SearchBrowseAboutContactDonate
Page Preview
Page 91
Loading...
Download File
Download File
Page Text
________________ ८८ समवायाङ्गसूत्रम्-५३/१२९ य एगतीसे जोयणसए छच्च एगूणवीसइभाए जोयणस्स आयामेणं प० । समणस्स णं भगवो महावीरस्स तेवन्नं अनगारा संवच्छरपरियाया पंचसु अनुत्तरेषु महइमहालएसु महाविमाणेसु देवत्ताए उववन्ना । संमुच्छिमउरपरिसप्पाणं उक्कोसेणं तेवन्नं वाससहस्सा ठिई प० । वृ. त्रिपञ्चाशत्स्थानके लिख्यते, 'महाहिमवंते' त्यादि सूत्रे संवादगाथा । तेवन्नसहस्साइं नव य सए जोयणाण इगतीसे । 119 11 जीवा महाहिमवओ अद्धकला छच्च य कलाओ' ॥ त्ति 'संवच्छर परियाग' त्ति संवत्सरमेकं यावत् पर्यायः प्रव्रज्यालक्षणो येषां ते संवत्सरपर्यायाः 'महइमहालएसु महाविमाणेसु' त्ति महान्ति च तानि - विस्तीर्णानि च अतिमहालयाश्च- अत्यन्तमुत्सवाश्रयभूतानि महातिमहालयास्तेषु महान्ति च तानि प्रशस्तानि विमानानि चेति विग्रहः एते चाप्रतीताः। अनुत्तरोपपातिकाङ्गे तु येऽधीयन्ते ते त्रयस्त्रिंशत् बहुवर्षपर्यायाश्चेति । समवाय: - ५३ समाप्तः समवाया:-५४ मू. (१३२) भरहेरवएसु णं वासेसु एगमेगाए उस्सप्पिणीए ओसप्पिणीए चउवन्नं २ उत्तमपुरिसा उप्पचिंसु वा ३, तं० - चउवीसं तित्थकरा बारस चक्कवट्टी नव बलदेवा नव वासुदेवा अरहा णं अरिट्ठनेमी चउवन्नं राइंदियाइं छउमत्थपरियायं पाउणित्ता जिणे जाए केवली सव्वन्नू सव्वभावदरिसी, समणे भगवं महावीरे एगदिवसेणं एगनिसिज्जाए चउप्पन्नाई वागरणाई वागरित्था, अनंतस्स णं अरहओ चउपन्नं गणहरा होत्था । वृ. चतुष्पञ्चाशत्स्थानके लिख्यते, 'पाउणित्त' त्ति प्राप्य, 'एगनिसिज्जाए 'त्ति एकेनासनपरिग्रहेण 'वागरणाइ' ति व्याक्रियन्ते - अभिधीयन्ते इति व्याकरणानि - प्रश्ने सति निवर्चनतयोच्यमानाः पदार्था 'वागरित्थ' त्ति व्याकृतवान् तानि चाप्रतीतानि । अनन्तनाथस्येह चतुष्पञ्चाशदणा गणधराश्चोक्ताः । आवश्यके तु पञ्चशदुक्तास्तदिदं मतान्तरमिति । समवायः - ५४ समाप्तः समवायः-५५ मू. (१३३) मलिस्स णं अरहओ पणपन्नं वाससहस्साइं परमाउं पालइत्ता सिद्धे बुद्धे जावप्पहीणे । मंदरस्स णं पव्वयस्स पच्चच्छिमिल्लाओ चरमंताओ विजयदारस्स पच्चच्छिमिल्ले चरमंते एस णं पणपन्नं जोयणसहस्साइं अबाहाए अंतरे प०, एवं चउद्दिसिंपि वेजयंतजयंतअपराजियंति समणे भगवं महावीरे अंतिमराइयंसि पणपन्नं अज्झयणाइं कल्लाणफलविवागाइं पणपन्नं अज्झयणाइं पावफलविवागाइं वागरित्ता सिद्धे बुद्धे जावप्पहीणे । पढमबिइयासु दोसु पुढवीसु पणपन्नं निरयावाससयसहस्सा प० । For Private & Personal Use Only Jain Education International www.jainelibrary.org
SR No.003308
Book TitleAgam Suttani Satikam Part 04 Samavayang
Original Sutra AuthorN/A
AuthorDipratnasagar, Deepratnasagar
PublisherAgam Shrut Prakashan
Publication Year2000
Total Pages204
LanguagePrakrit, Sanskrit
ClassificationBook_Devnagari, Agam, Canon, & agam_samvayang
File Size5 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy