SearchBrowseAboutContactDonate
Page Preview
Page 89
Loading...
Download File
Download File
Page Text
________________ ८६ सभवायाङ्गसूत्रम्-४९/१२७ 'सम्पन्नजोव्वणा भवंति'त्तिन मातापितृपरिपालनामपेक्षन्त इत्यर्थ, 'ठिइत्ति आयुष्कम् समवायः-४९ समाप्तः (समवायः-५०) मू. (१२८) मुणिसुव्वयस्सणं अरहओ पंचासं अज्जियासाहस्सीओ होत्था, अनंते णं अरहा पन्नासंधणूई उड़े उच्चत्तेणं होत्था। पुरिसुत्तमे णं वासुदेवे पन्नासंधणूई उद्धं उच्चत्तेणं होत्था । सव्वेविणं दीहवेयहा मूले पन्नासं २ जोयणाणि विक्खंभेणं प० । लंतए कप्पे पन्नासं विमाणावाससहस्सा प० । सव्वाओणं तिमिस्सगुहाखंडगप्पवायगुहाओ पन्नासं २ जोयणाई आयामेणं प० सब्वेविणं कंचणगपव्वया सिहरतले पन्नासं २ जोयणाइं विक्खंभेणं प० ।। वृ.अत पञ्चाशत्स्थानकं, तत्र ‘पुरिसोत्तम'त्ति चतुर्थो वासुदेवोऽनन्तजिज्जिनकालभावी तथा 'कंचण'त्ति उत्तरकुरुषुनीलवदादीनां पञ्चानामानुपूर्वीव्यवस्थितानां महाह्रदानां पूर्वापरपार्श्वयोः प्रत्येकंदश दश काञ्चनपर्वता भवन्ति, तेचसर्वेशतं, एवं देवकुरुषु निषधादीनां महाहदनां शतं भवति, सर्व एव च ते जम्बूद्वीपे द्विशतमाना भवन्ति, ते योजनशतोच्छ्रिताः शतमूलविष्कम्भास्तन्नामकदेवनिवासभूतभवनालड्कृतशिखरतलाः । समवायः-५० समाप्ताः (समवायः-५१) मू. (१२९) नवण्हं बंभचेराणं एकावन्नं उद्देसणकाला प. । चमरस्स णं असुरिंदस्स असुररन्नो सभा सुधम्मा एकावन्नखंभसयसंनिविट्ठा प०, एवं चेव बलिस्सवि। सुप्पभे णं बलदेवे एकावन्नं वाससयसहस्साई परमाउं पालइत्ता सिद्धे बुद्धे जाव सव्वदुक्खप्पहीणे। दसणावरणनामाणं दोण्हं कम्माणं एकावन्नं उत्तरकम्मपगडीओ प० । वृ. अथैकपञ्चाशत्स्थानकं, तत्र 'बंभचेराणं ति आचारप्रथमश्रुतस्कन्धाध्ययनानां शस्त्रपरिज्ञादीनां, तत्र प्रथमे सप्तोद्देशका इति सप्तैवोद्देशनकालाः १ एवं द्वितीयादिषु क्रमेण षट् २ चत्वारः ३ चत्वारः ४ एवं षट् ५ पंच ६ अटमे चत्वारः ८ सप्तमे महापरिज्ञायाः सप्तोद्देशाः, व्युच्छिन्नंचतदितिप्रान्ते प्रागप्यध्ययनोल्लेखे उद्दिष्टंप्रान्त्य एवात्रोद्दिष्टा उद्देशा अपि तस्य क्रमापेया सप्तमस्य चेत्येवमेकपञ्चशदिति। 'सुप्पहे'त्ति चतुर्थो बलदेवः अनन्तजिज्जिननाथकालभावी, तस्येहैकपञ्चाशद्वर्षलक्षाण्यायुरुक्तमावश्यके तु पञ्चपञ्चाशदुच्यते तदिदं मतान्तरमिति । 'एकावन्नं उत्तरपगडीओ'त्ति दर्शनावरणस्य नव नाम्नो द्विचत्वारिंशदित्येकपञ्चाशदिति समवायः-५१ समाप्तः Jain Education International For Private & Personal Use Only www.jainelibrary.org
SR No.003308
Book TitleAgam Suttani Satikam Part 04 Samavayang
Original Sutra AuthorN/A
AuthorDipratnasagar, Deepratnasagar
PublisherAgam Shrut Prakashan
Publication Year2000
Total Pages204
LanguagePrakrit, Sanskrit
ClassificationBook_Devnagari, Agam, Canon, & agam_samvayang
File Size5 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy