SearchBrowseAboutContactDonate
Page Preview
Page 84
Loading...
Download File
Download File
Page Text
________________ समवायः-४१ ___ चउसुपुढवीसुएक्कचत्तालीसं निरयावाससयसहस्साप तं रयणप्पभाए पंकप्पभाए तमाए तमतमाए। महालियाए णं विमाणपविभत्तीए पढमे वग्गे एकचत्तालीसं उद्देसणकाला प०। वृ.एकचत्वारिंशत्स्थानकं सुगम, नवरं चउसु' इत्यादिक्रमेण सूत्रोक्तासुचतसृषुप्रथमचतुर्थषष्ठसप्तमीषुपृथिवीषु त्रिंशतो दशानांच नरकलक्षाणां पच्चोनस्य चैकस्य पच्चानांच नरकाणां भावाद्यथोक्तसंख्यास्ते भवन्तीति। समवायः-४१ समाप्तः (समवायः-४२) मू. (११८) समणे भगवं महावीरे बायालीसं वासाइं साहियाइंसामनपरियागंपाउणित्ता सिद्धे जाव सव्वदुक्खप्पहीणे । जंबुद्दीवस्स णं दीवस्स पुरच्छिमिल्लाओ चरमंताओ गोथूमस्स णं आवासपव्वयस्स पञ्चच्छिमिल्ले चरमंते एस णं बायालीसं जोयणसहस्साई संखे दयसीमे य, कालोए णं समुद्दे बायालीसं चंदा जोइंसु वा जोइंति वा जोइस्सं वा, बायालीसं सूरिय पमासिंसु वा ३ । संमुच्छिमभुयपरिसप्पाणं उक्कोसेणं बायालीसं वाससहस्साइं ठिई प० । नामकम्मेवायालीसविहे प०, तं०-गइनामेजाइनामेसरीरनामेसरीरंगोवंगनामेसरीरबंधननामे सरीरसंधायणनामे संधयणनामे संठाणनामे वन्ननामे गंधनामे रसनामे फासनामे अगुरुलहुयनामे उवधायनामे पराधायनामे आनुपुव्वीनामे उस्सासनामे आयवनामे उज्जोयनामे विहगगइनामेतसनामेथावरनामे सुहुमनामेबायरनामे पजत्तनामे अपजत्तनामे साहारणसरीरनामे पत्तेयसरीरनामेथिरनामेअथिरनामेसुभनामे असुभनामेसुभगनामेदुब्भगनामे सुसरनामे दुस्सरनामे आएजनामे अनाएजनामे जसोकित्तिनामे अजसोकित्तिनामे निम्माणनामे तिथिकरनामे। लवणे णं समुद्दे बायालीसं नागसाहस्सीओ अभितरियं वेलं धारंति, महालियाए णं विमाणविभत्तीए बितिए वग्गे बायालीसं उद्देसणकाला प०। एगमेगाए ओसप्पिणीए पंचमछट्ठीओ समाओ बायालीसं वाससहस्साइं कालेणं प०, एगमेगाए उस्सप्पिणीए पढमबीयाओ समाओ बायालीसं वाससहस्साई कालेणं प०। वृ.द्विचत्वारिंशत्स्थानकं व्यक्तमेव, नवरं 'बायालीसं'ति छद्मस्थपर्याये द्वादश वर्षाणि षण्मासा अर्द्धमासश्चेति केवलिपर्यायस्तु देशोनानि त्रिंशद्वर्षाणीति पर्युषणाकल्पे द्विचत्वारिंशदेव वर्षाणि महावीरपर्यायोऽभिहितः, इह तु साधिक उक्तः, तत्र पर्युषणाकल्पे यदल्पमधिकं तन्न विवक्षितमिति सम्भाव्यत इतिजावत्तिकरणात् 'बुद्धे मुत्तेअन्तगडे परिनिब्बुडेसव्वदुक्खप्पहीणे'त्ति दृश्य। _ 'जम्बूद्वीपस्ये' त्यादि 'पुरच्छिमिल्लाओ चरिमंताओ'त्ति जगतीबाह्यपरिधेरपसृत्य गोस्तूभस्यावासपर्वतस्य वेलंधरनागराजसम्बन्धिनः पाश्चात्यचरमान्तः-चरमविभागोयावताऽन्तरेण भवति एसणं'तिएतदन्तरं द्विचत्वारिंशद्योजनसहस्राणिप्रज्ञप्तं, अन्तरशब्देन विशेषोऽप्यमिधीयते Jain Education International For Private & Personal Use Only www.jainelibrary.org
SR No.003308
Book TitleAgam Suttani Satikam Part 04 Samavayang
Original Sutra AuthorN/A
AuthorDipratnasagar, Deepratnasagar
PublisherAgam Shrut Prakashan
Publication Year2000
Total Pages204
LanguagePrakrit, Sanskrit
ClassificationBook_Devnagari, Agam, Canon, & agam_samvayang
File Size5 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy