________________
समवायाङ्गसूत्रम्-५७/१३५
मल्लिस्सणं अरहओ सत्तावन्नं मणपज्जवनाणिसया होत्था।
महाहिमवंतरूप्पीणं वासहरप्वयाणं जीवाणं घणुपिटुं सत्तावन्नं २ जोयणसहस्साइंदोन्नि य तेणउए जोयणसए दस य एगूणवीसइभाए जोयणस्स परिक्खेवेणं प० ।
वृ. अथ सप्तपञ्चाशत्स्थानके किमपि लिख्यते, 'गणिपिडगाणं'ति गणिनः-आचार्यस्य पिटकानीव पिटकानि सर्वस्वभाजनानीति गम्यते गणपिटकानि तेषांआचारस्य श्रुतस्कन्धद्वयरूपस्य प्रथमाङ्गस्य चूलिका-सर्वान्तिममध्ययनं विमुक्त्यभिधानमाचारचूलिका तद्वर्जाना, तत्राचारे प्रथमश्रुतस्कन्धेनवाध्ययनानि द्वितीयेषोडशनिशीथाध्ययनस्य प्रस्थानान्तरत्वेनेहानाश्रयणात्, षोडशानां मध्ये एकस्याचारचूलिकेति परिहृतत्वात् शेषाणि पञ्चदश, सूत्रकृते द्वतीयाङ्गे प्रथमश्रुतस्कन्धे षोडश द्वितीये सप्त स्थानाङ्गे दशेत्येवं सप्तपञ्चाशदिति । _ 'गोथूमे' त्यादौ भावार्थोऽयं-द्विचत्वारिंशत्सहस्राणि वेदिकागोस्तुभपर्वतयोरन्तरं सहस्रं गोस्तुभस्य विष्कम्भः द्विपञ्चाशदगोस्तुभवडवामुखयोरन्तरंदशसहसमानत्वाद्वडवामुखविष्कम्भस्य तदर्द्ध पञ्चेति ततो द्विपञ्चाशतः पञ्चानां च मीलने सप्तपञ्चाशदिति।
'गोथूमे त्यादौभावार्थोऽयं-द्विचत्वारिंशत्सहाणि वेदिकागोस्तुभपर्वतयोरन्तरंसहंगोस्तुभस्य विष्कम्भः द्विपञ्चाशदगोस्तुभवडवामुखयोरन्तरं दशसहसमानत्वाद्वडवामुखविष्कम्भस्य तदड़ पञ्चेति ततो द्विपञ्चाशतः पञ्चानां च मीलने सप्तपञ्चाशदिति।
___ “जीवाणंघणुपिट्ठन्ति मण्डलखण्डाकारं क्षेत्रं, इह सूत्रे संवादगाथार्द्ध-“सत्तावन्न सहस्सा धणुपिटुं तेणउय दुसय दस कल''त्ति।
समवायः-५७ समाप्तः
(समवायः-५८) मू. (१३६) पढमोदोच्चपंचमासु तिसु पुढवीसु अट्ठावन्नं निरयावाससहस्सा प० ।
नाणावरणिज्जस्स वेयणियआउयनामअंतराइय्सस एएसिणं पंचण्हं कम्मपगडीणं अठ्ठावन्नं उत्तरपगडीओ प० ।
गोथुभस्सणं आवासपव्वयस्स पञ्चच्छिमिल्लाओ चरमंताओ वलयामुहस्स महापायालस्स बहुमझेदेसभाए एसणं अट्ठावन्नंजोयणसहस्साइं अबाहाए अंतरे प०, एवं चउदिसिंपि नेयव्वं
___वृ. अष्टपञ्चाशतस्थानकेऽपि लिख्यते, 'पढमे त्यादि तत्र प्रथमायां त्रिंशन्नरकलक्षाणि द्वितीयायां पञ्चविंशति पञ्चम्यात्रीणीति सर्वाण्यष्टपञ्चाशदिति। ___ 'नाणे' त्यादि, तत्र ज्ञानावरणस्य पञ्च वेदनीयस्य द्वे आयुषश्चतम्रो नाम्नो द्विचत्वारिंशत् अन्तरायस्य पञ्चेति सर्वा अष्टपञ्चाशदुत्तरप्रकृतयः।
'गोथूभस्से'त्यादि, अस्य च भावार्थ पूर्वोक्तानुसारेणावसेयः, ‘एवं चउद्दिसिंपिनेयव्वं'ति अनेन सूत्रत्रयमतिदिष्टं, तच्चैवं-'दओभासस्सणंआवासपव्वयस्स उत्तरिल्लाओचरिमंताओ केउगस्स महापायालस्स बहुमज्झदेसभागे एस णं अट्ठावनंजोयणसहस्साइं अबाहाए अंतरे पन्नत्ते, एवं संखस्स आवासपव्वयस्स पुरच्छिमिल्लाओ चरिमंताओ जूयगस्स महापातलस्स, एवंदगसीमस्स आवासपव्वयस्स दाहिणिल्लाओ चरिमंताओ ईसरस्स महापायालस्स'त्ति।
समवायः-५८ समाप्तः For Private & Personal Use Only
Jain Education International
www.jainelibrary.org