सुकुलपञ्चायाया पुणबोहिलाहा अंतकिरियाओ य आघविजंति, दुहविवागेसु णं पाणाइवायअलियवयणचोरिक्ककरणपरदामेहुणससंगयाए महतिव्वकसायइंदियप्पमायपावप्पओयअसुहझवसाणसंचियाणं कम्माणं पावगाणं पावअणुभगफलविवागा निरयगतिरिक्खजोणिबहुविहवसणसयपरंपरापबद्धाणंमणुयत्तेविआगयाणंजहापावकम्मसेसेण पावगा होन्ति फलविवागा वहवसणविनासनासाकन्नुटुंगुट्ठ करचरणनहच्छेयण जिब्भछेअण अंजणकडग्गिदाह गयचलणमलणफालण उल्लंबणसूललयालउडलट्ठिभंजण तउसीसगतत्ततेलकलकलअहिसिंचणकुंभिपागकंपण थिरबंधणवेहवज्झकत्तण पतिभयकरकरपल्लीवणादिदारुणाणि दुक्खाणि अणोवमाणि बहुविविहपरंपराणुबद्धा न मुचंति पावकम्मवल्लीए। ___ अवेयइत्ता हु नत्थि मोक्खो तवेण धिइधणियबद्धकच्छेण साहेणं तस्स वावि हुज्जा, एत्तो यसुहविवागेसुणं सीलसंजमणियमगुणतवोवहाणेसु साहूसुसुविहिएसुअनुकंपासयप्पओगतिकालमइविसुद्धभत्तपाणाइं पययमणसाहियसुहनीसेसतिव्वपरिणामनिच्छियमई पयच्छिऊणं पयोगसुद्धाइंजह य निव्वत्तेति उ बोहिलाभंजह य परित्तीकरति नरनरयतिरियसुरगमणविपुलपरियट्टअरतिभयविसायसोगमिच्छत्तसेलसंकडं अन्नाणतमंधकारचिक्खिल्लसुदुत्तारं जरमरणजोणिसंखुभियचक्कवालं सोलसकसायसावयपयंडचंडं अणाइअं अणवदग्ग संसारसागरमिणं जह य निबंधति आउगंसुरगणेसुजह य अनुभवंति सुरगणविमाणसोक्खाणि अणोवमाणि ततो य कालंतरे चुआणं इहेव नरलोगमागयाणं आउवपुपण्णरूवजातिकुलजम्मआरोग्गबुद्धिमेहाविसेसा मित्तजणसयणधणधण्णविभवसमिद्धासरसमुदयविसेसा बहुविहकामभोगुब्भवाण सोक्खाण सुहविवागोत्तमेसु। अनुवरयपरंपरानुबद्धाअसुभाणंसुभाणंचेव कम्माणंभासिआबहुविहा विवागा विवागसुयम्मिभगवयाजिणवरेण संवेगकारणत्थाअन्नेवियएवमाइया बहुविहा वित्थरेणंअत्थपरूवणया आघविजंति। विवागसुअस्सणं परित्ता वायणा संखेज्जा अनुओगदाराजावसंखेजाओसंगहणीओ, से णंअंगट्ठयाएएक्कारसमे अंगे वीस अज्झयणा वीसंउद्देसणकाला वीसं समुद्देसणकाला, संखेनाई पयसयसहस्साई पयग्गेणं प०, संखेज्जाणि अक्खराणि अनंता गमा अनंता पज्जवा जाव एवं चरमकरणपरूवणया आधविजंति, सेत्तं विवागसुए। वृ. 'से किं त'मित्यादि, विपचनं विपाकः-शुभाशुभकर्मपरिणामस्तप्रतिपादकं श्रुतं विपाकश्रुतं विवागसुए णमित्यादिकण्ठयं, नवरं फलविपाके तिफलरूपोविपाकः फलविपाकः तथा नगरगमणाईतिभगवतोगौतमस्य भिक्षाद्यर्थनगरप्रवेशनानीति, एतदेवपूर्वोक्तंप्रपञ्चयन्नाह'दुहविवागेसुणमित्यादि। तत्र प्राणातिपातालीकवचनचौर्यकरणपरदारमैथुनैः सह 'ससंगायए'त्ति या ससङ्गता Jain Education International For Private & Personal Use Only www.jainelibrary.org
SR No.003308
Book TitleAgam Suttani Satikam Part 04 Samavayang
Original Sutra AuthorN/A
AuthorDipratnasagar, Deepratnasagar
PublisherAgam Shrut Prakashan
Publication Year2000
Total Pages204
LanguagePrakrit, Sanskrit
ClassificationBook_Devnagari, Agam, Canon, & agam_samvayang
File Size5 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy