SearchBrowseAboutContactDonate
Page Preview
Page 90
Loading...
Download File
Download File
Page Text
________________ समवायः - ५२ ८७ (समवायः ५२) मू. (१३०) मोहणिजस्सणं कम्मस्स बावन्नं नामधेजाप, तं-कोहे कोवे रोसे दोसे अखमा संजलणे कलहे चंडिक्के भंडणे विवाए १० माणे मदे दप्पे थंभे अत्तुक्कोसे गव्वे परपरिवाए अक्कोसे अवक्कोसे उन्नए २० उन्नामे माया उवही नियडी वलए गहणे नूमे कक्के कुरुए दंभे ३० कूडे जिम्हे किब्बिसे अणायरणया गृहणया वंचणया पलिकुंचणया सातिजोगे लोभे इच्छा ४० मुच्छा कंखा गेही तिण्हा भिज्जा अभिज्जा कामासा भोगासा जीवियासा मरणासा ५० नन्दी रागे ५२ । __ गोधूमस्सणं आवासपव्वयस्स पुरच्छिमिल्लाओ चरमंताओ वलयामुहस्स महापायालस्स पच्चच्छिमिल्ले चरमंते एस णं बावन्नं जोयणसहस्साइं अबाहाए अंतरे प०, एवं दगभासस्स णं केउगस्स संखस्स जूयगस्स दगसीमस्स ईसरस्स । नाणावरणिजस्स नामस्सअंतरायस्स एतेसिणंतिण्हं कम्मपगडीणंबावनंउत्तरपयडीओप० । सोहम्मसणंकुमारमाहिंदेसु कप्पेसु बावन्नं विमाणवाससयसहस्सा प० । वृ.अथ द्विपञ्चाशत्स्थानकं, तत्र ‘मोहणिज्जस्स कम्मस्स'त्तिइह मोहनीयकर्मणोऽवयवेषु चतुर्युक्रोधादिकषायेषु मोहनीयत्वमुपचर्यावयवेसमुदायोपचारन्यायेन मोहनीयस्येत्युक्तं, तत्रापि कषायसमुदायापेक्षयाद्विपञ्चाशन्नामधेयानिन पुनरेकैकस्य कषायमात्रस्यैवेति, तत्रक्रोधइत्यादीनि दश नामानि क्रोधकषायस्य 'चंडिक्के'त्ति चाण्डिक्यं, तथा मानादीन्येकादश मानकषायस्य 'अत्तुक्कोसे'-त्ति आत्मोत्कर्ष 'अवक्कोसे'त्ति अपकर्ष 'उन्नए'त्ति उन्नतः पाठान्तरेण 'उन्नामे त्ति उन्नामः, तथा मायादीनि सप्तदश मायाकषायस्य 'नूमे'त्ति न्यवमं 'कक्के'त्ति कल्कं 'कुरुए'त्ति कुरुकं 'जिम्हे'त्ति जैगं, तथा लोभादीनि चतुर्दश लोभकषायस्य 'भिज्जा अभिज्ञ'त्ति अभिध्यानमभिध्येत्यस्य तीतं पिधानमित्यादाविव वैकल्पिके अकारलोपे भिध्याऽभिध्या चेति शब्दभेदान्नामद्वयमिति। ___गोथूमे'त्यादि गोस्तुभस्य प्राच्यां लवणसमुद्रमध्यवर्त्तिनो वेलन्धरनागराजनिवासभूतपर्वतस्य पौरस्त्याच्चरमान्तादपसृत्य वडवामुखस्य महापातालकलशस्य पाश्चात्यश्चरमान्तो येन व्यवधानेन भवतीति गम्यते, ‘एस णं'ति एतदन्तरमबाधया व्यवधानलक्षणमित्यर्थः, द्विपञ्चाशद्योजनसहस्राणि भवन्तीत्यक्षरघटना, भावार्थस्त्वयं-इह लवणसमुद्रं पञ्चनवतियोजनसहनाण्यवगाह्यपूर्वादिषुदिक्षुचत्वारःक्रमेण वडवामुखकेतुकजूपकेश्वराभिधाना महापातालकलशा भवन्ति, तथा जम्बूद्वीपपर्यन्ताद् द्विचत्वारिंशद्योजनसहनाण्यवगाह्य सहविष्कम्भाश्चत्वार एव वेलन्धरनागराजपर्वता गोस्तुभादयो भवन्ति, ततश्च पञ्चनवत्यास्त्रिचत्वारिंशत्यपकर्षितायां द्विपञ्चशत्सहस्राण्यन्तरं भवति। तथा सौधर्मे द्वात्रिंशद्विमानानां लक्षाणि सनत्कुमारे द्वादश माहेन्द्रे चाष्टाविति सर्वाणि द्विपञ्चाशत् । समवायः-५२ समाप्तः (समवायः-५३) मू. (१३१) देवकुरुउत्तरकुरुयाओ णं जीवाओ तेवन्नं २ जोयणसहस्साइं साइरेगाई आयामेणं प, महाहिमवंतरुप्पीणं वासहरपव्वयाणं जीवाओ तेवन्नं तेवन्नं जोयणसहस्साइ नव Jain Education International For Private & Personal Use Only www.jainelibrary.org
SR No.003308
Book TitleAgam Suttani Satikam Part 04 Samavayang
Original Sutra AuthorN/A
AuthorDipratnasagar, Deepratnasagar
PublisherAgam Shrut Prakashan
Publication Year2000
Total Pages204
LanguagePrakrit, Sanskrit
ClassificationBook_Devnagari, Agam, Canon, & agam_samvayang
File Size5 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy