________________
समवायाङ्गसूत्रम्-३९/११५ नाणावरणिज्जस्स मोहणिज्जस्स गोत्तस्स आउयस्स एयासि णं चउण्हं कम्मपगडीणं एगूणचत्तालीसं उत्तरपगडीओ प० ।
वृ. एकोनचत्वारिंशत्स्थानकं व्यक्तमेव, नवरं 'आहोहिय'त्ति नियतक्षेत्रविषयावधिज्ञानिनस्तेषांशतानीति, 'कुलपव्वय'त्ति क्षेत्रमर्यादाकारित्वेन कुलकल्पाः पर्वताःकुलपर्वताः, कुलानि हि लोकाना मर्यादानिबन्धनानि भवन्तीतीह तैरुपमा कृता । तत्रवर्षधरास्त्रिंद् जंबूद्वीपे घातकीखण्डपुष्करार्द्धपूर्वापराद्धेषुचप्रत्येकं हिमवदादीनांषन्नांषन्नां भावात् मन्दराः पञ्चेषुकारा घातकीखण्डपुष्करार्द्धयोः पूर्वेतरविभागकारिणश्चत्वारः, एवमेते एकोनचत्वारिंशदिति ।
'दोच्चे' त्यादि द्वितीयायां पञ्चविंशतिश्चतुर्थ्यां दशपच्चम्यांत्रीणिषष्ट्यां पच्चोनलक्षं सप्तम्यां पञ्चेति यथोक्ता संख्या नरकाणामिति ।
_ 'नाणावरणिज्जेत्यादि, ज्ञानावरणीयस्यपच्च मोहनीयस्याष्टाविंशतिगोत्रस्य द्वेआयुषश्चतः इत्येवमेकोनचत्वारिंशदिति।
समवायः-३९ समाप्तः
(समवायः-४०) - मू. (११६) अरहओ णं अरिठ्नेमिस्स चत्तालीसं अज्जियासाहस्सीओ होत्था,
मंदरचूलियाणं चत्तालीसं जोयणाई उद्धं उच्चत्तेणं प, संती अरहा चत्तालीसंधणूई उड़े उच्चत्तेणं होत्था।
भूयानंदस्सणं नागकुमारस्स नागरन्नो चत्तालीसंभवणावाससयसहस्सा प० । खुड्डियाए णं विमाणपविभत्तीए तइए वग्गे चत्तालीसं उद्देसणकाला प० ।
फग्गुणपुन्निमासिणीएणं सूरिए चत्तालीसंगुलियं पोरिसीछायं निव्वट्टइत्ता णं चारंचरइ, एवं कत्तियाएवि पुन्निमाए।
महासुक्के कप्पे चत्तालीसं विमाणावाससहस्सा प०।
वृ. चत्वारिंशत्स्थानकं व्यक्तं, नवरं 'वइसाहपुन्निमासिणीए'त्ति यत्केषुचित् पुस्तकेषु दृश्यते सोऽपपाठः, 'फग्गुणपुन्निमासिणीए'त्तिअत्राध्येयं, कथम्?, उच्यते, 'पोसे मासेचउप्पया' इति वचनात् पौषपूर्णिमास्यामष्टचत्वारिंशदङ्गुलिका सा भवति ततो माधे चत्वारि फाल्गुने च चत्वारि अङ्गुलानि पतितानीत्येवं फाल्गुनपौर्णमास्यां चत्वारिंशदङ्गुलिका पौरुषीच्छाया भवति, कार्तिक्यामप्येवमेव, यतः चेत्तासोएसु मासेसु, तिपया होइ पोरिसी त्युक्त, ततः पदत्रयस्य षट्त्रिंशदङ्गुलप्रमाणस्य कार्तिकमासातिक्रमे चतुरङ्गुलिका पौरुषीच्छाया भवति, कार्तिक्यामप्येवमेव, यतः चेत्तासोएसु मासेसु, तिपया होइ पोरिसी' त्युक्तं, ततः पदत्रयस्य षट्त्रिंशदकुलप्रमाणस्य कार्तिकमासातिक्रमे चतुरङ्गुलवृद्धौ चत्वारिंशदङ्गुलिका सा भवतीति।
समवायः-४० समाप्तः
(समवायः-४१) मू. (११७) नमिस्स णं अरहओ एकचत्तालीसं अजियासाहस्सीओ होत्था।
Jain Education International
For Private & Personal Use Only
www.jainelibrary.org