SearchBrowseAboutContactDonate
Page Preview
Page 65
Loading...
Download File
Download File
Page Text
________________ ६२ समवायाङ्गसूत्रम्-३०/६४ (समवायः-३०) तीसंमोहणीयठाणा पं० २०। वृ. त्रिंशत्तमंस्थानक सुगमम्, नवरंस्थितेरर्वागष्टौ सूत्राणि, तत्रमोहनीयंसामान्येनाप्टप्रकारं कर्म विशेषतश्चतुर्थी प्रकृति तस्य स्थानानि-निमित्तानि मोहनीयस्थानानि, तथामू. (६५) जे यावि तसे पाणे, वारिमझे विगाहिआ। उदएण कम्मा मारेई, महामोहं पकुव्वइ ।। वृ. “जे यावी तसे' इत्यादि श्लोकः, यश्चापित्रसान्प्राणान्-स्त्र्यादीन्वारिमध्ये विगाह्यप्रविश्योदकेन शस्त्रभूतेन मारयति, कथं ?, आक्रम्य पादादिना स इति गम्यते मार्यमाणस्य महामोहोत्पादकत्वात्सङ्क्लिष्टचित्तत्वाच्च भवशतदुःखवेदनीयमात्मनोमहामोहंप्रकरोति-जनयति१ तदेवंभूतं त्रसमारणेनैकं मोहनीयस्थानमेवं सर्वत्रेति। मू. (६६) सीसावेढेण जे केई, आवेढेइ अभिक्खणं। तिव्वासुभयसमायारे, महामोहं पकुव्वइ । वृ. 'सीसा' श्लोकः, शीर्षावेप्टेन-आर्द्रचर्मादिमयेन यः कश्चिद्वेष्टयति स्त्र्यादिवसानिति गम्यतेअभीक्ष्ण-भृसं तीव्राशुभसमाचारःसइत्यस्यगम्यमानत्वात्स मार्यमाणस्य महामोहोत्पादकत्वेन आत्मनो महामोहं प्रकुरुत इति २। मू. (६७) पाणिणा संपिहित्ताणं, सोयमावरिय पाणिणं। ___अंतोदनंतं मारेइ, महामोहं पकुव्वइ॥ वृ.यावत्करणात् केषुचित्सूत्रपुस्तकेषुशेषमोहनीयस्थानाभिधानपराः श्लोकाः सूचिताः, केषुचित् दृश्यन्त एवेतिते व्याख्यायन्ते-पाणिना-हस्तेन संपिधाय-स्थगयित्वा, किंतत्? -'श्रोतो रन्ध्रमुखमित्यर्थ तथाआवृत्य-अवरुध्य प्राणिनंततः अन्तर्नदन्तं-गलमध्ये रवंकुर्वन्तं घुरघुरायमाणमित्यर्थः, मारयति स इति गम्यते, महामोहं प्रकरोतीति तृतीयं ३।' मू. (६८) जायतेयं समारज्म बहुं ओरंमिया जणं। अंतो धूमेण मारेई, महामोहं पकुव्वाइ॥ वृ. 'जाततेजसं' वैश्वानरं समारभ्य' प्रज्वाल्य बहुं प्रभूतं अवरुध्य महामण्डपवाटादिषु प्रक्षिप्य 'जन' लोकं अन्तः-मध्येघूमेन-वह्निलिङ्गेन अथवाअन्तधूमो यस्यासावन्तधूमस्तेनजाततेजसा विभक्तिपरिणामात् मारयति योऽसौ महामोहं प्रकरोति चतुर्थं ४ । मू. (६९) सिस्सम्मि जे पहणइ, उत्तमंगम्मि चेयसा । विमज्ज मत्थयं फाले, महामोहं पकुव्वइ॥ वृ.शीर्षेशिरसियःप्रहन्ति-खङ्गमुद्गरादिना प्रहरतिप्राणिनमिति गम्यते, किंभूते स्वभावतः शिरसि ?-'उत्तमाङ्गे सर्वावयवानां प्रधानावयवे तद्विघातेऽवश्यं मरणात् चेतसा-सङिक्लष्टेन मनसा न यथाकथच्चिदित्यर्थः तथा बिभज्य मस्तकं प्रकृष्टप्रहारदानेन स्फोटयति-विदारयति ग्रीवादिकं कायमपीति गम्यते, स इत्यस्य गम्यमानत्वात् महामोहं प्रकरोतीति पञ्चमं ५ । मू. (७०) पुणोपुणो पणिधिए हस्ति उवहसे ज्ञणं। फलेणं अहुवा दण्डेणं, महामोहं पकुव्वइ॥ Jain Education International For Private & Personal Use Only www.jainelibrary.org
SR No.003308
Book TitleAgam Suttani Satikam Part 04 Samavayang
Original Sutra AuthorN/A
AuthorDipratnasagar, Deepratnasagar
PublisherAgam Shrut Prakashan
Publication Year2000
Total Pages204
LanguagePrakrit, Sanskrit
ClassificationBook_Devnagari, Agam, Canon, & agam_samvayang
File Size5 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy