SearchBrowseAboutContactDonate
Page Preview
Page 71
Loading...
Download File
Download File
Page Text
________________ समवायाङ्गसूत्रम्-३०/९९ अग्गिवेसायणे आतवे आवत्ते २५ तट्ठवे भूमहे रिसमे सव्वट्ठसिद्धे रक्खसे ३०। अरे णं अरहा तीसं घणुइं उद्धं उच्चत्तेणं होत्था, सहस्सारस्स णं देविंदस्स देवरन्नो तीसं सामाणियसाहस्सीओप, पासेणंअरहातीसंवासाइंअगारवासमझेवसित्ताअगाराओअणगारियं पव्वइए, समणे भगवं महावीरे तीसं वासाइं अगारवासमझे वसित्ता अगाराओ अणगारियं पव्वइए। रयणप्पभाएणं पुढवीएतीसंनिरयावाससयसहस्सा प०, इमीसेणंरयणप्पभाए पुढवीए अत्थेगइयाणं नेरइयाणंतीसं पलिओवमाइंठिईप, अहेसत्तमाए पुढवीए अत्थेगइयाणं नेरइयाणं तीसं सागरोवमाई ठिई प०। . __ असुरकुमाराणंदेवाणंअत्येगइयाणंतीसंपलिओवमाइंठिईप०, उवरिमउवरिमगेवेजयाणं देवाणं जहन्नेणं तीसं सागरोवमाइं ठिई प०। जे देवा उवरिममज्झिमगेवेजएसु विमाणेसु देवत्ताए उववन्ना तेसि णं देवाणं उक्कोसेणं तीसंसागरोवमाई ठिई प०, तेणं देवा तीसाए अद्धमासेहिं आणमंति वा पाणमंति वा उस्ससंति वा नीससंति वा, तेसिणं देवाणं तीसाए वाससहस्सेहिं आहारट्टे समुप्पज्जा । संतेगइया भवसिद्धियाजीवाजेतीसाएभवग्गहणेहिं सिन्झिस्संति बुझिस्संतिमुच्चिस्संति परिनिव्वाइस्संति सव्वदुक्खाणमंत करिस्संति। वृ. रौद्रादयो मुहूर्ताश्चादित्योदयादारभ्य क्रमेण भवन्ति, एतेषां च मध्ये मध्यमाः षट् कदाचिदिनेऽन्तर्भवन्ति कदाचिद्रात्राविति। समवायः-३० समाप्तः मुनि दीपरल सागरेण संशोधिता सम्पादिता अभयदेवसूरि विरचिता समवयानें त्रीशतम समवायस्य टीका परिसमाप्ता । (समवायः-३१) मू. (१००) एक्कतीसं सिद्धाइगुणा प तंजहा-खीणे आभिनिबोहियनाणावरणे खीणे सुयनाणावरणे खीणे ओहिनाणावरणे खीणे मणपज्जवनाणावरणे खीणे केवलनाणावरणे खीणे चक्खुदसणावरणे खीणे अचक्खुदंसणावरणे खीणे ओहिदसणावरणे खीणे केवलदसणावरणे खीणे निद्दाखीणे निद्दानिद्दा खीणे पयला खीणे पयलापयला खीणे थीणखी खीणे सायावेयणिज्जे खीणे असायवेयणिज्जे खीणे दंसणमोहणिज्जे खीणे चरित्तमोहणिजे खीणे नेरइआउए खीणे तिरिआउए खीणे मणुस्साउए खीणे देवाउए खीणे उच्चागोए खीणे निच्चागोए खीणे सुभनामे खीणे असुभनामे खीणे दानंतराए खीणे लाभंतराए खीणे भोगंतराए खीणे उवभोगंतराए खीणे वीरिअंतराए। वृ. एकत्रिंशत्तमं स्थानकं सुगम, नवरं सिद्धानामादौ-सिद्धत्वप्रथमसमय एव गुणाः सिद्धादिगुणाः, ते चाभिनिबोधिकावरणादिक्षयस्वरूपा इति। मू. (१०१) मंदरेणंपव्वए धरणितले एक्कतीसंजोयणसहस्साइंछच्चेवंतेवीसे जोयणसए किंचिदेसूणा परिक्खेवेणं प०। Jain Education International For Private & Personal Use Only www.jainelibrary.org
SR No.003308
Book TitleAgam Suttani Satikam Part 04 Samavayang
Original Sutra AuthorN/A
AuthorDipratnasagar, Deepratnasagar
PublisherAgam Shrut Prakashan
Publication Year2000
Total Pages204
LanguagePrakrit, Sanskrit
ClassificationBook_Devnagari, Agam, Canon, & agam_samvayang
File Size5 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy